________________
२०३
उद्देशक : १, मूलं-५८, [भा. ८११]
एवं पूतितसंभवो। पूतितंगेण्हंतस्ससंजमविराहणा, असुद्धगहणातो देवया पमत्तंछलेज्ज, आयविराहणा अजिण्णे वा गेलण्णं भवेज्ज । बितियपदेणं आहारपूतितं गेण्हेज[भा.८१२] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
अद्धाण रोहए वा, गहणं आहारपूतीए । चू. पूर्ववत् । उवहिपूतितं इमेहिं कारणेहिं गेण्हेज्जा[भा.८१३] नढे हित विस्सरिते, झाभियवूढे तहेव परिजुण्णे ।
असती दुल्लहपडिसेवतोय गहणं तु उवधिस्स ।। चू.कंठा । पातपूतितं इमेहिं कारणेहिं गेण्हेज्जा[भा.८१४] असिवे ओमोयरिए रायदुढे भए व गेलण्णे ।
असती दुल्लहपडिसेवतो य गहणं भवे पादे ॥ चू. वसहिपूइते इमे कारणा[भा.८१५] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
वसधी-वाघातो वा, असती वा वसहि गहणं तु ।। चू. असिवगहिता वसहिंन लभंति, पूइए हाअंति। ओमे पूइतवसहिट्ठिया भत्तं लभति। रायदुढे निलुक्का अच्छंति । भए वि एवं गेलण्णे ओसहकारणादि ट्ठिया न लब्भति वा अन्ना, सुद्धवसहि-वाघाए पूतिताए ठायति । असति वा सुद्धाए पूइयाए ठायति । एवमादि असिवादिकारणे वहिता सावतादि भए जाणिऊण अंतो पूतिताए ठायंतीत्यर्थः ।।
उद्देशक : १ - समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता नीशीथसूत्रे प्रथम उद्देशकस्य (भद्दबाहु स्वामिना रचिता नियुक्ति युत) संघदास गणि विरचिता भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परि समाप्ता।
(उद्देशकः-२) चू. भणिओ पढमो उद्देसो । इदानिं अवसरपत्तो बितिओ भण्णति । पढम-बितित उद्देसगाण-संबंधकारिणी इमा गाहा[भा.८१६] भणिया तु अनुग्घाया, मासा ओघातिया अहेदाणिं ।
परकरणं वा भणितं, सयकरणमियाणि बितियम्मि ।। चू. पढमसद्दे सए गुरुमासा भणिता । अह इदानि बितिए लहुमासा भण्णंति । अहवापढमुद्देसे परकरणं निवारियं, इह बितिए सयंकरणं निवारिज्जति ।। अहवा ऽयं संबंध :[भा.८१७] अहव नं हेट्ठऽनंतर-सुत्ते घर-धूमसाडणं भणित ।
रयहरणेण पमज्जित, तं केरिसमेस संबंधो॥ चू.बिति-उद्देसगपढमसुत्तातोहेट्ठाजंसुत्तंतंच पूइतंसुत्तंतस्स अनंतरसुत्ते घर-घूमसाडणं भणियं, तं रओहरणेण साडिज्जति । तं रओहरणं इमं भण्णति ।। अहवा ऽयं संबंधः- [भा.८१८] उवकरणपूतियं पुण, भणितं अधमवि होति उवकरणं।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org