________________
उद्देशकः२, मूलं-१०५, [भा. ११८२]
२६१ चू-अस्या पश्चार्धस्य तावत् पूर्व व्याख्या-पभुम्मि पउत्थेजा जेट्टतरी भज्जा तमणुण्णवेति । तस्सासति अनुजेहाती । जस्स वा सुतो जेट्ठो । अपुत्तमाया वि जा पभू तं वा अनुण्णवेति ॥ इणमेवत्थं किंचि विसेसियं भण्णति[भा.११८३] तम्मि असधीणे जेट्टा, पुत्तमाता वजाव से इट्ठा।
अध पुत्तमायसव्वा, जीसे जेट्ठो पभूवा वि ।। घू-तम्मि धरसामिए असहीणे पवसिते जा जेट्ठा पुत्तमाता सा अनुण्णविज्जति । अह दो वि जेट्ठा पुत्तमाताओयजा इट्टतरा साअनुण्णविज्जति। अह सव्वातोजेट्ठाओ, सपुत्ताओ, इट्ठाओय तोजीसेपुत्तोजेट्ठोसाअनुण्णविज्जति।अहजेट्ठोविअप्पभुतोकणिट्ठयपभूमाता विअनुण्णविनति। ___ अहवाजेट्ठा वाअजेट्ठा वा पुत्तमाता इतरा वा जीए दिन्न नातिक्कमति तमणुण्णवेति । एसा अनुण्णवणा ।। इमा पिंऽगहणे विही[भा.११८४] असधीणे पभुपिंडं, वजंती सेसएसु भद्दादी।
साधीणे जहिं भुंजति, सेसेसु व भद्दपंतेहिं ॥ घू- असहीणे सेजातरे जा पभुसवित्तिणी तीए पिंडं वज्जेति । सेस-सवित्तिणि-घरेसु न सेज्जातरपिंडो, भद्द-पंतदोसनिमित्तंतेसुविपरिहरंति। अहवा-साहिणो सेज्जातरोतोजत्थ भुंजति तत्थ वजणिज्जो, सेसेसु न पिंडो, दुदोसाय परिहरंति । एवं पच्छद्धं गाहाते वक्खाणियं । इदानि पुव्वद्धं वक्खाणिज्जति “एगे महाणसम्मि एगतो उक्खित्त सेसपडिणीए" ति । इमा भंगरयणाएगत्थ रद्धं, एगत्थ भुत्तं । एगत्थ रद्धं, वीसुंभुत्तं । वीसुंरद्धं, एगत्थ भुत्तं । वीसुंरद्धं, वीसुंमुत्तं । एक्के महाणसम्मि एक्कतोत्तिएगओ रद्धं, एगओत्ति भुत्तं, एस पढमभंगो। उक्खित्तसेसपडिनीते त्तिउक्खित्तंअतिनीयं भोजनभूमीएवीसुरद्धं । एसततियभंगो। बितिय-चउत्था भंगाअवजणिज्ज त्ति काउंन गहीता ।। एतेसुभंगेसु इमा गहणविधी[भा.११८५] एगत्थ रंधणे भुंजणे य वजंति भुत्तसेसं पि।
एमेव विसूरद्धे भुंजंति जहिं तु एगट्ठा ॥ चू-पढमभंगे मुत्तसेसं घरं पडिनीयं तं पि वजेंति, “एमेव विसू रद्धे"त्ति ततियभंगे विएवं चेव । एवं असहीणे भत्तारे॥
साहीणे पुण इमो विही[भा.११८६] निययं च अनिययं वा, जहिं तरो भुंजती तुतं वज्जं ।
सेसेसुन गेण्हंती, संछोभगमादि पंता वा ॥ चू-नितियंएगभजाए घरे दिने दिने जति, अनितियंवारएणभुंजति।एवं नितियंअनितिय वा जहिं सेज्जातरो भुंजति तं वज्जणिज्जं, सेसभन्जाघरेसु न सेजातरपिंडोतहावि न गेहंति, मा भद्दपंतदोसा होज्जा । भद्दो संछोभगाती करेज्ज, पंतो दुद्दिधम्मा निच्छुभेज्ज ।।
सवत्तिणि त्ति गतं । इदानि “वणिए" त्ति दारं[मा.११८७] दोसु वि अव्वोच्छिन्ने, सव्वं जंतम्मिजंतुपायोग्गं ।
खंधे संखडि अडवी, असती य घरम्मि सो चेव ॥ चू-एस पुरातणा दारत्थगाहा । सेज्जातरो वणिज्जेणं गंतुकामो सकोस-जोयणखेत्तस्स अंतो
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org