________________
१८४
निशीथ-छेदसूत्रम् -१-१/१४
गिहि अन्नतित्थिए वा, गिहि पुव्वं एतरे पच्छा ॥ मू. (१५) जे भिक्खू सूतीए उत्तरकरणं अन्नउत्थिएण वा गारथिएण वाकारेति, कारेति वा सातिजति॥
मू. (१६) जे भिक्खू पिप्पलगस्स उत्तरकरणं अन्नउत्थिएण वा गारथिएण वा कारेति, कारेंतं वा सातिज्जति॥
मू. (१७) जे भिक्खू नहच्छेयगस्सुत्तरकरणं अन्नउत्थिएण वा गारथिएण वाकारेति, कारेंतं वा सातिजति ॥
मू. (१८)जे भिक्खू कण्णसोहणगस्सुत्तरकरणंअन्नउत्थिएणवा गारथिएणवा- कारेति, कारेंतं वा सातिजति॥ [भा.६६२] सूतीमादीयाणं, उत्तरकरणंतु जो तु कारेज्जा ।
गिहीअन्नतिथिएण व, सो पावति आणमादीणि ।। [भा.६६३] उवग्गहिता सूयादिया, तु एक्के क्क ते गुरुस्सेव ।
गच्छं व समासज्जा, नायसेक्केक्क सेसेसु॥ चू. सूती पिप्पलओ नहच्छेयणं कण्णसोहणं उवगहितोवकरणं । एते य एक्केक्का गुरुस्स भवंति, सेसा तेहिं चेव कज्जं करेंति । महल्लगच्छंव समासज्ज अणायसा अलोहमया वंससिंगमयी वा सेससहूणं एक्वेक्का भवति ॥ किं पुण उत्तरकरणं? इमं[भा.६६४] पासग-महिनीसीयण-पज्जण-रिउकरण उत्तरं करणं ।
सुहुमं पिजंतु कीरति, तदुत्तरं मूलनिव्वत्ते ।। __चू. “पासगं" बिलं वड्डिजति, लण्हकरणं, “नट्ठिणिसियणं" निसाणे, “पजमं' लोहकारागारे, “रिजु" उज्जुकरणं। एयं सव्वं उत्तरकरणं।अहवा-मूलनिवत्ति उवरिंसुहुममवि जं कज्जति तं सव्वं उत्तरकरणं॥ [भा.६६५] सूतीमादीयाणं निप्पडिकम्माण कप्पती गहणं ।
असती निप्पडिकम्मे, कप्पति ताहे सयं करणं ।। [भा.६६६] बितियपदमणिउणे वा, निउणे वा सेवती भवे असहू।
वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥ [भा.६६७] पच्छाकड साभिग्गह, निरभिग्गह भद्दए य असण्णी।
गिहि अन्नतिथिए वा, गिहि पुव्वं एतरे पच्छा। मू. (१९) जे भिक्खू अन्नट्ठाए सूतिं जायति, जायंतं वा सातिजति ॥ मू. (२०) जे भिक्खू अन्नट्ठाए पिप्पलगंजायति, जायंतं वा सातिज्जति॥ म. (२१) जे भिक्खू अन्नहाए कण्णसोहणगंजायति, जायंतं वा सातिजति ॥
मू. (२२) जे भिक्खू अन्नट्ठाए नहच्छेयणगंजायति, जायंतं वा सातिज्जति ॥ [भा.६६८] सूयिमणट्ठाए तु, जे भिक्खू पाडिहारियं जाते।
सो आणाअणवत्थं, मिच्छत्तविराघणं पावे ॥ चू. “अणट्ठा" निप्पओयणे, पडिहरनिजं “पाडिहारियं" ।इमे दोसा -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org