________________
३४२
निशीथ-छेदसूत्रम् -१-४/२१६
अंतरा जो विगतिं आहारेति सो आणादि दोसे पावति ॥ [भा.१६१६] बितिय गिलाणागारे वंजण-खलिते व काल-संमूढे ।
एतेहिं कारणेहिं, पच्चक्खाते वि आहरो॥ चू- अनुन्ने पच्चक्खाणे अंतरा गेलन्नं भवेज, वंजणखलिएण वा पच्चक्खायं, पुन्नो त्ति पच्चक्खाणकालो कालसम्मूढो, अंतरा भुंजेज्ज । एवं भुंजंतो सुद्धो॥
मू. (२१७)जे भिक्खू ठवण-कुलाइं अजाणिय अपुच्छिय अगवेसिय पुव्वमेव पिंडवाय पडियाए अनुप्पविसति, अनुप्पविसंतं वा सातिञ्जति॥
चू- ठप्पा कुला ठवणाकुला अभोज्ज इत्यर्थः, साधुठवणाए वा ठविजंति त्ति ठवणकुला सेज्जातरादित्यर्थः । पुब्वि दिढे पच्छा अदिढे गवेसणा।
अथवा - नामेण वा गोत्तेण वा दिसाए वा पुच्छा, थुभियाइचिंधेहिं गेवसणा । पूर्व प्रथम आदावेव जो पुण पुच्छणगवेसणं करेति तस्य पूर्व न भवतीत्यर्थः । [भा.१६१७] ठवणाकुला तु दुविधा, लोइयलोउत्तरा समासेणं ।
इत्तरिय आवकहिया, दुविधा पुण लोइया हुंति॥ चू-समासो संखेवो, लोहिण दुविहा -इत्तरिया, आवकहिया य । इमे इत्तरिया[भा.१६१८] सूयग-मतग-कुलाई, इत्तरिया जे य होंति निज्जूढा ।
जे जत्थ जुंगिता खलु, ते होंति आवकहिया तु॥ चू-कालाववीए जे ठप्पा कया ते निजूढा, "जे" त्ति कुला जत्थ विसते जुंगिता दुगुंछिता, अभोज्जा इत्यर्थः । कम्मेण वा सिप्पेण वा जातीए वा । कम्मे - पहाणिया, सोहका, मोर-पोसका। सिप्पे-हेट्टण्हाविता, तेरिमा, पयकरा, खिल्लेवा । जातीए-पाणा, डोंबा, मोरत्तियाय।खलुसद्दोऽवधारणे, ते चेव अन्नत्थ अजुंगिता, जहा सिंधूए निल्लेवगा।इमे लोगुत्तरा [भा.१६१९] दुविहा लोउत्तरिया, वसधी संबद्ध एतरा चेव ।
सत्तघरंतर जाव तु, वसधीतो वसधिसंबद्धा॥ चू-वसहीए संबद्धा य, असंबद्धा य । वसहीए मोत्तुं सत्तघरावसहीसंबद्धा, तेसु भत्तं वा पानं वा न घेत्तव्वं ॥ इमा असंबद्धा[भा.१६२०] दाने अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते।
मामाए अचियत्ते य एतरा होंति नायव्वा ।। चू- अहाभद्दो दानरुई दानसड्डो, सम्मदिट्ठी गिहीताणुव्वओ अभिगमसट्टो, सम्मत्ते त्ति अविरयसम्मद्दिट्ठी, एतेसु एसणादोसा । खलुसद्दो पादपूरणे । अभिगहियमिच्छे साहुपडिणाए ईसालुअत्तणेणं मा मम घरं अदीहि समण त्ति भणाइ, अन्नस्स ईसालुअत्तणेण चेव साहू घरं पविसंता अवियत्ता वायाए भणाति - “न किं चि ।" एतेसु विसगर - पंतावणाति दोसा । "इयरे" त्ति असंबद्धा॥ . [भा.१६२१] एतेसामन्नतरं, ठवण-कुलं जो तुपविसती भिक्खू ।
___ पुव्वं अपुच्छितूणं, सो पावति आणमादीणि ॥ चू-कंठा!, चोगदगआह-लोउत्तरठियाणं लोइयठवणापरिहारेण किंचि अम्हं? आचार्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org