________________
उद्देशक : ४, मूलं-२१७, [भा. १५०९]
३४५
उद्धसियरोमश्च, भणाति - सुट्ठ ते कयं जं दिन्नं ममेसा धम्मसहाइणि त्ति, अन्नं ति साहुअट्ठा किणिउं पच्चप्पिणेज्ज, साहूणं पयच्छाहि, जया निट्ठियं तदा पुणो कहेज्जासु, अन् वा उग्गमदोसं कारवेज । एतद्दोसपरिहरणत्थं । गच्छे निययकज्जं, आयरिय-गिलाण-पाहुणगट्ठा । तम्हा अतिसेसियसंघाडगं मोत्तुंठवणा-कुलेसु सेसा नो पविसेज्जा ।।
पाहुणगे य आगते पाहुणगं कायव्वं, तं च सभावाणुमयं देज्जा । ततो भन्नति[भा.१६३७] जड्डे महिसे चारी, आसे गोणे य तेसि जावसिया।
एतेसिं पडिवक्खो, चत्तारितुसंजता होंति ॥ चू-जड्डो हत्थी, महिसो, आसो, गोणो य । एतेसिंचारिं अनुकूलं आनेति, जवसं हवंतिजे तेजावसिया। ते य परियट्टया । पच्छद्धं कंठं॥
पुव्वद्धस्स इमा वक्खा[भा.१६३८] जड्डो जंवा तं वा, सूमालं महिसओ मधुरमासो।
__गोणो सुगंधदव्वं, इच्छति एमेव साधू वि॥ चू-हत्थिस्स इ8 नलइक्खु मोतगमादी, तं आहारेति । तस्साभावे “जं व"त्तिजं वा अनिट्ठ तंवाआहारेति, जं वा कमागयं । महिसोसुकुमालं वंसपत्तमादी, तस्साभावेतद्भाव भावितत्त्वात् अन्नं न चरति, तं अह चरए पुट्टिन गेण्हति । एवं आसो हप्पिच्छं (हरिमत्थं] मुग्गमादि मधुरं । गोणो अज्जुणमाति सुगंधदव्वं । एवं साहू वि चउरो, चउविधं भत्तमिच्छंति । जड्डु - समस्स - उक्कोसाभावेदासीनातिणा कडपूरमेणपओयणं ।महिस-समस्स- सालिमातिणा सुकुपमालोदणेण पओयणं । आस - समस्स-खंड -खीर - सालिमाइएहिं अपओयणं । गोण - समस्स - हिंगुरिय -कट्ठ-मंडातिएहिं सुगंधेहिं पओयणं । एते पुण दव्वा ठवणकुलेसुसंभवंति।अठविएसु य तेसु कतो आणेउ ? पाहुन्ने य अकते अयसो, न य निज्जरालाभो । अतो कायव्वं ।।
चोदगाह- 'ठवणकुलेसुमाकोति पविसतु, जता पओयणं पाहुगगाति उप्पन्नंताहे पवेसियव्वं ।" आयरियाह[भा.१६३९] एवं च पुणो ठविते, अप्पविसंते इमे भवे दोसा ।
वी सरणे संजताणं, वि सुक्खगोणी य आरामे ॥ चू-पुव्वद्धंकंठं। “विस्सरणासंजताणंति" भिक्खावस्संदायव्व त्ति नपडिवालेति,खेत्तमातीयं चयंति वि सुक्खगोणी दिटुंतो इमो, जधा - एगस्स गिहिवतिणो पगतं काउकामस्स एक्केण पओयणं । तस्स य गोणी पदोस - पच्चूसेसु कुलअंकुलअंदुद्धस्स पयच्छति । तेन चिंतियं - आसन्नापपगते दुन्झिहिति तो मे सगिहे चेव बहुतकं भविस्सइ त्ति न दूढा । पत्ते य पगयकाले दोढुमाढत्तो जाव विसुक्का।
आरामे त्ति दिटुंतो - एवं मालागारेण वि चिंतियं - आसन्ने छन्ने उव्वीहामि त्ति न उव्वोता ।जावछणासन्नंतावओप्फुल्लो आरामो। एवंजाहे उप्पन्नं कजंताहे पविट्ठा ठवणकुलेसु, ताहे सड्ढा भणंति - एत्थंचिय अच्छंताण मुणह वेल अम्हंएए वत्ता वेला, अप्पविसंतेसुयन कोति दसणं पडिवज्जति, न वा अनुव्वए, गिलाणपाउग्गं च नत्थि, तम्हा एगो अइसेसियसंघाडओ इमेहिं दोसेहिं वज्जितो पविसतु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org