________________
४२२
निशीथ - छेदसूत्रम् - १-५ / ३७७
नाउ विसंभोगो, असद्दहंते असंभोगो ॥
चू- अहवा- एक्कसिं सुहुमं बादरं वा अवराहपदं काऊण जो न आउट्टत्ति सो वि विसंभोगी कज्जति, जो वा एयं उग्गमदारत्थं परूवियं नसद्दहति सो वि असंभोगी कज्जति । उग्गमे त्ति दारं गतं । इदानिं “ उप्पायण-एसण" त्ति दो दारा
[भा. २०८४] उप्पायणेसणासु वि, एमेव चउक्कओ पडोयारो । पुरिसाण पुरिस- इत्थिसु, इत्थीणं इत्थिणं इत्थि-पुरिसेसु ॥
चू- चउक्कओ इमो पडोयारो - पुरिसा पुरिसेहिं संभोइया - अन्नसंभोतिएहि पासत्थाति । अहवा - गिहत्थ अहाच्छंदेहिं समं एक्को पडोयारो । पुरिसा इत्थियाहिं संभोतिय- अन्नसंभोतियगितथीहिं समं बितितो गमो । इत्थिया इत्थियाहिं संभोतिय-अन्नसंभोतिय-गिहत्थिहिं समं तइओ पडोयारो । इत्थिया पुरिसेहिं संभोतिया - संभोतिएहिं सव्वेहिं समं चउत्थो पडोयारो । “उप्पायणएसण'' त्ति अभिलावो कायव्वो । शेषं पूर्ववत् ॥
इदानि "परिकरणे" त्ति दारं । पडिकम्मणा नाम जं उवहिं प्पमाणप्पमाणेणं संजयपाउग्गं करेति । एत्थ चत्तारि भंगा
[भा. २०८५]परिकम्मणे चउभंगो, कारणविधि बितिओ कारणाअविधी | निक्कारणम्मिय विधी, चउत्थो निक्कारणे अविधी ॥
चू- कारणे विधीए परिकम्मेति ॥ १ ॥ कारणे अविधीए अविधीए परिकम्मेति ॥ २॥ निक्कारण विधी || ३ || निक्कारणे अविधीए ।
[भा.२०८६] कारणमणुण्ण-विधाना, सुद्धो सेसेसु मासिया तिन्नि । तवकालेहि विसिट्ठा, अंते गुरुगा य दोहिं वि ॥
चू- एत्थ पडमभंगो अणुन्नातो । तेन परिकम्मंतो सुद्धो । सेसेहिं तिहिं भंगेहिं मासलहुं तवकालविसिट्ठा। अंतिमभंगे दोहिं वि गुरुं ॥
[भा.२०८७]कारणमकारणे वा, विहि अविहीए उ मासिया चउरो ।
संविग्ग अन्नसंभोइएस गिहिणं तु चउलहुगा ।।
चू-नाअपवादकारणमत्र गृहीतव्यम् । उवधेः प्रयोजनमत्र ग्राह्यम् । अतो भणति - संविग्गेहिं अन्नसंभोतिएहिं समं कारणे विधीए अविधीए वा, निक्कारणे विधिए अविधिए वा चउसु भंगेसु चउरो मासिया हवंति, गिहिपासत्थाइएहिं समं चउलहुगा चउरो, अहाच्छंदेहिं समं चउगुरुगा चउरो । सव्वे तवकालविसेसिता ॥
[भा. २०८८ ] समणुण्ण-संजतीणं, परिकम्मेऊण गणहरो देति । संजाति-जोग विधीए, अविधीए चउगुरू होति ॥
चू- संभोतियाण संजतीणं उवधिं विहिणा संजतिपाउग्गं गणहरो परिकम्मेत्ता देंतो य सुद्धो । अह अविधीए परिकम्मेत्ता देति तो चउगुरु ॥
[भा.२०८९]पासत्थि अन्नसंभोइणीण विहिणा उ अविहिणा गुरुगा ।
एमेव संजतीण वि, नवरि मणुण्णेसु वी गुरुगा ।
चू- पासत्थादीहिं असंभोतिताहिं संजतीहिं संभोइयाहिं वा गिहत्थीहिं वा कारणे विधीए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org