________________
२४
निशीथ-छेदसूत्रम् -१
एवं सव्वाभरणाणि घेत्तूण पयाओ । अंतरा य संजती विउव्वणं । तं दद्दूण भणति,
कडते य ते कुंडलए य ते, अंजि अक्खि तिलए य ते कए।
पवयणस्स उड्डाहकारिते, दुट्ठा सेहि कत्तो सि आगता॥ - सा य पडिभणति
समणो य सि संजतो य सि, बंभयारी समलेझुकंचणो।
वेहारूय वायओ य, ते जेठ्ठज किं ते पडिगाहते ।। पुनरवि पयाओ । रागरूवखवावारविउव्वणं । पडिबुद्धो य । जहा तेण देवेण तस्स आसाढभूतिस्स थिरीकरणं कतं एवं जहासत्तिओ थिरीकरणं कायव्वं । वच्छल्ले वइरो दिलुतो । भगवं वइरसामी उत्तरावहंगओ।तत्थ यदुभिक्खं जायं। पंथा वोच्छिन्ना । ताहे संघो उवागओ। नित्थारेहि त्ति । ताहे पडविजा श्रावाहिता । संघो चडियो । उप्पतितो । सेज्जायगे य चारीए गतो। पासति । चिंतेइ य कोइ विणासो भविस्सति जेण संघो जाति । इलएण छिहलिं छिंदित्ता भणति । भगव साहमिओ ति। ताहे भगवया वि लइतो, इमं सुत्तं सरंतेण
“साहम्मिय वच्छल्लंमि, उज्जता य सज्झाते।
चरण-करणमि य तहा, तित्थस्स पभावणाए य ।।" जहा वइरेण कयं एवं साहमियवच्छल्लं कायव्वं । अहवा-नंदिसेणो, वच्छल्ले उदाहरणं । पभावगा अट्टिमै, पवयणस्स होति । [भा. ३३] अइसेस इड्वि-धम्मकहि-वादि-आयरिय-खमग-नेमित्ती।
विज्जा-राया-गण-संमता य तित्थं पभावेति॥ . चू. अतिसेसि त्ति अतिसयसंपण्णो । सो य अतिसओ मणोहि अइसयअज्झयणा य । इड्डितिइड्डिदिक्खता तयामच्चपुरोहिताति । धम्मकहि त्ति जे अक्खेवणि विक्खेवणि निव्वेयणि संवेदणीएधम्मातिक्खंति।वादी आयलद्धि-संपण्णोअजेओ।आयरिओस्वपरसिद्धंतपरूवगो खमगो-मासियादि । नेमित्ती अटुंग-निमित्तसंपण्णो । विज्जासिद्धो जहा अज्जखउडो रायसंमतो रायवल्लभइत्यर्थः । गणपुरचाउवेज्जादि तेसिं सम्मतो । एते अट्ठ वि पुरिसा तित्थं पगासंति । परपक्खे ओभावेति । भणिया दिटुंता । इयाणि पच्छित्ता भण्णंति[भा. ३४] दिट्ठीमोहे अपसंसणे य, थिरीयकरणे य लहुआओ।
वच्छल्लपभावणाण य, अकरणे सहाणपच्छित्तं ॥ चू. दिट्ठीमोहं करेति ङ्क । उववूहं न करेइङ्क । अणुववूहाते केति आयरिया मासलहु भणंति । सम्मत्तादीसु थिरीकरणं न करेति ङ्क । केति भएण वा मासलहु । वच्छल्ले सामण्णेण विसेसेण, य भणियंतंचेव सट्ठाणं । इमाए गाहाए भणियं आयरिए य गिलाणे गुरुगा गाहा ॥
पभावणं अकरेंतस्स सामण्णेण चउगुरुगा । विसेसेण सहाणपच्छित्तं । तं च इमं । अतिसेसितिड्डिधम्मकहि-वादी-विज-रायसम्मतो गणसंमतो अतीतणिमित्तेणय एते ससत्तीए पवयणपभावणं न करेंतिचउलहुगा। पडुपण्णणागतेणयपभाणंन करेतिचउगुरुगा।उवज्झायो न करेति ङ्क भिक्खू न करेति मासगुरू । थेरो न करेति मासलहु । खुड्डो न करेति भिन्नमासो । भणिओ दंसणायारो ॥ इयाणिं चरित्तायारो भण्णति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org