________________
निशीथ-छेदसूत्रम् -१
भत्ती भवति । नाण- दंसण - चरित -तव-भावणादिगुणरजियस्स जो रसो पीतिपडिबंधो सो बहुमाणो भवति । भण्णति - एत्थ चउभंगो कायव्वो । भत्ती नामेगस्स नो बहुमाणो । तत्थ पढमभंगे वासुदेव-पूत्तो पालगो | बितिय - भंगे सेदुओ संबो वा, ततिय-भंगे गोयमो । उत्थे कविला कालसोकरिआइ । इदाणिं भत्तिबहुमाणाणं अन्नोन्नारोवणं कज्जति ॥ जओ भण्णति
१४
[भा. १४] बहुमाने भत्ति भइता, भत्तीए वि मानो अकरणे लहुया । गिरीनिज्झरसिवमरुओ, भत्तीए पुलिंदओ माने ॥
चू. जत्थ बहुमाणो तत्थ भत्ती भवे न वा । भत्तीए बहुमाणो भतिओ, बहुकारलोवं काऊण भन्नति मानो । भत्ति बहुमानं वा न करेति चउलहया । अहवा भत्ति न करेति ङ्क । बहुमाणं न करेति ङ्का । आणाइणो य दोसा भवंति ।
भत्तिबहुमाणविसेसणत्थं उदाहरणं भन्नति :- गोरगरि नाम पव्वतो । तस्स-निज्झरे सिवो । तं च एगो बंभणो पुलिंदओ य अच्चेति । बंभणो उवलेवणादि काउं ण्हवणच्चणं करेति । पुलिंदो पुण उवचारवज्जियं गल्लोलपाणिएणं ण्हवेति । तं च सिवो संभासिउणं पडिच्छइ आलावं च करेइ । अन्नया बंभणेण आलावसद्दो सुओ। पडियरिऊण जहाभूतं नातं । उवालद्धो य सो सिवो “तुमं एरिसो चेव पाण सिवो" तेण सिद्धं “एस मे भावओ अनुरत्तो" । अन्नया अच्छि उक्खनिउण अच्छइ सिवो । बंभणो आगओ, रडिओ, उवसंतो । पुलिंदो आगओ । अच्छिं नत्थि त्ति अप्पणो अच्छी भल्लीए उक्खणिऊण सिवगस्स लाएति । बंभणो पतीतो । तस्स बंभणस्स भत्ती, पुलिंदस्स बहुमाणो । एवं नाणमंतेसु, भत्ती बहुमाणो कायव्वो । बहुमाणे त्ति दारं गयं ॥ इयाणि उवहाणे त्ति दारं
तं दव्वे भावे य । दव्वे उवहाणमादि । भावे इमं । [भा. १५]
दोग्गइ पडणुपधरणा, उवधाणं जत्थ जत्थ जं सुत्ते । आगाढमनागाढे, गुरुलहु आणादि - सगडपिता ।।
चू. दुट्ठा गती, दुग्गा वा गती दुग्गती। दुक्खं वा जंसि विज्जति गतीए एसा गई दुग्गती । विषमेत्यर्थः । कुत्सिता वा गतिर्दुर्गति । अणभिलसियत्थे दुसद्दो जहा दुब्भगो । साय नरगगती तिरियगती वा । पतनं पातः । तीए दुग्गतीए पतंतमप्पाणं जेण घरेति तं उवहाणं भन्नति । तं च जत्थ जत्थ ति एस सुतवीप्सा, जत्थ उद्देसगे, जत्थ अज्झयणे, जत्थ सुयखंधे, जत्थ अंगे, कालुकालिय अंगानंगेसु नेया । जमिति जं उवहाणं निव्वीतितादि तं तत्थ तथ सुते श्रुते] कायव्वमिति वक्कसेसं भवति । आगाढानागाढेत्ति जं च उद्देसगादी सुतं भणियं तं सव्वं समासओ दुविहं भण्णति-आगाढं अनागाढं वा । तं च आगाढसयं भगवतिमाइ अनागाढं आयारमाति । आगाढे आगाढं उवहाणं कायव्वं । अनागाढे अनागाढं । जो पुण विवच्चास करेत्ति तस्स पच्छित्तं भवति । आगाढे ङ्का । अनागाढे ङ्क । आणाणवत्थ - मिच्छत्त-विराहणा य भवंति ।
एत्थ दितो असगडपिया । का सा असगडा ? तीसे उप्पत्ती भण्णति- गंगातीरे एगो आयरिओ वायणापरिस्संतो सज्झाये वि असज्झायं घोसेति एवं नाणंतरायं काऊण देवलोगं गओ । तओ चुओ आभीरकुले पच्चायाओ भोगे भुंजति । घूया य से जाया । अतीव रूववती । ते य पच्चतिया गोयारियाए हिंडति । तस्स य सगडं पुरतो वच्चति । साय य से धूया सगडस्स तुंडे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org