________________
निशीथ-छेदसूत्रम् -१इमं । भोयणकाले जहा सत्तट्ठाण बहुआण कमट्टिताण इमं बहुयं भोजयसुत्ति आदिसति । एवं कम्माइकज्जेसु वि नेयं । गयं आदेसग्गं ॥ कालग्ग-मग्गे एगगाहाते भणति[भा. ५४] कालग्गं सव्वद्धा, कमग्ग चतुद्धा तु दव्वमादीयं ।
खंधोगाह ठितीसुय, भावेसुय अंतिमा जे ते॥ चू.कलनं कालः तस्स अग्रं कालाग्रं । सव्वद्धा कहं ? समयो, आवलिया, लवो, मुहत्तो, पहरो, दिवसो, अहोरत्तं, पक्खो, मासो, उऊ, अयणं, संवच्छरो, जुगं, पलिओवमं, सागरोवमं, ओसप्पिणी, उसप्पिणी, पुग्गलपरिअट्टो, तीतद्धमणागतद्धा, सव्वद्धा । एवं सव्वद्धा सव्वेसिं अग्गं भवति बृहत्वात् । कालग्गं गयं ।
इदाणिं कमग्गं-कमो परिवाडी । परिवाडीए अग्गं कमग्गं । तं चउव्विहं । दव्वकमग्गं, आदिसद्दातोखेत्त-कमग्गं, काल-कमग्गं, भाव-कमग्गंचेतिपच्छद्धे न जहासंखेण उदाहरणा खंध इति दव्यंग्गं । ओगाह इति खित्तग्गं ठितिसु यत्ति कालग्गं । भावेसु यत्ति भावग्गं । एतेसिं चउण्ह वि अंतिमा जे ते अग्गं भवंति । उदाहरणं-जहा दु-पएसिओ-ति-पएसिओ चउपंच-छ-सत्त-ट्ठ-नव-दस-पएसिओएवंजावऽनंतानंतपएसितोखंधोततो परंअन्नो बृहत्तरो न भवति सो खंधो दव्वग्गं । एवं एगपएसोगाढादि-जाव-असंखेयपदेसावगाढो सुहमखंधो सव्वलोगे ततो परं अन्नो उक्कोसावगाहणतरो न भवति । स एव खेत्तग्गं । एवं एगसमयठितियं दव्वं दुसमयठितियं-जावअसंखेज्जसमयठितीयंजतो परं अन्नं उक्कोसतरठितीजुत्तं न भवतितं कालगं । ‘च सद्दो जातिभेयग्गमवेक्खते।
उदाहरणं-- पुढविकाइयस्स अंतोमुहुत्तादारब्भ-जाव-बावीसवरिसहस्सठितीओ काल-जुत्तो भवति । एवं सेसेसु वि नेयं । अचित्तेसुपरमाणुसु एगसमयादारब्भ जाव-असंखकालठिती जाता परमाणुठिती तो परं अन्नो परमाणु-उक्कस्सतरठितिओ न भवति तं परमाणु जातीतो कालग्ग । एवं जीवाजीवेसु उवउज्ज णेयं । एवं च सद्दो अवक्खेति । भावग्गं एगगुणकालगाति-जाव-अनंतगुणकालगाति भावजुतं तं भावम्मं भवति । ततो परं अन्नो उक्कोसतरो न भवति । एतं भावग्गं । गतं कमग्गं ॥
इदाणिं गणणग्गं–एगादी जाव-सीसपहेलिया तो परं गणणा य पयट्टति तेण गणणाते सीसपहेलिया अग्गं । गतं नणग्गं ।
उक्कोसं गणणग्गं, जा सीसपहेलिया ठिता गणिए।
___जुत्तपरित्ताणंतं, उक्कोसं तं पि नायव्वं ॥ संचय-भावग्गा दोवि भण्णंति[भा. ५५] तण-संचयमादीणं, जं उवरिं पहाणो खाइगो भावो।
जीवादिछक्कए पुण, बयग्गं पजवा होति॥ चू. तणाणि दब्भादीणि । तेसिं चओ पिंडइत्यर्थः । तस्स चयस्स उवरिं जा पूलिया तं तनग्गंभण्णति । आदि सद्दातो कठ्ठपलालाती दट्ठव्या । गयं संचयग्गं ।
इदाणिं भावग्गं मूलदारगाहाए भणियं- “अग्गं भावो"त्ति । तं एवं वत्तव्वं - "भावो अग्गं", किमुक्तं भवति? भाव एव अग्गं भावग्गं । बंधानुलोभ्यात् “अग्गं भावो उ" । तं भावग्गं दुविहं-आगमओ नोआगमओ य । आगमओ जाणए उवउत्ते । णोआगमओ इमं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org