________________
३२८
निशीथ-छेदसूत्रम् -१-३/१८९
चू-खइराती इंगाला, वत्थुलमाती खारो, जरातिरोगमरंताणंगोरूआणं रोगपसवणत्थं जत्थ गाता डझंति तं गात-दाहं भन्नति । कुंभकारा जत्थ बाहिरओ तुसे डहंति तं तुसडाहठाणं । प्रतिवर्ष खलगट्ठाणे ऊसन्नं जत्थ भुसं डहंति तं भुसडाहठाणं भन्नति ॥
मू. (१९०] जे भिक्खू सेयाययणंसि वा पंकसि वा पणगंसि वा उच्चारं वा पासवणं वा परिट्ठवेइ, परिहवेंतं वा सातिजति॥ [भा.१५३८] पंको पुण चिखल्लो, पणओ पुण जत्थ मुच्छते ठाणे ।
सेयणपहो तु निक्का, सु(मु]कंति फला जहिं वच्चं ॥ चू-सचित्ताचित्तविसेसणे पुण सद्दो । आयतनमिति स्थानं । पणओ उल्लो । सो जत्थ ठाणे समुच्छंति तं पणगट्ठाणं । कद्दमबहुलं पाणीयं सेओ भन्नति, तस्स आययणं निक्का ॥
मू. (१९१)जे भिक्खूअभिनवियासुवागोलेहनियासुअभिनवियासुवा मडटियाखाणिसु वा परिभुज्जमाणियासु वा अपरिभुज्माणियासु वा उच्चारंवा पासवणं वा परिहवेति, परिट्ठवेंतं वा सातिजति॥ [भा.१५३९] ऊसत्थाणे गाओ, लिहंति भुंजंति अभिनवा सा तु ।
अचियत्तमन्नलहेण, एमेव य मट्टियाखाणी॥ चू-जत्थ गावो ऊसत्थाणालिहंति, सा भुजमाणि निरुद्धा न वा भन्नति । तत्थ दोसा - सचित्तमीसो पुढविकायो, अचियत्तं गोसामियस्स वा । न वा तत्थ गावो लेहवंति अंतरायदोसो, अन्नत्थ लेहवेते पुढविवहो । मट्टियाखाणीए वि सच्चित्तमीसा पुढवि, जनवयस्स वा अचियत्तं, अन्नं वा खाणीं पवत्तेति॥
मू. (१९२) जे भिक्खू उंबर-वच्चंसि वा नग्गोह-वचंसि वा असत्थ-वचंसि वा उच्चार वा पासवणं वा परिट्ठवेइ, परिहवेंतं वा सातिजति॥
मू. (१९३) जे भिक्खूइक्खु-वर्णसिवा सालि वर्णसि वा कुसुंभ-वर्णसि वा कप्पास-वणंसि वा उच्चारं वा पासवणं वा परिट्ठवेइ, परिठ्ठवेंतं वा सातिजति ॥
मू. (१९४)जे भिक्खूडाग-वच्चंसि वा साग-वचंसि वा मूलय-वचंसिवा कोत्धुंबरि-वच्चंसि वा खार-वच्चंसि वा जीरय-वच्चंसि वा दमण (ग) वच्चंसि वा मरुग-वचंसि वा उच्चारं वा पासवणं वा परिट्टवेइ, परिट्ठवेंतं वा सातिजति ।
मू. (१९५) जेभिक्खू असोग-वणंसि वा सत्तिवन्न-वर्णसि वा चंपग-वर्णसि वा चूय-वर्णसि वा अन्नयरेसुवा तरुप्पगारेसुवा पत्तोवएसुपुष्फोवएसुफलोवएसुबीओवएसुउच्चारं वा पासवणं वा परिट्टवेइ परिहवेंतं वा सातिजति ।।
चू- उंबरस्स फला जत्थ गिरिउडे उच्चविजंति तं उंबरवच्चं भन्नति । एवं नग्गोहो वडो, असत्थोपिप्पलो, विलक्खू पिप्पलभेदो, सो पुण इत्थयाभिहाणा पिप्पली भन्नति॥ भा (१५४०] एतेसामन्नतरं, थंडिल्ले जो तुवोसिरे भिक्खू।
पासवणच्चार वा, सो पावति आणमादीणि॥ चू- एते पुण सव्वे वि थंडिला देशाऽऽहिंडकेन जनदप्रसिद्धा ज्ञेया । तिविधे उवघाए पाडंति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org