________________
३०८
[ भा. १४४७] तिगुणगतेहिं न दिट्ठो, नीया वृत्ता तु तस्स उ कहेह । पुट्ठा पुट्ठा चेते तो करेंति जं सुत्तपडिकुद्धं ॥
चू- पढमं घरे ओभासिज्जति । अदिट्ठे एवं तयो वारा घरे गवेसियव्वो । तत्थ भज्जाति नीया वत्तव्वातस्स आगयस्स कहेज्जाह “साधू तव सगासं आगया कज्जेणं" घरे अदिट्ठे पच्छा आगंतारादिसु दिट्ठस्स घरगमणाति सव्वं कहेउं, तेन वंदिते अवंदिते वा तेन य पुट्ठे अपुट्ठे वा जं सुत्ते पडिसिद्धं तं कुव्वंति ओभासंति इत्यर्थः ॥
मू. (११९) एवं अन्नउत्थिया वा गारत्थिया वा; ॥
मू. (१२०) अन्नउत्थिणी वा गारत्थिणी वा; ।।
निशीथ-छेदसूत्रम् -१-३/११८
मू. (१२१) अन्नउत्थिणीओ वा गारत्थिणीओ वा; असनं वा पानं वा खाइमं वा साइमं वा ओभासिय ओभासिय जायति, जायंतं वा सातिज्जति ॥
[ भा. १४४८ ] पढमम्मी जो तु गमो, सुत्ते बितियम्मि होति सो चेव । तिथे वि तहा, एगत्त-पुहुत्त-संजुत्ते ॥
चू- पढमे सुत्ते जो गमो बितिये वि पुरिसपोहत्तियसुतते सो चेव गमो, ततिय-चउत्थेसु वि इत्थिसत्तेसु सो चेव गमो ॥
मू. (१२२] जे भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा कोउहल्लपडियाए पडियागयं समाणं- अन्नउत्थियं वा गारत्थियं वा ॥
मू. (१२३) अन्नउत्थिया वा गारत्थिया वा ॥
मू. (१२४) अन्नउत्थिणी वा गारत्थिणी वा ।।
मू. (१२५) अन्नउत्थिणीओ वा गारत्थिणीओ वा असनं वा पानं वा खाइमं वा साइमं वा ओभासिय ओभासिय जायति, जायंतं वा सातिज्जति ॥
चू- कोऊहल्ल-पडियाए कोऊहलप्रतिज्ञया, कोतुकेणेत्यर्थः । तमागतं जे असणाती ओभासति तस्स मासलहुँ ।
[ भा. १४४९ ]
आगंतागारेसुं, आरामागारे तधा गिहावसहे । पुव्वट्ठिताण पच्छा, एज गिही अन्नतित्थी वा ॥ चू- आगंताइसु साहू पुव्वट्ठिता पच्छा गिही अन्नउत्थी वा एज ॥ - एएसिं आगमनकारणं
[भा. १४५०] केयि अहाभावेणं, कोऊहल केइ वंदण-निमित्तं ।
पुच्छिस्सामो केयी, धम्मं दुविधं व घेच्छामो ॥
चू-केति अहापवत्तिभावेणं, केति कोऊएणं, केइ वंदनं निमित्तं, केइ संसयं पुच्छिस्सामो,
केति दुविधं धम्मं - साहुधम्मं सावगधम्मं वा घेच्छामो ॥
[भा. १४५१]
एतो गतरेणं, कारणजातेण आगतं संतं । जे भिक्खू ओभासति, असनादी तस्सिमे दोसा ॥ चू- तस्सिमे भद्द पंतदोसा
[भा. १४५२] आत- परोभावणता, अदिन्नदिन्ने व तस्स अचियत्तं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org