________________
उद्देशक ः २, मूलं-१०६, [भा. १२०४]
२६५
[भा.१२०५] सक्खेत्ते सउवस्सए, सक्खेत्ते परउवस्सए चेव ।
खेत्तंतो अन्नगामे, खेत्तबहि सगच्छ परगच्छे ।। सखेत्तग्गहणा स्वग्रामो गृहीतः, । सग्गामे सउवस्सए सगच्छे गवेसति । सग्गामे सउवस्सए परगच्छे गवेसति । पढमपादे दो भंगा । सग्गामे अन्नुवस्सए सग्चछे सग्गामे परउवस्सए परगच्छे । बितीयपादे दो भंगा । खेत्तंत सकोसजोयणब्भंतरे। खित्तंतो अन्नगामे सगच्छे, खित्तंतो अन्नगामे परगच्छे । ततीयपाए वि दो भंगा। खेत्त-बहि अन्नगामे सगच्छे, खेत्तबहि अन्नगामे परगच्छे । एवं चउत्थपाए वि दो भंगा इति शेषः॥ [भा.१२०६] सागारियं अपुच्छिय, पुव्वं अगवेसितूणजे भिक्खू ।
पविसति भिक्खस्सट्ठा, सो पावति आणमादीणि ॥ चू-सागारियंपुवामेव अपुच्छियअगवेसियजेभिक्खट्टाएपविसइतस्सआणाती, उग्गमादी, भद्दपंतदोसा य भवंति ॥ जम्हा एते दोसा[भा.१२०७] तम्हा वसधीदाता, सपरियणो नाम-गोत्त-वयगोय।
वण्णेण य चिंधेण य, गवेसियव्वो पयत्तेणं॥ चू- तस्मात् कारणात् वसहीए दाता परिजनः स्वजनः, नामं इन्द्रदत्तादि, गोत्रं गोतमादी, वततो तरुण-मज्झिम-थेरो, वण्णओ गोरादि, चिंधं व्रणादि, एवं प्रयत्नेन गवेसियव्यो ।। [भा.१२०८] को नामेकमनेगा, पुच्छा चिंधंतु होति वणमादी।
अहव न पुव्वं दिट्ठो, पुच्छा उ गवसणा इतरे ।। चू-नामतोकिमेगनामो, अनेगनामो, एगोनेगावा सेञ्जातरा, एवमादिपुच्छति।तस्यैवान्वेषणा गवसणा । अहवा-पुव्वदिढे पुच्छा, अपुव्वदिढे गवेसणा॥
कारणओ न पुच्छेज्जा[भा.१२०९] बितियपदमणाभोगे, गेलण्णद्धाण संभमभए वा ।
सत्यवसगे व अवसे, परव्वसे वा वि न गवेसे ॥ चू-अनाभोगओविस्सरिएणं, गिलाणट्ठावा, तुरियकज्जेअद्धामपडिवण्णावातुरियंवोलेउमणा उच्चाओवा, न गवसति।उदगागणिसंभमे किंचिसाहम्मियंअपासंतो, बोधियभए वा, सत्थवसगो वा, अडविं पविसंतो वा, अवसो वा रायदुढे रायपुरिसेहिं निजंतो, परव्वसो खित्तचित्तादि, न गवेसे ।।
मू. (१०७) जे भिक्खू सागारियणीसाए असनं वा पानं वा खाइमं वा साइमंवा ओभासिय ओभासिय जायति; जायंतं वा सातिजति ॥
चू-सेजायरंपरघरे दटुंदाविस्सतित्तिअसणातिओभासति एसा निस्सा । एवं ओभासंतस्स मासलहं। [भा.१२१०] सागारियसण्णातग पगते सागारितं तहिं दटुं।
दावेहिति एस महंति, एवं ओभासए कोई॥ चू- सागारियस्स जो सयणो तस्स पगरणे तत्थ सेज्जातरं दटुं एश ममं एत्तो दावेहि त्ति एवं सागारियणिस्साए कोति साहू तं संखडिय त्ति ओभासेज ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org