________________
निशीथ-छेदसूत्रम् -१
डाली। एते पंचूदाहरणा थीणद्धीए ॥ पोग्गलवक्खाणं[भा. १३६] पिसियासि पुब्ब महिसिं, विगिंचितं दद्रु तत्थ निसि गंतुं ।
अन्नं हंतुंखइतं, उवस्सयं सेसयं नेति ॥ चू. जहा - एगंमि गामे एगो कुडुंबी । पक्कारिण य तलियाणि य तिम्मणेसु य अनेगसो मसप्पगारा भक्खयति । सो यतहारूवाण थेराण अंतिए धम्मं सोऊण पव्वतितो । विरति गामाइसु । तेन य एगस्थ गामे मंसथिएहि महिसो वकिच्चमाणो दिट्ठो । तस्स मांसअहिलासो जाओ। सो तेनाभिलासेण अव्वोच्छिन्नेनेव कता । संज्झोवासणं पडिसिया य पोरिसी। तदभिलासोचेव सुत्तो। सुत्तस्सेव थीणद्धी जाता । सो उछितो गओ महिसमंडलं । अन्नं हंतुं भक्खियं सेसं आगंतुं उवस्सगस्स उवरि ठवियं । पञ्चूसे गुरूणआलोएति “एरिसो सुविणो दिट्ठो"॥साहूहिं दिसावलोयं करेंतेहिं दिळं कुणिमं । जाणियं जहा एस थीणद्धी । थीणद्धियस्स लिंगपारंचियं पच्छित्तं । तं से दिन्नं ॥ इदानिं मोअगो त्ति[भा. १३७] मोयगभत्तमलद्धं, भेत्तु कवाडे घरस्स निसि खाति।
. भाणंच भरेत्तूणं, आगतो आवस्सए वियडे । चू. एगो साहू भिक्खं हिडंतो मोयगं भत्तं पासति । सुचिरं उ इक्खियं । न लद्धं गओ जाव तदज्झवसितो सुत्तो। उप्पन्ना थीणिद्धी । रातो तं गिहं गंतूण भेत्तूण कवाडं मोदगे भक्खयति । सेसे पडिग्गहे घेत्तुमागओ। वियडणं चरिमाते, भायणाणि पडिलेहंतेण दिट्ठा । सेसं पोग्गलसरिसं ॥ फरुसगेत्ति[भा. १३८] अवरो फरुसगमुंडो, मट्टियपिंडे व छिंदितुं सीसे।
एगंते पाडेति, पासुत्ताणं वियडणा तु॥ चू. एगत्थपतिवादगोदाहरणाणं कमो उक्कमो वा न विज्जतीति भन्नति फरुसगं । एगंमि महंते गच्छे कुंभकारो पव्वतितो। तस्स रातो सुत्तस्स थीणिद्धी उदीण्णा । सो यमट्टियच्छेदब्भासा समीवपासुत्ताण साधूण सिराणि च्छिदिउमारद्धो । ताणि य सिराणि कलेवराणि य एगंते पाडेति । सेसा ओसरिता । पुनरवि पासुत्तो। सुमिणमालोयणं पभाए । साहुसंहारणं नायं । दिन्नं से लिंगपारंचियं ॥ दंते त्ति[भा. १३९] अवरो विघाडितो, मत्तहत्थिणा पुर-कवाड भेत्तूण।
तस्सुक्खणेत्तु दंते, वसहीबाहिं वियडणा तु॥ चू. एगो साहू गोयरनिग्गतो हथिणा पक्खित्तो कह विपलाओ। रुसिओ चेव पासुत्तो। उदिण्णा थीणद्धी । उडिओ गतो। पुरकवाडे भेत्तूण गतोवावातितो।दंतमूसले घेत्तूण समागओ उवस्सयस्स बाहिं ठवेत्ता पुणरवि सुत्तो। पभाए उछितो । संज्झोवासणे सुविणं आलोएति । साहूणं दिसावलोयणं । गयदंतदरिसणं । नाय, तहेव विसज्जितो। वडसाल त्ति[भा. १४०] उभामग वडसाण, घट्टितो के वि पुव्व वनहत्थी।
वडसालभंजणाण, उवस्सयालोयण पभाते ।। ___ चू. उड्भामगं भिक्खायरिया । एगो साहू भिक्खायरियं गओ । तत्थ पंथे वडसाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org