________________
३९५
उद्देशक : ५, मूलं-३१७, [भा. १९१८] [भा.१९१८] थंडिल्ल असति, अद्धाण रोधए संभमे भयासन्ने ।
दुब्बलगहणि गिलाणे, वोसिरणं होति जतणाए। चू-असति त्ति अन्न थंडिल्ल नत्थि, रोहएतं अनुन्नायं, आसन्ने भावा सन्ना ते दूरं न सक्केति गंतुं॥
मू. (३१८) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं करेइ, करेंतं वा सातिजति॥ म. (३१९) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं उद्दिसइ, उद्दिसेंतं वा साति
जति ॥
मू. (३२०) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं समुद्दिसइ, समुद्दिसंतं वा सातिनिति ॥
मू. (३२२) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिचा सज्झायं वाएइ, वाएंतं वा सातिजति॥
मू. (३२३) जे भिक्खू सचित्त रुक्खमूलंसि ठिच्चा सज्झायं पडिच्छति पडिच्छंति वा सातिजति। ___मू. (३२४) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं परियट्टेइ, परियटेतं वा साति
जति ॥ - चू-अनुप्पेहा धम्मकहा पुच्छाओ सज्झायकरणं । उद्देसो अभिनव अधीतस्स, अथिरस्स समुद्देसो, थिरीभूयस्स अनुन्ना।
सुत्तत्थाण वायणं देति, सुत्तमत्थं वा आयरियसमीवा पडिपुच्छति, सुत्तमत्थं वा पुव्वाधीतं अब्भासेति परियट्टेइ। [भा.१९१९] सच्चित्त-रुक्ख-मूले, उद्देसादीनि आयरे जोतु।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.१९२०] बीयंजोगागाढे, सागर मते व असति वोच्छेदो।
एतेहिं कारणेहिं, उद्देसादीनि कप्पंति॥ चू-जोगो आगाढो, इह वसहीए असज्झायं, तेन रुक्खमूले उद्देसातीणि करेन्ज । अहवा - वसहीए सागारियं, रहस्स सुत्तं वा, अपरिणया बहू ताहे बाहिं गम्मति । मतो वा सो जस्स पासतो तं गहियं, वसहीए य असज्झातियं ताहे अज्झयणट्ठा बाहिं रुक्खमूलातिसु अब्भसेज, आसन्ने वा मतं, वोच्छेदो नाम एगस्स तं अस्थि सो वि अतिमहल्लो ताहे वसहि असज्झातिते बाहिं रुक्खमूलादिसु करेंति तुरिता॥ ___ मू. (३२५) जे भिक्खू अप्पणो संघाडिं अन्नउत्थिएण वा गारथिएण वा सागारिएण वा सिव्वावेइ, सिव्वावेंतं वा सातिजति ॥
चू- अप्पणो अप्पनिजं, संघाडी नाम सवडी सण्हसति त्ति काऊणं दोहिं अंतेहिं मज्झे य जति अन्नउस्थिएण ससरक्खातिणा, गिहत्थेण तुन्नागातिणा, संसिव्वावेइ अप्पणेण । [भा.१९२१]निकारणम्मि अप्पणा, कारणे गिहि अहव अन्नतित्थीहिं ।
जे भिक्खू संघाडिं, सिव्वावे आणमादीणि ॥ चू-जति निक्कारणे अप्पणा सिव्वेति, कारणे वा अन्नउत्थिय-गारथिएहिं सिव्वावेति तस्स
Jain Education International
For Privat
For Private & Personal Use Only
www.jainelibrary.org