________________
पीठिका - [भा. ४७६ ]
१४५
भवति, तस्य भावस्तदभावः दप्पादियाण अप्पण्णो स्वरूपे प्रवर्त्तनमित्यर्थः । “पुन” विशेषणे, पूर्वाभहितप्रायश्चित्तत्वात् अयं विशेषः । आयसंजमपवयणविराहणाणिप्फण्णं पच्छित्तं दट्ठव्वमिति ॥ अहवा मीसा पडिसेवणा इमा दसविहा भण्णति - दप्पमादाणाभोगा आतुरे आवतीसु य । तितिणे सहरसक्कारे भयप्पदोसा य वीमंसा ॥ दप्पपमादाणाभोगा सहसक्कारो य पुव्व भणिता उ । सेसाणं छण्हं पी इमा विभास तु विण्णेया ॥
[भा. ४७७]
[ भा. ४७८ ]
चू. दप्पो पमादो अनाभोगो सहस्सकारो य एते तहेव आदीए पुव्वं ‘वण्णिया” भणिया । तो सेसाणं विभासा अर्थकथनं ।। आतुरे त्ति अस्य व्याख्या
[भा. ४७९] पढम-बितियदुतो वा वाधितो वा जं सेवे आतुरा एसा । दव्वादिअलंभे पुण, चउविधा आवती होति ॥
चू. पुव्वद्धं । पढमो खुहापरिसहो बितिओ पिवासापरिसहो, बाधितो जर-सासादिणा । एत्थ जयणाए पडिसेवमाणस्स सुद्धा पडिसेवणा । अजयणाए तन्निष्फण्णं पच्छित्तं भवति । “आवतीसुय” अस्य व्याख्या "दव्वादि" पच्छद्धं । दव्वादि "आदि" सद्दातो खेत्तकालभावा घेप्पंति। दव्वतो फासुगं दव्वं न लब्भति, खेत्तओ अद्धाण- पडिवण्णताण आवती, कालतो दुब्भिक्खादिसु आवती, भावतो पुणो गिलाणस्स आवती । एत्थ जेण एयाए चउव्विहाए आवतीए पडिसेवति तेन एसा सुद्धा पडिसेवणा, अजयणाए पुण तन्निप्फण्णं ति । " आवईसु” त्ति दारं गतं । “तिंतिणे” त्ति अस्य व्याख्या
[भा. ४८० ] दव्वे य भाव तिंतिण, भयमभियोगेण सीहमादी वा ।
कोहादी तु पदोसो, वीमंसा सेहमादीणं ॥
खू. पातो तिंतिणो दुविहो - दव्वे भाव य । दव्वे तेंबरुयं दारुयं अग्गिमाहियं तिडितिडे त्ति, भावे आहारातिसु अलब्भमाणेसु तिडितिडे त्ति, असरिसे वा दव्वे लद्धे तिडितिडे त्ति । तिंतिणियत्तं दप्पेण करेमाणस्स पच्छित्तं, कारणे वइयाइसु सुद्धो । तिंतिणे त्ति गतं ।
“भए "त्ति अस्य व्याख्या - भयमभियोगेण सीहमादी वा द्वितीयपादः । “अभियोगो" नाम केणइ रायादिणा अभिउत्तो पंथं दंसेहि, तदभया दर्शयति । सीहभयाद्वा वृक्षमारूढ, एत्थ सुद्धो । अणाणुतापित्तेण पच्छित्तं भवति ।
“पदोसा” य त्ति अस्य व्याख्या - कोहादी उ पदोसो तृतीयः पादः । कोहादिएण कसाएण पदोसेण पडिसेवमाणस्स असुद्धो भवति । मूलं से पच्छित्तं कसायनिप्फण्णं वा । पदोसे त्ति गत्तं “वीमंसे” त्ति अस्य व्याख्या- वीमंसा सेहमादीणं ति चतुर्थ पादः । वीमंसा परीक्षा । सेहं परिक्खमाणेण सच्चित्तगमणादिकिरिया कया होज, किं सद्दहति न सद्दहति त्ति सुद्धो ॥ अहवा इमे मीसियपडिसेवणप्पगारा
[भा. ४८१]
देसच्चाइ सव्वच्चाई, दुविधा पडिसेवणा मुणेयव्वा । अनुवीयि अननुवीती, सई च दुक्खुत्त बहुसो वा ॥
चू. चारित्तस्स देतं चयति त्ति देसच्चाती, सव्वं चयति त्ति सव्वच्चाती एसा दुविहा पडिसेवणा
15 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org