________________
निशीथ - छेदसूत्रम् -१
चू. उवासो आदि जेसिं ताणि उवासादीणि, ताणि संथार-उवस्सय-कुल-गामनगर - देस - रज्जं च पदेसु सेहो अयाणमाणो ममत्तं वा करेज्जा । अहवा भणेज्जा --मम तत्थ देसे मा कोति अल्लियओ, एस पडिसेहो । सेहे त्ति गयं ।
1
इदानिं गिलाणे त्ति । “एवमेव" पच्छद्धं एवं अवधारणे, जहा सेहो उवासादिसु ममत्तं करेज्जा एवं गिलाणो वि उवासादिसु ममत्तं करेज्जा । अहवा स गिलाणो एवं भणेज्जा - नेह ममं तं गामं नगरं सं रज्जुं तत्थाहं नीओ पउनिस्सामीत्यर्थः । “आदि" सद्दातो अगिलाणा वि सणायगो arrपत्त भणेज्जा - "नेह ममं तं गामं तत्थहं नोवसग्गिज्जामि " त्ति । गिलाणे त्ति गतं ।। इदानिं मज्जाय त्ति अस्य व्याख्या[भा. ४०१ ]
१२४
सागारिअदिन्नेसु व, उवासादिसु निवारए सेहे ।
ठवणाकुलेसु ठविएसु, वारए अलसनिद्धम्मे ॥
चू. सागारिओ सेज्जातरो, तेन जे उवासा न दिन्ना, तेसु उवासेसु सेहे अमज्जादिल्ले आयरमाणे निवारेज्जा । “आदि” सद्दाओ उवस्सओ घेप्पति । मज्जाये त्ति गतं । इदानिं ठेवणे त्ति अस्य व्याख्या - "ठवणा” पच्छद्धं । ठवणकुला अतिशयकुला भण्णंति, यष्याचार्यादीनां भक्तमानीयते, तेसु ट्ठविएसु अलसनिद्धम्मे पविसंते निवारेतेत्यर्थः । ठवणे त्ति गतं ॥
"
गाम - नगर - देस - रज्जाणं अववातो भण्णति । उड्डाहे त्ति अस्य व्याख्या[भा. ४०२ ] उड्डाहं व कुसीला, करेति जहियं ततो निवारेंति ।
अत्यंतेसु वि तहियं, पवयणहीला य उच्छेदो ॥
चू. जहियं ति गाम - नगर - देस - रज्जे कुसीला पासत्था अकिरियपडिसेवणा उड्डाहं - करेजा । ततो त्ति गाम - नगरादियाओ निवारेयव्वाणि, "वारणा" इह गामे अकिरियपडिसेवणा न कायव्वा । अच्छंतेसु वा तेसु पासत्थेसु, तहियं गामे पवयणं संघो, तस्स हीला निंदा भवति, भक्तपाणवसहि सेहादियाण वा वि उच्छेदो तेसु अच्छंतेसु, तम्हा ते ताओ पारंचिए वि करेज्जा । उड्डाहे त्ति गयं ॥
चोदगाह - " ननु वारेंतस्स गामादिसु ममत्तं भवति” ? आचार्याह - न भवति, कहं ?
उच्यते
[भा. ४०३]
-
जो तु अमज्जाइल्ले, निवारए तत्थ किं ममत्तं तु । होसिया ममकारो, जति तं ठाणं सयं सेवे ॥
Jain Education International
चू. य इत्यनुद्दिष्टस्य ग्रहणं, तु सद्दो निद्देसे, “मज्जाया” सीमा ववत्था, न मज्जाया अमज्जाया, जो वट्टति सो मज्जादिल्लो, तं जो ताओ अमज्जाताओ “निवारते तत्थ किं ममत्तं तु" तत्थ किमिति अमज्जायपवत्तीणिवारणे, “किमिति क्षेपे, “ममत्तं" ममीकारो, "तु" सद्दो अममत्तावधआरणे "होज्ज" भवेज, सिया आसंकाए अवधारणे वा ममीकारः, यदीत्यभ्युपगमे, तमिति अमज्जायट्ठाणं संवज्झति, स्वयं इति आत्मना प्रत्यासेवतीत्यर्थः । खेत्ताववातो गतो । इदानिं कालाववातो भण्णति । अनाभोगे त्ति अस्य व्याख्या[ भा. ४०४ ] अनाभोगा अतिरित्तं, वसेज अतरंतो तप्पडियरा वा । अद्धाणंमि वि वरिसे, वाघाए दूरमग्गे वा ॥
For Private & Personal Use Only
www.jainelibrary.org