________________
१७८
निशीथ-छेदसूत्रम् -१-१/११ अंगणए अग्गपवेसदारे वा, तं पुण विसमे कद्दमे वा उदए वा हरिएसु वा जातेसु तसपाणेसु वा घणसंसत्तेसु करेति ॥ इदानि “संकमो" त्ति अस्य व्याख्या[भा.६२१] दुविधो य संकमो खलु, अनंतरपतिट्ठितो य वेहासे।
दव्वे एगमणेगो, चलाचलोचेव नायव्वो।। चू. संकमिजति जेण सो संकमो, सो दुविहो- “खलु" अवधारणे, अनंतरपइद्वितो जो भूमीए चेव पइद्वितो, वेहासो जो खभेसुवा वेलीसुवा पतिहितो। एकेक्को दुविहो- एगंगिओ य, अनेगंगिओ य-एकानेकपट्टकृतेत्यर्थः । पुनरप्येकैको चलस्थिरविकल्पेन नेयः तदपि विषमकर्दमादिषु कुर्वन्तीत्यर्थः ।। 'आलंबनेति' अस्य व्याख्या[भा.६२२] आलंबनं तु दुविहं, भूमीए संकमे व नायव् ।
दुहतो व एगतो वा, वि वेदिया सा तु नायव्वा ॥ चू. एतस्स चेव संकमस्स अवलंबणं कजति।तं अवलंबणं दुविहं- भूमीए वा संकमेवा भवति । भूमीए विसमे लग्गणनिमित्तं कज्जति । संकमे विलम्बणनिमित्तं संकज्जति । सो पुण दुहओ एगओ वा भवति । सा पुण “वेइय"त्ति भण्णति मत्तालंबो वा ॥ [भा.६२३] एते सामण्णतरं, पदमग्गंजो तु कारए भिक्खू ।
गिहिअन्नतिथिएण व, सो पावति आणमादीणि ॥ चू. "एतेसिं" पयमग्गसंकमावलंबणाणमन्नयरंजो भिक्खू गिहत्थेण वा अन्नतित्थिएण वा कारवेति सो आणादीणि पावति ॥इमे दोसा[भा.६२४] खणमाणे कायवधा, अच्चित्ते विय वणस्सतितसाणं ।
खणणेण तच्छणेण व, अहिदगुरमाइआ घाए । चू. तम्मिगिहत्थे अन्नतिथिए वा खणंते छण्हं जीवनिकायाणं विराधना भवति । जइ वि पुढवी अचित्ता भवति तहाविवणस्सतितसाणं विराहणा। अहवा-पुढवीखणणे अहिं दडुरं वा घाएजा । कटुं वा तच्छितोऽब्भंतरे अहिं उंदरं वा घाएजा ॥
एसा संजमविराधना । आयाए हत्थं वा पादं वा लूसेज्जा । अहिमादिणा वा खज्जेज्जा । जम्हा एते दोसा तम्हा न तेहिं कारवेजा ।अववाएण कारवेजा[भा.६२५] वसही दुल्लभताए, वाघातजुताए अघव सुलभाए।
एतेहिं कारणेहिं, कप्पति ताहे सयं करणं॥ चू. दुल्लभा वसही मग्गंतेहिं वि न लब्मति । अहवा - सुलभा वसही किंतु वाघातजुता लब्मति । ते य दव्वपडिबद्धा भावपडिबद्धा जोतिपडिबद्धेत्यादि । पच्छद्धं कंठं॥
सयं करणे ताव इमेरिसो साहू करेति[भा.६२६] जिइंदियो घिणी दक्खो, पुव्वं तक्कम्मभावितो।
उवउत्तो जती कुजा, गीयत्थो वा असागरे॥ चू. इंदियजये वट्टमाण जिइंदिओ, जीवदयालू घिणी, अन्नोन्नकिरियाकरणे दक्खो, "पुब" मिति गिहत्थकाले, तक्कम्मभावितो नाम तत्कर्माभिज्ञ स च रहकारधरणिपुत्रेत्यादि, “यती" प्रव्रजितः, सच उपयुक्तः कुर्यात्, मा जीवोपघातो भविष्यति। एवंताव तक्क म्मभावितो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org