________________
उद्देशकः२, मूलं-७६, [भा. ८५१]
२०
[भा.८५२] दव्वे खेत्ते काले, भावम्मि य लहुसगं भवे फरुसं ।
. एतेसिं नाणत्तं, वोच्छामि अहानुपुव्वीए। - चू. एतेसिं दव्वखेत्तकालाणं जहासंखं इमं वक्खाणं । [भा.८५३] दव्वम्मि वत्थपत्तादिएसु खेते संथारवसधिमादीसु।
काले तीतमनागत, भावे भेदा इमे होंति ॥ [भा.८५४] वत्थादिमपस्संतो, भणाति को नं सुवती महं तेणं ।
खेत्ते को मम ठाए, चिट्ठति मा वा इहं ठाहि ॥ चू. आदिग्गहणेणं डगलग-सूतिपिप्पलगादओ वि घेप्पंति । दव्वे वत्थपत्तादिएसु ति अस्यव्याख्या-वस्थपत्तसूइगादिअप्पणोच्चियाअपस्संतोएवंभणति-महंअथितिकाउंइस्साभावेण को निई लभति? इस्साभावेण वा महं तेन हडं एवं दव्वओ लहुसयं फरुसं भासति । खेत्तओ लहुसयं फरुसं तस्स संथारभूमीए कं चिट्ठयं पासित्ता भणति “को ममं संथारभूमीए ठाति अप्पं जाणमाणो"।अहवा-मामम संथारभूमीए ठाहि॥“काले तीतमनागते"त्ति अस्य व्याख्या[भा.८५५] गंतव्वस्स न कालो, सुहसुत्ता केन बोधिता अम्हे ।
हीणाहियकालं वा, केण कतमिणं हवति काले। घू. ते साहुणो पए गंतुमणा ततो उट्टविजंतो भणति – गंतव्वस्स न कालो, अन्ज वि सुहसुत्ता, केण वेरिएण अधन्नेण पडिबोहिया अम्ह । अहवा – हीणं अधियं वा कालं केण कयमिणं तं च इमं भवति काले “हीनातिरित्ती" ॥ [भा.८५६] गंतव्बोसह-पडिलेह-परिण्णा-सुवण-भिक्ख-सज्झाए।
हीणाहि वितहकरणे, एमादी चोदितो फरुसं । चू. गिलाणस्स ओसहठ्ठाए गंतव्वे हीनातिरित्तं । अहवा - आयरियपेसणादिनिमित्ते गिलाणोसहोवओगेव पच्चूसावरण्हेसुपडिलेहणंपडुच्च, “परिणे" तिजेणपोरिसिमादियपच्चक्खयंतस्सपारिउकामस्स भत्तादीशंवागंतुकामस्सउग्धाडानवेत्ति भत्तपच्चक्खायस्सवासमाहिपाणगादि आणेयव्वा हीनाधिकंकतं, पादोसियंवा काउंसुविणे सुविउ कामाणं, भिक्खं वा हिंडिउंकामाणं, सज्झाए पट्टवणावेलं पडुच्च कालवेलं वा, एवमाइसु कारणेसु हीनाधियं करेंतो चोइओ फरुसं वएज्जा ।अहवा इमो फरसवयणुप्पाए प्पगारो[भा.८५७] गच्छसि न ताव कालो, लभसुधितिं किं तडप्फडस्सेवं। .
. अतिपच्छासि विबुद्धो, किं ज्झसितंपएतब्बं ।
घू. गुरुणा पुव्वं संदिट्ठोओसहातिगमणे अन्नंतत्थेव गंतुकामं साधुंपुच्छति-गच्छसि? सो पुच्छितसाधु फरुसं वयति-न ताव कालो, लभशउ धिति, किं तडप्फड सेवं । अहवा-सो चेव पुच्छिओ भणति पच्छद्धं कंठं । एस गाहत्थोपडिलेहणादिपदेसु जत्थ जत्थ जुज्जते तत्र तत्र सर्वत्र योज्यम् ।।अहवा- दव्वादिनिमित्तं एवं फरुसं भासति[भा.८५८] वत्थं वा पायं वा, गुरूण जोगं तु केणिमं लद्धं ।
किंवा तुमं लभिस्ससि, इति पुट्ठो बेति तं फरुसं॥ 1514
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org