________________
१२
निशीथ-छेदसूत्रम् -१[न] चोरो गावीओ हरंति । तेण समावत्तीए धंतं । चोरा कुढो आगओत्ति गावीओच्छडड्डेत्तु गया। तेण पभाए दटुं नीयाओ घरं । चिंतेइ अ धंतप्पभावेण मे पत्ताओ । अभिक्खं धमामि । अन्ना वि पाविस्सं । एवं छेत्तं गावीओ य रक्खंतो अच्छति । अन्नया तेण चेव अंतेण ते चोरा गावीओ हरंति । तेण य सिंगयं धंतं । चोरेहिं आणखेऊण हतो । गावीओ य नीयाओ। तम्हा काले चेव धमियव्वं ।
इदाणिं बितिओ धमओ भन्नति । एगो राया दंडयत्ताह चलिओ। एकेण य संखधमेण समावत्तीएतंमि काले संखो पूरितो।तुट्ठो राया। धक्के पूरितोत्ति वाहित्तो संखपूरओ। सयसहस्सं से दिन्नं । सो तेणं चेव हेवाएणं धम्मतो अच्छति । अन्नया राया विरेयणपीडितो वच्चगिहमतीति तेण य संखो दिणो । परवलकोट्टं च वट्टति । राया संतत्तो । वेगधारणं च से जायं । गिलाओ संवुत्तो । तओ उट्टिएण रन्ना सव्वस्सहरणो कओ । जम्हा एते दोसो अकालकारीण तम्हा काले चेव पढियव्वं नाकाले।
“अहवाइमो दिलुतो' ।अतिसिरिमिच्छंती पच्छद्धं आयरिओभणइ-“हेचोदग अकाले तुमं पढ़ते" अतिसिरिमिच्छंतो य विनासं पाविहिति । कहं-- ॥८॥
“सिरीए मतिमं तुस्से अतिसिरं नाइपत्थए।
अतिसिरिमिच्छंतीए, थेरीइ विनासिओ अप्पा ॥" एगाए छाणहारिग-थेरीए वाणमंतरमाराहियं अच्छणं करेंतीए । अन्नया छगणाणि पल्लत्थयंतीए रयणाणि जायाणि । इस्सरी भूया । चाउस्सालं घरं कारियं । अनेगधणरयणासयणासण-भरियं । सइज्झियथेरी यतं पेक्खति । पुच्छति य कुओ एयं दविणं ति।ताए यजहाभूयं कहियं । ताए वि उवेवण-धुवमादीहिं आराहितो वाणमंतरो । भणति य-बूहि वरं । तया कलवितं-जंतीएतं मम दुगुणंभवउ । तंचतीए सव्वं दुगुणं जायं। ततो तुट्ठा अच्छति।ताए पुरिमथेरीए तं सव्वं सुयं । ताए य अमरिसपुण्णाए चिंतियं मम चाउस्सालं फिट्टउ, तणकुडिया भवउ । बितियाए दो तिणकुडियाओ जायओ । पुणो तीए चिंतियं-मम एक्कं अच्छिए फुल्लयं भवउ ।इयरीए दोवि फुल्लाई । एवं हत्थो पायो एवं सडिआ विनासमुवगता । एसोअसंतोसदोसो तम्हा अइरित्ते काले सज्झाओ न कायव्यो ।। मा एवं विराहणा भविस्सति त्ति भणिओ कालायारो । इयाणिं विनए त्ति दारं[भा. १३] नीयासणंजलीपग्गहादिविनयो तहिं तु हरिएसो।
भत्तीओ होति सेवा, बहुमाणो भावपडिबंधो॥ चू.नीयं निम्नं आसियते जम्हि तमासणं नीयं आसणं नीयासणं । गुरूण नीचतरं उववसति । तं च पीढगादि आसणं भवति । दोत्रि हत्था मउल-कमल-संठिया अंजली भन्नति । पगरिसेण गहो पग्गहो । सो य नीयासणस्स वा अंजलिपग्गहो वा । अहवा निसेञ्जदंडगादीण वा पग्गहोभवति।आदि-सद्दगहणेण-"निद्दा-विगहापरिवज्जिएहिं-" गाहा। एवंपढंतस्ससुणेतस्स वा विनओ भवति । इहरहा अविणओ। अविणीए य पच्छित्तं । तंच इम-सुत्ते मासलह, अत्थे मासगुरु । अहवा सुत्ते ङ्क अत्थे का । तम्हा विणएण अधीयव्वं । विणओववेयस्स इहपरलोगे व विजाओ फलं पयच्छंति । तहिं तु अत्थे विणओवचारित्ते ढियस्स जहा विज्जाओ फलं पयच्छंति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org