________________
उद्देशक : ३, मूलं-११८, [भा. १४३९]
३०७ चू-आगंतारादिसुगिहत्थमन्नतित्थियं वाजो भिक्खूअसमाती ओभासति सो पावति आणा - अणवत्थमिच्छत्त- विराधनं च ॥ [भा.१४४०] अगमेहि कतमगारं, आगंतू जत्थ चिट्ठति अगारो।
परिगमणं पज्जाओ, सो चरगादी तु नेगविधो॥ चू-“अगमा" रुक्खा, तेहिं कतं अगारं । आगंतुं जत्थ चिट्ठति आगारा तं आगंतागारं । परि-समंता गमणं गिहिभावगतेत्यर्थः । पञ्जाओ पव्वजा, सो य चरग-परिव्वाय-सक्कआजीवगमादिनेगविधो । [भा.१४४१] भद्देतरा तु दोसा, हवेजज ओभासिते अठाणम्मि ।
अचियत्तोभावणता, पंते भद्दे इमे होंति॥ चू-अट्ठाणठितोभासिते पंतभद्ददोसा । पंतस्स अचियत्तं भवति, ओभावणं वा, अहो इमेदमगपव्वइया जेण एगमेगं अट्ठाणेसु असणादि ओभासंति, न वा एतेसिं कोइ भद्दे त्ति काउं देति ॥ इमे भद्द दोसा। [भा.१४४२] जध आतरोसे दीसइ, जध य विमग्गंति मं अठाणम्मि।
दंतेंदिया तवस्सी, तो देमिणं भारितं कज्जं ॥ चू-जहा एयस्स साहुस्सातरो दीसति, जह यमं अट्ठाण-ट्ठियं विमग्गंति । दंतेंदिया तवस्सी, तो देमि अहं एतेसिं नूनं 'भारितं कज्जं' आपत्कल्पमित्यर्थः॥ [भा.१४४३] सड्डि गिही अन्नतित्थी, करिज ओभासिते तुओ असंते।
उग्गमदोसेगतरं, खिप्पं से संजतट्ठाए॥ चू-अद्धाऽस्यास्तीतिअद्धी, सोय गिही अन्नत्थिओवा, ओभासिए समाणे से इति स गिही अन्नतिथिओ वा खिप्पं तुरियं सोलसण्हं उग्गमदोसाणं अन्नतरं करेज्जा संजयट्ठाए। [भा.१४४४] एवं खलु जिनकप्पे, गच्छे निकारणम्मि तह चेव ।
कप्पति य कारणम्मी, जतणा ओभासितुंगच्छे॥ चू-एवं ता जिनकप्पे भणियं । गच्छवासिणो विनिक्कारणे। एवंचेव कारणजातेपुण कप्पति थेरकप्पियाणं ओभासिउं॥ किं ते कारणा? इमे[भा.१४४५] गेलण्ण-रायदुढे, रोहग-अद्धाणमंचिते ओमे।
एतेहिं कारणेहिं, असती लंभम्मि ओभासे॥ चू-गिलाणट्ठा, रायपुढे वा, रोहगेवाअंतो अफचंता, अंचित्तेवाअंचियणं नामदात्र (उ]संधी तत्थ त(भ]वणीओ खंचि (ध]याओन वा निप्फण्णं, निफण्णेवा न लब्भति।ओमंदुभिक्षं । एवं अंचिए ओमे दीर्घ-दुर्भिक्षमित्यर्थः । एतेहिं कारणेहिं अलब्भंते ओभासेजा। [भा.१४४६] भिन्नं समतिक्कतो, पुव्वं जति उण पणगपणगेहिं ।
तो मासिएसु पयतति, ओभासणमादिसू असढो॥ चू-इमा जयणा - पढमं पणणदोसेण गेण्हति, पच्छा दस-पन्नरस-वीस-भिण्णमास-दोसेण याएवंपणगभेदेहिं जाहे भिन्न समतिकतो ताहे मासिअट्ठाणेसुओभासणादिसुजततिअसढो॥ तत्थं ओभासणे इमा जयणा -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org