________________
१२०
निशीथ-छेदसूत्रम् -१
कप्पंति, जिणाण जिणकप्पियाण, थेरा गच्छवासिणो, तेसु गिहत्थाण अवरज्झमाणा वारेऊणन कप्पंति, अप्पणो य वारेऊण कप्पंतीत्यर्थः ॥ एतेसु चेव “कागादिसुपच्छित्तं भण्णति[भा. ३८४] काकणिवारणे लहुओ, जाव ममत्तं तु लहुअ सेसेसु ।
सज्झसवासादि त्ति, तेन लहू रागिणो गुरुगा। चू. कागं निवारेतिमासलहुं, सेसेसुत्ति साण-गोण चउलहुगा, सेज्जातरममत्तेण कप्पट्टगं रक्खति चउलहुगं चेव । मज्झसवासा एगग्गामणिवासिनः स्वजना वा तेन सण्णादिगादिसु ममत्तेण रक्खति तहावि चउलहुँ। अह कप्पट्टगं रागेण रक्खति तो चउगुरुगं ॥३
सेहदिपडिकुट्टे त्ति अस्य व्याख्या[भा. ३८५] भेदअडयालसेहे, दुरूवहीणा तु ते भवे पिंडे ।
घडितेतरमोरालं, वत्थादिगतं न उ गणेति ।। चू. अडयालीसं भेदा सेहाण अपव्वावणिज्जा, ते य इमा - गाहा -
“अट्ठारस पुरिसेसुं, वीसं इत्थीसु, दसं नपुंसेसुं।
पव्वावणा अणरिहा, भणिया माणेण एते उ॥" तेसिंतुसरूवं पच्छित्तं च जहा अणलसुत्तेतहा दट्ठव्वमिति । इह पुण सामण्णओ चउगुरु पच्छित्तं । अनाभव्वं सच्चित्तं गेण्हंतस्स चउगुरुगा चेव । “अणेसणे" इति अस्य व्याख्यादुरूवहीणाओ ते भवे पिंडे पडिकुट्ठभेदा ये अधिकृता ते दुरूवहीणा भेदा पिंडे भवन्तीत्यर्थः । अडयालीसभेदमज्झातो दो रूवा सोहिता जाता छायालीसं । कहं पुण छायालीसं भवंति?
“सोलसमुग्गमदोसा, सोलसमुप्पायणाए दोसा उ।
दस एसणाए दोसा, संजोयणमादि पंचेव ।।" संजोयणा, अइप्पमाणं, इंगाले धूम, निक्कारणे त एते सव्वे समुदिता सत्तयालीसं भवंति एत्थ मीसजायं अज्झोयर-सरिसं काऊण केडिजति अतो छायालीसं।
अन्ने पुण आयरिया-सव्वाणुप्पाती संका इति काउं संकं अवणयंति । अन्ने पुण-संजोयणादि निक्कारणवज्जिया छायालीसं करेंति । एतेसिं सरूवं जहा "पिंडनिजुतीए", पच्छित्तंजहा “कप्पपेढे" तहाइहं पिदट्ठव्वमिति । अचित्तेजहन्न-मज्झिम-उक्कोसेसुतण्णिप्फणं दट्ठव्वमिति।
___ “ओरालिए हिरण्णे" अस्य व्याख्या - घडितेतरमोरालियं घडियं आभरणादी ओरालं भण्णति, इतरं पुणअघडियंतं हिरण्णंभण्णति । एत्थ जहा कमणिद्देसे हिरण्णसद्दो लुत्तो दट्ठव्वो अहवा-घडियं, “इतरं" अघडियं, सववं सामण्णेण ओरालियं भण्णति । वत्थं वासाकप्पादि "आदि" सद्दातोपात्रादिधम्मोवकरणंसव्वंघेप्पति।गतशब्दो धर्मोपकरणभेदावधारणे द्रष्टव्यः अहवा- गगारो आदिसद्दे पविट्ठो “वत्थातिगं", तगारेणवत्थादिगाण निद्देसो, नकारोप्रतिषधे, तु सद्दो अपरिग्गहावधारणे त्ति । न गणेति नमण्णंती ति वुत्तं भवति । वत्थातीतं धर्मोपकरणं न परिग्रहं मन्यतेतयर्थ । तान्येव महद्धनानिमुच्छाए वा परिभुजंतस्स परिग्गहोभवति । चउगुरुगंच से पच्छित्तं भवति । दव्वपरिग्गहो गतो ॥ इदानींखेत्त परिग्गहो भण्णति[भा. ३८६] ओगासे संथारो, उवस्सय-कुल-गाम-नगर-देस-रज्जे य।
चत्तारि छच्च लहु, गुरु छेदो मूलं तह दुगं च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org