________________
१९४
निशीथ-छेदसूत्रम् -१-१/४५ चू. एवं ताव दिळं अतिरेगबंधणं, त पुण कवातय कालं अवलक्खण धरेयव्वं ? भतो सुत्तमागयंजे भिक्खू अतिरेगं बंधणं पायं दिग्ड्डाओमासाओ परेणधरेइ,धरंतं वा सातिजति॥
मू. (४६) जे भिक्खू अतिरेगं बंधणं पायं दिवड्डाओ मासाओ परेण धरेइ, धरतं वा सातिज्जति।
चू. दिवड्डमासातो परं घरेतस्स आणादिणो दोसो, मासगुरुंच से पच्छित्तं । न केवलमतिरेगबंघणमलक्खणं दिवड्डातो परं न घरेयव्वं । एगबंधेण वि अलक्खणं दिवड्डात परं न घरेयव्वं - कंठा। [भा.७५०] अवलक्खनेगबंध, दुग-तिग-अतिरेग-बंधणं वा वि ।
जो पायं परियट्टइ, परंदिवड्डाओ मासाओ। चू. कंठा ।।जो एगबंधणादि धरेति तस्स इमे दोसा[भा.७५१] सो आणा अणवत्थं, मिच्छत्तविराधनं तहा दुविहं ।
पावति जम्हा तेणं, अन्नं पादं वि मगेज्जा ।। चू. तित्थयराणं आणाभंगो, अणवत्था – एगेण घारितं अन्नो वि घरेति, मिच्छत्तं-न जहावातिणो, तहाकारिणो, आयसंजमविराहणा वक्खमाणगाहाहिं ।।
अतिरेगबंधण- मलक्खणे अन्ने वि सूतिता अलक्खणा। [भा.७५२] हुंडं सबलं वाताइद्धं, दुप्पुत्तं खीलसंठित चेव ।
पउमुप्पलं च सवणं, अलक्खणं दड्ड दुव्वण्णं ॥ चू. समचउरंसं जं न भवति तं हुंडं, कृष्णादिचित्तलाणि जस्स तं सबलं, अनिष्फणं वाताइद्धं त्रोप्पडयंत्ति वुच्चति । जं ठविज्जंतं उद्धं ठायति चालियं पुण पलोट्ठति तं दुप्पुत्तं । जं ठविजंतं न ठाति तं खीलसंठितं । जस्स अहो नाभी पउमागिती उप्पलागिती वा तं पउमुप्पलं । कंटकादिखयं सव्वणं । एताणि अलक्खणाणि । दड्डदुवण्णाणिय दडं अग्गिणा, पंचवण्णोववेयं दुव्वण्णं एकस्मिन्नपि न पततीत्यर्थः । अहवा- प्रवालांकुरसन्निभं सुवण्णं सेसा सव्वे दुव्वण्णा अनिष्टा इत्यर्थः । अहवा- अलक्खणं एगबंधनादी जं वा एयवज्जं आगमे अनिळं ॥
इमा चरित-विराधना[भा.७५३] हुंडे चरित्तभेदो, सबले चित्तविब्भमो।
दुप्पुत्ते खीलसंठाणे, गणे व चरणे व नो ठाणं ।। [भा.७५४] पउमुप्पले अकुसलं, सव्वाण वणमादिसे।
अंतो बहिं च दड्ढे, मरणं तत्थ वि निद्दिसे ॥ चू. उवकरण-विनासो नाण सण-चरित्त-विराधना, सरीरस्स जं पीडा भवणं तं सव्वमकुसलं भवति सेसं कंठं॥ [भा.७५५] दुव्वणम्मि य पादम्मि, नत्थि नाणस्स आगमो।
तम्हा एते न धारेज्जा, मग्गणे य विधी इमो॥ [भा.७५६] अवलक्खणेग बंधे, सुत्तत्थकरेंत मग्गणं कुज्जा ।
दुग-तिग-बंधे सुत्तं, तिण्हुवरि दो विवज्जेज्जा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org