________________
११०
निशीथ-छेदसूत्रम् -१
[भा. ३४५] साधम्मियत्थलीसुं, जाय अदत्ते भणावण गिहीसुं।
असती पगासगहणं, बलवतिदुढेसुच्छण्णं पि ॥ चू.असिवगहिते विसति असिवगहिया वा साहू असंथरंता असिवगाहिता विसउत्तिण्णा वा दुल्लहभत्ते देसे पत्ता असंथरंता “साहम्मिय" त्ति समाणधम्मा साहम्मिया, “थली'' देवद्रोणी, “जाय'त्तिजाचयंति- आरहंत-पासत्थ-परिग्रहीय देवद्रोणीसुपुव्वंयाचयंतीत्यर्थः । “अदेंते" त्ति जता ते पासत्था नेच्छंति दाउंतदा गिहत्थेहिं “मणाविजंति' सव्वसामण्णाए देवद्रोणीए किं न देह ? “असति"ति तह वि अदेंताण, “पहगासगहणं' पगासं प्रकटं स्वयमेव ग्रहणं क्रियते अहतेपासत्था बलवगा राजकुलपुरचातुर्विधाश्रिताइत्यर्थः, दुढेसुत्तिस्वयमेव वादुष्टा आसुकारिणः, तदा तासु चेव साहम्मियथलीसुछन्नमप्रकाशं गृह्यतेत्यर्थः ॥ [भा. ३४६] साहम्मियस्थलासति, सिद्धगए सावगऽन्नतित्थीसु ।
उक्कोस-मज्झिम-जहन्नगंमि जं अप्पदोसं तु ॥ चू. अह साहम्मियत्थलीण असती अभावो होज्जा, ताहे गिहत्थेसु घेत्तव्वं । तेसु वि पुव्वं सिद्धपुत्तेसुसभार्यको अभार्यको वा । सो नियमा सुक्कंबरधरो खुरमुंडोससिही असिही वा नियमा अडंडगो अपत्तगोय सिद्धपुत्तो भवति । सिद्धपुत्तासती सावगेसुत्ति, सावगा ते गिहीयाणुव्वता अगिहीयाणुव्वता वा, पच्छा तेसु विघेप्पति । असति सावगाणं अन्नतित्थीसुत्ति अन्नतित्थिया रत्तपडादी, ताण थलीसुघेप्पइ । सव्वत्थ पुण गेण्हंतो पुव्वं जहन्नं गिण्हइ, पच्छा मज्झिमं, पच्छा उक्कोसं । अहवा - उक्कोसे मज्झिमे जहन्ने वा जत्थेव अप्पतरो दोसो तं चेव गेहाति। [भा. ३४७] एमेव गिहत्थेसु वि, भद्दमादीसु पढमतो गिण्हे।
अभियोगासति ताले, ओसोवण अंतधाणादी ।। चू. एमेव त्ति जहा सिद्ध पुत्त सावगेसु अविदिण्णं गहियं एमेव मिच्छादिट्ठिगिहत्थेसु वि भद्दगमादीसु पढमतो गेण्हंति । अन्नतित्थिय-समीवातो पुव्वं अहाभद्दगेसु अदिन्नं घेत्तव्यं, पच्छा अन्नतित्थिएसुवि। एतेसुपुण सव्वेसुपगासं पच्छण्णंवा गेण्हतस्सइमा जयणा-अभियोग त्ति अभियोगो वसीकरणं, तं पुण विजाचुण्णमंतादीहिं, तेन वसीकरेत्तुं गेण्हंति । असति त्ति वसीकरणस्स, ताहे तालुग्घाडणीए विजाए-तालगाणिविहाडेउण, ऊसोवणिविजाए यओसोवेउं गेण्हंति । जेणं जेणंजणविजादिणा अद्दिस्सो भवति तं अंतद्धामं भण्णति । “आदि" सद्दातो अणपायं जाणिऊण पगासं तेण्णमवि कज्जति । असिवे'त्ति दारं गयं ।। [भा. ३४८] एमेव य ओमंमि वि रायदुट्टे भए व गेलण्णे।
अगतोसहादिदव्वं कल्लाणग-हंसतेल्लादी॥ चू. जहा असिवबारे अदिन्नपाडिहारियातिदारा भणिया, एवं ओम-रायट्ठभयगेलण्णदारेसु वि अदिन्नपाडिहारिगादिदारा जहासंभवं उवउज्ज वक्तव्या । दव्वासति त्ति दारं अस्य व्याख्या “भगदो" पच्छद्धं । कस्सति गिलाणस्स जेण दव्वेण तं गेलन्नं पउणति तस्स दव्वस्स “असती' अभावेत्यर्थः, तंपुण अगतोसहादिदव्वं “अगतं" नकुलाद्यादि, “औषधं" एलाद्यचूर्णगादि, कल्लाणगंवा धृतं, “हंसतेल्लं" हंसो पक्खी भण्णति, सो फाडेऊण मुत्तपुरीसाणि नीहरिजंति, ताहे सो हंसो दव्वाण भरिजति, ताहे पुणरवि सो सीविज्जति, तेन तदावत्थेण तेल्लं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org