________________
निशीथ-छेदसूत्रम् -१-२/९७
चू- एतेसि पुव्यपच्छसंधुयकुलाणं अन्नतरं कुलं अपत्ते भिक्खाकाले, अतिकंते वा भिक्खाकाले पविसत्ति, सो आणादि दोसे पावति ।। दुविहविराहणा य । तत्थ संजमे इमा[भा.१०७४] सड्डी गिहि अन्नतित्थी, करेज तं पासितुं अकालम्मि । उग्गमदोसेगरतं, खिप्पं से संजतट्ठाए ॥
२४२
धू- सड्डी श्रावकः, गिही अधाभद्रकः, रत्तपडादि, पुव्वपच्छसंथुतो वा । एते अपर्याप्त काले पर्यन्त तं दृष्ट्वा उग्गमदोसेगतरं खिष्पं संजयट्ठाए करेज ।। कहं पुण उग्गमदोसा भवे ? [भा. १०७५] पुव्वपयावितमुदएष चाउलछुभणोदणो व पेजा वा । आसण्णपूवि सत्तुअ, कयण उच्छिण्ण समिमादी ॥
- साधू आगमनकालातो पुव्वं तत्तमुदगं साहुणो आगते दट्टं तम्मि चेव तत्तोदए चाउले छुभेज सिग्वं ओदणं पेजं वा, एवं कम्मं करेज्ज । आसण्ण पूवियधराओ वा पूर्व किणेज्ज, सत्तू कूरं वा किणेज्जा । सव्वणि वा उच्छिंदेज्जा पुव्वो सुअकणिकाए वा समितिमे करेज्ज ॥
कम्मं इमं । अतिक्कंते
[भा. १०७६ ]
एमेव अतिक्कंते, उग्गादी तु संजमे दोसा । संकाइ दुविधकाले, कोई पदुट्ठो व ववरोवे ।
चू-पुबद्धं कंठं दुविहकाले अपत्तमवकंते अकालेत्ति काउं संकति । तेणं चारियं मेहुणट्टे वा दूतित्तणेण वा, पट्ठो ववरोवेज वा हणेज वा भत्तोवहिसेज्जाण वा वोच्छेयं करेज ॥ इदानिं उपनयनिमित्तमाह
[भा. १०७७]
अप्पत्तमइक्कते, काले दोसा हवंति जम्हेते । तम्हा पत्ते काले, पविसिज कुलं तहारूवं ॥
चू- अप्पत्तमतिक्कते जम्हा पविसंते एते दोसे पावति तम्हा पते भिक्खाकाले तहारूवं कुलं पविसेज्ज । एए वि पत्ती तेसिं दरसावं न देति, अन्नत्थ ठायति । भवे कारणं अवेलाए वि पविसेज्ज । [भा. १०७८] बितियपदमणाभोगे, अतिक्कमंते तहेव गेलण्णे ।
असिवे ओमोदरिते, रायदुट्ठे भए व आगाढे ॥
चू- अनाभोगो अज्ञानं, सो साधून जाणइ एत्थ गामे मम पुव्वसंधुता अत्थि, अतो पविसति । अहवा- सो वोलेउमणो सिग्घं दोसिणातिनिमित्तं प्रविसेज्ज । गिलाणस्स वा तेसु परं लब्भति तं च खीराति अतो पविसति । ओमे अपत्ते दोसीणनिमित्तं अप्फच्चितो वा अइक्कंते संधुयकुलेसु हिंडति । रायदुट्टे मा दीसिहि ति तेन अकाले हिंडति । बोहिगादिभए वा दोसीणातिधेत्तुं नस्सति, st वा उस्सूरमागतो गेहति ।। अन्नत्थ वा आगाढे अनाभोगपविट्ठो इमं विहाणं करेति[भा. १०७९ ] संथरमाणमजाणंतपविट्ठो कुणति तत्थ उवओगं ।
मा पुव्वुत्ते दोसे करेज इहरा उ तुसिणीओ ॥
धू- जति अजाणतो संधुयकुले पविट्ठो, जति य संथरति तो उवओगं करेति । पुव्वुत्तदोसपरिहणदृतःए सजयट्ठा कीरंतं वारेति परिहरति वा । इहरा असंथरंतो संजयट्ठा कीरंतं दडुं पि न वारेति, तुसिणीओ अच्छति ॥
म. (९८) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा परिहारिए वा अपरिहारिएण सद्धिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org