________________
उद्देशक : ५, मूलं-३७८, [भा. २१३०]
४३१ एता तिन्नि वि कहा समणीवजेहिं असंभोतियातीहि सव्वेहिं अन्नति-तित्थएहिं वि समं करेति । समणीणसमणीओ सपक्खो, तेहिं विसमाणं तिन्नि-वाद-जल्प-वितंड-कहायपडिकुट्ठा प्रतिषिद्धा इत्यर्थः। [भा.२१३१]उस्सगा पइन्न-कहा य, अववातो होति निच्छय-कधा तु ।
अहवा ववहारणया, पइन्नसुद्धा य निच्छइगा॥ चू-उस्सग्गो पइन्नकहा भन्नति, भववातो निच्छयकहा भण्णति । अहवा-नेगम-संगह-ववहारेहिं जं कहिज्जति सा पइण्णकहा, रिजुसुत्तादिएहिं सुद्धणएहिं जं कहिज्जति सा निच्छयकहा॥
एस बारस विहो ओहो । इमो विभागो[भा.२१३२] बारस य चउव्वीसा, छत्तीसऽडयालमेव सट्ठी य।
बावत्तरी विभत्ता, चोयालसयं तु संभोए। चू-सव्वे बावत्तरी तिगादिएहिं गुणिया इमं भवति[भा.२१३३] दो चेव सया सोला, अट्ठासीया तहेव दोन्नि सया ।
तिन्नि य सट्ठिसयाई, चत्तारि सया य बत्तीसा ।। चू-जहा बारस दुगातिएहिं गुणिया इमं भवति[भा.२१३४] बारस य चउव्वीसा, छत्तीसऽसडयालमेव सट्ठी य ।
बावत्तरि छग्गुणिया, चत्तारि सया तु बत्तीसा ।। चू-तहा बावत्तरीवि दुगादिएहिं गुणिया पजंते छग्गुणिया चत्तारि सया तु बत्तीसा भवति । [भा.२१३५] एतेसिंतु पदाणं, करणे संभोग अकरणे इतरो।
दोहि विमुक्के चउवीस होति तस्सहिते इतरो उ॥ चू- एतेसिं ओहसंभोतियपदाण दुगमाइगुणकारुप्पण्णाण विभागपदाण जहुत्ताण करणे संभोगो, अकरणे पुण “इतरे"त्ति विसंभोग इत्यर्थः । इयाणि दुगातिगुणकारसरूवं भण्णति - "दोहिं" पच्छद्धं । ते चेव बारस दोहिं रागदोसविप्पमुक्कस्स चउव्वीसतिविधो संभोगो भवति, तेहिं चेव सहितस्स चउव्वीसतिविधो विसंभोगो भवति । [भा.२१३६] नाणादी छत्तीसा, चउक्कसायविवज्जितस्स अडयाला ।
संवर सहिदुत्तरि, छहि अहव त एव छद्दारा ।। एवं नाण-दंसण-चरित्तेहि तिहिंगुणिता बारसछत्तीसतिविधोसंभोगोभवति।अन्नाणादिएहिं तिहिं छत्तीसतिविधो विसंभोगो भवति। चउक्कसायावगयस्स चउग्गुणा बारस अडयालीसतिविधो संभोगो, सो चेव चउक्कसायसहियस्स विसंभोगो । संवरो पंचमहव्वयाति, तेहिं गुणिया सट्ठी । रातीभोयणसहितेहिंछग्गुणिया बारस बावत्तरीभवंति।अथवा-उवधिमातियात एव बारसदारा एक्केकं छव्विधं, ते मिलिया बावत्तरी भवंति जहा बारस दुगातिएहिं गुणिया ॥ एवं[भा.२१३७] बावत्तरि पि तह चेव, कुणसु रागादिएसु संगुणितं ।
अकप्पादि छहि पदेहि, चतारि सया उ बत्तीसा॥ चू-अकप्पो, आदिसद्दातो गिहिभायणं, पलियंक निसेजा, सिणाणं, सोभकरणं । अहवा - अकप्पछक्कं, आदिसद्दातो वयछक्कं कायछक्कं च । एतेसिं अन्नतरेण छक्केण गुणिया बावत्तरि,
Jain Education International
ternational
For Private & Personal Use Only
www.jainelibrary.org