________________
२४०
निशीथ-छेदसूत्रम् -१-२/९७ ओमाण अभोज्जघरे, थंडिल्लऽसती यजे जं च ॥ चू-अद्धाणे समो भवति, भिक्खा वसहिंनलब्भंति।उवहिसरीरतेणाभवंति।साणपडिनीएसु खज्जए (अ]हंमए वा हिंडताणं सपक्खपरक्खोमाणं भवति ।अभोजघरे पवयण-हीलना भवति। असति थंडिल्लस्स पुढवी मादिजीवे विराहेति । जे दोसा, जं च एतेसु परितावणादिनिष्फण्णं पच्छित्तं, सव्वं उवउजिउं वक्तव्यम्॥ [भा.१०५९] संजमतो छक्काया, आत कंटट्टिवातखुलगाय।
उवधि अपेह हरावण, परिहाणी जायतेन विणा ॥ चू-निक्कारणओ अडतो छक्कायविराहणं कुणति। एस संजमविराधा । कंटहिहिं वा विज्झति, वावखुला वाभवंति, एसआयविराहणासागारियभयापरिस्संतोवापमादेणवाउवहिनपडिलेहेति, हरावेइ वा । उवहिम्मि अवहरिए यजातेण विना परिहाणी तणअग्गिगहणसेवणादिजंकरिस्सति तं सव्वं पच्छित्तं वत्तव्वं ॥ [भा.१०६०] वेलातिक्कमपत्ता, अनेसणादातुरा तुजं सेवे।
पडिनीयसाणमादी, पच्छाकम्मं च वेलम्मि।। धू-भिक्खावेलाअतिक्कंतपत्ताअप्फवंताअनेसणंपिलेज्जा,तंनिष्फण्णंपच्छित्तं।पढमबितिएसु वापरीसहेसुआउराजंसेवेतंनिष्फण्णं । पडिनीतेण हते साणेणवाखतिए आयविराहणानिप्फण्णं। अवेले भिक्खं हिडंतस्स पच्छाकम्मदोसा भवंति । संकातिया य दोसा तेणढे मेहुणढे वा भवंति॥ इदानि कारणिया भण्णंति[भा.१०६१] कारणिए वि यदुविधे, निव्वाघाते तहेव वाघाते।
निव्वाघाते खेत्ता, संकंती दुविधकालम्मि॥ घू-कारणिओ दुविहो-निव्वाघाते वाघाते या तत्थ निव्वाघाते इमो-उदुवासकप्पे वा वासा कप्पे वा समत्ते खेत्तातो खेत्तसंकंती॥ इदमेवार्थं दर्शयन्नाह[भा.१०६२] दोन्नेगतरे काले, जं खेत्ता खेत्तनंतरंगमणं ।
एतं निव्वाघातं, जति खेत्तातिकमे लहुगा। धू- “जति खेत्तातिक्कमे"ति निक्कारणे जत्तिया मासकप्पपायोग्गा खेत्ता लंघेति तत्तिया चउलहुआ भवंति। इदानं वाघातेण मासकप्पपाओग्गंवोलेगं अन्नं खेत्तं संकमइ, न य दोसो, इमे यते वाघायकारणा[भा.१०६३] वाघाते असिवाती, उवधिस्स व कारणा व लेवस्स।
बहुगुणतरं च गच्छे, आयरियादी व आगाढे ॥ चू-असिवगहियं खेत्तं वोलंति।आदिसद्दाओ वा सज्झाओ तत्थणसुज्झति, उवही वा तत्व नलब्मति लेवो वा, अन्नतो अन्नम्मि लब्भति त्ति वोलंति । गच्छे वा बहुगुणतरं साणपडिणीय नत्थि, तिन्नि वा भिक्खावेलाओ अस्थित्ति, अतो वोलंति । आयरियादीण वा इह पाउगगं नत्यि, अतो वोलंति । आगाढेहिं वा कारणेहि वोलंति॥तेच आगाढकारणा इमे[भा.१०६४] दव्वे खेत्ते काले, भावे पुरिसे तिगिच्छ असहाए।
सत्तविहं आगाढं, नायव्वं आनुपुव्वीए॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org