________________
१९२
निशीथ-छेदसूत्रम् -१-१/४१ चू. जत्थ भूमीए पादाणि अस्थि तत्थंतरा वा इमे दोसा-असिवं ओमोयरिया वा रायदुटुं वा बोधियभयं वा । आगाढसद्दो पत्तेयं संबज्झति । सेहाण व तत्थ उवस्सग्गो भवति, तत्थ व सेहा पडुप्पणा ततो न गंतव्वं, चरित्तं पडुच्च तत्थ इत्थि दोसा, एसणादोसा वा । सावयभयं वा। अन्नो य परिरयेण पंथो नत्थि। एसा सव्वा संतासती भणिता । इमा असतासती। [भा.७३०] भिन्ने व ज्झामिते वा, पडिणीए तेन सावयादीसु।
एतेहिं कारणेहिं, नायव्वाऽसंततो असती॥ चू. “झामिय" वटुं पडिनीएण वा, हरितं, तेणेण वा, आदि सद्दातो भिक्खयरेण वा हरिए । पुव्वापादं एतेहिं कारणेहिं न हूअं, अन्नं च से नत्थि, पादभूमीए वि पादा नत्थि, अनिफण्णत्तणाउ॥ [भा.७३१] संतासंतसतीए, कप्पति तज्जात तड्डणं काउं।
तज्जातम्मि असंते, इतरेण वि तड्डणं कुज्जा ॥ चू. एसा संतासंतसतीए दुविहाए असतीए तड्डेजा । एव तंपुन तड्डणं तज्जा-एतर । पुवं दज्जाएण असतीते अतज्जाएण वि॥
मू. (४२) जे भिक्खू पायस्स परं तिण्हं तुंडियाणं तड्डोत, तद्दुतं वा सातिजति ॥
चू. पर चतुर्थेन न तड्डए । अववाउस्सग्गियं सुत्तं । [भा.७३२] तिण्हं तु तड्डियाणं, परेण जे भिक्खु तड्डए पादं ।
सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ [भा.७३३] संतासंतसतीए, अथिर–अपज्जत्तऽलब्ममाणे वा।
पडिसेधऽनेसनिज्जे, असिवादी संततो असती॥ [भा.७३४] असिवे ओमोयरिए, रायदुढे भएण आगाढे ।
सेहे चरित्त सावय, भए व असिवादियं एतं ॥ [भा.७३५] भिण्णे व झामिते वा, पडिणीए तेन सावयादीसु ।
एतेहिं कारणेहिं, नायव्वा संततो असती॥ [भा.७३६] संतासंतसतीए, परेण तिण्हं न तड्डए पायं ।
एवंविहे असंते, परेण तिण्हं पि तड्डेजा ॥ मू. (४३) जे भिक्खू पायं अविहीए बंधइ, बंधेतं वा सातिज्जइ । [भा.७३७] तिविधम्मि विपादम्मी, दुविधो बंधो तु होति नातव्यो।
अविधी विधी य बंधो, अविधीबंधो इमो तत्थ ॥ चू. नवरं- “एवंविधे असंते त्ति अच्छिडं लाउआदि तिविहं विहिबंधेण बंधिज्जइ।
तत्थ इमो विधि[भा.७३८] सोत्थियबंधो दुविधो, अविकलितो तेन-बंधो चउरंसो।
एसोतु अविधिबंधो, विहिबंधो मुद्दि-नावा य ।। दुविहो सोत्थियबंधो वतिकलितो, इतरो अविकलितो समचउरंसो कोणेसु भिण्णो। वातकलितो एगतो दुहतो वा । एते सव्वे अविधिबंधा। विधिबंधो इमो प्रतीतः मुद्दिय संठितो४, नावाबंधसंठितो ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org