Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
८०
"
,
,
कदाचित् चतुर्वर्णः । एवं स्यात् एकगन्धः स्यात् द्विगन्धः । ' एवं ' रसेसु वि' एवं रसेष्वपि चतुष्पदेशिकः स्कन्धः कदाचिदेकरसः कदाचिद् द्विरसः कदाचित् त्रिरसः कदाचित् चतूरसः । चतुःम देशिकः स्कन्धः कदाचिदेकरसः कदाचिद द्विरसः, कदाचित् त्रिरसः, कदाचिचतुरसः । ' सेसं तं चेव' शेषं तदेव स्पर्शविषये त्रिदेशिकत्रदेव ज्ञातव्यम् तथा च स्यात् द्विस्पर्शः स्यात् त्रिस्पर्शः स्यात् चतु:स्पर्शः इति । 'एव' पंवपए लिए वि' एवं पञ्चमदेशिकोऽपि यथा चतुःप्रदेशिकः वर्णरसगन्धस्पर्शवत्तया कथितः तथा पञ्चप्रदेशिकोऽपि ज्ञातव्यः 'नवर' सिय एगबन्ने जाव सिय पंचवन्ने' नवरं स्यादेकवर्णः यावत् स्यात् पञ्चवर्णः, पञ्चप्रदेग्रहण हुआ है। तथा च चतुःप्रदेशिक स्कन्ध कदाचित एकवर्णवाला होता है । कदाचित् दो वर्णवाला होता है कदाचित् तीनवर्णवाला होता है कदाचित् चारवर्णवाला होता है । इसी प्रकार वह कदाचित् एक गंधवाला होता है कदाचित् दो गंधवाला होता है। 'एवं रसेसु वि' इसी प्रकार वह कदाचित् एक रसवाला होता है, कदाचित् दो रसवाला होता है कदाचित् तीन रसवाला होता है और कदाचित् चार रसवाला होता है । 'सेसं तं चेव' स्पर्श के विषय में त्रिप्रादेशिक स्कन्ध के जैसा ही यहां जानना चाहिये । तथा च चतुःप्रदेशिक स्कन्ध कदाचित् दो स्पर्शवाला होता है। कदाचित् तीनस्पर्शवाला होता है और कदाचित् चार स्पर्शवाला होता है । 'एवं पंचपएसिए वि' जिस प्रकार से चतुः प्रदेशी स्कन्ध के विषय में यह रूप गंध रस और स्पर्श इन गुणों के होने का होय छे. अहिं यावत् पढथी " स्यात् द्विवर्णः स्यात् त्रिवर्णः " मे यहोना संग्रह थयो छे,
ચતુઃપ્રદેશી કપ કદાચિત્ એક વણુ વાળા હાય છે . કદાચિત્ એ વણુ વણુ વાળા હાય છે. કદાચિત્ ત્રણ વણુ વાળા હાય છે. અનેક કદાચિત્ ચાર વણુ વાળા હાય છે. એજ રીતે તે કાઇવાર એક ગધવાળા હાય છે.કદાચ ये ग ंधवाणी होय छे, "एवं रसेसु वि" मेन रीतेते अाथित् शे रसवाणी હાય છે. કદાચિત્ એ રસવાળા હાય છે, કૈાઇવાર ત્રણ રસવાળા હાય છે, અને वार यार रसवाणी होय छे. "सेसं तं चेव" स्पर्शना विषयभां त्रिप्रदेशी સ્કન્ધ પ્રમાણે જ અહિયાં સમજવું અર્થાત્ ચતુઃપ્રદેશિક કદાચિત્ એ વાળા ડાય છે. કોઈવાર ત્રણ સ્પર્શ વાળા હાય છે. અને કાઈવાર ચાર स्पर्शवाणी होय छे. "एवं पंचपरसिए वि" ? प्रमाणे यार प्रदेशवाजी સ્કંધના વિષયમાં આ વધુ, ગધ, રસ અને સ્પેશ એ ગુણું! હાવાના
સ્પ
શ્રી ભગવતી સૂત્ર : ૧૩