________________
१३६
निशीथ-छेदसूत्रम् -१
पढमे-भंगेहिं गेण्हउ ? कम्मं गेण्हउ, उत्तरगुणोपघातित्वात् परोपघातित्वाच्च, न साधारणं-दावर-कलीसु भंगेसु मूलगुणोपघातित्वात् स्वयं सद्योघातित्वाच्च ।
इदानि पढम-बितियाणं भंगाणं भोयणस्स भयणा भण्णति – एमेवादेसदुगं पच्छद्धं । जहा कम्मपलंबाण आदेसदुगं, एवं पलंबरातीभोयणाण य आदेसदुगं कायव्वं । पलंबभंगेसु चउलहुयं रातीभोयणे चउगुरु, दोवि एते मूलगुणोपघायगा तहावि वरतरं अद्धाणकप्पो परोपघातत्वात्, न य लंबभंगा सज्जघातत्वात् ।।
__ "भोयण कम्मे भयणा" अस्यव्याख्या-अहाकम्मीएचउगुरुं, रातीभोयणे विचउगुरु, एत्थं पण एगं उत्तरगुणोवघातियं एगं च मूलगुणोवघातियं, कयवं सेयतरं ? अतो भण्णति[भा. ४४०] कम्मस्स भोयणस्स य, कम्म सेयं न भोयणं रातो।
कंमं व सज्जघातो, न तु भत्तं तो वरं भत्तं ॥ चू. 'कम्मस्स'त्ति अहाकम्मियस्स, 'भोयणस्स' त्ति । रातीभोयणं अद्धाणकप्प त्ति वुत्तं भवति । दोण्ह वि कम्मभोयणाण विजमाणाणं कतरं भोयव्वं ? भण्णति-कम्म सेयं, न भोयणं रातो मूलगुणोपघातित्वादित्यर्थः अहवान्येन प्रकारेणाभिधीयते-कम्मं पच्छद्धं । “कम्म" मिति अहाकम्मियं तं सद्यजीवोपघातित्वात्, अत्यंतदुष्टं, न उ भत्तं ति “न' इति प्रतिषेधे, “भत्तं' ति रात्रीभोजनं अद्धानकप्पो, तुसद्दो अवधारणे, किमवधायति? सज्जजीवोपघातकंन भवतीत्येतदवधारयति । तो इति तस्मात्कारणात् वरं प्रधानं रात्रीभोजनं नाधाकर्मिकेत्यर्थः॥
“विसोहिकोडि"त्ति अस्य व्याख्या क्रियते - जइ अद्धाणकप्पो अहाकम्मियो तो वरं आधाकम्मियं, न भोयणं दु-दोषदुष्टत्वात् । अह अद्धाणकप्पो विसोहिकोडिपडुप्पण्णो तो वरंस एव, न कम्मं सज्जाधातित्वात् । अहवा - अद्धाणकप्पो सकृतघातित्वात् वरतरो, न कम्म तीक्ष्णघातित्वात्-अहवा-अद्धाणकप्पोचिरकालोपघातित्वात् वरतरः, न सज्जकालोपघातित्वात् कर्म "इतरं दूरे" त्ति अस्य व्याख्या[भा. ४४१] अह दूरं गंतव्वं, तो कम्मं वरतरं वरतरं न निसिभत्तं ।
अब्भासे निसिभत्तं, सुद्धमसुद्धं व न तु कम्मं । चू. अहेत्ययमानंतये विकल्पेवा द्रष्टव्यः ।दूरमद्धाणंगंतव्वंतंमिदूरमद्धाणेवरतंआधाकम्म न निसिभत्तं। कहं पुणआधाकम्मंवरतरं ननिसिभत्तं? अतो भण्णति-दीहद्धाणपडिवण्णयाण कोइ दाणसड्ढो भणेज “अहं" भे दिणे दिणे भत्तंदलयामितंभोयव्यं, न यवत्तव्यंजह “अकप्पं" त्ति ।अद्धाणकप्पो अस्थि त्ति काउं पडिसिद्धं अकप्पियंच पइट्ठावितं" ।ततो पच्छा दीहअद्धाणे पडिवण्णया अद्धाणकप्पे निट्टते किं करेउ ? अतो भण्णति “दीहमद्धाणे घरं आहाकम्मं, न निसिभत्तं"। “अब्भासे पच्छद्धं अब्भासेअब्भासगमणेन दूरमध्वानेत्यर्थः, तत्थ वरंअद्धाणकप्पो सो पुणअद्धाणकप्पो सुद्धो असुद्धो वा, “सुद्धो" बातालीसदोसवज्जितो, “असुद्धो" अन्नतरदोसजुत्तो, न य कम्मं सज्जजीवोपघातत्वात्। एसेवत्थो गाहाए पट्टतरो कज्जति, जतो भण्णति[भा. ४४२] जति विय विसोधिकोडी कम्मं वा तं हवेज जिसिभत्तं ।
वरमब्भासं तं चिय न य कम्ममभिक्खजीवघातो।। चू. जइ वि य सो अद्धाणकप्पो विसोहिकोडीए वा गहितो-अविसोहिकोडीए वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org