________________
३९२
निशीथ - छेदसूत्रम् - १-५/३१४
[भा. १८९५] परिहारतवकिलंतो, रुक्खमधिट्ठाणमादिचिंतेंतो । अभिघातिमरक्खट्ठा, पलोयए एस संबंधो ॥
चू- चउत्थस्स अंतसुत्ते परिहारतवो भणितो । तेन किलंतो रुक्खस्स अहे ठिओ ठाणनिसीयणाति करेंतो लउडादिअभिधायातिमरक्खट्ठा उवरि पलोएति । एस संबंधो ।
मू. (३१४) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा आलोएज्ज वा पलोएज वा आलोएंतं वा पलोएंतं वा सातिज्जति ॥
चू- सह चित्तेण सचित्तो । रूक् पृथिवी तं खातीति रुक्खो । मूलं रुक्खावग्गहो । तम्मि ठिच्चा आलोयणं सकृत्, अनेकशः प्रलोकनं । एस पंचमउद्देसगे आदिसुत्तस्स संखेवतो ।। अत्थो । [ भा. १८९६ ] सच्चित्त-रुक्ख मूलं, खंधातो जाव रतनिमेत्तं तु । तेन परं अच्चित्तं सुत्तनिवाओ उ उच्चित्ते ॥
चू- जस्स सचित्तरुक्खस्स हत्थिपयप्पमाणो हेपुल्लेण खंधो तस्स सव्वतो जाव रयणिप्पमाणा ताव सचित्ता भूमी, एतं आणासिद्धं सेसं कंठं ॥
रयणप्पमाणातो अंतो बाहिं वा । अहवा - सचित्तं अचित्तं वा
[ भा. १८९७ ] सपरिग्गहं अपरिग्गहं च एक्केक्कगं भवे दुविधं । सपरिग्गहं चतुद्धा, दिव्व-मनुय-तिरिक्ख-मीसं च ॥
चू- सपरिग्गहं अरिग्गहं वा एक्क्कं दुविधं । स परिग्गहं चउव्विहं देवरिग्गहणं मनु-तिरियमीसं च । मीसस्स चउरो भेया- दुगसंजोगे तिन्नि, तिगसंजोगे एगो ॥
[भा. १८९८ ] एक्केकं तं दुविहं, पंतग-भद्देहि होइ नायव्वं । गुरुया गुरुओ लहुया, लहुओ पढमम्मि दोहि गुरू ।।
चू-देवातिपरिग्गहं एक्केकं दुभेयं कज्जति, भद्दग्ग-पंतेहिं । एतेसु एवंकप्पिएसु ठायंतस्स इमं पच्छित्तं । “गुरुगा" पच्छद्धं । दिव्वे पंतरिग्गहे अंतो चउगुरु । ङ्क । दिव्वे भद्दपरिग्गहे अंतो मासगुरु । दिव्वे पंतपरिग्गहे बाहिं चउलहुं, दिव्वे भद्दपरिग्गहे बाहिं मासलहुं। एवं दिव्वे तावकालगुरुं पच्छित्तं । मणुसु वि एवं चेव । नवरं तवगुरुं । तिरिएसु वि एव चेव । नवरं - कालगुरुं ॥ [ भा. १८९९] एतं तु परिग्गहितं, तव्विवरीतमपरिग्गहं होति ।
·
सच्चित्त-रुक्ख-मूलं, हत्थिपदपमाणतो हत्थं ॥
-
चू- एयं सपरिग्गहं सपच्छित्तं भणियं, तव्विवरीयं अपरिग्गहं । पच्छद्धं । गतार्थं ॥ मीसे इमं पच्छित्तं
[भा. १९००] ति-परिग्गह-मीसं वा, पंते अंतो गुरुगा बहिं गुरुगो । भद्देसु य ते लहुगा, अपरिग्गह मासो भिन्नो य ॥
Jain Education International
[भा. १९०१] पंत-सुर-परिग्गहिते, चतुगुरु अंतो बहिं तु मासगुरू । भद्दे वा ते लहुगा, नर- तिरिय-परिग्गहे चेवं ॥
[ भा. १९०२] एतं चिय पच्छित्तं, दुगाइसंज़ोगतो लता चउरो । अपरिग्गह-तरुहेट्ठा, मासो भिन्नो य अंतो बहिं ॥
चू- दिव्व-मनुय- तिरिय-तिहिं वि परिग्गहियं मीसं । तत्थ दिव्व-मनुय-मीस-पंत-परिग्गहे
।
For Private & Personal Use Only
www.jainelibrary.org