________________
४४२
निशीथ-छेदसूत्रम् -१-५/३८४
सुत्तत्थपलिमंथो, य पसंगो, नट्टे हिय-विस्सरिएहिं य अधिती भवति । [भा.२१७७] बितियपदमणप्पज्झे, असतीए दुब्बले य पडिपुन्ने ।
. एतेहिं कारणेहिं, संबद्धं कप्पती काउं ।। चू- एगम्मि पएसे दुब्बलं, ताहे पडिसवडिं करेंति, अपडिपुण्णं वा तेन वेढेत्ता हत्थपूरिमं करेंति।
एतेहिं कारणेहिं तथैव थिग्गलकारेणं संबद्धं करेति, जेन एगपडिलेहणा भवति ॥ मू. (३८५) जे भिक्खू रयहरणं अविहीए बंधति, बंधतं वा सातिजति ॥ चू-अवसव्वादि अविधिबंधो। मू. (३८६) जे भिक्खू रयहरणं एक बंधं देति देंतं वा सातिज्जति ॥ चू-एगबंधो एगपासियं। मू. (३८७) जे भिक्खू रयहरणस्स परं तिण्हं बंधाणं देइ, देंतं वा सातिज्जति ॥ चू-तिपासितातो परं चउपासियादि । आणादिणो य दोसा। बहुबंधने सज्झायझाणे य पलिमंथो य भवति । एतेसिं तिण्ह वि सुत्ताण इमो अत्थो। [भा.२१७८] तिण्हुवरि बंधाणं, डंड-तिभागस्स हेट्ठ उवरिं वा ।
दोरेण असरिसेण व संतरं बंधणाणादी॥ चू-दंडतिभागस्स जति हेट्ठा बंधति, उवरि वा बंधति, असरिसेण वा दोरेण अतज्जाइएण बंधतो वा संतरंदोरं करेति तो आणातिया दोसा, सव्वेसु मासलहुं ॥
जम्हा एते दोसा[भा.२१७९] तम्हा तिपासियं खलु, दंडतिभागे उ सरिसदोरेणं ।
रयहरणं बंधेजा, पदाहिण निरंतरं भिक्खू॥ [भा.२१८०] बितियपदमणप्पज्झे, बंधे अविकोविते व अप्पज्झे।
जाणते वा वि पुणो, असती अन्नस्स दोरस्स ।। चू-अन्नासति तज्जातियस्स॥ मू. (३८८) जे भिक्खू रयहरणं अनिसटुंधरेति, धरेतं वा सातिजति ॥ चू-अनिसटुं नाम तित्थकरेहिं अदिन्नं, तस्स मासलहुं आणादिणो य दोसा। - निजुत्ती इमा[भा.२१८१] दवे खेत्ते काले, भावे य चउव्विधं तु अनिसटुं ।
बितिओ वि य आएसो, जंन वि दिन्नं गुरुजणेणं ।। [भा.२१८२] पंचतिरित्तं दव्वे उ, अच्चितं दुल्लभं च दोसुंतु।
भावम्मि वन्नमोल्ला, अननुन्नायं वजं गुरुणा ॥ चू-दव्वतो पंचण्हं अइरित्तं-उण्णियं उट्टियं सण वच्चय भुंज-पिच्चं वा । एतेसिं पंचण्हं परतो नामुन्नातं, "दोसु" खेत्त-कालेसु जं अच्चित्तं दुल्लभं वा तं नामुन्नातं,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org