________________
पीठिका - [भा. १७६]
[भा. १७६] ओमे वि गम्ममाणे, अद्धाणे तन होति सच्चेव ।
अच्छंता न अलंभे, पुत्तल्लभिचारकाउंट्टा । चू. ओमोदरियाए अन्नविसयं गंतव्वं । जा जत्थ जयणा अद्धाणदारे भणिया सच्चेव ओमोदरियाए गम्ममाणे जयणा असेसा दट्ठव्वा । अच्छंता गिलाणादिपडिबंधेण अन्नविसयं अगच्छमाणा अलाभे भत्तपाणस्स । पुत्तलस्सभिचारगाउंट्ट त्ति वाउल्लगेणं विजं साहित्ता किंचि इड्डिमंतं आउंटावेति, सो भत्तपाणं दवाविज्जति गया पुढविक्कायस्स कप्पिया पडिसेवणा॥
इदानि आउक्कायस्स दप्पिया भन्नति- तत्थिमा दारगाहा - [भा. १७७] ससिणिद्धमादि सिण्होदए य गमणे य धोव्वणे नावा ।
पमाणे य गहण-करणे, निक्खित्ते सेवती जंच। चू. एते दस दारा । सिण्होदएसु गमणसद्दो पत्तेयं । सेवती जं चत्ति एतेसेव अंतभावि दसमं दारं ॥ तत्त ससिणिद्धे त्ति दारं- आदि सद्दाओ उदउल्लपुरच्छकम्मा गहिया सभेयसनिषिद्ध-दारस्स निक्खित्त-दारस्स य सेवती जंचत्तिएतेसिं तिण्हविजुगवं पच्छित्तं भण्णति[भा. १७८] पंचादी ससणिद्धे, उदउल्ले लहुय मासियं मीसे।
पुरकम्म-पच्छकंमे, लहुगा आवज्जती जं च ॥ चू. पंच त्ति पनगं । तं ससणिद्धे भवति । इमेण भंगविकप्पेण ससिणीद्धे हत्थे ससिणिद्धे मत्ते चउभंगो । पढमे दो पणगा, एकेकं दोसु, चरिमो सुद्धो । “आदि" शब्दो सस्निग्धे एव योज्यः, उदउल्लादीनामाद्यत्वात् । निक्खित्तं चउव्विहं-सच्चित्ते १ अनंतरपरंपरे २ मीसे ३ अनंतरपरंपरे ४ एते चउरो । एत्थ मीसपरंपरणिखित्ते पणगं मीसानंतरे मासियं । मीसे त्ति गतं । सच्चित्त-परंपरे मासियंचेव सच्चित्तानंतरे चउलहुअं। उदउल्ले चउभंगो। पढमे भंगे दोमासलहु, दोसु एक्केकं, चरिमो सुद्धो । पुरकम्मपच्छकम्मे लहुगा, कंठं । आवज्जती जं चत्ति एकेके दारे योजमिदं वाक्यम् । आवजति पावति, जं संघट्टणादिकं सेसकार तं दायव्वं । म॥
ईदानि सिण्ह त्ति दारं ठप्पं । दये त्ति दारं । तत्थ - [भा. १७९] गाउय दुगुणादुगुणं, बत्तीसं जोयणाइंचरमपदं ।
चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ॥ चू.सच्चित्तेण दगेण गाउयंगच्छति, दोगाउया, जोयणं, दोजोयणा, चउरो, अट्ट, सोलस, बत्तीसंजोयणा । पच्छद्रेण जहा संखं चउलहुगादी पच्छित्ता । दए त्ति दारं गयं । इदाणिं सिण्ह त्ति दारं भन्नति[भा. १८०] सिण्हा मीसग हेट्टोवरिंच कोसाति अट्ठवीससतं ।
भूमुदयमंतलिक्खे, चतुलहुगादी तु बत्तीसा॥ चू. सिण्ह त्ति वा ओस त्ति वा एगटुं । सा हेट्टतो उवरिंच ।ताए दुविहाए मीसोदएण य गाउयं गच्छमाणस्स मासलहुं । दोसु गाउएसु मासगुरुयं, जोयणे चउलहु, दोसुङ्का, चउसुर्पा, अट्ठसुर्फा, सोलसेसु छेदो, बत्तीसाए मूलं, चउसट्ठीए अणवट्ठो, अट्ठवीससते पारंची । सिण्ह त्ति दारं गयं । अविसिट्ठमुदगदारं भणियं । | 155
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org