________________
पीठिका | भा. ३४८ ]
पञ्चति, तं हंसतेल्लं भण्णति । “आदि” सद्दातो सतपाग-सहस्सपागा य तेल्ला घेप्पंति । एव्वादियाण दव्वाण अभिओग्गादी पूर्वक्रमेण ग्रहणं कर्तव्यमिति ॥ "वोच्छेये" त्ति अस्य व्याख्या[ भा. ३४९ ] पत्तं वा उच्छेदे, गिहिखुडुगमादिगं तु बुग्गाहे । निर्द्धम खुड्डमखुड्डगं वा जततु त्ति एमेव ॥
चू. पत्तं नाम सुत्तत्थदुभयस्स ग्रहणधारणाशक्तेत्यर्थः । उच्छेए त्ति उच्छेओ, सुत्तत्थाणं ववच्छेदो त्ति वृत्तं भवति। गिहासमे ट्ठिता गिहत्था । खुड्डगो सिस् बालो त्ति वृत्तं भवति “आदि’” सद्दातो अबालो वि । अहवा साहम्मियण्णधम्मियाण वा । "तु” सद्दो कारणवधारणे । विवरीयं गाहते दुग्गाहते - मा गिहवासे रम इत्ति वृत्तं भवति । सिसुमितरं वा सूत्रार्थोभयच्छेदे योग्यमिच्छमानमपहरतीत्यर्थः । वोच्छेय त्ति गयं ।
999
"असंविग्गे "त्ति दारं, अस्य व्याख्या- "निद्धंम" पच्छद्धं । निग्गतधम्मा पासत्था इति, तेसि संतियं खुड्डुयं अखुड्डयं, एमेव जहा गिहत्थखुड्डगं तहा वुग्गाहे । केनावलंबणेण वुग्गाहे ति भण्णति “जयउ” नि संजमजोगेसु जयओ, घडउ उज्जमउ त्ति वृत्तं भवति । तेसिं पासत्थाणमुपरितो जहा विप्परिणमति तहा कुर्यादित्यर्थः, अवहरति वा ॥
"
चोदगाह - जुत्तं सुत्तत्थोभयवोच्छेदे गिहसाहम्मियतरखुड्डुगादि अवहरणं, जं पुण निद्धंम खुड्डगेतरं वा तत्थ ननु फुडं तेण्णं भवति ? आचार्याह
[ भा. ३५०]
सुतमणुन्नातं अणणुन्नातगहणे विसुद्धो तु ।
किं तेणं असंजमपंके खुत्तं तु कडुंते ।
तेसु त्ति पासत्थेसु, तमिति खुड्डगो सेहो वा संवज्जति, अणुण्णायं दत्तं गेण्हंति । पुव्वं पासत्थाणुणायं खुड्डगमितरं वा गेण्हंतीत्यर्थः । जति वि तेहिं पासत्थेहिं अणणुण्णायमदतेत्यर्थः, ग्रहणमुपादनां, विविहं सुद्धो विसुद्धो, सर्वप्रकारेणेत्यर्थः । तु सद्दो पूरणे। अहवा चोदकाह “तेसु तमणुण्णायग्गहणं जुत्तं, अणणुण्णायग्गहणे विसुद्धो उ कहं ?
आचार्याह - अदत्ते किं तेण्णं पच्छद्धं, "क" कारो खेवे दट्ठव्वो, “जहा को राया जो न रक्खति”, “तेण्णं” अवहारो, असंजमो अणुवरती, “पंको" दव्वभावतो - दगव्वओ चलणी, भावओ असंजम एव, अतो भण्णति, असंजम एव पंको, तंमि खुत्तं तु खुत्तो निसण्णो, तु सद्दो तस्मादर्थे द्रष्टव्यः, कढणं आगरिसणं उद्धरणमित्यर्थः । तस्मात् असंजमपंकादागसंतस्स किं णं भवतीत्यर्थः ॥ अपि च
[भा. ३५१]
सुहसीलतेणगहिते, भवपल्लिं तेन जगडितमणाहे । जो कुणति कूवियत्तं, सो वण्णं कुणति तित्थस्स ।।
चू. "सुं" अनावाहं, "सीलं" रुची, "तेणगो" अवहारी, “गहितः " आत्मीकृतो । “भवः” संसारः, बहुप्राण्युपमर्दो यत्र सा “पल्ली”। “तेन” तन्मुखः, “जगडितो" प्रेरितो लोगे पुण भण्णति "उवट्टितो”, अन्नाहो असरणेत्यर्थः । सुहे सीलं सुहसीलं सुहसील एव तेण्णो सुहसीतेण्णो, तेन गहितो सुहसीलतेणगहितो । भव एव पल्ली, भवपल्लिं तेन जगडियमणाहे निजमाणे जीवे जो कुणति कूवियत्तं “ज” इति अनिदिट्टो, "कुणति" करे, “कूविया" कुढिया भण्णंति । जो एवं करेति सो वण्णं करेति "सो" इति स निर्देशे, प्रभावना “वण्णो" भण्णति, तं करेति “तित्थस्स” तित्थं चाउवण्णो समणसंघो, दुवालसंगं वा गणिपिडगं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org