________________
उद्देशक ः १, मूलं-१, [भा. ५७९]
१६९
[भा.५७९] निसिपढमपोरिसुब्भव, अदढविति सेवणे भवे मूलं ।
पोरिसि पोरिसि सहणे, एक्केक्कं ठाणगं हसति ।। चू. रातो पढमपोरिसीए मोहुब्भवो जाओ, तम्मिचेव पोरिसीए अदढधितिस्स हत्थकम्म करेंतस्स मूलं भवति । अह पढमपोरिसिं सहिउं बितियपोरिसिए हत्थकम्मं करेति छेदो भवति । अह दो पोरिसिए सहिउं ततिए पोरिसिए हत्थकम्मं करेति छग्गुरुगा । अह तिन्नि पोरिसिओ अहियासेउंचउत्थे पहरे हत्थकम्मं करेतिङ्का । एवं पोरिसिहानीए स्थानहासो भवतीत्यर्थः॥ [भा.५८०] बितियम्मी दिवसम्मि, पडिसेवंतस्स मासितं गुरुगं ।
छठे पच्चक्खाणं सत्तमए होति तेगिच्छं। चू. एवं रातीए चउरो पहरे अहियासेउं बितियदिवसे पढमपोरिसीए मासगुरुं। एवं पंचम पायच्छित्तट्ठाणं । एवं पडिसेवित्ता अपडिसेवित्ता वा अन्नस्स साहुस्स कजे कहेज्जा । ते य कहिते इमेरिसमुवदिसेज्जा छट्टे पच्चखाणं “पच्छद्धं" ॥ [भा.५८१] पडिलाभणऽट्टमम्मी, नवमे सड्डी उवस्सए फासे ।
दसमम्मि पिता पुत्ता, एक्कारसम्मि आयरिया । चू. “छट्टे पच्चक्खाणं" एतप्पभितीण इमं पच्छित्तं[भा.५८२] छट्ठो य सत्तमो या, अधसुद्धा तेसु मासियं लहुगं ।
उदरिल्ले जं भणंति, बुड्ढस्सऽवि मासियं गुरुगं ।। चू. छठ्ठसत्तमा अहासुद्धा नाम न दोषयुक्तं उपदेशं ददतीत्यर्थः । जे पुण न गुरूपदेशो सेच्छाए भण्णति तेन तेसिं मासलहुं पायच्छित्तं । उवरिल्लेत्ति पडिलाभणादि तिन्नि “जभणंति''त्ति सदोषमुपदेशंददति तेन तेसिं तिण्ह वि मासगुरुंपच्छित्तं । पिता वुड्डो तस्स वि मेहुणपल्लिं नयंतस्स मासगुरुं “अवि" संभावणे, अन्नस्स वि ।।
"छटे पच्चक्खाणं" त्ति अस्य व्याख्या[भा.५८३] संघाडमादिकधणे, जंकतं तं कतमिदाणि पच्चक्खं ।
अविसुद्धो दुट्ठवणो, न सुज्झ किरिया से कातव्वा ।। चू. संघाडइल्लासहस्स अन्नस्स वा कहियं-जहा मे हत्थकम्मकतं । सो भणति-जंकतं तं कतमेव, इदानि भत्तं पच्चक्खाहि, किं ते भट्ठपइण्णस्स जीविएणं।
“सत्तमतो होइ तेगिच्छं" अस्य व्याख्या – “अविसुद्धो' पच्छद्धं । जहा अविसुद्धो दुट्ठवणो रप्फगादि, किरियाए विना न विसुज्झतिन नप्पति, एवं तुभएजं कयंतंकतमेव इदानिं निव्वीतियातिकिरियं करेहि जेणोवसमो भवति ॥
“पडिलाभऽहमे' अस्य व्याख्या[भा.५८४] पडिलाभणा तु सड्डी, कर सीसे वंद ऊरु दोच्चंगे।
मूलादि उम्मज्जण, ओकड्डण सड्डिमाणेमो।। चू. तथैवाख्याते इदमाह “सड्डी' आविका, सा पडिलाभाविज्जति । तीए पडिलाभंतीए ऊरुए ठिए पात्रे अहाभावेण अब्भुवेच्च वा चालिते ऊरुअंमज्झेणओगलति दोच्चंगाती तओ सा सड्डीकरण फुसति, सीसेण वंदमाणी पादे फुसेज्जा । इत्थीफासेण य बीएणिसग्गो हवेज्जा ततोवसमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org