________________
३२६
निशीथ-छेदसूत्रम् -१-३/१८५ [भा.१५२८] बितियपदं गेलन्ने, असहू सागारसेधमादीसु।
अद्धाणे तेणेसुय, संजत-पंतेसुजतणाए॥ चू-गिलाणो उण्हं वा सहति । कन्ना वा से तस्स भरजंति । रायाति दिक्खितो वा असहू धारयति । सहस्स वा सागारियं ति काउं अंगुढिं करोति । आदिसद्दातो असेहो विपडिनीयस्स अन्नस्स वा संकंतो जातिमाति जुंगितो करेति । अद्धाणे वा उण्हं न सेहेज्ज । तिसिओ वा, संजयपंतेसु वा तेणेसु अंगुष्टुिं करेति । जयणाए त्ति सलिंगोवहिणा सीसदुवारे कए नजति तो गिहि-कासायमादिवत्थं घेत्तुं करेति । एवं जहा न नजति तहा तहा करेति । एस जयणा॥
मू. (१८६) जे भिक्खू सण-कप्पासओ वा उन्न-कप्पासओ वा पोंड-कप्पासओवा अमिलकप्पासओ वा वसीकरण-सोत्तियं करेति, करेंतं वा सातिजति॥
चू-सणो वणस्सतिजाती, तस्स वागो चच्चणिज्जो कप्पासो भन्नति, “उन्न" ति लाडाणं गड्डरा भन्नंति, तस्स रोमा कच्चणिज्जा कप्पासो भन्नति।
अहवा-उन्ना एव कप्पासो उन्ना कप्पासो। पोंडा वमणी तस्स फलं, तस्स पम्हा कच्चणिज्जा कप्पासो भन्नति । अवसा वसे कीरंति जेणं तं वसीकरणसुत्तयं, सो पुण दोरोजेण वासे कीरइ उवकरणं बज्झति त्ति वुत्तं भवति। [भा.१५२९] वसिकरण-सुत्तगस्सा, अंछणयं वट्टणं व जो कुजा.
बंधण-सिव्वणहेतुं, सो पावति आणमादीणि॥ चू-सचित्ताचित्तदव्वा जेण वसीकीरते तं वसीकरणसुत्तयं जो करेति । अंछणं नाम - पण्ह (म्ह] पसिरणं, वट्टणं नाम दो तंतू एक्कतो वलेति, जहा सिव्वणदोरो, सिक्कगदोरो वलणं वा वट्टणं, पम्हाए वा भंगो वट्टणं, उवकरणाति बंधणहेउं फट्टस्स वा सिव्वणहेउं । सोआणाती दोसे पावति॥ [भा.१५३०]अवसा वसम्मि कीरंति, जेण पसवो वसंति व जताऊ।
__ अंछणता तु पसिरणा, वट्टण सुत्ते व रज्जू वा ॥ चू-पसवो गवाती, संजया न तडप्फडे, जया वसंति, पसरणं पण्हाए, वट्टणं सुत्ते वा रज्जुए वा॥ [भा.१५३१] अंछणतवट्टणं वा, करेंति जीवाण होति अविवातो ।
ऊरु य हत्थ छोडण, गिलाण आरोवणायाए॥ चू-अंछणयवट्टणासु संपातिमातिपाणा अइवाइजंति, ऊरं वा छोडिज्जति त्ति वुत्तं भवति, हत्था वा छणिजंति, फोडगा वा भवंति, तत्थ आयविराहणा गिलाणारोवणा य ॥
कारणा करेज[भा.१५३२] अद्धाण-निग्गतादी, झामिय वूढे व तेणमादीसु।
दुल्लभसुत्ते असती, जतणाए कप्पती कातुं । चू-अद्धाणनिग्गताती, आदिसद्दातो-पवेसे अद्धाणे ठियावा, आदिसदाओअसिवओमा, दुव्वलोवकरण-संघण-सिव्वण-सिक्कगादिहेउवा, एवंझामिते उवकरणे, नतीपूरेण वा बूढे, तेणेसु वाहरिते, आदिस्दाओपडिणीएणवा, एतेहिं कारणेहिं अहाकडं घेत्तव्वं।दुल्लभसुत्ते देसेअरन्नातिसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org