________________
पीठिका - [भा. १४० ]
रुक्खो । तस्स साला पहं निन्नेणं लंघेत्तुं गया । सो य साधू उण्हाभिहतगाओ भरियभायणो तिसियमुक्खिओ इरिओवउत्तो वेगेण आगच्छमाणो ताए सालक्खंधीए सिरेण फिडितो । सुट्ट परिताविओ । रुसिओ जाव पासुत्तो । श्रीणिद्धीतो उदिण्णा पउट्ठिओ राओ गंतूणं तं सालं गऊण आगओ । उवस्सय-दुवारे ठवियता । वियडणे नायं थीणिद्धी । लिंग-पारंची कतो । - केइ आयरिया भणंति - सोपुव्वभवे वनहत्थी आसी । ततो मणुय - भवमागयस्स पव्वइस्स थीणिद्धी जाया । पुव्वाभासा गंतूण वडसाल-भंजणाणयणं । सेसं तहेव ।। थीणद्धी - बल - परूवणा कज्जति
[भा. १४१] केसव - अद्धबलं पन्नवेंति, मुय लिंग नत्थि तुह चरणं । संघ व हरति लिंगं, न वि एगो मा गमे पदोसं ॥
५५
चू. केसवो वासुदेवो । जं तस्स बलं तब्बलाओ अद्धबलं थीणिद्धिणो भवति । तं च पढम-संघयणिणो, न इदाणिं पुण सामण्णबला दुगुणं तिगुणं छउगुणं वा भवति । सो अ एवं बलजुत्तो मा गच्छं रुसिओ विनासेज तम्हा सो लिंग-पारंची गायव्वो । सो य सानुनयं भण्णति- “मुय लिंगं नत्थि तुह चरणं ।” जति एवं गुरुणा भणितो मुक्कं तो सोहणं । अह न मुयति तो समुदितो संघो हरति, न एगो मा एगस्स पओसं गमिस्सति । पदुट्ठो य वावादिस्सति ॥ लिंगावर - नियमनत्थं भण्णति
[भा. १४२]
अवि केवलमुप्पाडे, न य लिंगं देति अनतिसेसी से ।
देसवत दंसणं वा, गेह अनिच्छे पलातंति ।।
चू. अवि संभावने । किं संभावयति ? इमं जति वि तेणेव भवग्गहणेण केवलमुप्पाडेति तहवि से लिंगं न दिज्जति । तस्स वा अन्नस्स वा। एस नियमो अणइसइणो । जो पुण अवहिनाणादि सती सो जाणति न पुण एयस्स थीणिद्धिणिद्दोदयो भवति, देति से लिंगं, इतरहा न देति । लिंगावहारे पुण कज्ज्रमाणे अयमुपदेसो । देसवओत्ति सावगो होहि, थूलग - पाणातिवायाइणियत्तो पंच अणुव्वयधारी । तानि वा जइ न तरसि तया दंसणं गेण्ह, दंसण - सावगो भवाहि त्ति भणियं भवति अह एवं पि अणुणिज्जमाणो नेच्छति लिंगं मोत्तुं ताहे राओ सुत्तं मोत्तुं पलायंति, देसांतरं गच्छतीत्यर्थः । पमायपडिसेवण त्ति दारं गयं ।। इदाणिं पच्छाणु-पुव्वक्कमेण पकप्पिया पडिसेवणा पत्ता । सा पुण पत्ता वि न भन्नति । कम्हा ? उच्यते, मा सिस्स्सेवमवट्ठाहति “पुव्वमणुन्ना पच्छा पडिसेहो” । अतो पुव्वं पडिसेहो पण्णति । पच्छा अणुण्णा भणिहिति ।
[भा. १४३]
दप्पादी पडिसेवणा, नातव्वा होति आनुपुवीए ।
सट्टा सट्ठाणे, दुविधा दुविधा य दुविधा य ॥
चू. दप्पिया पडिसेवणा भन्नति । आदि सद्दातो कप्पिया वि । आणुपुथ्वी- गहणातो पुि दप्पियं भणामि । पच्छा कप्पियं । केसु पुण ठाणेसु दप्पिया कप्पिया वा संभवति ? भण्णति-जंतं ट्ठा भणियं मूलगुण- उत्तरगुणेसु । मूलगुणे पाणातिवाइसु, उत्तरगुणे पिंडविसोहादिसु । तत्थ मूलगुणेसु पढमे पाणातिवाते णवसु ट्ठाणेसु । सट्ठाणे सट्ठाणे वीप्सा, दुविहा दुविहा य दुविहा य तिन्नि दुगा ।। एएसिं तिण्ह वि दुगाणं इमा वक्खाण - गाहादुविहा दप्पे कप्पे, दप्पे मूलुत्तरे पुणो दुविधा ।
[भा. १४४ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org