________________
३३०
निशीथ - छेदसूत्रम् -१-३/१९६
चोदगाह -
[भा. १५४६ ] एयं सुत्तं अफलं, अत्थो वा दो वि वा विरोधेणं । चोद ! दो वि असत्था, जह होंति तह निसामेह ||
चू- सुत्ते वोसिरणं न पडिसिद्धं, तुमं पुण अत्थेण पडिसेहेसि । एवं एगतरेण अफलेण भवितव्वं । दोवि परोप्परं विरोधेण ठिता । आयरियाह - "चोदग", पच्छद्धं । कंठं ॥ सुत्तं कारणिय । के ते कारणा ? इमे -
[भा. १५४७] गेलन्नमुत्तमट्ठे, रोहग- अद्धाण-सावते तेणे । दी दुविध यादे (ए ], कहग दुग अभिग्गहा सन्नो ॥
गिलाणा काइयसन्नाभूमी गंतुं न तरंति, अनासगमुत्तमट्टं तं पडिवन्नो न तरति गत्तुं, रोधगे काइयसन्नाभूमी नत्थि सागारियपडिबद्धा वा अद्धाणे सचित्ताती पुढवी, राओ वा वसहीओ निग्गच्छंतस्स सावयभयं । एवं तेन दीह - जाइयभयं पि । पमेहे मुत्त सक्कराए य एयाते दुविहरुयाए पुणो पुणो वोसिरति । अनिओगकरणे धम्मकहणे य । अभिग्गहे-मोयपडिमं पडिवन्नो । भावसन्नो वा काइयसण्माभूमी गंतुं न तरति ॥
[भा. १५४८ ] अप्पे संसत्तम्म य, सागरऽ चियत्तमेव पडिबद्धे । पाणदयाऽऽयमणे वा, वोसिरणं मत्तए भणितं ॥
चू- अप्पा काइयभूमी, संसत्ता वा काइयभूमी, साधुस्स वा बाहिरे सुन्नायगादी सागारियं, सेज्जायरस्स वा अंतो वोसिरिजमाणे अचियत्तं, इत्थीहिं वा समं भावपडिबद्धा काइयभूमी, पाणदयट्ठा वा, वासमहियासु पडंतीसु। विज्जाए उवयारो, काइयाए आयमियव्वं काउं । एतेहिं कारणेहिं मत्तए वोसिरिउं बाहिं जयणाए उतिते सूरिए पट्टवेंति ॥
अभिग्गह- अप्प - दाराणं इमा दोण्ह वि व्याख्या
[भा. १५४९] अभिग्गहिय त्ति कए, कहणं पुण होति मोयपडिमाए । अप्पो त्ति अप्पमोदं, मोदभूमी वा भवति अप्पा ॥
चू-पुव्वद्धं कंठं । अप्पमिति मोत्तं, अप्पं पुणो पुणो भवति काइयभूमी वा अप्पा तेन मत्तए वोसिरति ॥
[भा. १५५०] एतेहिं कारणेहिं, वीसिरणं दिवसतो व रत्ती वा । पगतं तु न होति दिवा, अधिकारो रत्ति वोसट्टे ॥
चू- इह सूत्रे दिवसत नाधिकारो, रातो वोसिरितेणाहिकारो ॥
[भा. १५५१ ] सग-पायम्मि य गतो, अधवा पर- पायगंसि जो भिक्खू । उच्चारमायरित्ता, सूरम्मि अनुग्गए एडे ।।
चू- कंठा । उच्चारो सन्ना, पासवणं कातिया । जो राओ वोसिरिउं अनुग्गए सूरिए परिवेति । तस्सेयं सुत्तं ॥
[भा. १५५२] . सो आणा अणवत्थं, मिच्छत्त-विराधणं तहा दुविधं । पावति जम्हा तेणं, सूरम्मि अनुग्गए एडे ॥
चू- रातो परिट्ठवेंतस्स इमे दोसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org