________________
निशीथ - छेदसूत्रम् -१
चू. 'लिंगेणं' ति सलिंगे, 'कालियाते' रातीते, जइ गेणहंति चउगुरुगं । 'मीसाणं' ति अगीयत्थेहिं मीसा जता रातो सलिंगेण वा परलिंगेण वा गेण्हंति ततो चउगुरुगं । सुद्धाणं ति "सुद्धा" गीयत्था एव केवला, जतिते दिया परलिंगेण गेण्हति ततो चउगुरु । अलाभए ति सव्वहा अलब्भमाणे, दोसूवि त्ति फासु-अफासुयत्ते वा जहालाभेण अप्पणो गच्छस्स वा तरणं करेति, “तरणं” नाम नित्थारणं ॥ एसेव गाहत्थ व्याख्यायते
१३८
[भा. ४४७] गिहिणात पिसीय लिंगे, अगीतणाता निसिं तदुभए वी । अग्गीतगिहीणाते, दिवसओ गुरुगा तु परलिंगे ।।
चू. "लिंगेण कालियाए ''त्ति अस्य व्याख्या - गिहिणादि त्ति जत्थ गिहत्था जाणंति जहा साहूणं न वट्टति राओ भुजिउं तत्थ जति राओ सलिंगेण गेण्हंति चउगुरुगं । पिसित्ते त्ति जत्थ गिहत्था जाणंति जहा साहूणं न वट्टति पिसियं घेत्तुं भुत्तुं च तत्थ जइ सलिंगेण गेण्हति चउगुरुगं . "मीसाणं कालिगाए गुरु लिंगे" त्ति अस्य व्याख्या - अगीयणाया निसिं तदुभए वि "अगीता" मृगा, तेहिं नाता जहा "एतेहिं एयं भत्तपाणं रातो गहितं", तदुभएणं ति सलिंगेण वा परलिंगेण वा, तहा विचउगुरुं । अगीयत्थ पच्छद्धं, अगीयत्थसाहूहिं न तं, गिहत्थेहिं वा नातं जहा एतेहिं परलिंगेण गिहितं, तत्थ विचउगुरुं, दिवसतो वि, किमंग पुण रातो । अहवा "दिवसओ” त्ति सूद्धा गीयत्था जति दिवसओ सलिंगेण लब्भमाणे परलिंगेण गेण्हंति तो चउगुरुअं ॥ पच्छिद्धं भणितं एयं कजे अजयणाकारिस्स भणियं । जतो भण्णति[भा. ४४८ ] अजतणकारिस्सेवं कज्जे परदव्वलिंगकारिस्स ।
गुरुगा मूलमकज्जे, परलिंगं सेवमाणस्स ॥
चू. अजयणं जो करेति सो भण्णति - “अजणकारी" तस्स अजयणकारिस्स अजयणाए परदव्वलिंगं करेंतस्स चउगुरुगा पच्छित्तं भणियं । जो पुण अकारणे परदव्वलिंगं सेवति करोतीत्यर्थः तस्स मूलं पच्छित्तं भवति ॥
[भा. ४४९]
एतेसिं असतीए ताए गहणं तमस्सतीए तु । लिंगदुग नातनाते गीयमगीतेहिं भयणा तु ॥
[भा. ४५० ] ( दोस ) फासुगपरित्तमूले, दिवसतो लिंगे विसोधिकोडी य । सप्पडिवक्खा एते, नेतव्वा आनुपूब्बीए ॥
चू. फासुयं ववगयजीवियं, परित्तं संखेयासंखेय - जीवं, मुलेत्ति मूलगुणा मूलपलंबा वा, दिवसतो त्ति उदिते जाव अणत्यंते, लिंगे त्ति सलिंगेण, विसोहिकोडि त्ति अप्पतरदोसा । सपडिवक्खा य पच्छद्दं कंठं । एते त्ति फासुगादी पदा संबंज्झति । फासुगेण वा अफासुगेण वा अप्पणो गच्छस्स वा तरणं करेति । एवं परित्तेण वा अनंतेण वा, मूलगुणावराह-पडिसेवणाए उत्तरगुणावराहपडिसेवणाए वा । अहवा - मूलपलंबेसु वा अग्रपलंबेसुवा, दिवसतो वा रातीए वा, सलिंगेण वा परलिंगेण वा, विसोहिकोडीए वा अविसोहिकोडीए वा, जहा तरति तथा करोतीत्यर्थः । एस अद्धा असंथरणे गहणजयणा भणिया । इदानिं असंथरणे चेव समगजोजणा कञ्जति अद्धाणमसंथरणे, चउसु वि भंगेसु होइ जयणा तु । दोसु अगी जतणा, दोसु तु सब्भावपरिकहणा ।।
[भा. ४५१]
चू. अद्धाणपडिवण्णा असंथरमाणा चउसु वि रातीभोयणभंगेसु जयणं करेति । का पुण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International