________________
२७४
निशीथ-छेदसूत्रम् -१-२/१०९ भण्णति । जहा दिट्ठदारं दटूण एवमादिएहिं छहिं दारेहिं वक्खाणियं, तहा ओभासणदारं पिछहिं दारेहिं वक्खाणेयव्वं । ते य इमे दाराभा (१२५८] सोउं हिंडण-कधणं, वोच्छिण्णे जस्स अन्नोअन्नं वा।
विगडितो भासंतं, च सोतुमोभासति तहेव ॥ चू-सोउंहिंडणविपरिणामणकहणवोच्छिण्णेजस्सअन्नोअन्नंवा। एत्थ विप्परिणामणगाहाए न गहियं । एगेण साधुसंघाडएणं संथारओ दिट्ठो । संथारगसामी ओभट्ठो, न लद्धो । तस्स साहुसंघाडगस्स तम्मि संथारगे भावो न वोच्छिज्जति । आगतेहिं य गुरूणं आलोइयं । अन्नो साहुसंघाडओ विगडिज्जंतं-ओभासिज्जंतं वा सोउंओभासइ तहेव जहा दिट्ठदारे । दुट्ठभावः स तेन मग्गितो लद्धो आणिओ। कस्स आभवति? जेण पुरा ओभासितो, न जेण पच्छा नोतो । सोउं
गतं।
एक्केणंसाहुसंघाडएणंसंथारओ दिट्ठो, ओभासितो, नलद्धो । अच्छिन्नभावे अन्नो संघाडओ अहा भावेण अट्ठभावो हिंडतो आणेति । कस्स आभवति ? परिमस्स, पच्छिमस्स न । अन्ने साहारणं भणंति । एवं विप्परिणामण-कहण-वोच्छिण्णदारावि जहा दिट्ठद्दारे । नवरं - एत्थ "ओभासण"त्ति वत्तव्वं ॥अन्नोन्नं वा अस्य व्याख्या[भा.१२५९] अन्नो वा, ओभट्ठो, अन्नं से देति सो व अन्नं तु।
कप्पति जो तु पणइतो, तेन व अन्नेन वन कप्पे ॥ धू- एक्केण साहुसंघाडएण एक्कंसि घरे संयारओ दिट्ठो, पणइओ, न लद्धो । अव्वोच्छिण्णे भावेअन्नेन साहुसंघाडएणतम्मिघरे अन्नोपुरिसोओहट्ठो, अन्नंसे संथारं देति, कप्पति।सो वा पुरिसोजोपुव्वसंघाडएणपणतिओअन्नसंथारयं देति, कप्पति।जोपुणपुव्वसंघाडएणपणतितो संथारगो सो तेन वा पुरिसेण अन्नेण वा पुरिसेण दिजमाणो पुव्वसंघाडगस्स अव्वोच्छिण्णे भावे अन्नस्सन कप्पति॥"ओभासण"त्तिगतं । इदानं "लद्धति" - इक्केण साहुसंघाडएणसंथारओ दिट्ठो ओभट्ठो लद्धो य, न पुन आणिओ इमेहिं कारणेहिं[भा.१२६०] काले वा घेच्छामो, वियावडा वा विन तरिमो नेत्तुं।
लद्धे विकहण विपरिणामण वोच्छिण्णे जस्स वा देति॥ चू-जेण लद्धो सो चिंतेति - न ताव एयस्स संथारगस्स परिभोगे कालो । अच्छउ लद्धो, पजोसवणकाले उछत्तं चेव घेच्छामो । अथवा - भत्तपाणभरिया वियावडा न तरामो नेउं । एवं लद्धे विनोआणेति।तत्येको गुरुसमीवेवियडिजंतं सोउंगंतुंमग्गति। संथारगसामिणा भणितोस एस मए अन्नस्स दिन्नो, तहा वि तुमं गेण्ह, अन्नो वा देति । बितिओ अहाभावेण आणेति, तस्स पुण तेन संथारगसामिणा विस्सरिएणं दिन्नो । ततितो धम्मकह काउं आणेति । चउत्यो विप्परिणामेउं आनेति। पंचमो वोच्छिण्णे भावे । छट्ठो अन्नेनं वा । व्याख्या व्यवहारश्च पूर्ववत् । नवरं-सामी कहेति - "मय अन्नस्स दिन्नो"त्ति ॥ इदानिं “सन्नायए"त्ति[भा.१२६१] सन्नातगे ति वध चेव कह विपरिणामणासुतु विभासा।
अब्मासतोर गेण्हति, मित्तो वण्णो विमं वोत्तुं॥ चू-केण इसाहुणा सण्णायगधरे संथारहओ दिट्ठो, सो यमग्गितो।तेहिं दिन्नो, भणिओय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org