________________
उद्देश : ५, मूलं - ३३९, [भा. १९९३]
[ भा. १९९३ ] कडजोगि एक्कगो वा, असतीए नालबद्ध - सहितो वा । निप्फाते उवगरणं, उभओ पक्खस्स पाउग्गं ॥
चू- कडजोगी गीतत्थो, जेन वा गिहवासे कत्तियं तंतुकातितं वा सो कडजोगी, एक्कओ उवकरणं उप्पाएति, एरिसस्स असती नालबद्ध संजती-सहिओ उभयपक्खस्स पाओग्गं उवकरणं उप्पाएति ॥
[भा.१९९४] अग्गीतेसु विगिंचे, जह लाभं सुलभ-उवधि-खेत्तेसु । पच्छित्तं च वहंती, अलाभे तं चेव धारेंति ॥
चू-अगीतवतिमिस्सा सुलभउवधिखेत्तुसा गता अन्नोवकरणे लब्भमाणे पुव्वोवकरणं जहालाभं विकिंचिंति, अहालहुगं च पच्छित्तं वहति अगीयपञ्च्चयनिमित्तं, अन्नस्स अभावे तं चेव धरेंति । अह सव्वे गीयत्था ताहे अन्नम्मि अलब्भमाणे जं आहाकम्मकडं विधीए उप्पइयं तं परिच्चयंति वा न वा इच्छेत्यर्थः ॥
४०७
[भा. १९९५ ] एसेव गमो नियमा, सेसेसु पदेसु होइ नायव्वो । झामितमादीएसुं, पुव्वे अवरम्मि य पदम्मि ।।
मू. (३४०) जे भिक्खू सचित्ताइं दारु- दंडाणि वा वेलु-दंडाणि वा वेत्त-दंडाणि वा करेइ, करेंतं वा सातिजति ।
मू. (३४१) जे भिक्खू सचित्ताइं दारु-दंडाणि वा वेलु-दंडाणि वा वेत्त- दंडाणि वा धरेइ, धरेतं वा सातिज्जति ॥
मू. (३४२) जे भिक्खू सचित्तारई दारु दंडाणि वा वेलु दंडा णि वा वेत्त दंडाणि वा फरिभुंजइ परिभुंजंतं वा सातिञ्जति ।
चू- सचित्ता जीवसहिता, वेणू वंसो, वेत्तो वि वंसभेओ चेव, दारुं सींसवादिकरणं । परहस्ताद् ग्रहणमित्यर्थः । ग्रहणादुत्तरकालं अपरिभोगेण धरणमित्यर्थः ।
[ भा. १९९६ ]
सच्चित्तमीसगे वा, जे भिक्खू दंडए करे धरे वा । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ सयमेव छेदणम्मी, जीवा दिट्ठे परेण उड्डाहो । परछिण्ण मीसदोसा, भारेण विराहधना दुविधा ॥
चू- सयं छेयणे जीवोवघातो, परेण दिट्ठे उड्डाहो भवति । परछिन्ने वि मीसवणस्सति त्ति जीवोवघोता भवति, सार्द्रत्वाच्च । गुरु गुरुत्वादात्मसंयमोपघातः ।।
[ भा. १९९८ ] सुत्तनिवातो एत्थं, परछिन्ने होति दंडए तिविधे ।
[भा. १९९७ ]
सो चेव मीसओ खलु, सेसे लहुगा य गुरुगा य ॥
चू- तिविधो- वंस - वेत्त - दारुमयो य, सो चेव परछिन्नो मीसो भवति, एत्थ सुत्तनिवातो सेस त्ति सचित्ते परित्ते चउलहुअं, अनंते चउगुरुयं ।
[भा. १९९९] बितियपदमणप्पज्झे, गेलण्णऽद्धाण सावयभए वा । उवधी सरीर तेणग, पडिमीते साणमादीसु ॥
चू- अणप्पज्झो करेति ॥ गिलाण - अद्धाणेसु इमं वक्खाणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org