________________
२६६
निशीथ-छेदसूत्रम् -१-२/१०७
[भा. १२११] सागारियनिस्साए, सागारियसंधुते व सागारी । जो भिक्खू ओभासति, असनादानादिनो दोसा ॥
चू- सागारियणिस्साए त्ति गतार्थं । सागारियं पुव्वपच्छासंधुते गतं दद्धुं तमेव सागारियं ओभासति, दव्वावेहि एत्तातो म्हं सागारियस्स वा पुव्वपच्छासंथुयस्स निस्साए ओभासति एतस्स गोरवेणं दाहिति त्ति, पुव्वपच्छसंथुयं वा ओभासति, मम नियस्स घरट्ठियस्स दावेहि त्ति । एतेसिं चउण्हं पगाराणं जे भिक्खू असनादि ओभासति तस्स आणादओ दोसा भवंति ॥ इमेय दोसा[ भा. १२१२]
पक्खेवयमादीया, सेज्जावोच्छेदमादिग तरम्मि ।
उगमदोसादीया, अचियत्तादी इतरम्मि ॥
चू- भद्दो पक्खेवयं करेज, पंतो सेज्जातिवोच्छेदं करेज्ज । “तरम्मि"त्ति सेज्जातरम्मि एते दोसा । इतरम्मि पुव्वपच्छसंधुते उग्गमदोसा, अचियत्तादिदोसा य । उग्गमअयत्तादिया एते सेज्जातरे विभवंति ॥ सेज्जातरदोसे इमे -
[भा. १२१३ ] सण्णातसंखडीसू, भद्दो पक्खेवयं तु कारेज्जा । ओभाति महाणे, ममं ति पंतो व छेज्जाहि ॥
चू- भद्दो सेज्जातरो संधुयसंखडीसु अप्पणए तंडुलादि छुभेज्जा, रद्धं वा पक्खेवेज्ज । पंतो महाजन मज्झे ओभावंति, कि ममेतं घरे नत्थि । अहो अहं एतेहिं घरसितो, जत्थ जत्थ वच्चामि तत्थ तत्थ पिट्ठओ एते आगता ओभासंति, एवं पदुट्ठो दिवा रातो वा निच्छुभेज्ज, एगमनेगाण वा वोच्छेयं करेज्ज । पुव्व-पच्छसंधुयदोसा इमे
[भा. १२१४] नीयरस अम्ह गेहे, एते ठिता उग्गमादि भद्दो तु । दोच्छेदपदोसं वा, दातुं पच्छा करे पंतो ।।
चू- सेज्जायरस्स जे पुव्वपच्छसंथुता ते परघरेसु ओभासिजमाणा एवं करेज्ज- "जीयस्स अम्ह गेहे ठिय'त्ति । जे भद्दा ते उग्गमादि देसा करेज्ज। पंतो पुण दाउमदाउं वा वोच्छेय-पदोसं वा करेज्ज । वा विकप्पे । पंतावेज वा, ओभासेज वा, उक्कोसेज वा फरुसेज वा । जम्हा एते दोसा तम्हा सागारियरस वा सागारियसंधुयाण वा निस्साए न ओभासेज ।।
[भा. १२१५]
बितियपयं गेलण्णे, निमंतणा दव्वदुल्लभे असिवे । ओमोयरिय-पदोसे, भए व गहणं अनुष्णायं ।।
[भा. १२१६ ] एतेहिं कारणेहिं, विसेसतो छिंदिता तु तं विंति । सण्णातगस्स पगते, दावेज्जा जं तुमे दिन्नं ॥
चू- एतेहिं गिलाणतिकारणेहिं निस्साए ओभासेज्ज । विसेसओ छंदिया नाम निमंतिया । जता सेज्जातरो निमंतेति तया भण्णति सण्णातपगते दावेहि तं तुमे चेव दिन्नं भवति । एवं जयणाए गेहति ॥
मू. (१०८) जे भिक्खू उडुबद्धियं सेज्जा- संथारयं परं पञ्जोसवणाओ उवातिणाति, उवातिर्णतं वा सातिजति ॥
चू-उडुबद्धगहितं सेज्जासंथारयं पज्जोसवणरातीओ परं उवातिणावेति, तस्स मासलहुं पच्छित्तं ।।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International