________________
३५८
निशीथ-छेदसूत्रम् -१-४/२१८ जयणाए वारेउं, संठवणाए वि गच्छेज्जा ॥ चू-घोडा चट्ठा, जूअकरादि - धुत्ता, तेहिं वसहीए पुरोहडे उवसग्गिज्ज॑ति । अहवा - बाहिं वियारभूमीए जइ उवसंग्गिजंति तो तेसिं जयणाए सानुणतं निवारणट्ठा गच्छेज्ज संजतीणं काइयसण्माभूमिसंठणठ्ठा गच्छेज्ज ।।
इदानि “पुत्ते" ति दारं[भा.१७१४]पुत्तो पिया व भाया, भगिणी वा ताण होज्ज कालगया।
अज्जाए दुक्खियाए, अनुसद्धिं दाउ गच्छेज्जा ॥ चू-अनुसट्ठी उवदेसो, तं उवदेसं दाउकामा गच्छति॥ [भा.१७१५] तेलुक्कदेवमहिता, तित्थकरा नीरया गया सिद्धिं ।
थेरा वि गता केयी, चरणगुणपभावया धीरा ॥ चू-तेलोक्के जे देवा तेहिं महिता पूजिताते वि ताव कालगया, थेरागोयमादी ते वि कालगया किमंगंपुण अन्ने माणुसा ॥ तहा - [भा.१७१६] बम्ही य सुंदरी या, अन्ना विय जाओ लोगजेट्ठाओ।
ताओ विय कालगता, किं पुण सेसाउ अजाओ॥ [भा.१७१७] न हु होति सोयितव्यो, जो कालगतो दढो चरित्तम्मि।
सो होइ सोयियव्वो, जो संजम- दुब्बलो विहरे ।। [भा.१७१८] लभ्रूण माणुसत्तं, संजमचरणं च दुल्लभं जीवा।
__ आणाए पमाएत्ता, दोग्गति-भय-वड्डगा होति ॥ चू-भगवतो आणं पमाएथ्ता दोग्गतीओ भयं तस्स वड्डगा भवंति॥ इदानि “संगमे' त्ति दारं[भा.१७१९] पुत्तो पिया व भाया, अज्जाणं आगतो तहिं कोयि।
घेत्तूण गणधरो तं, वच्चति तो संजती-वसधिं ॥ चू-चिरंपवसितोआतातोतंगणधरोघेत्तुंवचचति । इदाणं “संलेहण" पच्छद्धं । “संलेहण" परिकम्मकालो । “वोसिरण" त्ति-अनसनपच्चक्खाणकालो । “वोस?" त्ति-अनसनंपच्चक्खातं। "निट्ठिय" त्ति-कालगता। एतेसु कालेसु आयरियो अवससं गच्छति । “तिहि" त्ति-उवरुवरि तिन्नि दिने सोगावणयणहेउं गच्छति ॥ [भा.१७२०]संलिहितं पि य तिविधं, वोसिरियव्वं च तिविह वोसटुं ।
कालगतं ति य सोच्चा, सरीरमहिमाए गच्छेज्जा ।। चू-आहारोसरीरं उवकरणंच, आहारे निव्वीतियादिअप्पाहारो, सरीरस्स विअवचयकारी, उवकरणे वि अप्पोवकरणो, एवं चेव तिविधं वोसिरति, एवं चेव तिविधं वोसटुं । अहवा - आहार - सरीर - कसाए य एयं तिगं, कालगयाए य जया सरीरं परिठविज्जति तया महिमा कजति, कुकूहिगातिपवयणउब्भावणट्ठा ।। [भा.१७२१] जाधे वि य कालगता, ता वि य दोन्नि वा दिवसो।
गच्छेज्ज संजतीणं, अनुसहिँ गणधरो दातुं॥ चू-कालगताए उवरिं पयत्तिनिमादि दुत्थं जाणिय एक्कं दो तिन्नि वा दिने अनुसहिपदाणहूँ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org