________________
११४
निशीथ-छेदसूत्रम् -१दिट्ठो यणेण, से वसणं पजणणं छिन्नं, ततो सो उन्निक्खंतो एगाए जुण्णगणियाए संगहिओ। तस्स तत्थ ततिओ नमुंसगवेओ उविण्णो, तओ इत्थीवेदो । तम्मि य वसणपदेसे अहोट्टो भगो जातो । तीए गणियाए इत्थीवेसेण सो हविओ, संववहरितुमाढत्तो इति अस्य एकस्मिन् जन्मनि त्रयो वेदाः प्रतिपाद्यन्ते । ते अनेन च क्रमेण, आदौ पुमं, ततो अपुमं, छिड्डे जाते इत्थीवेदे उदिन्ने तइयवेदेत्यर्थः । एवं तस्स कविलखुडगस्स सेज्जातरकप्पट्ठीए लोभा मेहुणमि त्ति । एवं मानुसगं भणितं॥
एवं कोहातीहिं दिव्वतिरिएसु वि दट्ठव्वा । एवमुक्तमिति त्रिधा भिद्यते । किं कारणं? उच्यते, पुव्वभणियं तु कारणगाहा । इह विसेसोवलंभनिमित्तं भण्णति[भा. ३६०] मेहुण्णं पि यतिविहं, दिव्वं माणुस्सयं तिरिच्छं च ।
पडिसेवण आरोवण, तिविहे दुविहे यजा भणिता ।। चू. पुव्वद्धं कंठं । एवं दिव्वादियं जंभणियं एक्केवं तिविहं उक्कोसं, मज्झिमं, जहन्नंच । एते नव विकप्पा | दुविहे यत्ति पुणो एकेके भेदो दुगभेदेण भिजति पडिमाजुय देहजुएणं ति वुत्तं भवति । एते अट्ठारस विकप्पा । जे भणिय त्ति एतेसिं अट्ठारसण्ह विकप्पाण एक्केके विकप्पे जा भणिता आरोवणा सा दट्ठव्वा । काय सा ? इमा, पडिसेवणा आरोपण त्ति पडिसेविए आरोवण पडिसेवणारोपणा, “पडिसेवणा पच्छित्तं" ति वुत्तं भवति, ठाणपायच्छित्तं च ॥
इणमेव अत्थो किं चि विसेसा भण्णति[भा. ३६१] दिव्वाइ तिगं उक्कोसगाइ एक्केकगं तु तं विविधं ।
तिप्परिग्गहमेक्केकं, सममत्तऽममत्ततो दुविधं । चू. दिव्वं माणुस्सयं तिरियं च एक्कक्कयं पुणो तिविहं-उक्कोस-मज्झिम-जहन्नयं च । पुणोएकेकं तिपरिग्गहं तुडियकोडुंबियपायावच्चंच।पुणो एक्केकंदुविकपं-सममत्त अमत्तभेदेण एते चेयणे अचेयणे च भेया । इमे पुण पायसो अचेयणे भवंति ॥ [भा.३६२] पडिमाजुत देहजुयं, पडिमा सन्निहित एतरा दुविधं ।
देहा तु दिव्ववज्झा, सचेतनमचेतणा होति॥ चू. पडिमाणं पडिमा, जुअं सह, प्रतिमयासेवनमित्यर्थः । जं पडिमा जुयं तं दुविहं-सण्णिहिपडिमा वा, असन्निहियपडिमा वा । दिव्वबज्झ त्ति मणुयतिरिपाण सचेयणा अचेयणाय भवंति।दिव्वा पुणसचेयणा एव, अचेयणान भवंत । जम्हा पदीवजाला इव सहसा विद्धंसंति । एवं सप्पभेदं इहेवज्झयणे छदुद्देसे भण्णिहिति । गया दप्पिया मेहुण पडिसेवणा॥
इयाणिं कप्पियापडिसेवणा भण्णति-एवं सूरिणा भणिते चोदगाह-चिट्ठउता कप्पिया पडिसेवणा, दप्पकप्पियाणंताव विसेसंभणाहि, कहं वादप्पिया कप्पिया पडिसेवणा भण्णति?
गुरुराह[भा. ३६३] रागद्दोसाणुगता तु, दप्पिया कप्पिया तु तदभावा ।
- आराधतो तु कप्पे, विराधतो होति दप्पेणं ।। चू. पीतीलक्खणो रागो, अप्पीतिलक्खणो दोसो, अनुगता सहिया, निकारणलक्खणो दप्पंः, रागदोसानुगया दप्पिया भवतीत्यर्थः । कारणपुव्वगो कप्पो, तदभावाद्रागदोसाभावात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org