________________
२४४
निशीथ-छेदसूत्रम् -१-२/९८
सा पर्यटते । किं चान्यत ।। [भा.१०८६] अधिकरणमंतराए अचियत्ता संखडे पदोसे य।
एगस्सऽट्ठा दोण्हं, दोण्ह व अट्ठाए एगस्स ।। चू-गिही अयगोलसमाणो न वट्टति भणितुंएहि, निसीद, तुयट्ट, वयाहि वा । भणतो अधिकरणं । गिहत्थो अलद्धी साहू लद्धी तो साहुस्स अंतरायं, अह संजतो अलद्धी तो गिहत्थस्स अंतरायं जेण समं हिंडति, दातारस्स वा अच्चियत्तं । किं मया समं हिंडसि त्ति अधिकरणं भवे । असंखडे उण पदुट्ठो।अवस्सं अगणिणा हिंडेज्ज, पंतावणादि वा करेज्ज, एगस्स गिहिणा नीणिओ दोण्ह वि देज, तं चेव अंतरायं अचियत्ताए संखडाती य साहुस्स करेज्ज, दातारस्स वा करेज, उभयस्स वा कुज्जा । दोण्ह वा अट्ठा नीणियं एगस्स देज्ज, साहुस्स गिहत्थस्स वा तेचेव अंतराताती दोसा ॥जतो भण्णति[भा.१०८७] संजयपदोसगहवति, उभयपदोसे अनेगधा वा वि।
नट्टे हित विस्सरिते, संकेगतरे उभयतो वा ॥ धू-संजयगिहिउभयदोसा इतिगतार्थ एव । अनेंगहा वत्ति अस्य व्याख्या-नटेदुपचतुष्पद अपए वा एतेसुचेव हडेसु वत्थादिएसु वा विसुमरिएसु साधुंगिहिं वा एगतरं संकेज उभयं वा । किह पुणाति संकेज ? एते समणमाहणा परोप्परं विरुद्धा एगतो अडंति, न एतेजे वा ते वा, नूनं एतेचोराचारियावाकामीवा, दुपयादिवाअवहडमेएहिं ।जम्हाएते दोसा तम्हागिहत्थऽण्णतित्थीहिं समं भिक्खाए न पविसियव्वं ।।बितियपदेण कारणे पविसेज्जा वि जतो[भा.१०८८] बितियपदमंचियंगी, रायदुट्ठो सहत्थगेलण्णे ।
उवधीसरीरतेणग, पडिणीते साणमादीसु॥ धू-“अंचियं" दुभिक्खं । एतेसुअचियादिसु एतेहिं गिहत्थण्णतित्थीहि समंभिक्खालब्मति अन्नहा न लब्मति, अतो तेहिं समाणं-अडे । सो य जति अहाभद्दो निमंतेइ वा अहाभद्दएण पुण समाणं दो तिन्निघराअन्नहातेचेवसंखडादी। रायदुढेसोरायवल्लभो गिलाणस्सोसह-पत्थभोयण तिसोदव्वावेतिअन्नहानलब्भति।भिक्खायरियंवा वचंतस्स उवहिसरीरतेणारक्खपडिणीयसाणे वा वारेति । आदिसद्दातो गोणसूयराती ।।
पविसतो पुण इमा विहि[भा.१०८९] पुव्वगते पुरओ वा, समगपविट्ठो व अन्नभावणं।
पच्छाकडादि मरुगादिणाति पच्छा कुलिंगीणं॥ घू-गिहत्थ अन्नतिथिएसु पुव्वपविढे सयं वा पुव्व पविठ्ठो “अन्नभावे"त्ति एरिसं भावं दरिसति जेण न नजति, जहा एतेण समाणं हिंडंति । ___अडतस्स य इमो विही- पुव्वं पच्छाकड-मरुएसु, तओ पच्छाकड-अन्नलिंगीसु, तओ अहाभद्दमण्णलिंगिणा । अहाभद्दए वि एस चेव कमो॥
मू. (९९) जे भिक्खू अन्नउत्थिएण वा गारस्थिएण वा परिहारिए वा अपरिहारिएण सद्धिं बहिया विहारभूमिवावियारभूमिंवा निक्खमइवा पविसइ वा; निक्खमंतंवा पविसंतंवा सातिजति। घू- सण्णावोसिरण वियारभूमी, असज्झाए सज्झायभूमी जा सा विहारभूमी, मा.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org