________________
१७६
[ भा. ६११]
उवभुत्तभोग थेरेहिं सद्धिं वेसा दुवस्सए ठाणं । आलिंगनादि दट्टु, बीयविवेगो जदि हवेज्जा ।।
चू. उवभुत्तभोगी भुत्तभोगिणो विगतकौतुकाः निर्विकारा गीतार्था ते य थेरा, तेहिं सद्धिं समाणं वेसिताओ दुवक्खरियाओ वेसस्त्रिया, तेसिं समीवे उवस्सतो घेप्पति । "ठाणं” ति अन्नाओ वा जाओ तक्कम्माओ तत्थ ठातिज्जति, तत्थ ठियस्स आलिंगणा उरु-थणाति फुसमं ति, आदिसद्दातो उवगूहणं चुंबनं वा दद्दूण, जति नाम बीयनिसग्गो भवे तो सुंदरं । अह तह वि न उवसमति तो सद्दपडिबद्धाए ठातिज्जति । तत्थ परियारणादि सद्द सुणेऊण जति बीयणिसग्गो भवति तो सुंदरं । तह वि अनुवसंते “हत्थं च” अस्य व्याख्या
[ भा. ६१२]
दूसपलासंतरिए, अपडिबद्धं समिल छिड्डुमादिसु वा । निसिमादि असागरिए, निंदण कहणा य पच्छित्तं ॥
चू. "दूसं" वत्थं "पलासं" कोमलं वडादिपत्तं, तेन अंतरियं हत्थकम्मं करेति, असंततमित्यर्थः । एक दो तिन्नि वा दिवसे ।
“पच्छा अचित्तं’” ति अस्य व्याख्या - तहवि अठायमाणे समिलं जुगादिछिड्डे सु सुक्कपोग्गले निग्घातेति असागरिए, तत्थ वि तिन्निवारे । तत्थ वि अठायमाणे तिरियदेहे अचित्ते पडिमासु वा अपरिग्गहेसु । तह वि अठायमाणे एतेणेव कमेण एतेसु चेव सपरिग्गहेसु । मनुयदेहे अचित्ते पडिमासु वा अपरिग्गहासु । तह वि अठायमाणे एतेणेव क्रमेण एतेसु चेव सपरिग्गहेसु एक्केक्के तिन्निवारे।“जयणाए त्ति” । एयाए जयणाए काउं अप्पाणं "निंदति" गरिहति, पच्छा आयरियाणं कहेति, पायच्छित्तं च पडिवज्जति । शेषं उपरिष्टाद्वक्षयमाणम् ॥
भणितं साधूणं । इदानिं साहुणीणं
[भा. ६१३]
निशीथ - छेदसूत्रम् - १-१/९
एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो । पुरिस - पडिमाओ तासिं, सविंटगपलंबमादितरं ॥
चू. पुव्वद्धं कंठं । पुरिससरीरं अचित्तं तस्स वाउप्पयोगेण सागारियं थद्धं । तत्थ अचित्तपोग्गले निग्धातेति । पुरिसपडिमाओ वा सागारिएण थद्धेण । "सवेंटपलंबं " सवेंट दोद्धियमादी । आदिसद्दातो कट्टपासाणादिणा । इतरं नाम देहपडिमावजं ॥
Jain Education International
अप्रतिबद्धं
मू. (१०) जे भिक्खू सचित्तपइट्ठियं गंधं जिंघति, जिंघंतं वा सातिज्जति ॥
चू. सचित्ते दव्वे जो गंधो सो सचित्तपइट्टितो, सो य अइमुत्तगपुष्फातियं, जो जिंघति तस्स मासगुरुं आणादिणो य दोसा । इदानिं निजुत्ती
[भा. ६१४]
जो गंध जीव, दव्वम्मी सो तु होति सच्चित्तो ।
संबद्धमसंबद्दा, व जिंघणा तस्स दुविधा तु ॥
1
चू. जीवजुतं दव्वं सचेणं, तम्मि जो गंधो सो सचित्तपतिट्ठितो भण्णति । तं पुणो दव्वं पुप्फफलाति । तस्स जिंघणा दुविहा- नासग्गे संबद्धा, असंब्धा वा । नासाग्राऽ संस्पृष्टा दूरे कृत्वा जिघ्रतीत्यर्थः ॥ जिंघतस्स इमे दोसा
[ भा. ६१५]
जो तं संबद्धं वा, अधवाऽसंबद्ध जिंघते भिक्खू । सो आणाअणवत्थं, मिच्छत्तविराधनं पावे ।
For Private & Personal Use Only
www.jainelibrary.org