________________
३०६
निशीथ-छेदसूत्रम् -१-२/११७ विआयविराहणा भवति। सेडुयारिया, धन्नारिया गिह करेज्जा ।जम्हा एते दोसातम्हा सव्वोवही दुसंझं पडिलेहियव्यो ।। कारणे पुण अपेहंतो वि अदोसो । इमे य ते कारणा[भा.१४३७] असिवे ओमोयरिए गेलण्णद्धाणसंभमभये वा।
तेणयपउरे सागारे संजमहेतुं व बितियपदं॥ चू-असिवगहितोनतरति, तप्पडियरगा वा वाउलत्तणओ।ओमे पए चियआरद्धा हिंडिउं पडिलेहणाए नत्थि कालो । गिलाणो न तरति एगागी । अद्धाणे सत्थवसो न पेहे । अगनिमादि संभवा न पेहे। बोहिगादिभये वा। तेणयपउरे सारीवही य मा पस्सिहिंति, न पेहे कसिणोवहि त्ति।सागारिए न पेहेति, ३पावासगाण वा अग्गतो न पेहेति । संजमहेउं वा-महियाभिण्णवाससचित्तरएसु बितिय-पदेण अपेहिंतो वि सुद्धो॥
उद्देशकः-२ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे द्वितीय उद्देशकस्य [भद्रबाहुस्वामिरचिता नियुक्तियुतं] संघदासगणि विरचितं भाष्यं एवं जिनदासमहत्तर कृता चूर्णिः परिसमाप्ता॥
(उद्देशकः-३) चू-भणितो बितिओ । इदानि ततिओ । तत्थ संबंधमाह[भा.१४३८] उवधी पडिलेहेत्ता, भिक्खग्गहणं तुतं कहिं कुज्जा ।
सट्टाणे अनोभटुं, अधवा उवधी उ आहारो॥ घू- उवहि त्ति पडिग्गहो, तं भिक्खावेलाए पेहेत्ता तत्थ भिक्खग्गहणं कायव्वं । तं पुण भिक्खग्गहणंकहिं कायव्वं ? सट्ठाणे। अहवा-बितियजामे भिक्खावेला तत्थ चरिमाए पडिग्गहं पेहेत्ता भिक्खग्गहणं करेति । अहवा-चरिमाए पेहेत्ता भिक्खग्गहणं काहिंति, न निक्खिवंति। अत्थपोरिसिं काउं तत्थ भिक्खं हिंडंति । तं कहिं कुजा ? “सट्ठाणे"त्ति सट्ठाणं मूलवसहिगामो, घरं वा । “अनोहटुं" अजाणियं । अहवा - कोंटलादिउवकरणविरहियं एस संबंधो । अहवाउवही वुत्तो, इहं आहारो। द्वितीयोऽयं सम्बन्धः ॥
मू. (११८)जे भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा, अन्नउत्थियं वा गारत्थियं वा असनं वा पानं वा खाइमं वा साइम वा ओभासिय ओभासिय जाय; जायंतं वा सातिजति ।।
चू-भिक्खू-पूर्ववत्, आगंतारोजत्थआगारी आगंतु चिटुंति तंआगंतागारं । गामपरिसट्ठाणं ति वुत्तं भवति । आगंतुगाण वा कयं आगार आगंतागारं बयावासे त्ति।आरामे आगारंआरामागारं । गिहस्स पती गिहपती, तस्स कुल गिहपतिकुलं, अन्यगृहमित्यर्थः । गिहपजायं मोत्तुं पव्वजापरियाएठिता तेसिं आवसहो परियावसहो। एतेसु ठाणेसु ठितं अन्नउत्थियंवाअसणाइ ओभासति साइज्जति वा तस्स मासलहुं । एस सुत्तत्थो । इमा सुत्तफासिया[भा.१४३९] आगंतारादीसुं, असणादोभासती तु जो भिक्खू ।
सोआणा अणवत्थं, मिच्छत्त-विराधनं पावे।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org