________________
उद्देशक : ४, मूलं-३११, [भा. १८७९]
३८९ घू-अन्नस्स थंडिलस्सअसति तत्थेव निल्लेवेति, थंडिलट्ठादूरंगंतं निल्लेवेति, सागारिओ पुण वोलावेति ॥
मू. (३१२)जे भिक्खूउच्चार-पासवणं परिद्ववेत्ता परंतिण्हं नावा पूराणं आयमति, आयमंतं वा सातिजति ॥
चू“नाव" त्ति पसती, ताहिं तिहिं आयमियव्वं । अन्ने भणंति - अंजलि पढमनावापूर तिहा करेत्ता आवयवे विगिचति, बितियं नावपूरं तिहा करेत्ता तिन्नि कप्पे करेति सुद्धं, अतो परं जति करेति तो मासलहुँ। [भा.१८८०] उच्चारमायरित्ता, परेण तिण्हं तु नाव-पूरेणं।
जे भिक्खू आयमती, सो पावति आणमादीणि॥ इमे दोसा[भा.१८८१] उच्छोलणुप्पिलावण, पडणं तसपाण-तरुगणादीणं ।
कुरुकुयदोसा य पुणो, परेण तिण्हायमंतस्स ।। चू- “उच्चोलणा पधोइस्स, दुल्लभा सोग्गति तारिसयस्स" उच्छोलणादोसा भवंति, पिपीलिगादीणंवापाणाण उप्पिलावणा हवइ, खिल्लरंधे तसा पडंति, तरुगणपत्ताणिवापुष्पाणि वा फलाणि वा पडंति, आतिग्गहणेणं पुढवि-आऊ-तेउ-वाऊण य, यत्राग्निस्तत्र वायुना भवितव्यमिति कृत्वा कुरुकयकरणे य वाउस्सत्तं भवति॥
कारणे अतिरित्तेण वि आयमे[भा.१८८२] बितियपद सेह रोधण, हरिसा आगार-सोयवादीसु।
उत्थाणोसहपाणे, परेण तिण्हायमेज्जासि॥ चू-जेण वा निल्लेवं निग्गंधं भवतीत्यर्थः ।
मू. (३१३) जे भिक्खू अपरिहारिएण परिहारियं वदेजा - “एहि अजो! तुमं च अहं च एगओ असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता, तओ पच्छा पत्तेयं पत्तेयं भोक्खामो वा पाहामो वा" जो तं एवं वदति, वदंतं वा सातिजति।
तं सेवमाणे आवजति मासियं परिहारट्ठाणं उग्घातियं ॥
चू-पायच्छित्तमनावन्नोअपरिहारिओ, आवन्नोमासाति-जाव-छण्मासियंसोपरिहारिओ, बूयाब्रवीति, अज्ज इतिआमंत्रणे, एगतओसंघाडएण भत्तं भोक्खामो, पानगंपाहामो, उग्घाएतिमासलहुँ।
सीसो भणति- भगवं? सो किहमाउत्तो आवन्नो? आयरिओ आह - [भा.१८८३] कंटगमादीसु जहा, आदिकडिल्ले तथा जयंतस्स ।
अवसंछलणाऽऽलोयण, ठवणा नाते जुत्ते य वोसग्गे॥ [भा.१८८४] नाणादि तिगकडिल्लं, उग्गम-उप्पादनेसणा वा वि।
. आहार उवधि सेज्जा, पिंडादी चतुब्विधं वा वि ।। चू-जहा कंटगाकिन्ने पहे उवउत्तस्सापि कंटगो लग्गति, आदिसद्दातो विसमे आउट्टे वि आगच्छंतो पडति, कयपयत्तो वा नतिपूरेण हरिज्जति, सुसिक्खिओ वि जहा असिणालंछिज्जति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org