Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003348/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स आगमसुनाणि (सटीक) भागः-9 संशोधक सम्पादकश्च: मनि दीपरत्नासागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल देसणस्स श्री आनंद-क्षमा ललित-सुशील-सुधर्मसागर गुरूभ्योनमः . आगम सुत्ताणि (सटीक) भागः-9 जीवाजीवभिगमौपाङ्गसूत्रम् -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर - ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 45- आगम सुत्ताणि-सटीक मूल्य रू.11000/ Wan आगम श्रुत प्रकाशन है - - ----: संपर्क स्थल :- ---- "आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13. 4-थी मंझिल, व्हायसेन्टर, खानपुर, . अहमदाबाद (गुजरात) CREACH Page #3 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रस्य विषयानुक्रम मूलाङ्कः । विषयः 1-51 प्रथमा द्विविधा प्रतिपत्तिः जीवाभिगमस्य द्विविधे भेदे, अजीवाभिगमस्य द्विविधेभेदे, पृथिव्यादि जीवानाम् वर्णनः, दिन्द्रियादी जीवानाम् वर्णनः -73 द्वितीया त्रिविधा प्रतिपत्तिः संसारीजीवानाम् त्रैविध्यम्, स्त्री-पुरुष:- नपुंसकः, तृतीया - चतुर्विधा प्रतिपत्तिः - 129 - नैरयिकाः उद्देशकः- 1 नैरयिकस्य नाम्नं एवं गोत्रं, नरकस्य वर्णनम्, | नरकावासे गत्यागति, नरकस्य अल्पबहुत्वम् । उद्देशक: | नरकस्य नाम्नं आकारः वेदना, संस्थानं, वर्णं, गंध, पुद्गलः, संहननं, स्पर्शः, आहारः, लेश्या, ज्ञानं, अज्ञानं, योगः, उपयोगः इत्यादि । उद्देशकः-3 पुद्गल परिणमन् - 139 - तिर्यंच योनिकः उद्देशक:- 9 तिर्यंचयोनिक जीवानाम् पञ्चभेदाः पृष्ठाङ्कः मूलाङ्कः 5 61 100. 100 115 144 147| 147 जीवाजीवाभिगमौपाङ्गसूत्रस्य विषयः उद्देशकः-2 संसारस्थित जीवानाम् । विधत्वम्, पृथ्वीनाम् षड्विधत्वम्, जीवस्य संस्थित्ति कालः, इत्यादिः - 151 - मनुष्याधिकारः - मनुष्यस्य द्वैविध्यम्, एकोरुकद्वीप वर्णनम्, आभासिक-मंगोलिक वैशालिक आदि द्वीपस्य स्थानादि वर्णनम् - 159 - देवाधिकारः देवानाम् चतुर्विधत्वम्, भवनवासी देवानाम् भवनं, पर्षदा, देवदेवी सङ्ख्या, स्थितिः, व्यन्तराणाम् वर्णनं -304 - द्वीपसमुद्रः - स्थानं, सङ्ख्या, संस्थानं जंबूद्वीपस्य वर्णनम्, विजयदेवस्य अधिकारः, सुधर्मासभा, उपपातसभा । इत्यादि, लवणसमुद्रस्यवर्णनं, जम्बूद्वीपस्यान्तर्गतः गौतम - द्वीप - चन्द्रद्वीप सूर्यद्वीप इत्यादि अधिकारः, धातकी खण्डाधिकारः, पृष्ठाङ्क: 155 160 175 194 Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्क: विषयः कालोद समुद्राधिकारः, पुष्कर वरद्वीपाधिकारः, मानुषोत्तरपर्वताधिकारः, इत्यादि द्वीप समुद्राप्राधिकारः - 306 - इन्द्रिय विषयाधिकारः पञ्च इन्द्रियस्य विषयः - 323 ज्योतिष्कौद्देशकः । देवगति, वैक्रियशक्तिः, 'चन्द्रसूर्य परिवारः, ज्योतिष्क देवस्य गतिक्षेत्रः, अन्तरं, नक्षत्रवर्णनम्, संस्थानम्, अग्रमहिषि, अल्पबहुत्व इत्यादि - 341 - वैमानिक देवाधिकारः - उद्देशकः-1-2 सौधर्मादिकल्पस्य विमानानि, बाहल्यः, संस्थानं, उच्चत्वम्, वर्ण, प्रभा, गन्धं, स्पर्शः, | संसारस्थित जीवस्य षड्विधत्वम्पृथ्वीकायिक आदि जीवानाम् पृष्ठाङ्कः मूलाङ्कः 410 " 412 रचना, सौधर्मादि देवानाम् सङ्घयणं, संस्थानं, वर्णादिः, पुद्गलः, आहारः, अवधिज्ञानं, समुद्घातः, वेदना, ऋध्धिः, कामभोगः, गत्यागति, स्थितिः - 345 चतुर्थी- पञ्चविधाप्रतिपत्तिः संसारस्थितजीवस्य पञ्चविधत्वम्, तस्यभेदाः, स्थितिः संस्थितिः, अन्तरं, अल्पबहुत्वम् इत्यादिः । - 364 पञ्चमी षड्विधा प्रतिपत्तिः 450 423 423 विषय. स्थितिः संस्थितिः, अन्तर, निगोदवर्णनम् - 365 षष्ठी - सप्तविधा प्रतिपत्तिः संसारस्थितजीवस्य सप्तविधत्वम्, तस्य स्थितिः संस्थितिः, 447 अल्पबहुत्वम्, " अन्तरं, अल्पबहुत्वम् - 366 सप्तमी अष्टविधा प्रतिपत्तिः संसारस्थितजीवस्य अष्टविधत्वम्, तस्य स्थितिः, संस्थितिः, अन्तरं, अल्पबहुत्वम् - 367 अष्टमी नवविधाप्रतिपत्तिः संसारस्थितजीवस्य नवविधत्वम्, तस्य स्थितिः संस्थितिः, अन्तरं, अल्पबहुत्वम् - 368 नवमी दसविधा प्रतिपत्तिः संसार स्थितजीवस्य - स्थितिः, संस्थितिः, अन्तरं, अल्पबहुत्वम् - 398 सर्वजीवाप्रतिपत्तिः द्विविधः सर्वजीवः - 1 त्रिविधः सर्वजीवः-2 चतुर्विधः सर्वजीवः-3 पञ्चविधः सर्वजीवः-4 षड्विधः सर्वजीवः-5 सप्तविधः सर्वजीवः-6 अष्टविधः सर्वजीवः-7 नवविधः सर्वजीवः-8 दशविधः सर्वजी.. 0 पृष्ठाङ्क: 468 470 473 474 478 Page #5 -------------------------------------------------------------------------- ________________ 4 जीवाजीवाभिगम - उपाङ्गसूत्रम् चतुर्थौपाङ्गसूत्रम् " आगमसुत्ताणि" भागः - 9 जीवाजीवाभिगमौपाङ्गसूत्रं Page #6 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -प.पू, मालवभुषण तारवी आचार्यदेव श्री नवरतनसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पट आचार्यदेव श्री नारदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीया पार्श्वनाथ छे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एफ. प.पू. शासन प्रभावक-क्रियारागी आचार्यदिवश्री विजय चकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सहस्थ तरफथी नकल एक. प.पू. साहित्यप्रेमी मुनिराज श्री सर्वाध्य सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha. श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 1भी अट्टाइ निमित्ते श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -प.पू, वैयावृत्यकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जेना । आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वीश्री सम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा. श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सौम्यगुणाश्रीजी तथा तेओना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे, -प.पू. रत्नत्रयाराधका साध्वीश्री सम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुमसनी स्मृतिमां-घाटलोडिया (पावापुरी) जेना थै. मूर्ति. संघ, अमदावाद तरफथी नकल एक. Page #7 -------------------------------------------------------------------------- ________________ प.पू. साध्वी श्री रत्नत्रयाश्रीजी म. ना परम विनेचा सा. श्री सम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रफममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथी। समेतशिखर तिथद्वारिका प. पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैयावृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एफ. -प.पू, आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वेचावृत्यकारिफा सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री केवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म.सा.ना सुष्यिआ मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म. सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्वनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पूवैचावृत्यकारिका साध्वीश्री मालाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा कोकिलकंठी सा. श्री कैरवप्रज्ञाऋजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जेनी पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जैन छे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. शिष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #8 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-, नमो नमो निम्मल देसणस्त पभम गणधर श्री सुधर्मास्वामिने नमः । 14 जीवाजीवाभिगम उपाङ्गसूत्रं (सटीक) तृतीयम् उपाङ्गसूत्रम् (मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः) ॥ 1 ॥ प्रणमत पदनखतेजःप्रतिहतनिशेषनम्रजनतिमिरम् । वीरं परतीर्थयशोद्विरदघटाध्वंसकेसरिणम् । / ॥ 2 ॥ प्रणिपत्य गुरुन् जीवाजीवाभिगमस्य निवृत्तिम्ह्म्न्घाम्। विदधे गुरूपदेशात्प्रबोधमाधातुमल्पधियाम् । / वृ. इह रागद्वेषाद्यभिभूतेन सांसारिकेण सत्त्वेनाविषह्यशारीरमानसिकदुःखोपनिपातपीडितेन तदपनोदाय हेयोपादेयपदार्थपरिज्ञाने यत्न आस्थेयः, सचविशिष्टविवेकप्रतिपत्तिमन्तरेण नभवति, विशिष्टश्चविवेकोन प्राप्ताशेषातिशयकलापाप्तोपदेशमृते, आप्तश्चरागद्वेषमोहाविदोषाणामात्यन्तिकप्रक्षयात्, सचात्यन्तिकः,अक्षयो दोषाणामर्हतएव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, तत्राचारदिशास्त्राणामनुयोगःपूर्वसूरिभिव्यादिप्रकारैरनेकधाकृतस्ततो नतदन्वाख्याने समस्ति तथाविधंप्रयाससाफल्यम्, अतोयदस्तितृतीयाङ्गस्य स्थाननाम्नो रागविषपरममन्त्ररूपं द्वेषानसलिलपूरोपमं तिमिरादित्यभूतं भवाब्धिपरमसेतुर्महाप्रयत्नगम्यं निश्रेयसावाप्तयबन्ध्यशक्तिकं जीवाजीवाभिगमनामकमुपाङ्गं पूर्वटीकाकृताऽतिगम्भीरमल्पाक्षरैव्याख्यातम्, अत एव मन्दमेधसामुपकारयाप्रभविष्णु, तस्य तेषामनुप्रहाय स्विस्त्र्म्न्वाख्यान्मात्न्य्ते। तत्र जीवाजीवाभिगमाध्ययनारम्भप्रयासोऽयुक्तः,प्रयोजनादिरहितत्वात, कण्टकशाखामर्दनादिवत्, इत्याशङ्काऽपनोदाय प्रयोजनादिकमादावुपन्यसनीयम्, उक्त्ण्च्॥1॥ "प्रेक्षावतां प्रवृत्यर्थं, फलादित्रितयं स्फुटम् । मङ्गलं चैवशास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥ " इति। तत्र प्रयोजनंद्विधा-परमपरंच, पुनरेकैकं द्विविधं कर्तुगतं श्रोतृगतंच, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्कर्तुरभाव एव, तथाचोक्तम्-"नैषा द्वादशाङ्गीकदाचिन्नासीत्न कदाचिन्न भवतिन कदाचिन्न भविष्यति, ध्रुवानित्या शाश्वतीत्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावंतत्सद्भावः, तत्वपर्यालोचनायांतु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वात् सूत्रापेक्षया चानित्यत्वात्कथञ्चित्कर्तृसिद्धि, तत्रसूत्रकर्तु परमपवर्गप्राप्ति अपरं सत्वानुग्रहः, तदर्थप्रतिपादकस्यार्हतः किं प्रयोजनमिति चेद्, उच्यते, न किञ्चित् । कृतकृत्यत्वाद्भगवतः, प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इतिचेत्, न, तस्य Page #9 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपागसूत्रम् -1-1तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्, उक्तंच-"तंचकहं वेइज्जइ?,अगिलाए धम्मदेसणाएउ" इति। श्रोतृणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परंनिश्रेयसपदं, विवक्षिताध्ययनसम्यगावगमतः संयमप्रवृत्या सकलकर्मक्षयोपपत्तेः, ततः प्रयोजनवान् अधिकृताध्ययनप्ररम्भप्रयासः, अभिधेयं जीवाजीवस्वरूपं, तच्चाधिकृताध्ययननाम्नो यथार्थत्वमात्रातप्यवगतं सम्बन्धश्चद्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तकर्कानुसारिणःप्रति, तद्यथा वचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञानंचोपेयं, गुरुपर्वक्रमलक्षणः केवल श्रद्धानुसारिणः प्रति, सचैवम्-अर्थतो भगवता वर्द्धमानस्वामिनाजीवाजीवाभिगमौक्तः, सूत्रतो द्वादशस्वङ्गेषु गणधरैः, ततोऽपि मन्दमेधसामनुग्रहायातिशायिमिश्चतुर्दशपूर्वधरैस्तृतीयस्मादङ्मादाकृष्य पृथगध्ययनत्वेन व्यवस्थापितः, अमुमेव सम्बन्धमनुविचिन्त्य स्थविरा भगवन्तः प्रज्ञापितवन्त इति प्र्तिपाद्यिस्स्य्ति। __ इदं च जीवाजीवाभिगमाख्यमध्ययनं सम्यग्ज्ञानहेतुत्वात् अत एव (च) परम्परया मुक्तिपदप्रापकत्वाच्छ्रेयोभूतम् अतो मा भूदत्र विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहायस्वतोमङ्गलभूतेऽप्यस्मिन् मङ्गलमुपन्यस्यते, तच्चादिमध्यावसानभेदाविधा, तत्रादिमङ्गलम् 'इह khalujinamaya'mityAdi,अत्रजिननामोत्कीर्तनं मङ्गलं, मङ्गलं चनामादिभेदाच्चतुर्धा, तत्रेदंनोआगमतो भावमङ्गलम्, एतच्चाधिकृताध्ययनार्थपार-गमनकारणं, मध्यमङ्गलं द्वीपसमुद्रस्वरूपकथनं, निमित्तशास्त्र हि द्वीपसमुद्रनामग्रहणं परममङ्गलमिति निवेदितं, तथा च द्वीपसमुद्रादिनामग्रहणाधिकारेतत्रोक्तम्-"जो जंपसस्थमत्थं pucchaitassa'tthasaMpattI" इत्यादि । एतच्चाधिकृताध्ययनार्थस्थिरीकरणहेतुः, अवसानमङ्गलं "दसविहा सव्वजीवा इत्यादिरूपं, सर्वजीवपरिज्ञानहेतुत्वेन माङ्गलिकत्वात्, तच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थम्, उक्त्ण्च्॥1॥ "तंमंगलमाईए माझे पजंतए ya stthss। पढम सुत्तत्थाविग्धपारगमणाय निद्दिस्स्त्त्ण्॥ तस्सेव उ थिज्जत्थं मज्झिमयंअंतिमंपि त्स्सेव्। अव्वोच्छित्तिनिमित्तं सिस्स्प्सिस्साइव्ण्स्स्स्। अथ कथं सकलमेवेदमध्ययनं स्वतो मालभूतम् ?, उच्यते, निर्जरार्थत्वात्तपोवत्, निर्जरार्थता च सम्यगज्ञानरूपत्वात्, उक्त्ण्च्॥1॥ "जंअण्णाणी कम्मं खवेइ बहुयाहिं वास्कोद्दीहिण्। तंनाणी तिर्हि गुत्तो खवेइ ऊसासमेत्तेणं । / " मङ्गलशब्दव्युत्पत्तिश्चेयम्-उख नख वख मखेत्यादि दण्डकधातुः, मजयतेऽधिगम्यते हितमनेनेति मङ्गलम्, अथवामङ्ग इतिधर्मस्याख्यातंलाति-आदत्तेइति मङ्गलं, तथाचास्मिनध्ययने मनसि भावतः परिणमति समुपजायते सुविशुद्धसम्यग्दर्शनादिको भावधर्म, उक्तं c॥1॥ "मंगिजएऽधिगम्मै जेण हियं तेण मंगलं होइ। अहवा मंगो धम्मोतं लाति तयं स्माद्त्ते॥" इति। यदिवा मां गालयति-अपनयति भवादिति मङ्गलं, मा भूद्गलो-विघ्नो गालो वा-नाशः शास्त्रस्यास्मादिति मङ्गलं, पृषोदरादित्वादिष्टरूपनिष्पत्ति । तदेवं प्रयोजनादित्रितयं Page #10 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-, मङ्गलं,चोपदर्शितम्, अघुनाऽनुयोगःप्रारभ्यते, अथानुयोगैतिकः शब्दार्थ?, उच्यते, सूत्रपाठानन्तरमनु-पश्चात् सूत्रस्यार्थेन सह योगो-घठनाऽनुयोगः,सूत्राध्ययनात्पश्चादर्थकथनमितिभावना, यद्वाऽनुकूलः-अविरोधी सूत्रस्यार्थेन सह योगोऽनुयोगः, तत्रेदमादिसूत्रम् (प्रथमा प्रतिपतिः-"द्विविधा) मू. (0) ऐनमः । / इह खलु जिनमयंजिणाणुमयंजिणाणुलोमैजिनप्पणीतं जिनपरूवियं जिनक्खायं जिणाणुचिन्नं जिनपन्नतंजिनदेसियंजिनपसत्यं अणुब्बीइएतंसदहमाणातंपत्तियमाणा तं रोएमाणा थेरा भगवंतो जीवाजीवाभिगमनाममज्झयणं पन्नवइंसु वृ. 'इह' अस्मिन्प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने नशेषेषु वाक्यादिप्रवचनेषु, अथवा 'इहेऽतिमनुष्यलोके, खलुशब्दो वाक्यालङ्कारे, जिनमत मिति रागादिशत्रून्जयति स्म (इति) जिनः, सच यद्यपिछद्मस्थवीतरागोऽपि भवति तथाऽपितस्य तीर्थप्रवर्तकत्वायोगादुत्पन्नकेवलज्ञानस्तीर्थकृदभिगृहयते, सोऽपिच वर्द्धमानस्वामी, तस्य वर्तमानतीर्थाधिपतित्वात्, तस्य जिनस्य-वर्द्धमानस्वामिनो मतम्-अर्थतस्तेनैव प्रणीतत्वादाचारादि धष्टिवादपर्यन्तं द्वादशाङ्गं गणिपिटकं, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह जिनानुमतं' जिनानाम्-अतीतानागतवर्तमानानामृषभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतम्-आनुकूल्येन संमतं वस्तुतत्त्वमपवर्गमार्गच प्रतिमनागपि विसंवादाभावादिति जिनानुमतम्, एतेन सर्वेषामपि तीर्थकृतां परस्परमविसंवादिवचनता प्रवेदित, पुनः कथम्भूतमित्याह-'जिनानुलोमं जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणमिति भावः, एतद्वशादवध्यादिजिनत्वप्राप्तेः, तथाहि यथोक्तमिदं जिनमतमासेवमानाः साधवोऽवधिमनःपर्यायकेवललाभमासादयन्त्येवेति, तथा जिनप्रणीतं जिनेन-भगवता वर्द्धमानस्वामिना प्रणीतं स्म्स्तार्थ्स्न्ग्ग्र्हात्म्क्मातृकाप्द्त्र्य्प्र्न्न्य्नाजिन्प्र्न्नीत्ण्। भगवान् हि वर्द्धमानस्वामी केवलज्ञानावाप्तावादी बीजबुद्धित्वादिपरमगुणकलितान् गौतमादीन् गणधारिणः प्रत्येतनमातृकापदत्रयमुक्तवान् "उप्पन्ने इवा विगमे इ वा धुवेइवा" इति, एतच्च पदत्रयमुपजीव्य गौतमादयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येतजिनमतं जिनप्रणीतमिति, एतेनागमस्य सूत्रतः पौरुषेयत्वमावेदितं, पुरुषव्यापारमन्तरेण वचनानामसंभवात्, न खलु पुरुषव्यापारमन्तरेण नभसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः 'वचनाजिनसंबुद्धिस्तन्नरर्थक्यमन्यथा । __ अपौरुषेयमेवेदं, धर्माधर्मनिबन्धनम् ॥ ' इति । तदपास्तमवसेयमिति, तत्र मा भूत्कस्याप्येवमाशङ्का यथेदमविज्ञातार्थमेव तत्वतः साक्षात्सर्वज्ञादपि श्रवणे सर्वज्ञविवक्षायां अत्यक्षत्वेन म्हणाभावे विवक्षितशब्दार्थपरिज्ञानायोगात् केवलं म्लेच्छस्येवाऽऽर्योक्तानुभाषणमात्रमिदमिति, तथा चोक्त्म्प्रैः॥1॥ "आर्याभिप्रायमज्ञात्वा, म्लेच्छ्वाग्योग्तुल्य्ता। सर्वज्ञादपि हि श्रोतुस्तदन्यस्यार्थदर्शने ॥ " ततआह-जिनप्ररूपितं' जिनेन-भगवता वर्द्धमानस्वामिनायथा श्रोतृणामधिगमो भवति Page #11 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 9/-/9 तथा सम्यक्प्रणयनक्रयाप्रवर्त्तनेन प्ररूपितं, किमुक्तं भवति ? - यद्यपि नाम श्रोता न भगवद्विवक्षां साक्षादधिगच्छत तथाऽप्यनादिरयं शाब्दो व्यवहारः साक्षाद्विवक्षाग्रहणमन्तरेणापि भवति यथासङ्केतं शब्दार्थावगमो बालादीनां तथा दर्शनात्, अन्यथा सकलशाब्दव्यवहारोच्छेदप्रसक्तेः, चित्रार्था अपि शब्दा भगवतैव सङ्केतिताः प्रस्तावौचित्यादिना च नियतमर्थं प्रतिपादयन्ति, ततश्चित्रार्थशब्दश्रवणेऽपि भवति यथाऽवस्थितार्थावगमो, न चान्यथाऽवबुध्यमानांस्तान्न निषेधति, अविप्रतारत्वात्, न चोपेक्षते, तीर्थप्रवर्त्तनाय प्रवृत्तत्वात् । ततो गणभृतां साक्षात् परम्परया शेषसूरीणामपि यथाऽवस्थितार्थावगम इति नेदमविज्ञातार्थमिति, अन्ये त्वाहुः - भगवान्न प्रवचनप्रयासमाघत्ते, केवलं तत्पुण्यप्राग्भारवशादेव श्रोतॄणां प्रतिमास उपजायते यथा-इत्थमित्थं भगवान् तत्वमाचष्टे, उक्तं ca"tadAdhipatyAdAbhAsaH, सत्वानामुपजायते । 119 11 8 स्वयं तु यत्नरहितश्चिन्तामणिरिव स्थितः । / " इति । तन्मतविकुट्टनार्थमाह-'जिनाख्यातं ' जिनेन - भगवता वर्द्धमानस्वामिना प्रकृष्टपुण्यसंभारविपाकोदयतस्तथा व्यापारयोगेन आख्यातं कथितं जिनाख्यातं, साक्षात्कथनव्यापारोपलम्भेऽपि यदि तदाधिपत्यमात्रात्तथाप्रतिभासः श्रोतॄणामित्यभ्युपगम्यते ततोऽन्यत्रापि तथाकल्पनाप्रसङ्गः, तथा च प्रत्यक्षविरोध इति यत्किञ्चिदेतद् भगवांश्चाख्यातवान् सम्यग् योग्येभ्यः श्रोतृभ्यो नायोग्येभ्यः, अमूढलक्षत्वात् सम्यगयोग्यश्च श्रोता श्रोतृलक्षणोपेतः, श्रोतृलक्षणानि cAmUni"madhyastho बुद्धिमानर्थी, जात्यादिगुणसंगतः । ॥ 9 ॥ श्रुतकृच्च यथाशक्ति, श्रोता पात्रमिति स्मृतः । / " ततः फलवदेवेदं जिनाख्यातमित्यावेदयन्नाह - 'जिनानुचीर्णं' जिना इह हिताप्त्यनिवर्त्तकयोगसिद्धा गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्तणां ततोऽयमर्थ - जिनैः हितास्थनिवर्त - कयोगसिद्धैर्गणधारिभिरनुचीर्णं सम्यक् तदर्थावगमासङ्गक्तिगर्भानिवर्त्तकसमभावप्राप्तया धर्ममेघनाकसमाधिरूपेण परिणमितं जिनानुचीर्णम्, अत एव तथारूपसमाधिभावतः समुल्लसिकातिशयविशेषभावेन तेषां तथा सूत्रकरण शक्तिरिति दर्शयन्नाह - 'जिनप्रज्ञप्तं ' जिनैः - हितास्यनिवर्कयोगिभि प्रज्ञप्तं - तदन्यसत्वानुग्रहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञप्तम्, उक्तंचात्यं भासइ अरिहा सुत्तं गंधति गणहरा निउणं । 119 11 सासणस हियट्ठाए तओ सुत्तं पवत्तई ॥ इति । इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं तेषामेव सम्यग्विनेययोगभावतो हिताविघातकरणात् इत्येतदुपदर्शयन्नाह - 'जिनदेशितं' जिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखादयः परगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात्, जिनेभ्यो हितप्रवृत्तादिरूपेभ्यः सुश्रूषादिभिर्व्यक्तभावेभ्यो देशितं कथितं गणधरैरपि जिनदेशितं, तथा च जम्बूस्वमामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत्, अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि नोपदिश्यते ?, उच्यते, तेषां स्वतो' सुन्दरत्वेनानार्थोपनिपातसम्भवात्, ध्ष्टं च पात्रासुन्दरतय स्वतः सुन्दरमपि रविकराद्युलूकादीनामनदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकराद्युलूकादीनामनर्थाय आह च Page #12 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:-1, ॥ 1 ॥ "पेउंजियव्वं धीरेण हियं जंजस्स स्ब्भा। आहारोविहु मच्छस्सन पसत्यो गलो भुवि । / " अस्यार्थस्य संदर्शनायाह-'जिनप्रशस्तं' जिनानां-गोत्रविशुद्धोपायाभिमुखापायविमुखहितप्रवृत्तादिभेदानां प्रशस्तं-निरुजपथ्यान्नवत् उचितसेवनया हितं जिनप्रशस्तम्, एवं भूतं जिनमतम् 'अनुविचिन्त्य' औत्पत्तिक्यादिभेदभिन्नया बुद्धया पर्यालोच्य 'तत्' जिनमतं 'श्रद्दधानाः' यद्यपि नाम कालवैगुण्यतो मेधादिगुणहीनाः प्राणिनस्तथाऽप्यतः स्वल्पमप्यधिगतं भवच्छेदायेत्याचित्ततया मन्यमानाः, तथा तत्' जिनमतमेव 'प्रीयमाणाः' असङ्गशक्तिप्रीत्या पश्यन्तः, तथा तत्' जिनमतमेव रोचयन्तः सात्मीभावेनानुभवन्तः, क एते इत्याह-- 'स्थविरा भगवन्तः तत्र धर्मपरिणत्या निवृत्तासमासक्रयामतयः सथविराइव स्थविराः, परिणतसाधुभावाआचार्या इतिगर्भ, भगवन्तः' श्रुतैश्वर्यादियोगाद्भग्नवन्तः कषायादीनिति भगवन्तः पृषोदरादित्वानकारलोपः, जीवाजीवाभिगमनाम' नाम्नाजीवाजीवाभिगम, नामनशब्दस्यात्राव्ययत्वात्ततः परस्य तृतीयैकवचनस्य लोपः, जीवानाम्-एकेन्द्रियादीनाम् अजीवानांधर्मास्तिकायादीनामभिगमः-परिच्छेदो यस्मिन् तत् जीवाजीवाभिग्म्म्॥ इदं चान्वर्थप्रधानं नाम यथा ज्वलतीति ज्वलन इत्यादि, किं तित्याह-अधीयत इति 'अध्ययनं' विशि,ष्टार्थध्वनिसंदर्भरूपं प्रज्ञापितवन्तः' प्ररूपितवन्तः, एतेन गुरुपर्वक्रमलक्षणः सम्बन्धः साक्षादुपदर्शितः, एतदुपदर्शनादभिधेयादिकमपिसिद्धिं यथोक्तमनन्तरमितिकृतंप्रसङ्गेन ॥ मू. (2) से किंतंजीवाजीवाभिगमे?, जीवाजीवाभिगमे दुविहे पन्नत्ते, तंजहा-जीवाभिगमे य अजीवाभिगमे y। वृ. अथास्य सूत्रस्य किमैदम्पर्यम् ?, उच्यते, प्रश्नसूत्रमिदम्, एतच्चादावुपन्यस्यन्निदं ज्ञापयति-पृच्छतोमध्यस्थस्य बुद्धिमतो भगवदर्हदुपदिष्टतत्वस्य तत्वप्ररूपणा कार्यानान्यस्येति, अक्षरगमनिका त्वेवम् सेशब्दोमगधदेशप्रसिद्धो निपार्तोऽथशब्दार्थे, अथशब्दश्चप्रक्रियाद्यर्थाभिधायी, उक्तंच-"अथ prakriyAprastAntaryamaGgalopanyAsaprativacanasamucyeSvi"ti, इह तूपन्यासे, किंशब्दः परप्रश्ने, स चाभिधेययथावत्स्वरूपानिरज्ञाते नपुंसकलिङ्गतया nirdishyte। तथा चोक्तम्-"अव्यक्तेगुणसन्दोहे नपुंसकलिङ्गप्रयुज्यते" ततः पुनरथपिक्षया यथाभिधेयमभिसंबध्यते इति, अथ 'किं तज्जीवाजीवाभिगम' इति, अथवा प्राकृतशैल्या 'abhidheyavalliGgavacanAnibhavantI'tinyAyAkiM तदिति कोऽसावित्यस्मिन्नर्थेद्रष्टव्यं, ततोऽयमर्ध-कोऽसौ जीवाजीवाभिगमः? इति, एवंसामान्येन केनचिप्रश्नेकृतेसति भगवान्गुरुशिष्यवचनानुरोधेनादराधानार्थं किञ्चिप्रत्युच्चार्याह-- ___ 'जीवाजीवाभिगमः' अनन्तरोदितशब्दार्थ द्विविधः' द्विप्रकारः प्रज्ञप्तस्तीर्थकरगणधरैः, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाह-नसर्वमेव सूत्रंगणधरप्रश्नतीर्थकरनिर्वचनरूपं किन्तु किञ्चिदन्यथापि, केवलं सूत्रं बाहुल्येन गणधरैब्ध स्तोकं शेषैः, यत् उक्तम्-"अत्थं भासइ अरिहा'' इत्यादि, 'तद्यथेति व्क्स्स्य्मान्न्भेद्क्थ्नोप्न्यासार्थ्ः। स जीवाजीवाभिगमो यथा द्विविधो भवतितथोपन्यस्यत इति भावः, जीवाभिगमश्चाजीवाभिगमश्च, चशब्दौ वस्तुतत्वमङ्गीकृत्य द्वयोरपि तुल्यकक्षतोद्भावनार्थो, आह-जीवा Page #13 -------------------------------------------------------------------------- ________________ 10 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/2 जीवाभिगमः प्रश्नसूत्रे संवलित उपन्यस्तस्तं तथैवोच्चासिंवलितनिर्वचनाभिधानमयुक्तं, असंवलितेसंवलितविधानायोगात्, नैष दोषः, prshnsuutre'pysNvlitsyaivopnyaasaabhinnjaatiiyyorektvaayogaat|त्त्र् यद्यपि यथोद्देशस्तथा निर्देश इतिन्यायोऽस्ति, तथाऽप्यल्पतर-वक्तव्यत्वात् प्रथमतोऽवाभिगममभिधित्सुस्तप्रश्नसूत्रमाह मू. (3) से किंतंअजीवाभिगमे? अजीवाभिगमे दुविहे पन्नत्ते, तंजहा-रूविअजीवाभिगमे य अरूविअजीवाभिगमे य । / वृ.अथ कोऽसौ अजीवाभिगमः?, सूरिराह-अजीवाभिगमो द्विविधःप्रज्ञप्तः, तद्यथारूप्यजीवाभिगोऽरूप्यजीवाभिगमञ्च, रूपमेषामस्तीतिरूपग्रहणं गन्धादीनामुपलक्षणं, तद्वयतिरेदेण तस्यासम्भवात्, तथाहि-प्रतिपरमाणु रूपरसगन्धस्पर्शा, उक्त्ण्च्॥1॥ "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्श कार्यलिङ्गध ॥ " एतेन यदुच्यते कैश्चित् 'भिन्ना एव रूपपरमाणवो भिन्नाश्च पृथक् पृथग्रसादिपरमाणव' इति, तदपास्तमवसेयं, प्रत्यक्षबाधितत्वात्, तथाहि-य एव नैरन्तर्येण कुचकलशोपरिनिविष्टा रूपपरमाणव उपलब्धिगोचरास्तेष्वेवाव्यवच्छेदेन सकलेष्वपि स्पर्शोऽप्युलभ्यते, य एव च घृतादिरसपरमाणवः कर्पूरादिगन्धपरमाणवो वातेष्वेव नैरन्तर्येण रूपं स्पर्शश्चोपलब्धिविषयः, अन्यथा सान्तरा रूपादयः प्रतीतिपथमिग्रियुः । न च सान्तराः प्रतीयन्ते, तस्मादव्यतिरेकः परस्परं रूपादीनामिति, रूपव्यतिरिक्ता अरूपिणो-धर्मास्तिकायादयस्तेच te'jiivaashcaaruupyjiivaastessaambhigmo'ruupyjiivaabhigmH|| मू. (4) से किंतं अरूविअजीवाभिगमे?, अरूविअजीवाभिगमे दसविहे pa0, तंजहाधम्मस्थिकाए एवं जहा पन्नवणाए जाव सेत्तं अरूविअजीवाभिग्मे। वृ.तत्रारूपिणः प्रत्यक्षाद्यविषयाः केवलमागमप्रमाणगम्यास्तत्वत इतिप्रथमतस्तद्विषयं प्रश्नसूत्रमाह-सुगमं, सूरिराह-'aruvI'tyAdi । अरूप्यजीवाभिगमः 'दशविधः' दशप्रकारः प्रज्ञप्तः, तदेव दशविधत्वमाह तंजहेत्यादि, 'तद्यथेति वक्ष्यमाणभेदकथनोपन्यासार्थः, धर्मास्तिकायः 'एवं जहा पन्नवणाए' इति 'एवम् उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा वक्तव्यं तावद्यावत् 'सेत्तं असंसारसमापन्नजीवाभिगमे इति, तच्चैवम्-"धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मस्थिकायस्स पएसा अधम्मत्थिकाए अधम्मस्थिकायस्स देसे अधम्मस्थिकायस्स पएसा आगासस्थिकाए आगासस्थिकायस्देसे आगासस्थिकायस्सपएसा अद्धासमये' इति, तत्र जीवानां पुद्गलानां च स्वभावत् एव गतिपरिणामपरिणतानां तत्स्वभावधारणात्पोषणाद्धर्म अस्तयः-- प्रदेशास्तेषां कायः--सातः "गण काए य निकाए खंधे वग्गे तहेव रासी य" इति वचनात् अस्तिकायः-प्रदेशसङ्घात इत्यर्थः । धर्मश्वासावस्तिकायश्च धर्मास्तिकायः, अनेन सकलधर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवीच नामावयवानांतथारूपः सङ्घातपरिणामविशेषएव, नपुनरवयवद्रव्येभ्यः पृथगर्थान्त द्रव्यं, तस्यानुपलम्भात्, तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम द्रव्यम्, उक्तं चान्यैरपि Page #14 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-1, ॥ 1 ॥ "तन्त्वादिव्यतिरेकेण, न पटाधुपलम्भनम् । तन्त्वादयोऽविशिष्टा हि, पटादिव्यपदेशिनः ॥ " कृतं प्रसङ्गेन, अन्यत्र धर्मसङ्ग्रहणिटीकादावेतद्वादस्य चर्चितत्वात्, तथा तस्यैव बुद्धिपरिकल्पितोद्वयादिप्रदेशात्मको विभागोधर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशाः-प्रकृष्टा देशाः प्रदेशाः, प्रदेशा निर्विभागा भागा इति, ते चासङ्घयेयाः, लोकाकाशप्रदेशप्रमाणत्वात्तेषाम्, अत एव बहुवचनं, धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, किमुक्तं भवति? जीवानां पुद्गलानां च स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भकोऽमूर्तोऽसङ्ख्यातप्रदेशात्मकोऽधर्मास्तिकायः, अधर्मास्तिकायस्य देश इत्यादिपूर्ववत्, तथाआ-समन्तात्सवाण्यपिद्रव्याणि काशन्ते-दीप्यन्तेऽत्र व्यवस्थितानीत्याकाशम्, अस्तयः-प्रदेशास्तेषां कायोऽस्तिकायः, आकाशं च तदस्तिकायश्चाकाशास्तिकायः, आकाशास्तिकायस्य देश इत्यादि प्राग्वत्, नवरमस्य प्रदेसा अनन्ताः, अलोक्स्यान्न्त्त्वात्। 'अद्धासमय' इति, अद्धेतिकालस्याख्या, अद्धाचासौसमयश्चाद्धासमयः,अथवाऽद्धायाः समयो निर्विभागो भागोऽद्धासमयः, अयं चैक एव वर्तमानः परमार्थतः सन् नातीतानागताः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वात्, ततः कायत्वामावाद्देशप्रदेशकल्पनाविरहः, अथाकाशकाली लोकेऽपि प्रतीतावितित श्रद्धातुं शक्येते, धर्माधर्मास्तिकायौ तु कथं प्रत्येतव्यो? येन तद्विषया श्रद्धा भवेत्, उच्यते, गतिस्थितिकार्यदर्शनात् । तथाहि-यद्यदन्वयव्यतिरेकाविधायितत्तद्धेतुकमिति व्यवहर्त्तव्यं, यथा चक्षुरिन्द्रियान्वयव्यतिरेकानुविधायि चाक्षुषं विज्ञानं, तथा च जीवानां पुद्गलनां च गतिस्थितिपरिणामपरिणतानामपि गतिस्थिती यथाक्रमं धर्माधर्मास्तिकायान्वयव्यतिरेकानुविधायिन्यौ, तस्मात्ते तद्धेतुके,नचायमसिद्धो हेतुः, तथाहि-जीवानांपुद्गलानांच गतिस्थितिपरिणामपरिणतानामपि गतिस्थिती न तत्परिणमनमात्रहेतुके, तन्मात्रहेतुकतायामलोकेऽपि तत्प्रसक्तः, अथ न तत्परिणमनमात्रं हेतुः किन्तु विशिष्टः परिणामः, स चेत्थंभूतो यथा लोकमात्रक्षेत्रस्यान्तरेऽत्र गतिस्थितिभ्यां भवितव्यं नबहिः प्रदेशमात्रमप्यधिकं, ननुस एवेत्थम्भूतो विशिष्टपरिणाम आकालं जीवानां पुद्गलानां चोत्कर्षतोऽप्येतावप्रमाण एवाभूद् भवति भविष्यति वा न तु कदाचनाप्य धिकतर इत्यत्र किं नियामकं? यथा हि किल परमाणोजघन्यतः परमाणुमात्रक्षेत्रातिक्रममादिं कृत्वोत्कर्षतश्चतुर्दशरज्वामकमपि क्षेत्रं यावद् गतिरूपजायते तथा परतोऽपि प्रदेशमात्रमप्यधिका किं न भवति?, तस्मादवश्यमत्रकिञ्चिन्नियामकमपरंवक्तव्यं, तच्चधर्माधर्मास्तिकायावेव नाकाशमात्रम्, आकाशमात्रस्यालोकेऽपि सम्भवात्, नापिलोकपरिमितमाकाशम्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहिजीवानां पुद्गलानां चान्यत्र गतिस्थित्योरभावे सिद्धे सति विवक्षितस्य परिमितस्याकाशस्य लोकत्वसिद्धि, तत्सिद्धौ चान्यत्र जीवपुद्गलानां गतिस्थित्यभावसिद्धिरित्येकाभावेऽन्यतरस्याप्यभावः |अथ् किमिदमसंबद्धमुच्यते?, यत् लोकत्वेन सम्प्रति व्यवहियते क्षेत्रं, तावन्मात्रस्यैवाकाशखण्डस्य गतिस्थित्युपष्टम्भकस्वभावो न परस्य प्रदेशमात्रस्यापि ततो न कश्चिद्दोषः, ननु तावन्मात्रस्यैवाकाशस्य स स्वभावो न परस्य प्रदेशमात्रस्यापीत्यत्रापि सुधियः कारणान्तरं Page #15 -------------------------------------------------------------------------- ________________ 12 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/4 मृगयन्ते, आकाशत्वमात्रस्योभयत्रा तुल्यत्वात्, विशेषणमन्तरेणच वैशिष्टयायोगात, कारणान्तरं धर्माधर्मास्तिकायभावाभावावेव नापरमिति स्थितम्, अन्यच्च-तावन्मात्रस्याकाशखण्डस्य स स्वभावोनपरस्येत्यपिकुतःप्रमाणात्परिकल्प्यते?,आगमप्रमाणादिति चेत्तथाहि-तावत्येवाकाशखण्डे जीवानां च पुद्गलानां च गतिस्थितिमतां गतिस्थिती तत्र तत्र व्यावण्येर्ते न परत इति, यद्येवंतागमप्रामाण्य-बलादेव धर्माधर्मास्तिकायावपिगतिस्थितिनिबन्धनमिष्येयातांकिमाकाशखण्डस्य निर्मूल-स्वभावान्तरपरिकल्पनाऽऽयासेनेति कृतं प्रसङ्गेन । अथामीषामित्थंक्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम्, आदी धर्मशब्दान्वितत्वात्, पदार्थप्ररूपणा च सम्प्रत्युक्षिप् वर्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानां, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपिचानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य,ततः पुनरजीवासाधम्यादद्धासमयस्य, अथवा इह धर्माधर्मास्तिकायौ विभून भवतः, तद्विभुत्वेन तत्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्तेर्लोकव्यवस्थाऽनुपपत्तेः, अस्तिच लोकालोकव्यवस्था, तत एतावविभू सन्तौ यत्र क्षेत्रे समवगाढौ तावामामो लेकः, शेषस्त्वलोक इति सिद्धम्, उक्त्ण्च्॥1॥ "धर्माधर्मविभुत्वात्सर्वत्र च जीव्पुद्ग्ल्विचारात्। नालोकः कश्चित्स्यान च संमतमेतदार्याणाम् । / ॥ 2 ॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिद्धयति लोकस्तदविभुत्वात् । / तत एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायावित्यनयोरादावुपादानं, तत्रापि माङ्गलिकत्वात्प्रथमतोधर्मास्तिकायस्य, तत्प्रतिपक्षत्वात्ततोऽधर्मास्तिकायस्य, ततोलोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपियुक्त्यनुपा वक्तव्यमित्यलंप्रसङ्गेन, प्रकृतं प्रस्तुमः, atropasaMhAravAkyaM'settaM अरूविअजीवाभिग्मे। मू. (5) से किंतंरूविअजीवाभिगमे?, रूविअजीवाभिगमे चउब्बिहे पन्नते, तंजहा-खंधा स्वंधदेसा खंधप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पन्नत्ता, तंजहा-वण्णपरिणया गंधक रस0 फास0 संठाणपरिणया, एवं ते 5 जहा पण्णवणाए, सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिग्मे। वृ.अतऊर्ध्वमिदं सूत्रम्-'सेकिंतंरूविअजीवाभिगमे?, रूविअजीवाभिगमेचउब्बिहे पन्नत्ते, taM0-खंधाखंधदेसा खंधपएसा परमाणुपुग्गला' इह स्कन्धाइत्यत्र बहुवचनं पुद्गलस्कन्धानामनन्तत्वख्यापनार्थं, तथाचोक्तम्-"दव्वतोणं पुग्गलस्थिकाएणंअनन्ते" इत्यादि, स्कन्धदेशाः' स्कन्धानामेव स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिककेषु स्कन्धेषु स्कन्धदेशानन्तत्वसम्भावनार्थं, 'स्कन्धप्रदेशाः' स्कन्धानां स्कन्धत्वपरिणाममजहतां प्रकृष्ट देशाः-निर्विभागाभागाः परमाणव इत्यर्थः, 'परमाणुपुद्गलाः' स्कन्धत्वपरिणामरहिताः केवलाः परमाणवः । अत ऊर्ध्वं सूत्रमिदम्-'ते समासतो पंचविधा पन्नत्ता, तंजहा-वण्णपरिणया गंधपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थणं Page #16 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-1, 13 जे वण्णपरिणया ते पंचविहा पन्नत्ता, तंजहा- कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिग्मे॥ मू. (6) से किंतंजीवाभिगमे?, जीवाभिगमे दुविहे पन्नते, तंजहा-संसारसमावण्णगजीवाभिगमे य असंसारमावण्णगजीवाभिगमे y। वृ.संसरणं संसारो-नारकतिर्यङ्नरामरभवभ्रमणलक्षणस्तंसम्यग् एकीभावेनापन्नाःप्राप्ताः संसारसमापन्नाः-संसारवर्तिनस्तेचतेजीवाश्च तेषामभिगमः संसारसमापन्नजीवाभिगमः, तथा न संसारोऽसंसाः-संसारप्रिपक्षभूतो मोक्ष इत्यर्थः तं समापना असंसारसमापन्नास्ते च ते जीवाश्च तेषामभिगमोऽसंसारसमापन्नजीवाभिगमः,चशब्दी उभयेषामपिजीवानांजीवत्वं प्रति तुल्यकक्षतासूचकी, तेन ये विध्यातप्रदीपकल्पं निर्वाणमभ्युपगतवन्तः येच नवानामात्मगुणानामत्यन्तोच्छेदेनते निरस्ता द्रष्टव्याः, तथाभूतमोक्षाभ्युपगमे तदर्थं प्रेक्षावतां प्रवृत्यनुपपत्तेः, न खलुसचेतनःस्ववधायकण्ठ कुठारिकांव्यापारयति, दुःखितोऽपिहिजीवन् कदाचिद्भद्रमाप्नुयात् भृतेन तु निर्मूलमपि हस्तिताः सम्पद् इति, इह केवलान् अजीवान् जीवांश्चानुच्चार्याभिगमशब्दसंलितप्रश्नोऽभिगमव्यतिरेकेण प्रतिपत्तेरसन्मवतस्तेषामभिगमगम्यताधर्मख्यापनार्थ तेन 'sadeveda'mityAdisadadvaidhapoha उक्तोवेदितव्यः, सदद्वैताद्यभ्युपगमेऽभिगमगम्यतारूपधर्मायोगतः प्र्तिप्त्तेरेवास्म्भात्। मू. (7) से किंतं असंसारसमावण्णगजीवाभिगमे?, 2 दुविहे पन्नत्ते, तंजहा-अनंतर-i सद्धासंसार-समावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमावण्णगजीवाभिगमे y। से किंतंअनंतरसिद्धासंसारसमावण्णगजीवाभिगमे?, 2 पन्नरसविहे पन्नत्ते, तंजहातित्थसिद्धा जाव अनेगसिद्धा, सेत्तं अनंतरसिद्धा से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे ?, 2 अणेगविहे पण्णत्ते, तंजहा-पढम-समयसिद्धा दुसमय सिद्धा जाव अणंतसमयसिद्धा, से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेतं अस्ण्सार्स्माव्न्न्न्न्ग्जीवाभिग्मे। वृ. तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवाभिगमसूत्म्-'से किं तं असंसारसमावन्नजीवाभिगमे ?, 2 दुविहे paM0, taM0-अनंतरसिद्धासंसारसमावनजवाभिगमे परंपरसिद्धासंसारसमावनजीवाभिगमे य' इत्यादि तावद्वाच्यं यावदुपसंहारवाक्यं 'सेत्तं असंसारसमापन्न-जीवाभिगमे अस्य व्याख्यानं प्रज्ञापनाटीकातो वेदितव्यं, तत्र स्विस्त्र्मुक्त्त्वात्। सम्प्रति संसारसमापन्नजीवाभिगममभिधित्सुस्तप्रश्नसूत्रमाह मू. (8) से किंतं संसारसमावन्नजीवाभिगमे?, संसारसमावण्णएसुणं जीवेसुइमाओ नव पडिवत्तीओ एवमाहिजंति, taM0-एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा pN0| एगे एवमाहंसु-तिविहा संसारसमावण्णगा जीवा paM0 / एगे एवमाहंसु-चउब्विहा संसारसमावण्णगा जीवा paM0, एगे एवमाहंसु-पंचविहा संसारसमावण्णगाजीवा paM0 - एतेणं अभिलावेणं जाव दसविहा संसारसमावण्णगा जीवा प्न्न्ता। वृ. 'सूरिराह-संसारसमापन्नेषु णमिति वाक्यालङ्गारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा 'नव प्रतिपत्तयो' द्विप्रत्यवतारमादौ कृत्वा दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाणि Page #17 -------------------------------------------------------------------------- ________________ 14 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/7 प्रतिपादनानिसंवित्तयैतियावत् 'एवं वक्ष्यमाणया रीत्याऽऽख्यायन्तेपूर्वसूरिभि,इहप्रतिपत्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं,प्रतिपत्तिभावेऽपिशब्दादर्थे प्रवृत्तिकरणात, तेन यदुच्यते शब्दाद्वैतवादिभिः-'शब्दमानं vizva'miti, पदपास्तं द्रष्टव्यं, तदपासनेचेयमुपपत्ति-एकान्तकस्वरूपे वस्तु-न्यभिदानद्वयासम्भवात् भिन्नप्रवृत्तिनिमित्ताभावात्, ततश्च शब्दमात्रमित्येव स्यात न विश्वमिति, प्रणालिकयाऽभिधानमेवोपदर्शयति, तद्यथा-एके आचार्या एवमाख्यातवन्तः-द्विविधाः संसारसमापना जीवाः प्र्ज्ञ्य्प्ताः। एके आचार्या एवमाख्यातवन्तः-त्रिविधाः संसारसमापन्ना जीवाः, एवं यावद्दशविधा इति, इह एके इतिन पृथग्मतावलम्बिनोदर्शनान्तरीयाइव केचिदन्ये आचार्या, किन्तुयएव पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्तः यथा द्विविधाः संसारसमापन्नाजीवाइतित एव त्रिप्रत्यवतारविवक्षायांवर्तमानाः, द्विप्रत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षायाअन्यत्वात्, विवक्षावतां तु कथञ्चिद् भेदादन्य इति वेदितव्याः, अत एव प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणीति प्रतिपत्तव्यम् । इङहय एव द्विविधास्त एव त्रिविधास्त एव चतुर्विधा यावद्दशविधा इति तेषामनेकस्वभाव- तायां तत्तद्धर्मभेदेन तथा तताऽभिधानता युज्यते, नान्यथा, एकान्तकस्वभावतायां तेषां वैचित्र्यायोगतस्तथा तथाऽभिधानप्रवृत्तेरसम्भवात्, एवं स्ति। ॥ 1 ॥ "अष्टविकल्पं दैवं तिर्यग्योनं च पञ्चधा भवति । मानुष्यं चैकविधं समासतो भौतिकः स्र्ग्॥" इति । वाड्धात्रमेव, अधिष्ठातृजीवानामेकरूपत्वाभ्युपगमेन तथारूपवैचित्र्यासम्भवादिति, एवमन्येऽपि प्रवादास्तथा तथा वस्तुवैचित्र्यप्रतिपादनपरा निरस्ता द्रष्टव्याः, सर्वथैकस्वभाववाभ्युपगतौ वैचित्र्यायोगात्। सम्प्रत्येता एवप्रतिपत्तीः क्रमेणव्याचिख्यासुःप्रथमतआद्यांप्रतिपत्ति विभावयिषुरिदमाह मू. (9) तत्थ(ग) जेएवमाहंसु 'दुविहासंसारसमावण्णगाजीवा paM0' ते एवमाहंसु-taM0तसा चेव थावरा चेव । / वृ. 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये द्विप्रत्यवतारविवक्षायां वर्तमाना एवं व्याख्यातवन्तः-द्विविधाः संसारसमापनका जीवाः प्रज्ञप्ता इति ते 'णम्' इ वाक्यालकारे 'एवं' वक्ष्यमाणरीत्याद्विविधत्वभावनार्थमाख्यातवन्तः, 'तद्यथे त्युपन्यस्तद्वैविध्योपदर्शनार्थः, साश्चैव स्थावराश्चैव,तत्र त्रसन्ति-उष्णाधभितप्ताः सन्तो विवक्षितस्थानादुर्द्विजन्ति गच्छन्ति च छायाद्यासेवनार्थं स्थानान्त- रमिति त्रसाः, अनया च व्युत्पत्त्या त्रसास्त्रसनामकर्मोदयवरत्तिन एव परिगृह्यन्ते, न शेषाः, अथ शेषैरपीह प्रयोजनं, तेषामप्यने वक्ष्यमाणत्वात् । तत एवं व्युत्पत्तिः-त्रसन्ति-अभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊध्र्वमस्तिर्यक् चलन्तीति त्रसाः-तेजोवायवो द्वीन्द्रियादयश्च, उष्णाद्यभितापेऽपि तत्स्थानपरिहारासमर्थाः सन्तस्तिष्ठन्तीत्येवंशीलाःस्थावरा:--पृथिव्यादयः, चशब्दौ स्वगतानेकभेदसमुखयार्थी, एक्काराववधारणार्थी, अत एव संसारसमापनका जीवाः, एतद्वयतिरेकेण स्ण्सारिन्नाम्भावात्। तत्राल्पवक्तव्यत्वात्प्रथमतः स्थावरानभिधित्सुस्तपत्रसूत्रमाहमू. (10) से किं तं धावरा?, 2तिविहा पन्नत्ता, तंजहा-पुढविकाइया 1 आउक्काइया Page #18 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-1, 15 2 वणस्सैकाइया 3 ॥ वृ.अथ केतेस्थावराः?, सूरिराह-स्थावरासस्त्रिविधाःप्रज्ञप्ताः, तद्यथा-पृथिवीकाया एवपृथिवीकायिकाः, आर्षत्वात्स्वार्थेइकप्रत्ययः,आपो-द्रवास्ताश्चप्रतीताःता एव कायः-शरीरं येषां ते अप्कायाः अप्कायाएवाप्कायिकाः, वनस्पति-लतादिरूपः प्रतीतः स एव कायः-शरीरं येषांतेवनस्पतिकायाःवनस्पतिकायाएव वनस्पतिकायिकाः, सर्वत्र बहुवचनंबहुत्वख्यापनार्थ, तेन पृथिवी देवते त्यादिना यत्तदेकजीवत्वमात्रप्रतिपादनं तदपास्तमवसेयं, यदि पुनस्तदधिष्ठात्री काचनापि देवता परिकल्प्यते त्दानीमेक्त्वेऽप्य्विरोध्ः। इह सर्वभूताधारः पृथिवीती प्रथमं पृथिवीकायिकानामुपादानं, तदनन्तरं तप्रतिष्ठितत्वादकायिकाना, तदनन्तरं जत्थ जलंतत्थ वणं' इतिसैद्धान्तिकवस्तुप्रतिपादनार्थंवनस्पतिकायिकानामिति, इह त्रिविधत्वं स्थावराणां तेजोवायूनां लब्ध्या स्थावराणामपि सतां गतित्रसेष्वन्तविविवक्षणात, तथा च तत्वार्थसूत्रमप्येवं "पृथिव्यम्बुवनस्पतयः स्थावराः । / तेजोवायू द्वीन्द्रियादयश्च त्रसाः" इति, तत्र 'यथोद्देशं निर्देश इतिप्रथमतः पृथिवीकायिकप्रतिपादनार्थमाह मू. (11) से किं तं पुढविकाइया?, 2 दुविहा paM0, taM0-सुहमपुढविक्काइयाय बाय्र्पुद्ध्विकाइयाय्॥ वृ. अथ के ते पृथिवीयिकाः?, सूरिराह-पृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथासूक्ष्मपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्माबादरनामकर्मोदयात्त बादराः, कर्मोदयजनिते खल्वेते सूक्ष्मबादरत्वे, नापेक्षिके बदरामलकयोरिव, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, चशब्दौ स्वगतानेकभेदसूचको, सूक्ष्माः सकललोकवर्त्तिनो बादराः प्रतिनियतैकदेशधारिणः । तत्र सूक्ष्मपृथिवीकायिकप्रतिपादनार्थमाहमू.(12) से किंतंसुहमपुढविक्कैया?, 2 दुविहापं0, taM0-पज्जत्तगाय apjttgaay॥ vR.atha kete सूक्ष्मपृथिवीकायिकाः?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तकाश्चापर्याप्तकाच, तत्र पर्याप्तिआमाहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, सच पुद्गलोपचयादुपजायते, किमुक्तं भवति?-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जाताना यः शक्तिविशेष आहारादिपुद्गलखलरसरूपतापादनहेतुर्यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः सापर्याप्तिसाचषोढा, तद्यथाआहारपर्याप्तिः1 शरीरपर्याप्तिः 2 इन्द्रियपर्याप्तिः 3 प्राणापान0भाषापर्याप्ति0 5 मनःपर्याप्तिश्च 6 तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः 1, यया रसीभूतमाहारं रसासृग्मांसभेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतयापरिणमयति साशरीरपर्याप्तिः 2, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति साइन्द्रियपर्याप्ति 3, यया पुनरुच्छ्वासप्रायोग्यवर्गणापुद्गलानादायोच्छासरूपतया परिणमय्यालम्ब्यच मुञ्चति सा उच्छ्वासपर्याप्तिः4, ययातु भाषाप्रायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यालम्व्य च मुञ्चति सा भाषापर्याप्तिः 5, यया पुनर्मनःप्रायोग्वर्गमादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति Page #19 -------------------------------------------------------------------------- ________________ 16 जीवाजीवाभिगमौपाङ्गसूत्रम् 9/-12 सा म्न्ःप्र्याप्तिः6| एताश्चयथाक्रकेन्द्रियाणांसंज्ञिवर्जानांद्वीन्द्रियादीनां संज्ञिनांचचतुष्पञ्चषटसङ्ख्या भवन्ति, उत्पत्तिप्रथमसमये एव च एता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते क्रमेणच निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्ततैन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपगच्छति, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन, अथाहारर्याप्ति प्रथमसमय एव निष्पद्यत इति कथमवसीयते?, उच्यते, इह भगवताऽऽर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोदेशके स्त्र्मिद्म्पात्थि। ___ "आहारपज्जत्तीए अपञ्जत्तएणं भंते! किं आहारए अनाहारए?, गोयमा! नो आहारए अनाहारए" इति,तत आहारपर्याप्तया अपर्याप्तो विग्रहगतावेवोपपद्यतेनोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रसमागतस्यप्रथमसमय एवाहारकत्वात्, तत एकसामायिकी आहारपर्याप्तिनिवृत्ति, यदि पुनरुपपातक्षेत्रसमागतोऽप्याहारपर्याप्तयाअपर्याप्तः स्यात्तत एवं व्याकरणसूत्रपठेत्-"सिय आहारए सिय अनाहारए" यथा शरीरादिपर्याप्तिषु "सिय आहारए सिय अणनहारए" इति, सर्वासामपि च पर्याप्तीनां पर्याप्तिपरिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः, अभ्रादिभ्य' इतिमत्वर्तीयोऽप्रत्ययः, पर्याप्ताएवपर्याप्तकाः,ये पुनःस्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ताः अपर्याप्ता एवापर्याप्तकाः,तेद्विधा-लब्ध्याकरणैश्च, तत्रयेऽपर्याप्तका एव म्रियन्तेतेलब्ध्याऽपर्याप्तकाः,येपुनः करणानि-शरीरेन्द्रियादीनिनतावनिर्वतयन्तिअथचावश्यंनिर्वर्तयिष्यन्ति ते करणापर्याप्ताः स्ण्प्राप्ताः-| सम्प्रति विनेयजनानुग्रहाय शेषवक्तव्यतासङ्ग्रहार्थमिदं सङ्ग्रहणिगाथाद्वयमाह - मू. (13) सरीरोगाहणसंघयण संठाणकसाय तह य हुंति स्न्नाओ। लेसिदिय समुग्घाए सन्नी वेए य पज्जत्ती दिट्ठी दंसणनाणे जोगुवओगे तहा किमाहारे उववायठिई समुग्धाय चवणगैरागई चेव्॥ वृ.अस्य व्याख्या-प्रथमतः सूक्ष्मपृथिवीकायिकानां शरीराणि वक्तव्यानि, तदनन्तरमवगाहना, ततः संहननं, तदनन्तर संस्थान, ततः कषायाः, ततः कति भवन्ति संज्ञाः ? इति वक्तव्वं, ततोलेश्याः, तदनन्तरमिन्द्रियाणि, ततः समुद्घाताः, ततः किंसंज्ञिनोऽसंज्ञिनोवा? इति वक्तव्यं, तदनन्तरं वेदो वक्तव्यः, ततः पर्याप्तयो यथा कति पर्याप्तयः सूक्ष्मपृथिवीकायिकानाम्? इत्यादि। पर्याप्तिग्रहणमुपलक्षणंतेन तत्प्रतिपक्षभूताअपर्याप्तयोऽपि वक्तव्या इति द्रष्टव्यं, तदनन्तरं दृष्टिवक्तव्या, ततो दर्शनं, तदनन्तरं ज्ञानं, ततो योगः, तत उपयोगः, तथा किमाहारमाहारयन्ति सूक्ष्मपृथिवीकायिकाः? इत्यादि वक्तव्यं, तदनन्तरमुपपातः, ततः स्थिति, ततः समुद्घातः समुद्घातमधिकृत् मरणं वक्तव्यमित्यर्थः, तदनन्तरं च्यवनं, ततो गत्यागती इति, इति सर्वसङ्ख्यया त्रयोविंशतिआराणि, तत्र प्रथमद्वारव्याख्यानार्थमाह मू. (14) तेसिणं भंते ! जीवाणं कतिसरीरया पन्नता, गोयमा ! तओ सरीरगा paM0, taM0-ओरालिए तेयए कम्मए । तेसिणं भंते ! जीवाणं केमहालिया सरीरोगाहणा paM0, go0 ! जहन्नेणं अंगुलासंखेजतिभागं उकोसेणवि अण्गुलास्ण्खेज्तिभाग्। तेसिणं भंते! जीवाणं सरीरा किंसंघयणा पन्नत्ता?, गोयमा! छेवट्ठसंघयणा प्न्न्त्ता। Page #20 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 1, तेसि णं भंते! सीरा किंसंठिया paM0 ?, गोयमा ! मसूरचंदसंठिता पन्नत्ता । तेसि णं भंते! जीवाणं कति कसाया पन्नत्ता ?, गोयमा ! चत्तारि कसाया पन्नत्ता, तंजा - कोहकसाए मानकसाए मायाकसाए लोह्क्साए। तेसि णं भंते! जीवाणं कति सण्णा pa0 ?, गोयमा ! चत्तारि paN0 तंजहा- आहारसण्णा जाव परिग्गहसन्ना । तेसिणं भंते! जीवाणं कति लेसाओ पन्नत्ताओ ?, गोयमा ! तिन्नि लेस्सा pa0taM0 किण्हलेस्सा नीललेसा काउलेसा । तेसि णं भंते! जीवाणं कति इंदियाइं पन्नत्ताइं ?, गोयमा ! एगे फासिंदिए पन्नत्ते । तेसि णं भंते ! जीवाणं कति समुग्धाया पन्नाआ ?, गोयमा ! तओ समुग्धाया pa0 taM0 वेणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए । ते णं भंते! जीवा किं सन्नी असन्नी ?, गोयमा ! नो सन्नी असन्नी । ते णं भंते! जीवा किं इत्यिवेया पुरिसवेया नपुंसगवेया ?, गोयमा ! नो इत्थिवेया नो पुरिसवेया नपुंसगवेया । तेसि णं भंते! जीवाणं कति पजत्तीओ पन्नत्ताओ ?, गोयमा ! चत्तारि पञ्जत्तीओ पन्न त्ताओ, तंजहा- आहारपजत्ती सरीरपज्जत्ती इंदियपजत्ती आणपाणुपजत्ती । तेसि णं भंते! जीवाणं कति अपत्तीओ पन्नत्ताओ ?, गोयमा ! चत्तारि अपजत्तीओ पन्नत्ताओ, तंजहा- आहारापजत्ती जाव आणापाणुअपजत्ती । ते णं भंते! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी ?, गोयमा ! नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्ममिच्छादिट्ठी । / ते णं भंते! जीवा किं चक्खुदंसणी अचक्खुदंसणी ओहिदंसणी केवलदंसणी ?, गोयमा ! नो चक्खुदंसणी अचक्खुदंसणी नो ओहिदंसणी नो केवलदंसणी ॥ ते णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! नो नाणी अन्नाणी, नियमा दुअन्नाणी, तंजा - मतिअन्नाणी सुयान्नाणी य । ते णं भंते! जीवा किं मनजोगी वयजोगी कायजोगी ?, go0 ! नो मनजोगी नो वयजोगी कायजोगी । तेणंभंते! जीवा किं सागारोवउत्ता अनागारोवउत्ता ?, गोयमा ! सागारोवउत्तावि अनागारोवउत्तावि । / ते गं भंते ! जीवा किमाहारमाहारेति ?, गोयमा ! दव्वतो अनंत पदेसियाइं खेत्तओ असंखेज्जपदेसोगाढाई कालओ अन्नयर समयद्वितीयाइं भावतो वण्ण (मं) ताइं गंध (मं) ताई रस (मं) ताई फासव नंताई । 17 जाई भावओ वण्णमंताई A0, ताई किं एगवण्णाई A0 दुवण्णाई A0 तिवण्णाइं A0 चउवण्णाई A0 पंचवण्णाई A0 ?, गोयमा ! ठाणमग्गणं पडुच्च एगवण्णाइंपि दुवण्णाइंपि तिवण्णाइंपि चउवण्णाइंपि पंचवण्णाईपि A0, विहाणमग्गणं पडुच कालाइंपि A0 जाव सुक्क्लाइंपि A0, जाई वण्णओ कालाई A0 ताई किं एगगुणकालाई A0 जाव अनंतगुणकालाई A0 ?, गोयमा ! एगगुणकालाइंपि A0 जाव अनंतगुणकालाइंपि A0 एवं जाव सुक्कलाई । जाई भावतो गंधमंताई A0 ताईकिं एगगंधाई A0 दुगंधाई A0 ?, गोयमा! ठाणमग्गणं पडुच एगगंधाईपि A0 दुगंधाइंपि A0, विहाममग्गणं पडुच्च सुब्भिगंधाइंपि A0 दुब्भिगंधाइंपि A0, जाई गंधतो सुम्मिगंधाई A0 ताई किं एगगुणसुभिगंधाई A0 जाव अनंतगुणसुरभिगंधाई A0 ?, गोयमा ! एगगुणसुब्भिगंधाइंपि A0 जाव अनंतगुणसुब्भिगंधाइंपि, A0 एवं दुब्भिगंधाइंपि ॥ रसा जहा वण्णा । जाई भावतो फासमंताई A0 ताई किं एगफासाई A0 जाव 92 Page #21 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/14 अट्ठफासाई A0 ?, गोयमा ! ठाणमग्गणं पडुच नो एगफासाई A0 नो दुफासाई A0 नो तिफासाइं A0 चउफासाई A0 पंचफासाईपि जाव अट्ठफासाइंपि A0, विहाणमग्गणं पडुच्च कक्खडाइंपि A0 जाव लुक्खाइंपि A0, जाई फासतो कक्खडाई A0 ताइं किं एगगुणकक्खडाई A0 जाव अनंतगुणकक्खडाई A0 ?, गोयमा ! एगगुणकक्खडाइंपि A0 जाव अनंतगुणकक्खडाइंपि A0 एवं जाव लुक्खा नेयव्वा । ताइं भंते! किं पुट्ठाई A0 अपुट्ठाई A0 ?, गोयमा ! पुट्ठाई A0 नो अपुट्ठाई A0, ताई भंते! ओगाढाई A0 अनोगाढाई A0 ?, गोयमा ! ओगाढाई A0 नो अणोगाढाई A0, ताई भंते! किमंतरोगाढाई A0 परंपरोगाढाई A0 ?, गोयमा ! अणंतरोगाढाई A0 नो परंपरोगाढाइ A0, ताइं भंते! किं अणूइं A0 बायराई A0 ?, गोयमा ! अणूइंपि A0बायराइंपि आहारेति ताइं भंते! उड्डुं A0 अहे A0 तिरियं आहारेति ?, गोयमा ! उडुपि A0 अहवि A0 तिरियंपि A0, ताइं भंते! किं AI A0 मज्झे A0 पजवसाणे आहारेति ?, गोयमा ! आदिपि A0 मज्झेवि A0 पजवसाणेवि A0, ताइं भंते! किं सविसए A0 अविसए A0 ?, गोयमा ! सविसए A0 नो अविसए A0, ताई भंते! किं आणुपुव्वि A0 अनानुपुर्व्वि आहारेति ?, गोयमा ! आनुपुव्विं आहारेति नो अनानुपुव्विं आहारेति । ताई भंते ! किं तिदिसिं आहारेति चउदिसिं आहारेति पंचदिसिं आहारेति छदिसिं आहारेति ?, गोयमा ! निव्वाघाएणं छदिसिं, वाघातं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, उत्सन्नकारणं पडुच्च वण्णतो काला नीला जाव सुक्किलाई, गंधतो सुब्भिगंधाई दुब्भिगंधाई, रसतो जाव तित्तमहुराई, फासतोकक्खडमौयजाव निद्धलुक्खाई, तेसिं पोराणे वण्णगुणेविप्परिणामैत्ता परिपालैत्ता परिसाडइत्ता परिविद्धंसइत्ता अन्ने अपुव्वे वण्णगुणे गंधगुणे जाव फासगुणे उप्पाइत्ता आतसरीर ओगाढा पोग्गले सव्वप्पणयाए आहारमाहारेति । 18 ते भंते! जीवा कतीहिंतो उववज्रंति ? किं नेरइएहिंतो उववज्रंति तिरिक्खमणुस्सदेवेहिंतो उववज्जंति ?, गोयमा ! नो नेरइएहिंतो उबवज्रंति, तिरिक्खजोणिएहिंतो उववज्रंति मणुस्सेहिंतो उववज्रंति, नो देवेहिंतो उव्वज्रंति, तिरिक्खजोणियपज्जत्तापज्जत्तेहिंतो असंखेजवासाउयवज्जेहिंतो उववज्रंति, मणुस्सेहिंतो अकम्मभूमिगासंखेज्जवासाउयवज्जेहिंतो उववज्रंति, वक्कंतीउववाओ भाणियव्वो |तेसि णं भंते! जीवाणं केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं ॥ ते णं भंते ! जीवा मारणंतियसमुग्धातेणं किं समोहया मरति असमोहया मरंति ? गोयमा ! समोहयावि मरांति असमोहयावि मरंति । ते णं भंते! जीवा अनंतरं उब्वट्टित्ता कहिं गच्छंति ? कहिं उववज्रंति ? - किं नेरइएसु उबवज्जंति तिरिक्खजोणिएसू0 मणुस्सेसु u0 देवेसु उवव0 ?, गोयमा ! नो नेरइएसु उववञ्जंति तिरिक्खजोणिएसु u0 मणुस्सेसु u0 नो देवेसु उवव0 / किं एगिदिएसु उववज्रंति जाव पंचिंदिएसु u0 ?, गोयमा ! एगिंदिएसु उववज्रंति जाव पंचेदियतिरिक्खजोणिएस उववज्रंति, असंखेज्रवासाउयवजेसु पञ्जत्तापजत्तरसु uva0, मणुस्सेसु अकम्मभूमग अंतरदीवग असंखेज्जवासाज्यवज्जेसु पत्तापजत्तएसु uva0 ते णं भंते ! जीव कतिगतिका कतिआगतिका पन्नत्ता ?, गोयमा ! दुगतिया दुआगतिया, परित्ता असंखेज्जा पन्नत्ता समणाउसो !, से त्तं सुहुमपुढविक्काइया । Page #22 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 9, वृ. 'तेषां' सूक्ष्मपृथिवीकायिकानां णमिति वाक्यालङ्कारे ऽभदन्त !' परमकल्याणयोगिन् कति शरीराणि प्रज्ञप्तानि ?, अथ कः कमेवमाह ?, उच्यते, भगवान् गौतमो भगवन्तं श्रीमन्महावीरं, कथमेतद् विनिश्चीयते इति चेद्, उच्यते, निर्वचनसूत्रात्, ननु गौतमोऽपि भगवान् उपचितकुशलभूलो गणधरस्तीर्थकरभाषित मातृकापदत्रयश्रवणमात्रावाप्तप्रकृष्ट श्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्वदिद् विवक्षितार्थपरिज्ञानसमन्वित एव ततः किमर्थं पृच्छति ? - तथाहि - न चतुर्दशपूर्वविदः प्रज्ञापनीयं किञ्चिदविदितमस्ति, विशेषतः सर्वाक्षरसंनिपातिनः संभिन्न श्रोतसो भगवतो गणभृतः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य गौतमस्य, उक्तं ca"saMkhAtIte वि भवे साहै जं वा परो उ पुच्छेज्जा । नणं अणाइसेसी वियाणई एस छउमत्थो । " 119 11 उच्यते, शिष्यसंप्रत्ययार्थं, तथाहि - जानन्नेवभगवान् अन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं भूयोऽपि भगवन्तं पृच्छतीति, अथवा गणधरप्रश्नतीर्थकरनिर्वचनरूपं किञ्चित्सूत्रमितीत्थमधिकृतसूत्रकारः सूत्रं रचितवान्, यदिवा समवति भगवतोऽपि स्वल्पो' नाभोगः छद्मस्थत्वादिति पृच्छति, उक्तं च ॥ 1 ॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म । / " इति कृतं प्रसङ्गेन, प्रस्तुतमुच्यते, भगवानाह - गोयमेत्यादि, अनेन लोकप्रथितमहागोत्रविशिष्टाभिधाययेनामन्त्रणध्वनिनाऽऽमन्नयन्निदं ज्ञापयति- प्रधानासाधारणगुणेनोत्साह्य विनेयस्य धर्म कथनीयः, इत्यमेव सम्यकप्रतिपत्तियोगादिति, त्रीणि शरीराणि प्रज्ञप्तानि, इह शरीराणि पञ्च भवन्ति, तद्यथा - औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च तत्रोदारं- प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकृत्य ततोऽन्यस्यानुत्तरसुरशरीस्यापि अनन्तगुणहीनत्वात्, यद्वा उदारं सातिरेकयोजनसहस्रमानत्वात् शेषशरीरापेक्षया बृहत्प्रधानं, बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यते, उदारमेव औदारिकं, विनयादिपाठादिकण् 1 | तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, तथाहि तदेकं भूत्वाऽनेकं भवति अनेकं भूत्वा एकं तथाऽणु भूत्वा महद्भवति महच्च भूत्वाऽणु तथा खचरं भूत्वा भूमिचरं भवति भूमिचरं भूत्वा खचरं तथा दृश्यं भूत्वाऽदृश्यं भवति अदृश्यं भूत्वा दृश्यमिति, तच्च द्विविधमौपपातिकं लब्धिप्रत्ययं च तत्रोपपातिकमुपपातजन्मनिमित्तं तच्च देवनारकाणां लब्धिप्रत्ययं तिर्यग्मनुष्याणां 2, तथा चतुर्दशपूर्वविदां तीर्थकरस्फादिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाहियते - निर्वर्तयते इत्याहारकं, 'कृद्धहुल्कमिति वचनात्कर्मणि वुञ्, यथा पादहारक इत्यत्र, उक्तं च -ww 119 11 119 11 19 "कज्जुंमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थ आहरिजा भणति आहारगं तं तु ॥ -कार्यं cedam"pANidayariddhidaMsaNa सुहुमपयत्थावगाहहेउं वा । संसयवोच्छेयत्थं गमणं जिनपायमूलंमि ॥ Page #23 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/14 एतच्चाहारकं कदाचनापि लोके सर्वथाऽपि न भवति, तच्चाभवनं जघन्यत एकं समयमुत्कर्षतः षण्मासान् यावत्, उक्तं च ॥ 1 ॥ " आहारगाइ लोगे छम्मासा जा न होंतिवि कयाई । उक्कोसेणं नियमा एक्कं समयं जहन्त्रेणं ॥ " 20 आहारकं च शरीरं वैक्रियशरीरापेक्षयाऽयन्मशुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहात्मकं 3, तथा तेजसां - तेजः पुद्गलानां विकारस्तैजसं 'विकार' इत्यण्, तत् औष्मलिङ्गं भुक्ताहारपरिणमनकारणं, ततश्च विशिष्टतपः समुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, उक्तंच" सव्वस्स उम्हसिद्धं रसाइआहारपाकजणगं च । तेयगलद्धिनिमित्तं च तेयगं है नायव्वं ॥ 4 ॥ 119 11 तथा कर्मणो जातं कर्मजं, किमुक्तं भवति ? - कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति, अत एवैतदन्यत्र कार्मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम् 119 11 "कम्मविकारो कम्मणमट्ठविहविर्चित्तकम्मनिष्पन्नं । सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥ अत्र 'सव्वेसि' मति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषिशेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं कारणं, तथाहिकर्मजेनैव वपुषा तैजससहितेन परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति, ननु यदि तैजस सहित कार्मण वपुः परिकरितो गत्यन्तरं संक्रमति तर्हि स गच्छन्नागच्छन् कस्मान्न दृष्टिपथमवतरति ?, उच्यते, कर्मपुद्गलानां तैजसपुद्गलानां चातिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात्, तथा च परतीर्थिकैरप्युक्तम् 119 11 "अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन् वाऽपि नाभावोऽनीक्षणादपि ॥ " एतेषां पञ्चानां शरीराणां मध्ये यानि त्रीणि शरीराणि सूक्ष्मपृथिवीकायिकानां तानि नामग्राहमुपदर्शयति - तंजहा - ओरालिए तेयए कम्मए, वैक्रियाहारके तु तेषां न संभवतो, भवस्वभावत एव तल्लब्धिशून्यत्वात् । अघुनाऽवगाहनाद्वारमाह-- 'तेसिणं भंते!' इत्यादि सुगमं, नवरं जधन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादु- त्कृष्टपदमधिकमवसातव्यम् । संहननद्वारमाह- तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रज्ञप्तानि ?, संहननं नामास्थिनिचयरूपं तच्च षोढा, तद्यथा-वज्रऋषभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका छेदवर्त्तिच, तत्र वज्रं - कीलिका ऋषभः परिवेष्टनपट्टः नाराचस्तूभयतो मर्कटबन्धः ततश्च द्वयोरस्थोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृति गच्छता तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वऋषभनाराचसंज्ञं प्रथमं संहननं 1, यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं द्वितीयं संहननं 2, तथा यत्रास्थोर्मर्कट , Page #24 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 1, बन्ध एव केवलस्तन्नाराचसंज्ञं तृतीयं संहननं 3, यत्र पुनरेकपार्श्वे मर्कटबन्धो द्वितीये च पार्श्वे कीलिका तदर्द्धनाराचं चतुर्थं संहननं 4, तथा यत्रास्थीनि कीलिकामात्रबद्धानि तत्कीलिकाख्यं पञ्चमं संहननं 5, तथा यत्रास्थीनि परस्परं छेदेन वर्त्तन्ते न कीलिकामात्रेणापि बन्धस्तत् षष्ठं छेदवर्त्ति, तच प्रायो मनुष्यादीनां नित्यं स्नेहाभ्यङ्गादिरूपां परिशीलानामपेक्षते 6 / इत्थं षोढा संहननसम्भवे संशयः - तेषां शरीराणि किंसंहननानि प्रज्ञप्तानि ? इति, भगवानाह गौतम ! छेदवर्त्तिसंहननानि प्रज्ञप्तानि, अयमन्त्राभिप्रायः - यद्यपि सूक्ष्मपृथिवीकायिकानामस्थ्यभावस्तथाऽप्यौदारिकशरीरिणामस्थ्यात्मकेन संहननेन यः शक्तिविशेष उपजायते सोऽप्युपचारात्संहननमिति व्यवहियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यत्योदारिकशरीरित्वात्, जघन्यश्च शक्तिविशेषश्छेदवर्त्तिसंहननविषय इति तेषामपि छेदवर्त्तिसंहननमुक्तम् ॥ गतं संहननद्वारं सम्प्रति संस्थानद्वारमाह 'तेसिणं भंते!' इत्यादि सुगमं, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य- धान्यविशेषस्य यच्चन्द्राकृति दलं स मसूरकचन्द्रस्त्वदनुसंस्थितानि मसूरकचंद्रसंस्थितानि, अत्रायं भावार्थ - इह जीवानां षट् संस्थानानि तानि च समचतुरनादीनि वक्ष्यमाणलक्षणानि तेषामाद्यानि पञ्च संस्थानानि मसूरचन्द्रकाकारे न संभवन्ति, तल्लक्षणायोगात्, तत इदं मसूरचन्द्रकाकारं संस्थानं हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थितत्वरूपस्य तल्लक्षणस्य योगात्, जीवनां संस्थानान्तराभावाच्च, आह च मूलटीकाकारः-"संस्थानं मसूरचन्द्रकसंस्थितमपि हुण्डं, सर्वत्रासंस्थितत्वेन तल्लक्षणयोगात्, जीवानां संस्थानान्तराभावाच्चे' 'ति । / गतं संस्थानद्वारमधुना कषायद्वारमाह 'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! सूक्ष्मपृथ्वीकायिकानां कति कषायाः प्रज्ञप्ताः ?, तत्र कषाया नाम कष्यन्ते - हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः - संसारस्तमयन्ते - गच्छन्त्येभिजन्तव इति कषायाः -- क्रोधादयः परिणामविशेषाः, तथा चाह - 'गोयमे' त्यादि सुगमं, नवरं क्रोधःअप्रतीपरिणामः मानो - गर्वपरिणामः माया - निकृतिरूपा लोभो-गार्द्धर्यलक्षणः, एते च क्रोधादयोऽमीषां मन्दपरिणामतयाऽनुपदर्शितबाह्य शरीरविकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः । गतं कषायद्वारं संज्ञाद्वारमाह 21 'तेसिण' मित्यादि सुगमं, नवरं संज्ञानं सज्ञा, सा च द्विधा - ज्ञानरूपाऽनुभवरूपा च तत्र ज्ञानरूपा मतिश्रुतावधिमनः पर्यायकेवलभेदात्पञ्चप्रकारा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवसंज्ञा - स्वकृतासातवेदनीयादिकर्मविपाकोदयसमुत्था, इह प्रयोजनम नुभवसंज्ञया, ज्ञानसंज्ञायास्तद्दारेण परिगृहीतत्वात्, तत्राहारसंज्ञाञा नाम आहारा भिलाषः क्षुद्वेदनीयप्रभवः स्वल्वात्मपरिणामविशेषः, एषा चासात वेदनीयोदयादुपजायते, 'भयसंज्ञा' भयवेदनीयोदयजनितत्रासपरिणामरूपा, 'परिग्रहसंज्ञा' लोभविपाकोदयसमुत्थ- मूर्च्छापरिणामरूपा, 'मैथुसंज्ञा' वेदोदयजनिता मैथुनाभिलाषः, एताश्चतनोऽपि मोहनीयोदय- प्रभवाः, एता अपि सूक्ष्मपृथ्वीकायिकानामव्यक्तरूपाः प्रतिपत्तव्याः । गतं संज्ञाद्वारमधुना लेश्याद्वारमाह- 'तेसिणमित्यादि सुगमं, नवरं लिश्यति - श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या - कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभपरिणामः, उक्तं ca"kRSNAdidravyasAcivyAtpariNAmo य आत्मनः । 119 11 Page #25 -------------------------------------------------------------------------- ________________ 22 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/14 स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ॥ " ॥ 1 ॥ साच षोढा, तद्यथा - कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या च, आसां च स्वरूपं jambUphalAkhAdakaSaTpuruSaSadhyantenaivAvasAtavyam"paMthAo परिभट्ठा छप्पुरिसा अडविमज्झयारंमि । जंबूतरुस्स हेट्ठा परोप्परं ते विचिंतेति ॥ निम्मूलखंधसाला गोच्छे पक्के य पडियसडियाई । जह एएसिं भावा तह लेसाओवि नायव्वा ॥ अमीषां च सूक्ष्मपृथिवीकायिकानामतिसंक्लिष्टपरिणामत्वाद्देवेभ्यः सूक्ष्मेष्वनुत्पादाच्चाद्या एव तिस्रः कृष्णनीलकापोतरूपा लेश्याः, न शेषा इति । गतं लेश्याद्वारमिदानीमिन्द्रियद्वारमाह- 'तेसिण' मित्यादि, इन्द्रियं नाम 'इदु परमैश्वर्ये' 'उदितः' इति नम्, इन्दनादिन्द्रः - आत्मा सर्वोपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्गं चह्नमविनाभावि इन्द्रियम्, 'इन्द्रिय' मिति निपातनसूत्राद्रूपनिष्पत्ति, तत्पञ्चधा, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं जिह्वेन्द्रियं घ्राणेन्द्रियं स्पर्शनेन्द्रियं च, एकैकमपि द्विधा - द्रव्येन्द्रियं भावेन्द्रियं च द्रव्येन्द्रियं द्विधा- निर्वृत्तिरूपमुपकरणरूपंच, तत्र निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः, साऽपि द्विधाबाह्याऽभ्यन्तरा च, तत्र बाह्या कर्णपर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निर्देष्टुं शक्यते, तथाहि - मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी ध्रुवावुपरितन श्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाग्रभागे इत्यादि, अभ्यन्तरा तु निर्वृत्ति सर्वेषामप्येकरूपा, तामेवाधिकृत्य चामूनि सूत्राणि प्रावर्त्तिषत "सोइंदिए णं भंते किंसंठाणसंठिए पन्नत्ते ?, गोयमा ! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोयमा ! मसूरचंदसंठाणसंठिए पन्नत्ते, घाणिंदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोयमा ! ऐमुत्तसंठाणसंठिए पन्नत्ते, जिब्भिदिए णं भंते ! किंसंठाणसंठिएपन्नत्ते ?, गोयमा ! खुरप्पसंठाणसंठिए पन्नत्ते, फार्सिदिए गं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोयमा ! नाणासंठाणसंठिए पन्नत्ते ॥ " इति । ॥ 1 ॥ इह स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्वार्थमूलटीकायामनभ्युपगमात्, उपकरणं नाम खड्गस्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तः द्रव्यादिनोपकरणस्योपघातसम्भवात्, तथाहि - सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तराय निर्वृत्तौ महाकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधा- लब्धिरुपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये लब्ध्यनुसारेणात्मनः परिच्छेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूप चेत्थमिन्द्रियमनेकप्रकारं तथाऽपीह बाह्यनिर्वृत्तिरूपमिन्द्रियं पृष्टमवगन्तव्यं, तदेवाधिकृत्य व्यवहारप्रवृत्तेः, तथाहि-- बकुलादयः पञ्चेन्द्रिया इह भावेन्द्रियपञ्चकविज्ञानसमन्विता अनुमानत प्रतीयन्ते तथाऽपि न ते पञ्चेन्द्रिया इथि व्यवह्रियन्ते, बाह्येन्द्रियपञ्चकासम्भवात् उक्तं च Page #26 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 9, 119 11 23 "पंचेंदिओ उ बौल नरो व्व सव्वविस ओवलंभाओ । तहवि न भण्णइ पंचिंदिउ त्ति बज्झिंदियाभावा ॥ " - ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह - 'गोयमे' त्यादि सुगमम् । गतमिन्द्रियद्वारमधुना समुद्घातद्वारं, तत्र समुद्घाताः सप्त तद्यथा-वेदनासमुद्घातः 1 कषायसमुद्घातः 2 मारणसमुद्घातः 3 वैक्रियसमुद्घातः 4 तैजसमुद्घातः 5 आहारकसमुद्घातः 6 केवलिसमुद्घातश्च 7, तत्र वेदनायाः समुद्घातो वेदनासमुद्घातः, स चासातवेदनीयकर्माश्रयः 1, कषायेण - कषायोदयेन समुद्घातः कषायसमुद्घातः, स च कषायचारित्रमोहनीयकर्माश्रयः 2, मरणे भवो मारणः, स चासौ समुद्घातश्च मारणसमुद्घातः 3, वैक्रिये प्रारभ्यमामे समुद्घातो वैक्रियसमुद्घातः, स च वैक्रियशरीरनामकर्माश्रयः 4, ( तैजसेन हेतुभूतेन समुद्घातस्तैजसमुद्घातः तैजसशरीरनामकर्माश्रयः) 5, आहारके प्रारभ्यमाणे समुद्घात आहारकसमुद्घातः, स चाहारकशरीरनामकर्माश्रयः 6, केवलिनि अन्तर्मुहूर्तभाविपरमपदे समुद्घातः केवलिसमुद्घातः 7 / अथ समुद्घात इति कः शब्दार्थ ?, उच्यते-समिति - एकीभावे उत्- प्राबल्ये एकीभावेन प्राबल्येन घातः समुद्घातः, केन सह एकीभावगमनम् ? इति चेद्, उच्यते, अर्थाद्वदनादिभिः, तथाहि--यदा आत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणतः, प्राबल्येन घातः कथम् ? इति चेद्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मपुद्गलान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूयानुभूय निर्जरयति, आत्मप्रदेशेभ्यः शातयतीति भावः, तत्र वेदनासमुद्घातगत आत्म वेदनीयकर्मपुद्गलपरिशातं करोति, तथाहि - वेदनाकरालितो जीवः स्वप्रदेशानन्तानन्तकर्मपरमाणुवेष्टितान् शरीराद्बहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजघनादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्त्त यावदवतिष्ठते, तस्मिंश्चान्तहूर्ते प्रभूतासात वेदनीयकर्मपुद्गलपरिशातं करोति, कषायसमुद्घातसमुद्धतः कषायाख्यचारित्रमोहनीयकर्मपुद्गलपरिशातां करोति । तथाहि कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धायन्तरालानि चापूर्यायामविस्तराभ्यां देहमात्रं क्षेत्रमभिव्याप्य वर्त्तते, तथाभूतश्च प्रभूतकषायकर्मपुद्गलपरिशातं करोति, एवं मरणसमुद्घातगत आयुः कर्मपुद्गलपरिशातं करोति, वैक्रियसमुद्घातगतः पुनर्जीवः स्वप्रदेशान् शरीराद्बहिर्निष्काश्य शरीरविष्कम्भबाहल्यमानमायामतः सङ्घयेययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, तथा चोक्तम् - "वेउव्वियसमुग्धाए णं समोहणइ 2 त्ता संखिज्जाई जोयणाई 'दंड निसिरै, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ" इति । तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवसायी, केवलं तैजससमुद्घातगतस्तैजशरीरनामकर्मपुद्गलपरिशातं करोति, आहारकसमुद्घातगत आहारकशरीरनामकर्मपुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसद्वेदनीयशुभाशुभनामोच्चनीचैर्गोत्रकर्मपुद्गलपरिशातं (करोति), केवलिसमुद्घातवर्जा शेषाः षडपि समुद्घातः प्रत्येकमान्तमौहूर्त्तिकाः, केवलिसमुद्घातः पुनरष्टसामयिकः, उक्तं च प्रज्ञापनायाम् - "वेयमासमुग्धाए णं Page #27 -------------------------------------------------------------------------- ________________ 24 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-14 कइसमइए पन्नत्ते?, गोयमा ! असंखेजसमइए अंतमुहुत्ते, एवं जाव आहारगसमुग्घाए । केवलिसमुग्धाए णं भंते! कइसमइए पन्नते?, गोयमा ! अट्ठसमइए पन्नत्ते । / " इति, तदेवमनेकसमुद्घातसम्भवे सूक्ष्मपृथिवीकायिकानां तान् पृच्छति-'तेसिणं भंते' इत्याद सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घातभावो वैक्रियादिलब्ध्यभावात् । / गतं समुद्घातद्वारं, सम्प्रति संज्ञाद्वारमाह-'ते णं भंते' इत्यादि, 'ते' सूक्ष्मपृथिवीकायिकाः णमिति वाक्यालङ्कारे भदन्त ! किं संज्ञानोऽसंज्ञानो वा?, संज्ञानं संज्ञा-भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्ये येषां ते संज्ञनः-विशिष्टस्मरणादिरूपमनोविज्ञानभाज इत्यर्थ, यथोक्तमनोविज्ञानविकला असंज्ञनः?,अत्र भगवानिर्वचनमाह-गौतम! नो संज्ञानः, किन्त्वसंज्ञानः, विशिष्टमनोलब्ध्यभावात्, हेतुवादोपदेशेनापिनसंज्ञानः, अभिसंधारणपूर्विकायाः करणशक्तेर-भावात्, इहासंज्ञा इत्येव सिद्धे नो संज्ञान इति प्रतिषेधः प्रतिषेधप्रधानो विधिरयमिति ज्ञापनार्थ, प्रतिपाद्यस्य प्रकृतिसावधत्वादिति । गतं संज्ञाद्वारं, वेद्नाद्वार्माः। तेणंभंते!' इत्यादि । इस्थिवेयगा' इतिस्त्रियाः वेदो येषांते स्त्रीवेदकाः, एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयं, तत्र स्त्रियाः पुंस्यभिलाषः मवेदः, पुंसः स्त्रियामभिलाषः पुंवेदः, उभयोरप्यभिलाषोनपुंसकवेदः, भगवानाह-गौतम! नास्त्रिवेदकानपुरुषवेदकाः, नपुंसकवेदकाः संमूर्छिमत्वात्, 'नारकसंमूर्छिमा नपुंसका' इति भगवद्वचनम् । / पर्याप्तिद्वारमाह-"तेसिणं मंते' इत्यादि, सुगम, पर्याप्तिप्रतिपक्षाअपर्याप्तिस्तन्निरूपणार्थमाह 'तेसि णं भंते !' इत्यादि पाठसिद्धं, नवरं चतस्प्रेऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्याः, लब्ध्यपेक्षया त्वेकैव प्राणापानापर्याप्ति, यस्मादेवमागमः-इह लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव नियन्ते नार्वाक्, यत आगामिभवायुर्बद्धा नियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायातीति । / सम्प्रति दृष्टिद्वारमाह 'तेणंभंते!' इत्यादि सुगम, नवगं सम्यग्-अविपरीता दृष्टि-जिनप्रणीतवस्तुतत्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपर्यस्ता दृष्टिर्येषां भक्षितह्यत्पूरपुरुषस्य सितेपीतप्रतिपत्तिवत् मिथ्याध्ष्टयः, एकान्तसम्यग्रूपमिथ्यारूपप्रतिपत्तिविकलाः सम्यग्मिथ्यादृष्टयः, निर्वचनसूत्र-- 'गोयमे त्यादि, सुगम, नवरं सम्यग्दृष्टित्वप्रतिषेधः सासादनसम्यक्त्वस्यापि तेषामसम्भवात्, सासादनसम्यक्त्ववतां तन्मध्ये उत्पादाभावात्, ते ह्यतिसंलिष्टपरिणामाः, सास्वादनसम्यक्त्वपरिणामस्तुमनाशुभ इतितन्मध्ये सासादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संक्लिष्टपरिणाभत्वात्तेषां सम्यग्मिथ्याष्टित्वपरिणामोऽपिन भवति, ज्ञापि सम्यग्मिथ्याष्टि सन्तन्मध्ये उत्पद्यते, "न सम्ममिच्छो कुणै कालं" इति वचनात् । गतं दृष्टिद्वारमधुना दर्शनद्वारमाह दर्शनं नाम सामान्यविशेषात्मके वस्तुनि सामान्यावबोधः, तच्चतुर्धा, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च, तत्र सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शनरूपसामान्यपरिच्छेदश्चक्षुर्दर्शनम्, अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शन- मचक्षुर्दर्शनम्, अवधिरेव दर्शनं रूपिसामान्यग्रहणमवधिदर्शनं, केवलमेव दर्शन-सकलजगद्भावि-वस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र किमेषां दर्शनमिति जिज्ञासुः पृच्छति 'तेणंभंते' इत्यादि पाठसिद्ध, नवरमचक्षुर्दर्शनित्वंस्पर्शनेन्द्रियापेक्षया, शेषदर्शनप्रतिषेधः Page #28 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः- 1, कोबा ( 38.2009 सुज्ञानः । / गतं दर्शनद्वारे, ज्ञानद्वारमाह- 'ते णं भंते जीवा' इत्यादि, अज्ञानत्वं मिथ्याष्टित्वात्, तदपि चाज्ञानत्वं मत्यज्ञानश्रुताज्ञानापेक्षया, तथा चाह- 'नियमा दुअन्नाणी' त्यादि पाठसिद्धं, नवरं तदपि मत्यज्ञानं श्रुताज्ञानं च शेषजीवबादरादिराश्यपेक्षयाऽत्यन्तमल्पीयः प्रतिपत्तव्यं, यत उक्तम्119 11 "सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तानां स च भवति विज्ञेयः ॥ तस्मात्प्रभृति ज्ञानविवृद्धिर्दृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाग्मनोऽग्भिः ॥ योगद्वारमाह-'तेणं भंते' इत्यादि पाठसिद्धम् । / गतं योगद्वारमधुनोपयोगद्वारं, तत्रोपयोगी द्विविधः - साकारोऽनाकारश्च तत्राकारः - प्रतिवस्तु प्रतिनियतो ग्रहणपरिणाः "आगारो उ विसेसो" इति वचनात्, सह आकारो यस्य येन वा स साकरो ज्ञानपञ्चकमज्ञानत्रिकं, यथोक्ताकारविकलोऽनाकारः, स चक्षुर्दर्शनादिको दर्शनचतुष्टयात्मकः, उक्तं ca"jJAnAjJAne पञ्च त्रिविकल्पे सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधिकेवलग्विषयस्त्वनाकारः । / " 119 11 ॥ 2 // 25 तत्र क एषामुपयोगः ? इति जिज्ञासुः पृच्छति - 'ते णं भंते!' इत्यादि निगदसिद्धं, नवरं साकारोपयोगोपयुक्ता मत्यज्ञानश्रुताज्ञानोपयगापेक्षया, अनाकारोपयोगोपयुक्ता अचक्षुर्दर्शनोपयोगापेक्षयेति । / साम्प्रतमाहारद्वारमाह- 'ते णं भंते इत्यादि, 'ते' सूक्ष्मपृथिवीकायिकाः णमिति वाक्यालङ्कारे भदन्त! जीवाः किमाहारमाहारयन्ति ?, भगवानाह - गौतम ! 'द्रव्यतो' द्रव्यस्वरूपपर्यालोचनायामनन्तप्रादेशिकानि द्रव्याणि, अन्यथा ग्रहणासम्भवात्, न हि सङ्ख्यातप्रदेशात्मका असङ्ख्यातप्रदेशात्मका वा स्कन्धा जीवस्य ग्रहणप्रयोग्या भवन्ति, क्षेत्रतोऽसङ्ख्यातप्रदेशावगाढानि, कालतोऽन्यतरस्थितिकानि - जघन्यस्थितिकानि मध्यमस्थितिकानि उत्कृष्टस्थितिकानि चेति भावार्थ, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेऽवस्थानं प्रत्येतव्यम् । आह च मूलटीकाकारः-"कालतोऽन्यतरस्थितीनि तद्भावावस्थानेन जघन्यादिरूपां स्थितिमधिकृत्ये ऽति, भावतो वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति च प्रतिपरमाण्वेकैकवर्णगन्धरसद्विसपर्शभावात्, "एवं जहा पन्नवणाए" इत्यादि, 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायामष्टाविंशतितमे आहारपदे प्रथमोद्देशके तावद्वक्तव्यं यावत् "सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि' मिति, तच्चैवम्- "जाई भावतो वण्णमंताई आहारेति ताई किं एगवण्णाई आहारेंति जाव पंचवण्णाई आहारेति ?, गोयमा ! ठाणमग्गणं पडुच्च एगवण्णाईपि आहारेंति जाव पंचवण्णाई पि आहारेंति, विहाणमग्गणं पडुच्च कालवण्णाइंपि आहारेति जाव सुक्किल्लवण्णाइंपि आहारेति, जाई कालवण्णाइंपि आहारेति ताई किं एगगुणकालाई आहारेति जाव दसगुणकालाई आहारेति संखिजगुणकालाई आहारेंति असंखेजगुणकालाई आहारेति अनंतगुणकालाई AhA0?, गोयमा ! एगगुणकालाईपि आहारेंति जाव अनंतगुणकालाईपि आहारेंति एवं जाव सुकिल्लाइंपि आहारेति, एवं गंधतोवि रसतोवि । जाई भावतो फासमंताई आहारेति ताइं किं एगफासाई आहारेति दुफासाई आहारेंति Page #29 -------------------------------------------------------------------------- ________________ 26 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/14 जाव अट्ठफासाइंआहारेंति?, गोयमा ! ठाणमग्गणं पडुच्च नो एगफासाईआहारेंति नो दुफासाइ आहारैति नो तिफासांपि आहारेंति चउफासाइंपि आहारेंति जाव अट्ठफासाइंपि आहारेंति, विहानग्गणंपडुच्च ककवडाइंपिआहारैतिजाव लुक्खाइण्पिआहारेति॥जाई फासतोकक्खडाइंपि आहारेंति ताई किं एगगुणकक्खडाई आहारेंति जाव अनंतगुणकक्खडाईपि आहारैति ?, गोयमा ! एगगुणकक्खडाइपि आहारेंति जाव अनंतगुणकक्खडाइंपि आहारेंति, एवं अट्ठवि फासा भाणियब्वा जाव अनंतगुणलुक्खाइपि आहारेति॥ जाई भंते ! अनंतगुणलुक्खाइं आहारेंति ताई भंते ! किं पुट्ठाई आहारेंति अपुट्ठाई आहारेंति?, गोयमा ! पुट्ठाई आहारेंति न अपुट्ठाइंआहारेंति, जाई पुट्ठाई आहारेंति ताई भंते ! किं ओगाढाई आहारेंतिअनोगाढाइंआहारेंति?, गोयमा ! ओगाढाइंआहारेंतिनो अणोगाढाई आहारेंति, जाई भंते ! ओगाढाई आहारेंति ताई किं अनंतरोगाढाई आहारेंति परंपरोगाढाई आहारेति ?, गोयमा ! अनंतरोगाढाई आहारेंति नो परंपरोगाढाई आहारेंति, ताइं भंते ! किं अणूई आहारेंति बायराइं आहारेंति ?, गोयमा ! अणुइंपि आहारेंति वायराइंपि आहारेंति, जाई भंते! अणूइंआहारेति ताईभंते! किं उर्दुआहारेति अहे आहारेति तिरियंआहारेति?, गोयमा ! उडंपि आहारेंति अहेवि आहारेति तिरियपि आहारेति । जाई भंते ! उटुंपिआहारेंति तिरियपि आहारेति ताई किं आईआहारेंतिमझे आहारेंति पज्जवसाणे आहारेंति ?, गोयमा ! तिन्निवि आहारेंति, जाई भंते ! आइंपि आहारेति जाव पज्जवसाणेवि आहारेंति ताई किं सविसए आहारेति अविसए आहारेंति ?, गोयमा ! सविसए आहारैति नो अविसए आहारेति, जाइं भंते ! सविसए आहारेंति ताई किं आणुपुब्बिं आहारैति अणाणपुट्विं आहारेंति?, गोयमा! आणुपुब्बिं आहारेति नो अणाणुपुचि आहारेंति, जाइं भंते आणुपुब्बिआहारेति ताई किं तिदिसिं आहारेंति चउदिसिं आहारेंति पंचदिसिंआहारेंति छद्दिसिं आहारेंति ?, गोयमा ! निव्वाधाएणं छद्दिसिं, वाघायं पडुच्च सिय तिदिसि सिय चउदिसिं (सिय्)प्ण्च्दिसिमिति॥" ___ अस्य व्याख्या-"जाइं भावतो वण्णंताई" इत्यादि प्रश्नसूत्रं सुगम्, भगवानाह-गौतम! 'ठाणमग्गणं पडुच्चे ति तिष्ठन्ति विशेषा अस्मिन्निति स्थान-सामान्यमेकवर्णं द्विवर्णे त्रिवर्णमित्यादिरूपंतस्यमार्गणम्-अन्वेषणं तत्प्रतीत्य, सामान्यचिन्तामाश्रित्येतिभावार्थः, एकवर्णान्यपि द्विवर्णान्यपीत्यादि सुगम, नवरं तेषामनन्तप्रदेशिकानां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापेक्षया, निश्चयनमतापेक्षया त्वनन्तप्रादेशिकस्कन्धोऽल्पीयानपि पञ्चवर्ण एव प्रतिपत्तव्यः, 'विहाणमग्गणंपडुच्चेऽत्यादि यावद् विविक्तम् इतरव्यवच्छिन्नं धानं--पोषणस्वरूपस्य यत्तप्रतीत्यसामान्यचिन्तामाश्रित्येति शेषः, कृष्णोनील इत्यादि प्रतिनियतोवर्णविशेष इतियावत्, तस्य मार्गणंतत्प्रतीत्य कालवर्णान्यप्याहारयन्तीत्यादिसुगम, नवरमेतदपिव्यवहारतः प्रतिपत्तव्यं, निश्चयतः पुनरवश्यं तानि पञ्चवर्णान्येव । / 'जाई वण्णतो कालवण्णाई' इत्यादि सुगमं यावदनन्तगुणसुक्कल्लैंपि आहारयन्ति, एवं गन्धरस्पर्शविषयाण्यपि सूत्राणि भावनीयानि । "जाई भते! अनंतगुणलुक्खाई' इत्यादि, यानि भदन्त ! अनन्तगुणरूक्षाणि, उपलक्षणमेतत्-एकगुणकालादीन्यप्याहारयन्ति तानि स्पृष्टानि-- Page #30 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 9, 27 आत्मप्रदेशस्पर्शविषयाण्याहारयन्ति उतास्पृष्टानि ?, भगवानाह - स्पृष्टानि नो अस्पृष्टानि, तत्रात्मप्रदेशैः संस्पर्शनमात्मप्रदेशावगाढक्षेत्राद्वहिरपि संभवति ततः प्रश्नयति 'जाई भंते' इत्यादि, यानि भदन्त ! स्पृष्टान्याहारयन्ति तानि किमवगाढानि - आत्मप्रदेशैः सक क्षेत्रावस्थायीनि उतानवगाढानि - आत्मप्रदेशावगाहक्षेत्राद्वहिरवस्थितानि ?, भगवानाह - गौतम ! अवगाढान्याहारयन्ति नानवगाढानि । यानि भदन्त ! अवगाढान्याहारयन्ति तानि किमनन्तरवगाढानि ?, किमुक्तं भवति ? - येष्वात्मप्रदेशेषु यान्यव्यवधानेनावगाढानि तैरात्मप्रदेशैस्तान्येवाहारयन्ति उत परम्परावगाढानि - एकद्वित्राद्यात्मप्रदेशैर्व्यवहितानि ?, भगवानाह - गौतम ! अनन्तरावगाढानि न परम्परावगाढानि । यानि भदन्त ! अनन्तरावगाढान्याहारयन्ति तानि भदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमणूनि - स्तकान्याहारयन्ति उत बादराणि प्रभूतप्रदेशोपचितानि ?,भगवानाह - अणून्यप्याहारयन्ति बादराण्यप्याहारयन्ति, इहाणुत्वबादरत्वे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्त्वबाहुल्यापेक्षया प्रज्ञापनामूलटीकाकारेणापि व्याख्याते इत्यस्माभिरपि तथैवाभिहिते । यानि भदन्त ! अणून्यपि आहारयन्ति तानि किमूर्ध्वप्रदशस्थितान्याहारयन्ति अधस्तिर्यग्वा ?, इहोर्ध्वाधस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह - ऊर्ध्वमप्याहारयन्ति - ऊर्ध्वप्रदेशावगाढान्यप्याहारयन्ति, एवमघोऽपि तिर्यगपि । यानि भदन्त ! ऊर्ध्वमूतिर्यगप्याहारयन्ति तानि किमादावा- हारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति ?, अयमत्राभिप्रायः सूक्ष्मपृथिवीकायिका ह्यनन्तप्रादेशिकानि द्रव्याण्यन्तर्मुहूर्त्त कालं यावदुपभोगोचितानि गृह्णन्ति, ततः संशयः किमुपभोगोचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्यादौप्रथमसमये आहारयन्ति उत मध्ये-मध्यसमयेषु आहोश्चित पर्यवसाने पर्यवसानसमये ?, भगवानाह - गौतम ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ? - उपभोगोचितकालस्यान्तर्मुहूर्त्तप्रमाणस्यादिमध्यावसानसमयेऽप्याहारयन्तीति । यानि भदन्त ! आदाजाव पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं स्वविषयानि - स्वोचिताहारयोग्यान्याहारयन्ति उताविषयानि - खस्वोचिताहारा0 भगवानाह - गौतम ! स्वविषयाण्याहारयन्ति नो अविषयाणि । यानि भदन्त ! स्वविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्याऽऽहारयन्ति अनानुपूर्व्या ?, आनुपूर्वी नाम यथाऽऽसन्नं, तद्विपरीताऽनानुपूर्वी, भगवानाह - गौतम ! आनुपूर्व्या, सूत्रे द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात्, यथाऽऽचाराङ्गे "अगणिं पुट्ठा" इत्यत्र, आहारयन्ति, नो अनानुपूर्व्या ऊर्ध्वमधस्तिर्यग्वा यथाऽऽसन्नं नातिक्रम्याहारयन्तीति भावः । यानि भदन्त ! आनुपूर्व्याऽऽहारयन्ति तानि भदन्त ! किं 'तिदिसं' ति तिम्रो दिशः समाहृतास्त्रिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि षदिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदेऽपि [जीवावगाहक्षेत्रं ] त्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा. अतम्नदिश्यारभ्य प्रश्नः कृतः, भगवानाह - गौतम ! 'निव्वाघाएणं छद्दिसि' मित्यादि, व्याघातो नामालोकाकाशे प्रतिस्खलनं व्याघातस्याभावो निर्व्याघातं ' शब्दप्रथादावव्ययं पूर्वपदार्थे नित्यमव्ययीभाव' इत्यव्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्भावविधानात् पक्षेऽत्राम्भावः । Page #31 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/14 नियमाद् - अवश्यंतया षदिशि व्यवस्थितानि षड्भ्यो दिग्भ्य आगतानीति भावः, द्रव्याण्याहारयन्ति, व्याघातं पुनः प्रतीत्य लोकनिष्कुटादौ स्यात्कदाचित्रिदिशि - तिसृभ्यो दिग्भ्यआगतानि, कदाचित् चतसृभ्यः कदाचित्पञ्चभ्यः काऽत्र भावना ? इति चेदुच्यते - इहलोकनिष्कुटे पर्यन्तेऽधस्त्यप्रतराग्नेयकोणावस्थितो यदा सूक्ष्मपृथिवीकायिको वर्त्तते तदा तस्याधस्तादलोकेन व्याप्तत्वात् अधोदिकपुद्गलाभावः आग्नेयकोणावस्थितत्वात् पूर्वदिकपुद्गलाभावो दक्षिणदिक्पुद्गलाभावश्च, एवमघः पूर्वदक्षिणरूपाणां तिसृणां दिशामलोकेन व्यापनात् ता अपास्य या परिशिष्टा ऊर्ध्वाऽपरोत्तरा च दिगव्याहता वर्त्तते तत आगतान् पुद्गलानाहारयन्ति, यदा पुनः स एव पृथिवीकायिकः पश्चिमां दिशमनुसृत्य वर्त्तते तदा पूर्वादिगभ्यधिका जाता, द्वे च दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याहते इति स चतुर्दिगागतान् पुद्गलानाहारयति, यदा पुनरूर्ध्व द्वितीयादिप्रतरगत पश्चिमदिशमवलम्ब्य तिष्ठति तदाऽधस्त्यापि दिगभ्यधिका लभ्यते, केवला दक्षिणैवैका पर्यन्तवर्त्तिनी अलोकेन व्याहतेति पञ्चदिगागतान् पुद्गलानाहारयति । 'वण्णतो' इत्यादि वर्णतः कालनीललोहितहारिद्रशुक्लानि, गन्धतः सुरभिगन्धानि दुरभिगधानिवा, रसस्तिक्तानि यावन्मधुराणि स्पर्शतः कर्कशानि यावद्रूक्षाणि, तथा तेषामाहार्यमाणानां पुद्गलानां 'पुराणान्' अग्रेतनान् वर्णगुणान् गन्ध0 रस0 स्पर्श0 'विपरिणामैत्ता परिपालैत्ता परिसाडइत्ता परिविद्धंसइत्ता' एतानि चत्वार्यपि पदान्येकार्थिकानि विनाशार्थप्रति पादकानि नानादेशजविनेयानुग्रहार्थमुपात्तानि, विनाशः किमित्याह- अन्यान् अपूर्वान् वर्णगुणान् यावत्स्पर्शगुणान् उत्पाद्यात्मशरीरक्षेत्रावगाढान् पुद्गलान् 'सव्वप्पणयाए' सर्वात्मना - सर्वैरेवात्मप्रदेशैराहारमाहाररूपान् पुद्गलानाहारयन्ति ॥ गतमाहारद्वारं, साम्प्रतमुपपातद्वारमाह 'ते णं भंते' इत्यादि, ते भदन्त ! सूक्ष्मपृथिवीकायिका जीवाः 'कुतः' केभ्यो जीवेभ्य उत्योत्पद्यन्ते ?, किं नैरयिकेभ् ? इत्यादि प्रतीतं, भगवानाह - गौतम ! नो नैरयिकेभ्य इत्यादि पाठसिद्धं, नवरं देवनैरयिकेभ्य उत्पादप्रतिषेधो देवनैरयिकाणां तथाभवस्वभावतया तन्मध्ये उत्पादासम्भवात्, 'जहा वक्कंतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा वक्तव्यं, तच्चैवम्तिर्यग्योनेभ्यो ऽप्युत्पादः पर्याप्तेभ्योऽपर्याप्तभ्यो वा केवलमसङ्ख्यातवर्षायुष्कवर्जितेभ्यः, मनुष्येभ्यो ऽप्यकर्मभूमिजान्तरद्वीपजासङ्ख्यातवर्षायुष्ककर्मभूमिजव्यतिरिक्तेभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वेति । गतमुपपातद्वारमधुना स्थितिद्वारमाह 'तेसि णं भंते !" इत्यादि सुगमं, नवरं जघन्यपदा- दुत्कृष्टपदमधिकमवसेयम् ॥ गतं स्थितिद्वारमधुना समुद्घातमधिकृत्य मरणं त्रिचिन्तयिषुरिद माह- 'ते णं भंते जीवा' इत्यादि सुगमम्, उभयथाऽपि मरणसम्भवात् । च्यवनद्वारमाह-- 'तेणंभंते जीवा' इत्यादि, 'ते' सूक्ष्मपृथ्वीकायिका भदन्त ! जीवा अनन्तर - मुद्धृत्य सूक्ष्मपृथिवीकायिकभवादानन्तर्येणोदृत्येति भावः क्वगच्छन्ति ? - कवोत्पद्यन्ते ?, एतेनात्मनो गमनधर्मकता पर्यायान्तरमधिकृत्योत्पत्तिधर्मकता च प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चात्मानं प्रतिपन्नास्ते निरस्ता द्रष्टव्या, तथारूपे सत्यात्मनि यथोक्तप्रश्नार्थासम्भवात्, 'किं नेरइएसुगच्छन्ति' ? इत्यादि सुप्रतीतं, भगवानाह - 'नो नेरइएसुगच्छन्ति' इत्यादि पाठसिद्धं 'जहा वकंतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे च्यवनमुक्तं तथाऽऽत्रापि वक्तव्यं, तच्चोत्पादवद् भावनीयमिति गतं च्यवनद्वारमधुना गत्यागतिद्वारमाह 28 " Page #32 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 1, 29 'ते णं भंते जीवा' इत्यादि, ते भदन्त ! जीवाः 'कतिगतिकाः ?' कति गतयो येषां ते कतिगतिकाः, 'कत्यागतिकाः ?' कतिभ्यो गतिभ्य आगतिर्येषां ते कत्यागतिकाः, भगवानाह - गौतम ! द्वयागतिका नरकगतेर्देवगतेश्च सूक्ष्मेषूत्पादाभावात्, द्विगतिका नरकगती देवगतौ च तत उद्वृत्तानामुत्पादाभावात्, 'परीत्ता' प्रत्येकशरीरिणः, असङ्ख्येया असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः अनेन सर्वतीर्थकृतामविसंवादिवचनतामाह, हे श्रमण ! हे आयुष्मन् ! 'से त्तं सुहुपुढविक्काइया' त एते सूक्ष्मपृथिवीकायिका उक्ताः । उक्ताः सूक्ष्मपृथिवीकायिकाः, अघुना बादरपृथिवीकायिकानमिधित्सुराह मू. (15) से किं तं बायरपुढविकाइया ?, 2 दुविहा पन्नत्ता, तंजहा - सण्हबायरपुढविकाइयाय खरबायर पुढविक्काइया य ॥ खू. 'से किं तमित्यादि, अथ के ते बादरपृथिवीकायिकाः ?, सूरिराह - बादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-- लक्ष्मबादरपृथिवीकायिकाश्च खरबादरपृथिवीकायिकाश्च श्लक्ष्णा नामं चूर्णितलोष्टकल्पा मृदुपृथवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णाः ते च ते बादरपृथिवीकायिकाश्च श्लक्ष्णबादरपृथिवीकायिकाः, अथवा श्लक्ष्णा चासौ बादरपृथिवीका च सा कायः शरीरं येषां ते श्लक्ष्णबादरपृथ्वीकायाः त एव स्वार्थिकेकप्रत्ययविधानात् श्लक्ष्णबादरपृथिवीकायिकाः खरा नाम पृथिवी सङ्घातविशेषं काठिन्यविशेषं वाऽऽपन्ना तदात्मका जीवा अपि खराः तेच ते बादरपृथिवीकायिकाश्च खरबादरपृथिवीकायिकाः, अथवा पूर्ववटप्रकारान्तरेण समासः, चशब्दौ स्वगतानेकभेदसूचकौ ॥ मू. (16) से किं तं सण्हबायरपुढविक्कैया ?, 2 सत्तविहा पन्नत्ता, तंजहा- कण्हमत्तिया, भेओ जहा पन्नवणाए जाव ते समासतो दुबिहा पन्नत्ता, तंजहा- पज्जत्तगा य अपजत्तगा य । तेसि णं भंते! जीवाणं कति सरीरगा पन्नत्ता ? गोयमा ! तओ सरीरगा paM0, तंजहाओरालिए तेयए कम्मए, तं चैव सव्वं नवरं चत्तारि लेसाओ, अवसेसं जहा सुहुमपुढविक्काइयाणं आहारो जाय नियमा छद्दिसि, उववातो तिरिक्खजोणियमणुस्सदेवेहिंतो, देवेहिं जाव सोधम्मेसाणेहिंतो, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं । ते णं भंते! जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति असमोहता मरंति ? गोयमा समोहतावि मरंति असमोहतावि मरंति । ते णं भंते! जीवा अणंतरं उव्यट्टित्ता कहिं गच्छति ? कहि उववज्रंति ? - किं नेरइएसु उववज्रंति ? 0, पुच्छा, नो नेरइएसु उववज्रंति तिरिक्खजोगिएसु उववज्रंति मणुस्सेसु uva0 नो देवेसु uva0, तं चेव जाव असंखेजवासाउवज्जेहिं । ते णं भंते! जीवा कतिगतिया कति आगतिया पन्नत्ता ?, गोयमा ! दुगतिया तिआगतिया परित्ता असंखेज्जा य समणाउसो !, से तं बायरपुढविक्काइया । सेत्तं पुढविकाइया ॥ वृ. 'से किं त' मित्यादि, अथ के ते श्लक्ष्णबादरपृथिवीकायिकाः ?, सूरिराह - लक्ष्णबादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ताः, तदेव सप्तविधत्वं दर्शयन्ति, तद्यथा - कृष्णमृत्तिका इत्यादि 'भेदो भाणियब्वो जहा पन्नबणाए जाव तत्थ नियमा असंखिज्जा' इति, भेदो बादरपृथिवीकायिकानां द्विविधानामपि तथा भणितव्यो यथा प्रज्ञापनायां, स च तावद् यावत् "तत्थ नियमा असंखेज्जा" इति पदं स चैवम् - किण्हमत्तिया नीलमत्तिया लोहियमत्तिया हालिद्दमत्तिया सुक्किलमत्तिया , Page #33 -------------------------------------------------------------------------- ________________ 30 पंडुमत्तिया पणगमत्तिया, सेत्तं सण्हबायरपुढविकाइया । 119 11 ॥ 2 ॥ // 3 // जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/16 ॥ 4 ॥ - से किं तं खरबायरपुढविक्कैया ?, 2 अनेगविहा पन्नत्ता, तंजहापुढवीय सक्करा वालुया य उवले सिला य लोणूसे । तंबा य तय सीसय रुप्प सुवण्णे य वैरे य ॥ हरियाले हिंगुलए मनोसिला सासगंजण पवाले । अब्भपडलब्भवालुय बायरकाये मणिविहाणा । / गोमेज य रुय अंके फलिहे य लोहियक्खे य । मरगयमसारगल्ले भुयमोयगइंदनीले य ॥ चंदनगेरुयहंसे पुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेरुलिए जलकंते सूरकंते य ॥ जे यावणे तहप्पगारा ते समासतो दुविहा पन्नत्ता, तंजहा - पज्जत्तगा य अपजत्तगाय, तत्थणं जे ते अपजत्तगा ते णं असंपन्ना, तत्थ णं जे ते पञ्जत्तगा एएसिणं वण्णादेसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साइं पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति, अस्य व्याख्या - कृष्णमृत्तिकारूपा, एवं नीललोहितहारिद्रशुक्लभेदा अपि वाच्याः, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदात्मका जीवा अप्यभेदोपचारात्पाण्डुमृत्तिकेत्युक्ताः, 'पणगमत्तिया' इति नद्यादिपूरप्लाविते देशे नद्यादि पूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, सेत्तमित्यादिनिगमनं सुगमम् । 'से किं त' मित्यादि । अथ के ते खरबादरपृथिवीकायिकाः ?, सूरिराह- खरबादरपृथिवीकायिकानइइकविघाःप्रज्ञप्ताः, चत्वारिंशद्भेदा मुख्यतः प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशन्द्रेदानाह, तंजहा - 'पुढवी' त्यादिगाथाचतुष्टयम् । पृथिवीति 'भामा सत्यभामावत्' शुद्धपृथिवी नदीतटभित्यादिरूपा 1, चशब्द उत्तरापेक्षया समुच्चये, शर्करा - लघूपलशकलरूपा 2, वालुका-सिकता 3, उपलः - टङ्काद्युपकरणपरिकर्मणापाषाणः 4, शिलाघटनयोग्या देवकुलपीठाद्युपयोगी महान् पाषाणविशेषः 5, लवणंसामुद्रादि 6, ऊषो यद्वशादूषरं क्षेत्रम् 7, अयस्ताम्रत्रपुसीसकरूप्यसुवर्णानि - प्रतीतानि 13, वज्रो - हीरकः 14, हरितालहिङ्गुलमनःशिलाः प्रतीताः 17, सासगं - पारदः 18, अञ्जनं सौवीराञ्जनादि 19, प्रवाल- विद्रुमः 20, अभ्रपटलं - प्रसिद्धम् 21, अभ्रवालुका - अभ्रपटमिश्रा वालुका 22, 'बायरकाए' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वात् मणिविधानानि च-- मणिभेदाश्च बादरपृथिवीकायभेदत्वेन ज्ञातव्याः, तान्येव मणिविधानानि दर्शयति- 'गोमेजए य' इत्यादि, गोमेजकः 26, 'चः' समुच्चये, रुचकः 24 अङ्कः 25 स्फटिकः 26 'चः' पूर्ववत्, लोहिताक्षः 27 मरकतः 28 मसारगल्लः 29 भुजमोचकः 30 इन्द्रनीलश्च 31 चन्दन : 32 गैरिकः 33 हंसगर्भः 34 पुलकः 35 सौगन्धिकश्च 36 चन्द्रप्रभः 37 वैडूर्य 38 जलकान्तः 39 सूर्यकान्तश्च 40 / तदेवमाद्यया गाथया पृथिव्यादयश्चतुर्दश भेदा उक्ताः द्वितीयगाथयाऽष्टौ हरितालादयः तृतीयगाथया गोमेज्जकादयो दश तुर्यगाथयाऽष्टाविति, सर्वसङ्ख्यया चत्वारिंशत्, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा Page #34 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-1, मणिभेदाः-पद्मरागादयस्तेऽपि खरबादरपृथिवी- कायिकत्वेन वेदित्व्याः। 'तेसमासतो इत्यादि, ते बादरपृथिवीकायिकाः समासतः' सङक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तका अपर्याप्तकाच, तत्र येऽपर्याप्तकास्ते स्वयोग्याः पर्याप्तीः साकल्येनासंप्राप्ताः अथवाऽसंप्राप्ता इति विशिष्टान् वर्णादीननुपगताः, तथाहि वर्मादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना भेदेन व्युपदेष्टुं, किं कारणमिति-चेद्, उच्यते, इह शरीरादिपर्याप्तिषुपरिपूर्णासुसतीषु बादराणां वर्णादिभेदः संप्रकटो भवति नापरिपूर्णासु, ते चापर्याप्ता उच्छ्वासपर्याप्तया अपर्याप्ता एव म्रियन्ते, ततो न स्पष्टो वर्णादिविभाग इत्यसंप्राप्ता इत्युक्तम्, अन्ये तु व्याचक्षते-सामान्यतो वर्णादीनसंप्राप्ता इति, तच्च न युक्तं, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्याप्तया स्ण्जात्मिति। तत्यण' मित्यादि, तत्र येतेपर्याप्तकाः-परिसमाप्तसमस्तस्वयोग्यपर्याप्तयस्तेवणदिशेनवर्णभेदविवक्षया एवं गन्धादेशेनरसादेशेन स्पशदिशेनसहस्राग्रशः-सहनसङ्ख्यया विधानानिभेदाः, तद्यथा-वर्णा कृष्णादिभेदात्पञ्च गन्धौ सुरभीतरभेदाद्दौ रसास्तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टी, एकैकस्मिंश्चवर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि-अमरकोकिल कजलादिषु तरतमभावात् कृष्णः कृष्णतरः कृष्णतम त्यादिरूपतयाऽनेके कृष्णभेदाः, एवं नीलादिष्वपि0 तथा गन्धरसस्पर्शेष्वपि, तथा परस्परंवर्णानां संयोगतो घूसरकर्बुरत्वादयोऽनेकसङ्घयाभेदाः, एवं गन्धादीनामपि गन्धादनः समायोगात्, ततो भवन्तिवर्णाद्यादेशैः सहनाप्रशोभेदाः संखिजाई joNippamuhasayasahassAiM"ti सङ्ख्येयानि योजानिमुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनि पृथिवीकायिकानां, सा पुनस्त्रिधासचित्ताऽचित्ता मिश्रा च, पुनरेकैका त्रिधा-शीता उष्णा शीतोष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं, केवलमेकविशिष्टवर्णादियुक्ताः सङ्ख्यातीता अपि स्वस्थाने व्यक्तिभेदेन योनिजातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्घयेयानि पृथ्वीकायिकानां योनिशतसहस्राणि भवन्ति, तानिच सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पञ्जत्तगनिस्साए' इत्यादि, पर्यातकनिश्रयाऽपर्याप्तका व्युत्क्रामन्तिउत्पद्यन्ते, कियन्तः ? इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रया असङ्येयाः-सङ्ख्यातीता अप्र्याप्त्काः। "एएसिणं भंते ! jIvANa'mityAdinA शरीरावगाहनादिद्वारकलापचिन्तां करोति, साच पूर्ववत्, तथा चाह-एवं जो चेव सुहुमपुढविकाइयाणं गमो सो चेव भाणियव्यो इति, 'नवर' मित्यादि, नवरमिदं नानात्वं लेश्याद्वारे चतम्रोलेश्या वक्तव्याः, तेजोलेश्याया अपि सम्भवात्, तथाहि-व्यन्तरादय ईशानान्ता देवा भवनविमानादावतिमूर्छयाऽऽत्मीयरत्नकुण्डलादा. वप्युत्पद्यन्ते, तेच तेजोलेश्यावन्तोऽपिभवन्ति, यल्लेश्यश्चम्रियते अग्रेऽपि तल्लेश्य एवोपजायते "जल्लेसे मरै तल्लेसे उववज्जइ इति वचनात् । ततः कियत्कालमपर्याप्तावस्थायां तेजोलेश्यावन्तोऽप्यवाप्यन्ते इति चतस्रो वक्तव्याः, आहारोनियमात्षड्दिशि, बादराणां लोकमध्य एवोपपातभावात्, उपपातो देवेभ्योऽपि, बादरेषु तदुत्पादविधानात्, स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहनाणि, देवेभ्योऽप्युत्पादात् त्र्यागतयो, द्विगतयः पूर्ववत्, एतेऽपि च 'परोत्ता' प्रत्येकशरीरिणोऽसङ्खयेयाः प्रज्ञप्ताः हे Page #35 -------------------------------------------------------------------------- ________________ 32 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-16 श्रमण ! हे आयुष्मन् !, 'setta'nityAdhupasaMhAravAkyam / -उक्ताः पृथ्वीकायिकाः, अधुनाऽप्कायिकानभिधिसुरिदमाहमू. (17) से किंतं आउकाइया?, 2 दुविहा पन्नत्ता, तंजहा-सुहुमआउकाइया य बायरआउकाइयाय, सुहमआऊ0 दुविहा पन्नत्ता, तंजहा-पजत्ता य अपजत्ता y। तेसि णं भंते ! जीवाणं कत सरीरया पन्नत्ता?, गोयमा ! तओ सरीरया पन्नता, तंजहा-ओरालिए तेयए कम्मए, जहेव सुहमपुढविकाइयाणं, नवरं थियुगसंठिता प्न्न्ता। सेसंतंचेव जाव दुगतिया दुआगतिया परित्ता असंखेज्जा पन्नत्ता । सेतं सुहुमआउक्काइया वृ.अथकेतेऽप्कायिकाः? सूरिराह अप्कायिका द्विविधाःप्रज्ञप्ताः, तद्यथा-सूक्ष्माप्कायिकाश्च बादराप्कायिकाच, तत्र सूक्ष्माः सर्वलोकव्यापिनो बादरा धनोदध्यादिभाविनः, चशब्द स्वगतानेकभेदसूचकौ । 'से किंतं सुहमआउक्कैया ?' इत्यादि सूक्ष्मपृथिवीकायिकवन्निरवशेष भावनीयं, नवरमिदं संस्थानद्वारे नानात्वं, तदेवोपदर्शयति-'ते सिणंभंते! जीवाणं सरीरया किं संठिया?' इत्यादि पाठसिद्धम् ॥ मू. (18) से किं तं बायरआउक्काइया ?, 2 अनेगविहा पन्नत्ता, तंजहा-ओसा हिमे जावजे यावन्ने तहप्पगारा, ते समासतो दुविहा पन्नता, तंजहा-पजत्ता य अप्न्त्ताय्। तं व सव्यं नवरं थियुगसंठिता, चत्तारि लेसाओ, आहारो नियमा छद्दिसिं, उववातो तिरिक्खजोणियमणुस्सदेवेहि, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसं sttvaasshssaaii| सेसंतं व जहा बायरपुढविकाइया जाव दुगतिया तिआगतिया परित्ता असंखेजा पत्नत्ता समणाउसो!, सेत्तं बायरआऊ, सेत्तं आउकिया॥ दृ. 'sekiMta'mityAda, अथ केतेबादराप्कायिकाः?,सूरिराह-बादरकायिकाअनेकविधाः प्रज्ञप्ताः, तद्यथा-"ओसा हिमे महियाजावतस्थनियमाअसंखेज्जाइति, यावत्करणादेवंपरिपूर्णपाठो द्रष्टव्यः-"करगे हरतणू सुद्धोदए सीओदए खट्टोदए खारोदए अंबिलोदए लवणोदए वरुणोदए खीरोदए खोओदए रसोदए जे यावन्ने तहप्पगारा, ते समासतो दुविहा pa0 taM0,-पज्जत्तगा य अपजत्तगाय । तस्थणजे ते अपजत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सग्गसोविहाणाईसंखिज्जाइ जोणिप्पमुहसयसहस्साइंपज्जत्तगसनिस्साएअपज्जत्तगावक्कमंति, जत्थएगो तत्थ नियमाअसंखेज्जा" इति, अस्य, व्याख्या-अवश्यायत्रेहः, हिमं-स्त्यानोदकं, महिका-गर्भमासेसुसूक्ष्मवर्ष, करको-धनोपलः, हतनुः योभुवमुद्भिद्य गोधूमाङ्कुरतृणाग्रादिषु बद्धो बिन्दुरुपजायते, शुद्धोदकम् अन्तरिक्षसमुद्भवं नद्यादिगतं वा, तच्च स्पर्शरादि-i भदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति-शीतोदकं-नदीतडागावटवापीपुष्करिण्यादिषु शीतपरिणामम्, उष्णोदकं-स्वभावतएव क्वचिनिझरादावुष्णपरिणाम, क्षीरोदकम् ईषल्लवणपरिणामं यथा लाटदेशादौ केषुचिदवटेषु, खट्टोदकम्-ईषदम्लपरिणामम्, आम्लोदकम् अतीव स्वभावत एवम्लपरिणामंकाञ्जिकवत्, लवणोदकंलवणसमुद्रे, वारुणोदकंवारुणसमुद्रे, क्षीरोदकं क्षीरसमुद्रे, क्षोदोदकमिक्षुरससमुद्रे, रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये तथाप्रकारा रसस्पर्शादिभेदाद् धृतोदकादयो बादराप्कायिकास्ते सर्वे बादराप्कायिकतया प्रतिपत्तव्याः, 'ते समासओ' इत्यादि प्राग्वत्नवरंसङ्ख्येयानियोनिप्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यानि __ www. Page #36 -------------------------------------------------------------------------- ________________ - प्रतिपत्तिः-1, "तेसिणं भंते! जीवाणं कै सरीरगा' ? इत्यादिद्वारकलापचिन्तायामपि बादरपृथिवीकायिकगमोऽनुमन्तव्यो, नवरं संस्थानद्वारे शरीरकाणि स्तिबुकसंस्थानसंस्थितानि वक्तव्यानि, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतः सप्त वर्षसहस्राणि, शेषं तथैव, upasaMhAramAha'setta'mityAdi ||उक्ता अप्कायिकाः, सम्प्रति वनस्पतिकायिकनाह मू(19)से किं तं वणस्सैकाइया?, 2 दुविहा पन्नत्ता, तंजहा सुहुमवणस्सैकाइया य बायरवणस्सैकाइया y। वृ. अथ के ते वनस्पतिकायिकाः ?, सूरिराह-वनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मवनस्पतिकायिकाश्च बादरवनस्पतिकायिकाश्त, चशब्दी स्वगतानेकभेदसूचकौ । मू. (20) से किं तं समहुमवणस्सैकाइया?, 2 दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगायतहेवणवरं अनित्यंत्य (संठगण0) संठिया, दुगतिया दुआगतिया अपरित्ता अणंता, अवसेसंजहा पुढविकैयाणं, सेतं सुह्म्व्न्न्स्सिकाइया॥ वृ. 'से kiMta'mityAdi, अथ के तेसूक्ष्मवनस्पतिकायिकाः?, सूरिराह-सूक्ष्मवनस्पतिकायिका द्विविधाः प्रज्ञप्ताः-पर्याप्ता अपर्याप्ताश्च, 'तेसि णं मंते! कति सरीरगा' इत्यादिद्वारकलापचिन्तनं सूक्ष्मपृथिवीकायिकवद्भावनीयं, नवरं संस्थानद्वारे सरीरगाअनित्यंत्यसंठाणसंठिया पन्नता' इति, इत्यं तिष्ठतीति इत्यंस्थं न इत्थंस्थमनित्थंस्थम्, अनिय्ताकार्मित्य्र्थ्ः। तच तत्संस्थानं तेन संस्थितानि-अनियतसंस्थानसंस्थितानि, गत्यागतिद्वारसूत्रपयन्ते 'अपरित्ताअनंतापन्नत्ता' इति वक्तव्यम्, 'अपरीत्ता' अप्रत्येकशरीरिणःअनन्तकायिका इत्यर्थः, अत एवानन्ताः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! 'setta'mityAdi उपसंहारवाक्यम् । / मू.(21) से किंतंबायरवणस्सैकाइया?, 2 दुविहापन्नत्ता, तंजहा-पत्तेयसरीरबायरवणस्सतिकाइया य साधारणसरीरबायरवणस्सैकाइया y। वृ. 'से kiMta'mityAdi, अथ के तेबादरवनस्पतिकायिकाः?, सूरिराह-बादरवनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-प्रत्येक शरीरबादरवनस्पतिकायिकाश्च साधारणशरीरबादरवनस्पतिकायिकाश्च, चशब्दौ पूर्ववत् । मू. (22) से किंतं पत्तेयसरीरबादरवणस्सतिकाइया?, 2 दुवालसविहा पन्नत्तातंजहा वृ. 'से kiMgata'mityAdi, अथ के ते प्रत्येकशरीरबादरवनस्पतिकायिकाः?, सूरिराहप्रत्येकशरीरबादरवनस्पतिकायिका द्वादशविधाः प्रज्ञप्ताः, तद्यथामू. (23) रुक्खा गुच्छा गुम्मा लता य वल्ली य पव्वगा चेव्। तणवलयहरितओसहिजल-रुहकुहणा य बोद्धब्वा । / मू. (2) से किं तं रुक्खा?,2 दुविहा पन्नत्ता, तंजहा एगडिया य बहुबीया यासे किं तंएगहिया ?, 2 अनेगविहा पन्नत्ता, तंजहा-निबंबजंबुजाव पुण्णागणागरुक्खे सीवणितधा असोगे य, जे यावण्णे तहप्पगारा, एतेसि णं मूलावि असंखेजजीवायि, एवं कंदा खंधा तया साला पवाला पत्ता पत्तेयजीवा पुप्फाई अणेगजीवाइं फला एगट्ठिया, सेत्तं एग्त्त्त्तिया। से किं तं बहुबीया ?,2 अणेगविधा पन्नता, तंजहा-अत्थियतंदुयौंबरकविढे Page #37 -------------------------------------------------------------------------- ________________ 34 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-124 आमलकफणसदाडिमणग्गोधकाउंबरीयतिलयलौयलोद्धे धवे, जे यावण्मे तहप्पगारा, एतेसि णं मूलावि असंखेजवीविया जाव फला बहुबीयगा, सेतं भुबीय्गा। सेतं रुक्खा, एवं जहा पन्नवणाए तहा भाणियब्वं, जावजेयावत्रे तहप्पगारा, सेतं कुह्न्ना। मू. (25) नाणाविधसंठाणा रुक्खाणं एगजीविया प्त्ता। खंधोविएगजीवो तालसरलनालिएरीणं । मू. (26) जह सगलसरिसवाणं पत्तेयसरीराणं गाहा। मू. (27) जह वा तिलसकलिया गाहा ॥ वृ. 'रुक्खा' इत्यादि, वृक्षाः-चूतादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मानि-नवमालिका. प्रभृतीनिलताः-चम्पकलतादयः, इह येषांस्कन्धप्रदेशेविवक्षितोवंशाखाव्यतिरेकेणान्य शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति ते लता इति व्यवहियन्ते, ते च सम्पकादय इति, वल्लयःकूष्माण्डीत्रपुषीप्रभृतयः पर्वगा-इक्ष्वादयः तृणानि-कुशजुञ्जकार्जुनादीनि वलयानिकेतकीकदल्यादीनि तेषां हित्वग्वलयाकारेणव्यवस्थितेतिहरितानि तन्दुलीयकवस्तुलनभृतीनि औषधयःफलपाकान्ताःताश्च शाल्यादयःजले रुहन्तीतिजलरुहाः-उदकावकपनकादयः कुहणा-भूमिस्फोटाभिधानास्ते चायकायप्रभृतयः, एवं भेदो भाणियव्वो जहा पनवणाए' इत्यादि, 'एवम्' उक्तेन प्रकारेण बादरप्रत्येकशरीरवनस्पतिकायिकानां भेद वक्तव्यो यथा प्रज्ञापनायाम्, इह तु ग्रन्थगौरवभयान लिख्यते, सच किं यावद् वक्तव्यः? इत्याह-'जह वातिलसक्कलिया' इत्यादि, अस्याश्च गाथाया अयं सम्बन्धः-इह यदि वृक्षादिनां मूलादयः प्रत्येकमनेकप्रत्येकशरीरजीवाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते?, त्त्रेय्मुत्त्र्गाथा॥1॥ "जह स्फलसरिसवाणं सिलेसमिस्साण वट्टिया व्त्त्त्ती। पत्तेयसरीराणं तह होति सरीरसंधाया ॥ " अस्या व्याख्या यथा सकलसर्षपाणां श्लेषमित्राणां-श्लेषद्रव्यविमिश्रितानां वलिता वत्तिरेकरूपा भवति, अथ च ते सकलसर्षपाः परिपूर्णशरीराः सन्तः पृथक् पृथक् स्वस्वावगाहनयाऽवतिष्ठन्ते, 'तथा अनयैवोपमयाप्रत्येकशरीरिणांजीवानांशरीरसयाताः पृथकपृथकस्वावगाहना भवन्ति, इह श्लेषद्रव्यस्थानीयं रागद्वेषोपचितं तथाविधं स्वकर्म सकलसर्षपस्थानीयाः प्रत्येकशरीराः,सकलसर्षपग्रहणं वैविक्त्य-प्रतिपत्या पृथकपृथकस्वस्वावगाहप्रत्येकशरीरवैविक्त्यप्रतिपत्त्यर्थम्, अत्रैव दृष्टान्तान्तरमाह- "जह वा तिलसक्कलिया" इत्यादिरधिकृतगाथा, वाशब्दो दृष्टान्तान्तरसूचने, यथा तिलस-कलिका तिलप्रधाना पिष्टमयीअपूपिका बहुभिस्तिलैमिश्रिता सती यथापृथकपृथकस्वस्वावगाह-तिलात्मिका भवति कथञ्चिदेकरूपाच तथा' अनयैवोपमाय प्रत्येक-शरीरिणांजीवानांशरीरसाताः कथञ्चिदेकरूपाः पृथकपृथकस्वस्वावगाहनाश्च भवन्ति मू. (28) सेतं पतेयसरीरबायरवणस्सैकाइया । / वृ.उपसंहारमाह-'setta'mityAdi सुगमम् । सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाह मू. (29) से किं तं साहारणसरीरबादरवणस्सैकाइया?, 2 अनेगविधा पन्नत्ता, तंजहा-आलुए मूलए सिंगबेर hirili sirili sissirili किट्टिया छिरिया छिरियविरालिया Page #38 -------------------------------------------------------------------------- ________________ पतिपत्तिः -1, कण्हकंद वजकंदे सूरणकंदे खल्लूडे किमिरासि भद्दे मोत्थापिंडे हलिद्दा लोहारी नीहुठिहुथिभु अस्सकण्णी सीहकन्नी सीउंढी मूसंढी जे यावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता, तंजहा-पजत्तगा य अप्ज्ज्त्त्गाय्। __ तेसिणं भंते! जीवाणं कति सरीरगा पण्णता?, गोयमा! तओसरीरंगा पन्नता, तंजहाओरालिएतेयए कम्मए, तहेव जहा बायरपुढविकाइयाणं, नवरंसरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं सातिरेगजोयणसहस्सं, सरीरगा अनित्यंत्यसंठिता, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं दसवाससहस्साई, जाव दुगतिया तिआगतिया परित्ता अनंता प्न्न्ता। सेत्तं बायरवणस्सैकाइया, सेतं थावरा ॥ वृ. 'से kiMta'mityAdi, अथ केते साधारणशरीरबादरवनस्पतिकायिकाः?, सूरिराहसाधारणशरीरबादरवनस्पतिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'आलुए' इत्यादि, एते आलुकमूलकवङ्गबेरहिरिलिसिरिलिसिस्सिरिलिकिट्टिकाक्षीरबिडालिकाकृष्णकन्दवज्रकन्दसूरणकन्दखल्लूट भद्रमुस्तापिण्डहरिद्रालौहीस्नुहिस्तिभुअश्वकर्णीसिंहकर्णीसि कुंढीमुषण्ढी- नामानः साधारणवनस्पतिकायिकभेदाः केचिदप्रतिप्रसिद्धत्वात्केचिद्देशविशेषात्स्वयमवगन्तव्याः, 'जे यावन्ने तहप्पगारा' इति येऽपिचान्ये तथाप्रकाराः- एवं प्रकाराअवकपनकसेवालादयस्तेऽपि साधारणशरीरबादरवनस्पतिकायिकाः प्र्तिप्त्त्व्याः। 'तेसमासतो' इत्यादि, 'ते' बादरवनस्पतिकायिकाः समासतो द्विविधाः प्रज्ञप्ताः, तद्यथापर्याप्तकाअफर्याप्तकाश्च, 'जावसिय संखेज्जा' इति यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः-"तत्थ णं जे ते अप्पज्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पञ्चत्तगा तेसि णं वण्णादेसेणं गंधादेसेणं रसाएसेणंफासाएसेणंसहस्सग्गसो विहाणाईसंखिजाई जोणिप्पमुहसयसहस्साइंपञ्जत्तगनिस्साए अपञ्जत्तगावक्कमंति, जत्थएगोतत्थसियसंखिज्जा सियासंखेज्जा सिय अनंता" इति, एतत्याग्वत्, नवरं यत्रैको बादरपर्याप्तस्तत्र तन्निश्रयाऽपर्याप्ताः कदाचत्सङ्ख्येयाः कदाचिदसङ्ग्येयाः कदाचिदनन्ताः प्रत्येकतरवः सङ्ख्येया असङ्येया वा, साधारणास्तु नियमादन इति भावः । ___ 'तेसिणंभंते ! कैसरीरमा?' इत्यादिद्वारकलापचिन्तनंबादरपृथिवीकायिकवत, नवरं संस्थानद्वारे नानासंस्थानसंस्थितानीति व्क्त्व्य्म्|अव्गाह्नाद्वारे ukkoseNaMsAtiregaMjoyaNasahassa'miti, तच सातिरेकं योजनसहनमवगाहनामानमेकस्य जीवस्य बाह्यद्वीपेषु वल्लयादीनां समुद्रगोतीर्येषुच पद्मनालादीनां, तदधिकोच्छ्रयमानानि पद्मानि पृथिवीकायपरिणाम इति वृद्धाः स्थितिद्वारे उत्कर्षतो दश वर्षसहस्राणि वक्तव्यानि, गत्यागतिसूत्रानन्तरं 'अपरीत्ता अनंता' इति वक्तव्यं, तत्र परीत्ताः' प्रतियेकशरीरिणोऽसङ्ख्येयाः 'अपरीत्ताः' अप्रत्येकशरीरिणोऽनन्ताः प्रज्ञप्ताः हे श्रवण! हे आयुष्मन् ! उपसंहारमाह-'सेत्तं बादरवणस्सैकाइया, सेत्तं थावरा' इति सुगमम् |उक्ताः स्थावराः, सम्प्रति तत्रप्रतिपादनार्थमाह मू. (30) से किंतं तसा?, 2 तिविहा पन्नत्ता, तंजहा-तेउकाइया वाउकाइया ओराला तसा पान्ना॥ वृ.अथ केतेत्रसाः?, सूरिराह-त्रसास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-तेजस्कायिका वायुका यिका औदारिकत्रसाः, तत्र तेजः-अग्निकायः-शरीरं येषां ते तेजस्कायास्त एव Page #39 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/30 स्वार्थिकेकप्रत्ययविधा- नात्तेजस्कायिकाः, वायुः - पवनः स कायो येषां ते वायुकायास्त एव वायुकायिकाः । उदाराः - स्फारा उदारा एव औदारिकाः प्रत्यक्षत एव स्पष्टत्रसत्वनिबन्धना सन्धिपूर्वकगतिलिङ्गतयोपलभ्यमानत्वात्, तत्र त्रसा द्वीन्द्रियादयः 'औदारिकत्रसाः ' स्थूरत्रसा इत्यर्थः ॥ तत्र तेजस्कायिकप्रतिपादनार्थमाह मू. (31) से किं तं तेउकाइया ?, 2 दुबिहा pa0 taM0 सुहुमतेडक्वाइया बादर उक्वाइया य ॥ वृ. अथ के ते तेजस्कायिकाः ?, तेजस्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथासूक्ष्मतेजस्कायिकाश्च बादरतेजस्कायिकाश्च चशब्दो पूर्ववत् । 36 मू. (32) से किं तं सुहुमतेउक्काइया ?, 2 जहा सुहुमपुढविक्काइया नवरं सरीरगा सूइकलावसंठिया, एगगैया duAgaiA परित्ता असंखेज्जा पन्नत्ता, सेसं तं चेव, सेत्तं सुहुमतेउकाइया वृ. अथ के ते सूक्ष्मतेजस्कायिका: ?, सूरिराह-सूक्ष्मतेजस्कायिका इत्यादि सूत्रं सर्व सूक्ष्मपृथिवीकायिकवद् वक्तव्यं, नवरं संस्थानद्वारे शरीराणि सूचीकलापसंस्थितानि वक्तव्यानि, च्यवनद्वारेऽनन्तरमुद्धृत्य तिर्यग्गतावेवोत्पद्यन्ते, न मनुष्यगती, तेजोवायुभ्योऽनन्तरोद्ध तानां मनुष्यगतावुत्पादप्रतिषेधात्, तथा चोक्तम् 119 ॥ "सत्तमिमहिनेरइया तेऊ वाऊ अनंतरुव्वट्टा । नवि पावे माणुस्सं तहेवष् संखाउया सव्वे ॥ " गत्यागतिद्वारे द्वयागतयः, तिर्यग्गतेर्मनुष्यगतेश्च तेषूत्पादात्, एकगतयोऽनन्तरमुद्वृत्तानां तिर्यग्गतावेवगमनात्, शेषं तथैव, उपसंहारवाक्यं 'सेत्तं सुहुमते उक्काइया' / यू. (33) से किं तं बादरतेक्वाइया ?, 2 अनेगविहा पन्नत्ता, तंजहा- इंगाले जाले मुम्मुरे जाव सूरकंतमणिनिस्सिते, जे यावन्ने तहप्पगारा, ते समासतो दुबिहा पन्नत्ता, तंजहा-पजत्ता य अपजत्ताय । तेसि णं भंते! जीवाणं कति सरीरगा पन्नता ?, गोयमा ! तओ सरीरगा पन्नत्ता, तंजा - ओरालिए तेयए कम्मए, सेसं तं चेव, सरीरगा सूइकलावसंठिता, तिनिलेस्सा, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्को सेणं तिनि राइंदियाइं तिरियमणुस्सेहिंतो उववाओ, सेसं तं चेव एगगतिया दुआगतिया, परित्ता असंखेज्जा पन्नत्ता, सेत्तं तेडक्काइया ॥ वृ. बादरतेजस्कायिकानाह - अथ के ते बादरतेजस्कायिकाः ?, सूरिराह - बादरतेजस्कायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा - "इंगाले जाव तत्थ नियमे ऽत्यादि यावत्करणादेवं परिपूर्णपाठ:- "इंगाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विजू असनि निग्धाए संघरिससमुट्ठिए सूरकंतमणिनिस्सिए, जे यावन्ने तहप्पगारा, ते समासतो दुविहा पन्नत्ता तंजहा- पज्जत्तगा य अपज्जत्तगा य, तत्थ णं जे ते अपज्ञ्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पत्ता एएसिणं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साइं पञ्जत्तगनिस्साए अपजत्तगा वक्कमंति, जत्थ एगो तत्थ निमा असंखेज्जा" इति । अस्य व्याख्या-'aGgAraH'vigatadhUmajvAlo जाज्वल्यमानः खदिरादि, 'ज्वाला' अनलसंबद्धा दीपशिखेत्यन्ते, 'मुर्मुरः ' फुम्फुकाग्नौ भस्मामिश्रितोऽग्निकणरूपः 'अर्चि' अनलाप्रतिबद्धा ज्वाला, 'अलातम्' उस्मुकं, 'शुद्धाग्नि' अयःपिण्डादौ 'उल्का' चुडुली 'विद्युत्' प्रतीता, 'अशनि' आकाशे Page #40 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-1, 37 पतन्नग्निमयः कणः, 'निर्घातः' ळाइखारइयआशनिप्रपातः 'संघर्षसमुत्थितः' अरण्यादिकाष्ठनिर्मथनसमुत्थः, 'सूर्यकान्तमणिनिश्रितः' सूर्यस्वरकिरणसंपर्के सूर्यकान्तमणेर्य स्मुप्जाय्ते। 'जेयावन्नेतहप्पगारा' इति, येऽपिचान्ये 'तथाप्रकाराः' एवंप्रकारास्तेजस्कायिकास्तेऽपि बादरतेजसकायिकतया वेदितव्याः, तेसमासतो' इत्यादिप्राग्वत्, शरीरादिद्वारकलापचिन्ताऽपि सूक्ष्मतेजस्कायिकवत्, नवरं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतमणि रात्रिन्दिवानि, आहारो यथा बादरपृथ्विकायिकानां तथा वक्तव्यः, उपसंहारमाह-'सेत्तं तेउक्काइया' / उक्तास्तेजस्कायिकाः, सम्प्रति वायुकायिकानाह-- मू. (34) से किं तं वाउक्काइया?, 2 दुविहा पन्नत्ता, तंजहा-सुहुमवाउक्काइया य बादरवाउक्काइया य, सुहुमवाउक्काइया जहा तेउकाइया नवरं सरीरा पडागसंठिता एगगतिया दुआगतिया परित्ता असंखिजा, सेत्तं सुहुम्वाउक्काइया। से किं तं बादरवाउक्कैया?, 2 अनेगविधा पण्णत्ता, तंजहा-पाईणवाए पडिणवाए, एवं जे यावन्ने तहप्पगारा, ते समासतो दुविहा पन्नता, तंजहा-पजत्ता य अपञ्जत्ता y। ते सिणं भंते ! जीवाणं कति सरीरगा पन्नत्ता?, गोयमा! चत्तारि सरीरगा पन्नत्ता, तंजहा-ओरालिए बेउब्बिए तेयए कम्मए, सरीरगा पडागसंठिता, चत्तारि समुग्घातावेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्विय्स्मुग्घाए|आहारो निव्वाघातेणं छदिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, उववातो देवमणुयनेरइएसु णत्थि, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणंतिनिवाससहस्साई, सेसंतंचेवएगगतिया दुआगैया परित्ता असंखेजा pa0 समणाउसो!, सेत्तं बायरवाऊ, सेतं वाउकैया द. अथ के ते वायुकायिकाः ?,सरिराह-वायुकायिका द्विविधाः प्रज्ञप्ताः, तद्यथासूक्ष्मवायुकायिकाश्च बादरवायुकायिकाश्च, चशब्दौप्राग्वत्, तत्र सूक्ष्मवायिकायिकाः सूक्ष्मतेजस्कायिकवद्वक्तव्याः, नवरं संस्थानद्वारे तेषां शरीराणि पताकासंस्थानसंस्थितानि वक्तव्यानि, शैषं तथैव, बादरवायुकायिका अपि एवं चैव-सूक्ष्मतेजस्कायिकवदेव, नवरं भेदो यथा प्रज्ञापनायां तता वक्तव्यः, स्चैव्म्। "से किं तंबायरवाउक्काइया?, बायरवाउकाइया अनेगविहा पण्णत्ता, तंजहा-पाइणवाए पडीणवाए दाहिणवाए उदीणवाए उड्डवाए अहेवाए रियवाए बिदिसिवाए वाउभामे वाउक्कलिया मंडलियावाए उक्कलियावाए गुंजावाए झंझावाए संवट्टगवाए घणवाए तनुवाए सुद्धवाए, जेयावन्नेतहप्पगारा, तेसमासतोदुविहापन्नत्ता, तंजहा-पज्जत्तगाय अपज्जत्तगा य, तत्थणजे ते अपज्जत्तगा तेणं असंपत्ता, तत्थणंजेते पजत्तगा एएसिवण्णादेसेणं गंधादेसेणं रसादेसेणं फासाएसेणंसहस्सग्गसो विहाणाईसंखेज्जाइजोणिप्पमुहसयसहस्साई, पजत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्य एगो तत्थ नियमा असंखेजा" इति। अस्य व्याख्या- 'पाईणवाए' इति, यः प्राच्या दिशः समागच्छति वातः स प्राचीनवातः, एवमपाचीनो दक्षिणवात् उदीचीनवातश्चवक्तव्यः, ऊर्ध्वमुद्गच्छन् यो वाति वातः सऊर्ध्ववातः, एवमघोवाततिर्यग्वातावपिपरिभावनीयौ, विदिग्वातोयोविदिग्भ्योवादि,वातोद्धमः-अनवस्थितो वातः, वातोत्कलिका समुद्रस्येव वातस्योत्कलिका वातमण्डलीवात् उत्कलिकाभि प्रचुरतराभि सम्मिश्रोयो वातः, मण्डलिकावातोमण्डलिकाभिर्मूलतआरभ्य प्रचुरतराभि सम्मिश्रो यो वातः, Page #41 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1 /-/ 34 गुञ्जवातो यो गुञ्जन् - शब्दं कुर्वन् वाति, झञ्झावातः सवृष्टि, अशुभनिष्ठुर इत्यन्ये, संवर्त्तकवातस्तृणादिसंवर्त्तनस्वभावः, धनवातो धनपरणामो वातो रत्नप्रभापृथिव्याद्यघोवर्त्ती, तनुवातोविरलपरिणामो धनवातस्याधः स्थायी, शुद्धवाती मन्दस्तिमितो, बस्तिद्दत्यादिगत इत्यन्ये, 'ते समासतो' इत्यादि प्राग्वत् । तथा शरीरादिद्वारकलापचिन्तायां शरीरद्वारे चत्वारि शरीराणइ औदारिकर्वीक्रियतैजसकार्मणानि चत्वारः समुद्घाताः - वैक्रयवेदनाकषायमारणान्तिकरूपाः, स्थितिद्वारे जघन्यतोऽन्तर्मुहूर्त वक्तव्यमुत्कर्षतस्त्रीणि वर्षसहस्राणि आहारो निव्यार्घातेन षदिशि, व्याघातं प्रतीत्य स्यात्रिदिशिस्याच्चतुर्दिशि स्यात्पञ्चदिशि, लोकनिष्कुटादावपि बादरवातकायस्य सम्भवात्, शेषं सूक्ष्मवातकायवत्, उपसंहारमाह- 'सेत्तं वाउक्काइया' इति । उक्ता चातकायिकाः, सम्प्रत्यौदारिकत्रसानाह - मू. (35) से किं तं ओराला तसा पाणा ?, 2 चउव्विहा पन्नत्ता, तंजहा - बेइंदिया तेइंदिया चौरिंदिया पंचेदिया ॥ 38 बृ. अथ केते औदारिकत्रसाः ?, सूरिराह - औदारिकत्रसाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथाद्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, तत्र द्वे स्पर्शनरसनरूपे इन्द्रिये येषां ते द्वीन्द्रियाः, त्रीणि स्पर्शनरसनघ्राणा रूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः, चत्वारि स्पर्शनरसनम्राणचक्षूरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रियाः, पञ्च स्पर्शनरसनम्राणचक्षः श्रोत्ररूपाणि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः तत्र द्वीन्द्रियप्रतिपादनार्थमाह मू. (36) से किं तं बेइंदिया ?, 2 अनेगविधा पन्नत्ता, तंजहा - पुलाकिमिया जाव समुद्दलिक्खा, जे यावन्ने तहम्पगारा, ते समासतो दुविहा pa0 taM0-पजत्ता य अपजत्ता य । तेसिणं भंते! जीवाणं कति सरीरगा पन्नत्ता ?, गोयमा ! तओ सरीरगा pa0 taM0 ओरालिए तेयए कम्मए । तेसि णं भंते! जीवाणं के महालिया सरीर ओगाहणा पन्नत्ता ?, जहन्त्रेणं अंगुलासंखेज्जभागं उक्कोसेणं बारसजोयणाई छेवट्टसंघयणा हंडसंठिता, चत्तारि कसाया, चत्तारि सण्णाओ, तिन्नि लेसाओ, दो इंदिया, तओ समुग्धाता-वेयणा कसाया मारणंतिया, नोसन्नी असन्नी, नपुंसकवेदगा, पंच पज्जत्तीओ, पंच अपजत्तीओ, सम्मद्दिट्ठीवि मिच्छदिट्ठीयि नो सम्ममिच्छदिट्ठी, नो ओहिदंसणी णो चक्खुदंसणी अचक्खुदंसणी नो केवलदंसणी । ते णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! नाणीव अन्नाणीवि, जे नाणी ते नियमा दुन्नाणी, तंजहा - आभिनिबोहियनाणी सुयनाणी य, जे अन्नाणी ते नियमा दुअन्नाणीमतिअन्नाणी य सुयान्नाणी य, नो मनजोगी वैजोगी कायजोगी, सागारोवउत्तावि अनागारोवुत्तावि। आहारो नियमाछद्दिसिं, उववातो तिरियमणुस्सेसुनेरइयदेव असंखेज्जवासाउयवजेसु, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराणि, समोहतावि मरंति असमोहतावि मरंति । कहिं गच्छति ?, नेरइयदेव असंखेज्जवासाउअवजेषु गच्छंति, दुगतिया दुआगतिया, परित्ता असंखेजा, सेत्तं बेइंदिया ॥ 'से किं त' मित्यादि, अथ के ते द्वीन्द्रियाः ?, सूरिराह-द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'पुलाकिमिया जाव मसुद्दलिक्खा' इति यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः वृ. Page #42 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-1, "पुलाकिमिया कुच्छिकिमियागंडूयलगा गोलोमा नेउरा सोमंगलगावंसीमुहासूईमुहा गोजलोया जलोया जालायुसा संखा संखाणगा घुल्ला खुल्लावराडा सोत्तिया मोत्तिया कल्लुयावासा एगतोवत्ता दुहतोवत्ता नंदियावत्ता संबुक्का माइवाहा सिप्पिसंपुडा चंदणा समुद्दलिक्खा इति" अस्य व्याख्या-'पुलाकिमिया' नामवायुप्रदेशोत्पन्नाः कृमयः 'कुक्षिकमयः' कुक्षिप्रदेशोत्पन्नाः गण्डोयलकाः प्रतीताः शङ्काः' समुद्रोद्भवास्तेऽपि प्रतीताः 'शङ्कनकाः' त एव लघवः 'घुल्लाः' घुल्लिकाः 'खुल्लाः' लघवः शङ्खाः सामुद्रशङ्काकाराः 'वराटाः' कपर्दा 'मातृवाहाः' कोद्रवाकारतयायेकोद्रवा इतिप्रतीताः सिप्पिसंपुडा' संपुटरूपाः शुक्यः चन्दनकाः' अक्षाः, शेषास्तु यथासम्प्रदायवाच्याः 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः-एवंप्रकाराः मृतककलेवरसम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, ते समासतो' इत्यादि, ते द्वीन्द्रियाः 'समासतः' सङ्क्षपेणद्विविधाः प्रज्ञप्ताः, अपर्याप्ताः पर्याप्ताश्च शरीरद्वारेऽमीषांत्रीणिशरीराणि औदारिक तैजसं कार्मणं च, अवगाहना जघन्यतो' मुलासङ्ख्येयभागमात्रा उत्कृष्टा द्वादश योजनानि, संहननद्वारे छेदवर्तिसंहननिनः, अत्र संहननं मुख्यमेव द्रष्टव्यम्, अस्थिनिचयभावात्, संस्थानद्वारे हुण्डसंस्थानाः, कषायद्वारे चत्वारः कषायाः, संज्ञाद्वारे चतन आहारादिकाः संज्ञाः, लेश्याद्वारे आद्यास्तिनलेश्याः, इन्द्रियद्वारे द्वेइन्द्रिये, तद्यथा-स्पर्शनंरसनंच, समुद्घातद्वारेत्रयः समुद्घाताः, -वेदनासमुद्घातः कषाय-समुद्घातो मारणान्तिकसमुद्घातश्च । संज्ञाद्वारे नो संज्ञिनोऽसंज्ञिनः, वेदद्वारे नपुंसकवेदाः, संमूर्छिमत्वात्, पर्याप्तिद्वारे पञ्चपर्याप्तयः पञ्चापर्याप्तयः, दृष्टिद्वारे सम्यग्दृष्टयो मिथ्याध्ष्टयो वा, न सम्यग्मिथ्याध्ष्टयः, कथप् ? इतिचेत् उच्यते, इहघण्टायावादितायां महान् शब्द उपजायते,तत उत्तरकालं हीयमानोऽवसाने लालामात्रं भवति, एवममुनाघण्टालालान्यायेन किञ्चित्सास्वादनसम्यक्त्वशेषाः केचिद् वीन्द्रियेषु मध्ये उत्पद्यन्ते, ततोऽपर्याप्तावस्थायां कियत्कालं सास्वादनसम्यक्त्वसम्भवात् सम्यग्धष्टित्वं, शेषकालं मिथ्याष्टिता यत्तु सम्यग्मिध्यादुष्टित्वं तन संभवति, तथाभवस्वभावतया तथारूप0 परिणामायोगात, नापि सम्यग्मिथ्याष्टि सन् तत्रोत्पद्यते ऽन सम्ममिच्छो कुणैकालं इतिवचनात्, दर्शनद्वारंप्राग्वत्, ज्ञानद्वारे ज्ञानिनोऽप्यज्ञानिनोऽपि, तत्र ज्ञानित्वं सास्वादनसम्यक्त्वापेक्षया, तेच ज्ञानिनोनियमाद्विज्ञानिनो, मतिश्रुतज्ञानमात्रमावात्, अज्ञानिनोऽपिनियमाद् द्वयज्ञानिनो, मत्यज्ञानश्रुताज्ञानमात्रभावात्, योगद्वारे न मनोयोगिनो वाग्योगिनोऽपि काययोगिनोऽपि, उपयोगद्वारे पूर्ववत्, आहारो नियमात् ssdddishi। त्रसनाड्याएवान्तर्दीन्द्रियादीनां भावात्, उपप्रातोदेवनारकासङ्ख्या तदर्षायुष्कवर्जेभ्यः शेषतिर्यग्मनुष्येभ्यः, स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वादशवर्षाणि, समवहतद्वारंप्रागिवच्यवनद्वारे देवनारकासङ्ख्यातवर्षायुष्कवर्जितेषु शेषेषु तिर्यग्मनुष्येष्वननमुद्धृत्य गमनम्, अतएवा गत्यागतिद्वारे द्वयागतिकाद्विगतिकाः तिर्यग्मनुग्यगत्यपेक्षया, 'परित्ताः' प्रत्येकशरीरिणः, असङ्ख्येया घनीकृतस्यलोकस्ययाऊर्ध्वाधआयताएकप्रादेशिक्यः,श्रेणयोऽसख्येइ ययोजनकोटाकोटीप्रमाणाकाशसूचिगत- प्रदेशराशिप्रमाणाः तावत्प्रमाणत्वात्, प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेतंबेइंदिया ॥ उक्ता द्वीन्द्रियाः, अघुना त्रीन्द्रियानाह मू. (37) से किं तं तेइंदिया?, 2 अनेगविधा पन्नत्ता, तंजहा--ओवैया रोहिणीया Page #43 -------------------------------------------------------------------------- ________________ 40 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/137 हत्थिसोंडा, जे यावण्णे तहप्पगारा, ते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अपनत्ता य, तहेव जहा बेइंदियाणं । नवरं सरीरोगाहणा उक्कोसेणं तिन्नि गाउयाई, तिन्नि इंदिया, ठिई जह0 अंतोमुहुत्तं उक्को एगणपन्नराइंदिया, सेसंतहेव, दुगतिया दुआगतिया, परित्ता असंखेन्जा pa0 सेतं तेइण्दिया॥ वृ. अथ के ते त्रीन्द्रियाः ?, सूरिरह-त्रीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा-'भेदो जहा पन्नवणाए' भेदोयथा प्रज्ञपनायांतथा वचव्यः,सचैवम्-"उवयियारोहिणियाकुंथूपिवीलियाउद्देसकाउद्देहिया उक्कलियातणहाराकट्ठहारा पत्तहारामालुयापत्तहारातणस्सका पत्तवेंटया फलबेंटया तेम्बूरुमिजिया तौसमिजिया कप्पासडिभिजिया झिल्लिया झिंगिराझगिरिडा वाहुया, मुरगा सोवत्थिया सुयबेटा इंदकाइया इंदगोवया कोत्थलवाहगा हालाहला पिसुया तसवाइया गोम्ही हस्थिसोंडा । इति, एते च केचिदतिप्रतीताः केचिद्देशविशेषतोऽवगन्तव्याः, नवरं 'गोम्ही' कण्हसियाली, 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये 'तथाप्रकाराः' एवंप्रकारास्तेसर्वेत्रीन्द्रिया ज्ञातव्याः, 'तेसमासतो' इत्यादिसमस्तमपिसूत्र द्वीन्द्रियवत्परिभावनीय, नवरमवगाहनाद्वारे उत्कर्षतो'- वगाहना त्रीणि गव्युतानि । इन्द्रियद्वारे त्रीणि इन्द्रियाणि । स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतएकोनपञ्चाशद्र त्रिन्दिवानि, शेषतथैव, उपसंहारमाह-'सेत्तं तेइंदिया' / उक्तास्त्रीन्द्रियाः, सम्प्रति चतुरिन्द्रियप्रतिपादनार्थमाह मू. (38) से कंतं चौरिदिया?, 2 अनेगविधा पन्नत्ता, तंजहा-अंधिया पुत्तिया जाव गोमयकीडा, जे यावन्ने तहप्पगारा ते समासतो दुविहा पन्नत्ता, तंजहा-पज्जत्ता य अपजत्ता य तेसिणं भंते! जीवाणं कति सरीरंगा पन्नता?, गोयमा! तओ सरीरमा पन्नत्तातंचेव, नवरं सरीरोगाहणा उक्कोसेणं चत्तारि गाउयाई, इंदिया चत्तारि, चक्खुदंसणी अचक्खुदंसणी, ठिती उक्कोसेणं छम्मासा । सेसं जहा तेइंदियाणं जाव असंखेजा pa0 से तं चुरिदिया। दृ. अथ के ते चतुरिन्द्रियाः ?, सूरिराह-चतुरिन्द्रिया अनेकविधाः प्रज्ञप्ताः, tadyathA"aMdhiyA पुत्तिया मच्छिया मगसिरा कीडा पयंगाटेंकणा कुक्कहा कुक्कडा नंदावत्ता झिंगिरिडा किण्हपत्ता नीलपत्ता लोहियपत्ता हालिबेपत्ता सुक्कलपत्ता चित्तपक्खा विचित्तपक्खा ओहंजलिया जलचारिया गंभीरा नीणिया तंतवा अच्छिरोडा अच्छिवेहा सारंगा नेउरा डोला भमरा भरिलि जरला विच्छुया पत्तविच्छुया छाणविच्छुया जलविच्छुया सेइंगाला कणगा गोमयकीडगा" एते लोकतः प्रत्येतव्याः । 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' एवंप्रकारास्ते सर्वेचतुरिन्द्रिया विज्ञेयाः, 'तेसमासतो' इत्यादिसकलमपिसूत्रंद्वीन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना चत्वारि ग्व्य्तानि। इन्द्रियद्वारे स्पर्शनरसनघ्राणचक्षुर्लक्षणानि चत्वारीन्द्रियाणि स्थितिद्वारे उत्कर्षतः स्थिति षण्मासाः, शेषं तथैव, उफसंहारमाह-'सेत्तं चुरिदिया। सम्प्रति पञ्चेन्द्रियान् प्रतिपिपादयिषुराहमू (31) से किंतंपवेदिया?, 2 चउब्विहा pa0 रतिया तिरिक्खजोणियाम गुस्सा देवा । / वृ.अथ के ते पञ्चेन्द्रियाः?, सूरिराह-पञ्चेन्द्रियाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-नैरयिकास्तिर्यग्योनिका मनुष्यादेवाः, तत्रायमिष्टफलं कर्मनिर्गतमयं येभ्यस्ते निरया-नरकावासास्तेषु भवा नैरयिकाः, अध्यात्मादेराकृतिगणत्वादिकणप्रत्ययः । तिर्यगिति प्रायस्तिर्यगलोके Page #44 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 1, योनयस्तिर्यगयोनयस्तत्र जातास्तिर्यग्योनिजाः, यदिवा तिर्यग्योनिका इति शब्दसंस्कारः, तत्र तिर्यगिति प्रायस्तिर्यग्लोके योनयः-उत्पत्तिस्थानानि येषां ते तिर्यग्योनिकाः मनुरिति मनुष्यस्य संज्ञा, मनोरपत्यानि मनुष्याः, जातिशब्दोऽयं राजन्यादिशब्दवत् दीव्यन्तीति देवाः॥ तत्रनैरयिकप्रतिपादनार्थमाह मू. (10) से किं तं नेरइया ?, 2 सत्तविहा पन्नत्ता, तंजहा-रयणप्पभापुढविनेरइया जाव अहे ससमपढविनेरइया, ते समासओ दुविहा पन्नत्ता, taM0-पजत्ता य अपजत्ता यातेसि णं भंते ! जीवाणं कति सरीरंगा पन्नता?, गोयमा! तओ सरीरया पन्नत्ता, तंजहा-वेउविए तेयए क्म्मे। तेसिणंभंते! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा! दुविहा सरीरांगाहणा पन्नता, तंजहा-भवधारणिजाय उत्तरवेउब्बिया य, तत्य णंजा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजो भागो उक्कोसेणं पंचघणुसयाई, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजो भागो उक्कोसेणं dhnnushssN। तेसिणंभंते! जीवाणं सरीरा किंसंघयणी पन्नत्ता?, गोयमा! छण्हं संघयणाणं असंघयणी, नेवट्ठी नेव छिरा नेव पहारु नेव संघयणमस्थि, जे पोग्गला अनिट्ठा अकंता अप्पिया असुभा अमणुण्णा अमणामा ते तेसिं संघातत्ताए परिणमंति । तेसिणं भंते! जीवाणं सरीरा किंसंठिता पन्नता?, गोयमा! दुविहा पन्नत्ता, तंजहा भवधारणिजा य उत्तरवेउब्बिया य, तत्थ णं जे ते भवधारणिता ते हुंडसंठिया, तत्थणं जे ते उत्तरवेउब्बिया तेवि हुंडसंठिया पन्नत्ता, चत्तारि कसाया चत्तारि सण्णाओ तिन्निलेसाओ पंचेंदिया चत्तारि समुग्घाताआइल्ला, सन्नीवि असन्नीवि, नपुंसकवेदा, छपजत्तीओछ अपजत्तीओ, तिविधा दिट्ठी, तिनि दंसणा, नाणीवि अन्नाणीवि, जे नाणी ते नियमा तित्राणी, त्ण्झा। ___आभिनिबोहियनाणी सुतनाणी ओहिनाणी, जे अन्नाणी ते अत्थेगतिया दुअन्नाणी अत्यंगतियातिअन्नाणी, जे य दुअन्नाणी ते नियमा मैअन्नाणी सुयान्नाणी य, जे तिअन्नाणी ते नियमा मतिअन्नाणी य सुयान्नाणीय विभंगनाणी y॥ तिविधे जोगे, दुविहे उवओगे, छदिसिं आहारो, ओसन्नं कारणं पडुच्च वण्णतो कालाई जाव आहारमाहारैति, उववाओ तिरियमणुस्सेसु, ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं तित्तीसं सागरोवमाई, दुविहा मरंति, उव्वट्टणा भाणियव्वा जतो आंगता, नवरि समुच्छिमेसु पडिसिद्धो, दुगतिया दुआगतिया परित्ता असंखेजा पन्नता समणाउसो! 1 से तं नेरइया । वृ.अथ केतेनैरयिकाः?, सूरिराह-नैरयिकाः सप्तविधाः प्रज्ञप्ताः, तद्यथा-रत्नप्रभापृथिवीनैरयिका यावत् प्रणात् शर्कराप्रभापृथिवीनैरयिकाः वालुकाप्रभापृथिवीनैरयिकाः पङ्कप्रभापृथिवीनैरयिकाः घूमप्रभापृथिवीनैरयिकाः तमःप्रभापृथिवीनैरयिका इति परिग्रहः, अधःसप्तमपृथिवीनैरयिकाः, 'ते समासतो इत्यादिपर्याप्तापर्याप्तसूत्रं सुगमम् ॥ शरीरादिदा- रप्रतिपादनार्थमाह- 'तेसिणंभंते !' इत्यादि, सुगमं नवरं भवप्रत्ययादेव तेषां शरीरं वैक्रिय नौदारिकमिति वैक्रियतैजसकार्मणानि त्रीणि शरीराण्युक्तानि । अवगाहना तेषां द्विधाभवधारणीया उत्तरवैकुर्विकी च, तत्र यया भवो धार्यते सा भवधारणीया, Page #45 -------------------------------------------------------------------------- ________________ 42 जीवाजीवाभिगमौपाङ्गसूत्रम् 9/-/40 बहुलवचनात्करणेऽनीयप्रत्ययः,अपराभवान्तर-वैरिनारकप्रतिघातनार्थमुत्तरकालंयाविचित्ररूपा वैक्रियिकी अवगाहना सा उत्तरवैकुर्विकी, तत्रया सा भवधारणीयाजघन्यतोऽङ्गुलासङ्ख्येयभागः, सचोपपातकाले वेदितव्यः,तथाप्रयत्नभावात, तत्कर्षतः पञ्चधनुःशतानि, इदंचोत्कर्षतःप्रमाणं सप्तमपृथिवीमधिकृत्य वेदितव्यं, प्रतिपृथिवि तूत्कर्षतः प्रमाणं सङ्ग्रहणिटीकातो भावनीयं, तत्र सविस्तरमुक्तत्वात्, उत्तरवैकुर्विकी जघन्यत्सुङ्गुलसङ्खयेयभागो न त्वसङ्ग्येयभागः, तथाप्रयत्नाभावात्, उत्कर्षतो धनुःसहसमिति, इदमप्युत्कर्षपरिमाणं सप्तमनरकपृथिवीमधिकृत्य वेदितव्यं, प्रतिपृथिवि तुसङ्ग्रहणिटीकातः परिभावनीयं, स्ण्ह्न्न्द्वारे। तेसिणंभंते त्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम! षण्णां संहननानामन्यतमेनापि संहननेन तेषां शरीराण्यसंहननानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, कस्मादसंहननादि इति चेद् अतआह-'नेवठ्ठी' इत्यादि, नैवतेषां शरीराणामस्थीनि, नैवशिरा-धमनिनाड्यो, नापिस्नायूनिशेषशिराः अस्थिनिचयात्मकं च संहननमतोऽस्थ्याधभावादसंहननानि शरीराणि, इयमत्र भावना-इह तत्ववृत्या संहननमस्थिनिचयात्मकं, यत्तु प्रागेकेन्द्रियाणां सेवार्तसंहननमभधायि तदीदा-रिकशरीरसम्बन्धमात्रमपेक्ष्यौपचारिकं, देवा अपि यदन्यत्र प्रज्ञापनादौ वज्रसंहननिन उच्यन्ते तेऽपि गौणवृत्या, तथाहि- इह याशी मनुष्यलोके चक्रवत्यादेविशिष्टवज्रर्षभनाराचसंहननिनः सकलशेषमनुष्यजना- साधारणा शक्ति "दोसोला बत्तीसा सव्वबलेणं तु saMkalanibaddha"mityAdikA, ततोऽधिकतरा देवानां पर्वतोत्पाटनादिविषया शक्ति श्रूयते न च शरीरपरिक्लेशैति तेऽपिवज्रसंहननिनैववज्रसंहननिन उक्तानपुनः परमार्थतस्ते संहननिनः, ततो नारकाणामस्थ्यभावात्संहननाभावः, एतेन योऽपरिणतभगवत्सिद्धान्तसारो वावदूकः सिद्धान्तबाहुल्यमात्मनः ख्यापयन्नेवं प्रललाप-"सुत्ते sattivisesosaMghayaNamiha'Tinicayo"ti, इति सोऽपाकीर्णोद्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थिनिचयात्मकस्य संहननस्याभिधानात्, अस्थ्यभावे स्ण्ह्न्न्प्र्तिस्सेधादिति|अप्र्स्त्वाः-नैर्यिकान्नाम्स्थ्य्भावेक्थ्ण् शरीरबन्धोपपत्ति? नैष दोषः, तताविधपुद्गलस्कन्धवन् शरीरबन्धोपपत्तेः, अत एवाह 'जे पोग्गला अनिट्ठा' इत्यादि, ये पुद्गलाः 'अनिष्टाः' मनस इच्छामतिक्रान्ताः, तत्र किञ्चित्कमनीयमपि केषाञ्चिदनिष्टं भवति तत आह-न कान्ताः सकान्ता-अकमनीयाः, अत्यन्ताशुभवर्णपितत्वात्, अतएव नप्रियाः, दर्शनापातकालेऽपिन प्रियबुद्धिमात्मन्युत्पादयन्तीति भावः, 'अशुभाः' अशुभरसगन्धस्पर्शात्कत्वात्, 'अमनोज्ञाः' न मनःप्रहादहेतवो, विपाकतो दुःखजनकत्वात, अमनआपा:-न जातचिदपि भोज्यतया जन्तनां मनांस्याप्वन्तीति भावः, ते ताषां 'संङ्घातत्वेन' तथारूपशरीरपरिणतिभावेन प्रिन्न्म्न्ति। संस्थानद्वारे तेषां शरीराणि भवधारणीयानि उत्तरवैकुर्विकाणि च हुण्डसंस्थानानि वक्तव्यानि, तथाहि-भवधारणीयानि तेषांशरीराणिभवस्वभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलग्रीवादिरोमपक्षिशरीरकवदतिबीभत्सहुण्डसंस्थानोपेतानि, यान्यप्युत्तरवैक्रियाणि तानि यद्यपिशुभानिवयं विकुर्विष्याम इत्यभिसन्धिना विकुर्वितुमारभन्तेतथाऽपितानि तेषामत्यन्ताशुभतथाविधनामकर्मोदयतोऽवीताशुभतराण्युपजायन्ते इति तान्यपि हुण्डसंस्थानानि । ____ कषायद्वारं संज्ञाद्वारंच प्राग्वत्, लेश्याद्वारे आधास्तिन लेश्याः, तत्राद्ययोर्द्वयोः पृथिव्योः rational Page #46 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 1, कापोतलेश्या तृतीयस्यां पृथिव्यां केषुचिन्नरकावासेषु कापोतलेश्या शेषेषु नीललेश्या, चतुर्थ्या नीललेश्या, पञ्चम्यां केषुचिन्नरकावासेषु नीललेश्या, शेषेषु कृष्णलेश्या, षष्ट्यां कृष्णलेश्या, सप्तम्यां परमकृष्णलेश्या, उक्तञ्च व्याख्याप्र्ज्ञ्य्प्तौ॥1॥ "काऊ य दोसु तैयाए मीसिया नीलीया चउत्थीए प्ण्च्मियाए। मीसा कण्हा तत्तो परमकण्हा । / " इन्द्रियद्वारे पञ्च इन्द्रियाणि स्पर्शनरसननाणचक्षुश्रोत्रलक्षणानि । समुद्घातद्वारे चत्वारः समुद्घाताः-वेदनासमुद्घातः कषायसमुद्घातो वैक्रियसमुद्घातो मारणान्तिकसमुद्घातश्च । संज्ञिद्वारे संज्ञिनोऽसंज्ञिनश्च, तत्र ये गर्भव्युत्क्रान्तिकेभ्य उत्पन्नास्ते संज्ञिन इति व्यपदिश्यनते, ये तु संमूर्छनजेभ्यस्तेऽसंज्ञिनः, ते च रत्नप्रभायामेवोत्पद्यन्ते न परतः, अनाशयाशुभक्रियाया दारुणायां अप्यनन्तरविपाकिन्या एतावन्मात्रफलत्वात्, अत एवाहुवृद्धाः-- ॥ 1 ॥ "असन्त्री खलु पढमं दोच्चं व सिरीसवा तैय प्क्खी। ___ सीहा जंति चउत्थिं उरगा पुण पंचमिं पुद्ध्विण्॥ ॥ 2 ॥ छट्टि य इत्थियाओ मच्छा मणुया य सत्तमि पुद्ध्विण्। एसो परमोवाओ बोद्धवो न्र्य्पुद्ध्वीसु॥ वेद्द्वारेन्पुण्स्क्वेदाः|प्र्याप्तिद्वारे पञ्चपर्याप्तयः पञ्चापर्याप्तयः । दृष्टिद्वारे त्रिविधष्टयोऽपि, तद्यथा-मिथ्याध्टयः सम्यग्दृष्टयः सम्यग्मिथ्याष्टियश्थ, दर्शनद्वारे त्रीणि दर्शनानि, तद्यथाचक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं c। ___ ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथाआमिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽत्राज्ञानिनस्तेमत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एष चात्र भावार्थ:-ये नारका असंज्ञिनस्तेऽपर्याप्तावस्थायां द्वयज्ञानिनः पर्याप्तावसथायां तु यज्ञानिनः संज्ञिनस्तूमय्यामप्यवस्थायां त्र्यज्ञानिनः, असंज्ञिभ्य ह्युत्पधमानास्तथाबोधमान्द्यादपर्याप्तावस्थायां नाव्य्क्त्म्प्य्व्धिमाप्नुव्न्तीति। योगोपयोगाहारद्वाराणिप्रतीतानि उपपातोयथा व्युत्क्रान्तिपदेप्रज्ञापनायांतथा वक्तव्यः, पर्याप्तपञ्चेन्द्रितिर्यग्मनुष्येभ्योऽसङ्ग्यातवर्षायुष्कवर्जेभ्यो वक्तव्यो, न शेषेभ्य इति भावः । स्थितिर्जघन्यतो दश वर्षसहसमणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । समुद्घातमधिकृत्य मरणचिन्ता प्राग्वत् । उद्वर्तनाचिन्ता यथा व्युत्क्रान्तिपदे प्रज्ञापनायां कृता तथा वक्तव्या, अनन्तरमुद्धृत्य संज्ञिपञ्चेन्द्रियतिर्यमनुष्येष्वसङ्ग्यातवर्षायुष्कवर्जितेष्वागच्छन्तीति भावः, अत एव गत्यागतिद्वारे द्वयागतिका द्विगतिकाः, परीत्ताः प्रत्येकशरीरिणोऽसङ्घयेयाः प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन्!, उपसंहारमाह- सेत्तं नेरइया' / उक्ता नैरयिकाः, सम्प्रति तिर्यकपञ्चेन्द्रियानाह मू. (41) से किंतं पंचेदियतिरिक्खजोणिया?, 2 दुविहा पन्नत्ता, तजहा-संमुच्छिमपंचेदियतिरिक्खजोणिया य गब्भवतियपंचिंदियतिरिक्खजोणिया y॥ वृ. अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-पञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा--संमूर्छिमपञ्चेन्द्रियतिर्यग्योनिका गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र संमूर्छनं संमूर्छा-गर्भोपपातव्यतिरेकेणैव यः प्राणिनामुत्पादस्तेन निर्वृत्ताः संमूर्छिमाः, Page #47 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/41 'भावादिम' इति इमप्रत्ययः । ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च संमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकाः, गर्भे व्युत्क्रान्ति- उत्पत्तिर्येषां यदिवा गर्भाद्-गर्भवशाद् व्युत्क्रान्ति-निष्क्रमणं येषां ते गर्भव्युकान्तिकाः, तेच ते पञ्चेन्द्रिय तिर्यग्योनिकाश्चेति विशेषणसमासः, चशब्दौ स्वगतानेकभेदसूचकौ मू. (42) से किं तं संमुच्छिमपंचेंदियतिक्खजोणिया ?, 2 तिविहापन्नत्ता, तंजहा- जलयरा 44 थलयरा खहयरा ॥ बृ. अथ के ते संमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-संमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकास्त्रिविधाः प्रज्ञप्ताः, तद्यथा - जलचराः स्थलचराः खचराः, तत्र जले चरन्तीति जलचराः, एवं स्थलचरा खचरा अपि भावनीयाः । भू. (43) से किं तं जलयरा ?, 2 पंचविधा पन्नत्ता, तंजहा-मच्छगा कच्छभा मगरा गाहा सुसुमारासे किं तं मच्छा ?, एवं जहा पन्नवणाए जाव जे यावन्ने तहप्पगारा, ते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अपजत्ताय । तेसि णं भंते! जीवाणं कति सरीरगा पन्नत्ता ?, गोयमा ! तओ सरीरया पन्नत्ता, तंजहा- ओरालिए तेयए कम्मए, सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं जोयणसहस्सं छेवट्टसंघयणी हुंडसंठिता, चत्तारि कसाया, सण्णाओवि 4, लेसाओ 5, इंदिया पंच । समुग्धाता तिनि नो सण्णी असण्णी, नपुंसकवेदा, पञ्जत्तीओ अपजत्तीओ य पंच, दो दिडिओ, दो दंसणा, दो नाणा दो अन्नाणा, दुविधे जोगे, दुविधे उवओगे, आहारो छद्दिसिं, उववातो तिरियमणुस्सेहिंतो नो देवेहिंती नो नेरइएहिंतो, तिरिएहिंतो असंखेज्जवासाउवज्जेसु । अकम्मभूमग अंतरदीवग असंखेज्जवासाउअवज्जेसु मणुस्सेसु, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, मारणंतियसमुग्धातेणं दुविहावि मरंति, अणनतरं उव्वट्टित्ता कहिं ? नेरइएसुवि तिरिक्खजोणिएसुवि मणुस्सेसुवि देवेसुवि, नेरइएसु रयणप्पहाए, सेसेसु पडिसेधो, तिरिएस सब्र्व्वसु उववज्जति संखेज्जवासाउएसुवि असंखेज्जवासाउएसुवि चउप्पएसु पक्खीसुवि मणुस्सेसु सव्वेसु कम्मभूमीसुनो अकम्मभूमीएसु अंतरदीवएसुवि संखिजवासाउएसुवि देवेसु जाव वाणमंतरा, चउगइया दुआगतिया, परित्ता असंखेजा पन्नत्ता । सेतं जलयरसंमुच्छिमपंचेदियतिरिक्खा ॥ वृ. अथ के ते जलचराः ?, सूरिराह - जलचराः पञ्चविधाः प्रज्ञप्ताः, तद्यथा-मत्स्याः कच्छपा मकरा ग्राहाः शिशुमाराः, 'एवं भेओ भाणियव्वो जहा पन्नवणाए जाव सुसुसारा एगागारा पन्नत्ता' इति, 'एवम्' उक्तेन प्रकारेण मत्स्यादीना भेदो यथा प्रज्ञ पनायां तथा वक्तव्यः, तावद् यावत् 'सिसुमारा' एगागारा इतिपदं, स चैवम् सच "से किं तं मच्छा ?, मच्छा अनेगविहा पन्नत्ता, तंजहा - सण्हमच्छा खवल्लमच्छा जुगमच्छा भिभियमच्छा हेलियमच्छा मंजरियामच्छा रोहियमच्छा हलीसागारा मोगरावडा वडंगरा तिमीतिमिंगिलामच्छा तंदुलमच्छा कणिक्कमच्छा सिलेच्छियामच्छा लंभणमच्छा पडागा पडागाइपर्3आगा, जे यावन्ने तहप्पगारा, से तं मच्छा । से किं तं कच्छमा ?, कच्छभा दुविहा पन्नत्ता, तंजा - अट्ठिकच्छमा य मंसलकच्छमा य, से तं कच्छभा । से किं तं गाहा ?, गाहा पंचविहा पन्नत्ता, तंजहा - दिली वेढगा मुदुगा पुलगा सीमागारा, सेत्तं गाहा । Page #48 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-1, 45 से किं तं मगरा?, मगरा दुविहा पन्नत्ता, taM0-सोंडमगरा य मट्ठमगरा य, सेत्तं मगरा से किं तं सुसुमारा?, 2 एगागार पण्णत्ता, सेत्तं सुसुमारा" इति, एते मत्स्यादिभेदा लोकतोऽवगन्तव्याः, 'जेयावन्ने तहप्पगारा' इति, येऽपिचान्ये 'तथाप्रकाराः' उक्तप्रकारा मत्स्यादिरूपाः, तेस्र्वेज्ल्च्र्स्ण्मूर्छिम्प्न्य्चेन्द्रिय्तिर्य्ग्योनिकाद्र्स्स्य्व्याः। तेसमासतो' इत्यादिपर्याप्तापर्याप्तसूत्रं सुगम, शरीरादिद्वारकदम्बकमपिचतुरिन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्खयेयभागमात्रा, उत्कर्षतो yojnshsrm। - इन्द्रियद्वारे पञ्चेन्द्रियाणि । संज्ञिद्वारे नोसंज्ञिनोऽसंज्ञिनः, संमूर्छिमतया समनस्कत्वायोगात् उपपात यथा व्युकान्तिपदे तथा वक्तव्यः, तिर्यग्मनुष्येभ्योऽसझ्यातवर्षायुष्कवज्येभयो वाच्य इति भावः । स्थिति धन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी । च्यवनद्वारेऽनन्तरमुदृत्य चतसृष्वपि गतिषूत्पद्यन्ते, तत्र नरकेषु रत्नप्रभाया मेव, तिर्यक्षु सर्वेष्वेव, मनुष्येषु कर्मभूमिजेषु, देवेष व्यन्तरभवनवासिषु, तदन्येष्वसंख्यायुष्काभावात्, अत एव गत्यागतिद्वारे चतुर्गतिका द्व्याग्तिकाः। "parIttAH'pratyekazarIriNo'sayeyAH प्रज्ञप्ताः हेश्रमण! हेआयुष्मन्!, उपसंहारमाह-'सेत्तं संमुच्छिमजलयरपंचेदियतिरिक्खजोणिया' |उक्ताः संमूर्छिमजलचरपञ्चेन्द्रियतिर्यग्योनिकाः, सम्प्रति संमूर्छिमस्थलचरपञ्चेन्द्रि-यतिर्यग्योनिकप्रतिपादनार्थमाह मू. (4) से किं तं थलयरसमुच्छिमपंचेदियतिरिक्खजोणिया?, 2 दुविहा पन्नत्ता, तंजहा-चउप्पयलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया प्रिस्प्प्स्ण्मु0॥ से किं तं थलयरचउप्पयसमुच्छिम0?, 2 चउब्विहा पन्नत्ता, तंजहा-एगखुरा दुखुरा गंडीपया समफया जाव जे यावन्ने तहप्पगारा ते समासतो दुविहा पन्नत्ता, तंजहा-पञ्जत्ता य अपजत्ता य, तओ सरीगा ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं गाउयपुहुत्तं ठितीजहन्नेणंअंतोमुहुत्तंउक्कोसेणंचौरासीतिवाससहस्साई, सेसं जहाजलयराणंजाव चउगतिया दुआगतिया परित्ता असंखेजा पन्नत्ता, सेतं thlyrcuppdsNmu0|| se किंतंथलयरपरिसप्पसमुच्छिमा?, 2 दुविहा पन्नत्ता, तंजहा-उरगपरिसप्पसंमुच्छिमा bhuygprisppsNmucchimaa| se किंतंउरगपरिसप्पसमुच्छिमा?,2 चउब्विहा पन्नत्ता, तंजहा अही अयगरा आसालिया म्होर्गा। सेकिंतं अही?, अहीदुविहापन्नत्ता, तंजहा-दव्वीकरामौलिणो यासे किंतंदब्धीकरा 2 अनेगविधा पन्नत्ता, तंजहा-आसीविसा जाब से त्ण्द्व्वीक्रा। सेकिंतं मौलिणो?, 2 अनेगविहा पण्णत्ता, तंजहा-दिव्वा गोणसाजाव से तं मौलिणो, सेततं अही। से किंतं अयगरा?, 2 एगागारा पन्नत्ता, से तं अयगरा । से किंतं आसालिया?, 2 जहा पन्नवणाए, से तं आसालिया|से किंतं महोरगा?,2 जहापन्नवणाए, सेतं म्होर्गा|जेयाव्न्न्न्ने तहप्पगाराते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अपजत्तायतं चेव, नवरि सरीरोगाहणा जहन्नेणं aMgulassa'saMkheja0 उक्कोसेणंजोयणपुहुत्तं, ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेवन्नं वाससहस्साई, सेसं जहा जलयराणं, जाव चउगतिया दुआगतिया परित्ता असंखेजा, से तं उर्ग्प्रिस्प्पा। Page #49 -------------------------------------------------------------------------- ________________ 46 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-144 से किं तं भुयगपरिसप्पसंमुच्छिमलयरा?, 2 अनेगविधा पन्नत्ता, तंजहा-गोहा नौला जावजे यावन्ने तहप्पकारा ते समासतो दुविहा पन्नत्ता, तंजहा-पज्जत्तायापजत्ता य, सरीरोगाहणा जहन्नेणं अंगुलासंखेनं उक्कोसेणं घणुपुहुत्तं, ठिती उक्कोसेणं बायालीसं वाससहस्साई सेसं जहा जलयराणं जावचउगतिया दुआगतिया परित्ता असंखेजा पन्नत्ता, सेतंभुयपरिसप्पसंमुच्छिमा, se tNthlyraa। se किंतं खहयरा?, 2 चउबिहा पन्नत्ता, तंजहा-चम्मपक्खी लोमपक्खी समुग्गपक्खी वित्त्प्क्खी। से किं तं चम्मपक्खी?, 2 अनेगविधा पन्नता, तंजहा-घग्गुली जावजे यावन्ने तहप्पगारा, से तं च्म्म्प्क्खी। से किं तं लोमपक्खी?, 2 अनेगविहा पन्नत्ता, तंजहा-ढंका कंका जे यावन्ने तहप्पकारा, सेतं लोम्प्क्खी। से किं तं समुग्गपक्खी?, 2 एगागारा पन्नत्ता जहा पन्नवणाए, एवं विततवक्खी जाव जेयाचनेतहप्पगाराते समासतोदुविहा पन्नत्ता, तंजहा-पजत्तायापञ्जताय, नाणत्तं सरीरोगाहणा जह0 अंगु0 असं0 उक्कोसेणं धणुपुहुत्तंठिती उक्कोसेणंबावत्तरिवाससहस्साई, सेसंजहाजलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा प्न्न्त्ता। से तं खयरसमुच्छिमतिरिक्खजोणिया, सेतं smucchimpNcediytirikkhjonniyaa|| vR.atha kete संमूर्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः?, सूरिराह-स्थलचरपञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा-चतुष्पदस्थलचरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाश्च परिसर्पस्थलचरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र चत्वारि पदानि येषां ते चतुष्पदाःअश्वादयः ते च ते स्थचरपञ्चेन्द्रियतिर्यग्योनिकाच परिसर्पस्थलचरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र चत्वारि पदानि येषां ते चतुष्पदाः-अश्वादयः तेच ते स्थचरपञ्चेन्द्रियतिर्यग्योनिकाश्चतुष्पदस्थलचरसंमूछिपञ्चेन्द्रियतिर्यग्योपयोनिकाः, उरसा भुजाभ्यां वापरिसर्पन्तीति परिसर्पन्तीति परिसा-अहिनकुलादयस्ततः पूर्ववत्समासः, चशब्दौ स्वस्वगतानेकभेदसूचकौ, तदेवानेकविधत्वं क्रमेण प्रतिपिपादयिषुराहाथ के ते चतुष्पदस्थलरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाः?, सूरिराह-चतुष्पदस्थलचरसंमूर्छिमपञ्चे0 श्चतुर्विधाः प्रज्ञप्ताः, तद्यथा 'जहा पन्नवणाए' इति, यथा प्रज्ञापनायां प्रज्ञापनाख्ये प्रथमे पदे भेदास्तथा वक्तव्या यावत् 'तेसमासतो दुविहापन्नत्ता' इत्यादि, तेचैवम्-"एगखुरा दुखुरा गंडीपया स्न्न्फ्या|से किंतंएगखुरा?, एगखुरा अनेगविहा पन्नत्ता, तंजहा-अस्सा अस्सतरा घोडा गद्दभा गोरखुरा कंदलगा सिरिकंदलगा आवत्ताजे यावण्णे तहप्पगारा, सेत्त्णेग्खुरा। से किं तं दुखुरा?, दुखुरा अनेगविहा पन्नत्ता, तंजहा- उट्टा गोणा गवया महिसा संवरा वराहा अजा एलगा रुरू सरभा चमरी कुरंगा गोकण्णमाई, सेत्तं दुखुरां । से किं तं गंडीपया ?, गंडीपया अनेगविहा पन्नत्ता, तंजहा-हत्थी हस्थिपूयणा मंकुणहत्थी खग्गा गंडा, जे यावन्नेतहप्पगारा, सेत्तंगंडीपया । से किं तं सणफया?, 2 अनेगविहा pa0-सीहा वग्घा दीविया अच्छा तरच्छा परस्सरासीयाला सुणगा कोकंतिया ससगा चित्तगा चित्तलगा, जेयाव्न्नेथ्प्प्कारा। तत्र प्रतिपदमेकः खुरो येषां ते एकखुराः अश्वादयः, प्रतिपादं द्वौ खुरौ-सफो येषां ते द्विखुरा-उष्ट्रादयः,तथाच तेषामेकैकस्मिन्पादे द्वौ द्वौशफौ श्येते, गण्डीवपदंयेषांतेगण्डीपदाः Page #50 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-1, 47 हस्त्यादयः, सनखानि-दीर्घनखपरिकलितानि पदानि येषांतेसनखपदाः-श्वादयः, प्राकृतत्वाच्च 'सणफया' इति सूत्रे निर्देशः, अश्वादयस्त्वेतभेदाः केचिदतिप्रसिद्धत्वात्स्वयमन्ये च लोकतो वेदितव्याः, नवरं सनखपदाधिकारे द्वीपकाः-चित्रका अच्छा:-ऋक्षाः परसराः-सरभाः कोकन्तिका-लोमठिकाः चित्ता चित्तलगा आरण्यजीवविशेषाः, शेषास्तु सिंहव्याघ्रतरक्षश्रृगालशुनककोलशुनशशका प्रतीताः, तेसमासतो' इत्यादिपर्याप्तापर्याप्तसूत्रंशरीरादिद्वारकलापसूत्रं च जलचरवद्भावनीयं,नवरमवगाहनाद्वारेजघन्यतोऽवगाहना अङ्गुलासङ्घयेयभागप्रमाणा उत्कृष्टा गव्यूतपृथक्त्वं स्थितिद्वारे जघन्यतः स्थितिरन्तमूर्तमुत्कर्षतश्चतुरशीतिवर्षसहस्राणि, शेषं तथैव उपसंहारमाह- सेत्तं चउप्पयथलयरसंमुछमपंचिंदियतिरक्खजोणिया' ॥ अथ के ते परिसर्पस्थलचरसंमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकाः ?, 2 द्विविधाः प्रज्ञप्ताः, तद्यथा-'एवं भेदो भाणियब्बो इति, 'एवम् उक्तेनप्रकारेणयथा प्रज्ञापनायांतथा भेदो वक्तव्यो यावत् 'पञ्जत्ता य अपजत्ता य' स चैवम्-'तंजहा-उरपरिसप्पथलयरसमुच्छिमपञ्चेन्द्रियितिरिकालजोणिया य भुयपरिसप्पथलयरसमुच्छिमप0 सुग्म्। नवरम् उरसा परिसर्पन्तीत्युरः परिसा-सदियः, भुजाभ्यांपरिसर्पन्तीति भुजपरिसानकुलादयः, शेषपदसमासः प्राग्वत्, "से किंतं उरपरिसप्पथलयरसमुच्छिमपश्चिदियतिरिक्खजोणिया?, चउबिहा पनत्ता, तंजहा-अही अयगरा आसालिया म्होर्गा। से किंतं अही?, अही दुविहा pa0-दव्वीकरा य मौलिणो य । से किं तं दव्चीकरा?, दव्वीकरा अनेगविहा पत्रत्ता,तंजहा-आसीविसा दिट्ठीविसाउग्गविसा भोगविसातयाविसालालाविसा निस्सासविसा कण्हसप्पा सेयसपा काकोदरा दुब्मपुप्फा कोलाहा सेलेसिंदा, जे यावन्ने तहप्पगारा, सेत्तं अही से किंतं अयगरा?, अयगरा एगागार पन्नत्ता, सेत्तं अयगरा । से किं तं आसालिया?, कहिणं भंते! आसालिगा संमुच्छइ?,गोयमा! अंतो मणुस्सखेते अड्वाइजेसुदीवेसुनिव्वाघाएणं पनरससु कम्मभूमीसु, वाघायं पडुच्च पंचसु महाविदेहेसु चक्कवट्टिखंधावारेसु बलदेवखंधावारेसु वासुदेवखंधावारेसु मंडलियखंधावारे महामण्डलियखंधावारेसु गामनिवेसेसु नगरनिवेसेसु खेडनिवेसेसुकब्बड0 मडंबनिवेसेसुदोणमुहनिवेसेसुपट्टणनिवेसेसु आगरनिवेसेसुआसमनिवेसेसु गामनिवेसेसुनगरनिवेसेसुखेडनिवेसेसुकब्बड0 मडंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसुरायहाणिनिवेसेसुएएसिणं चेव विणासेसु, एत्थ णं आसालिया संमुच्छइ, जहन्नेणं अंगुलस्स असंखेजइ भागमित्ताए ओगाहणाए, उक्कोसेणं बारस जोयणाई, तदानुरूवं च णं विक्खंभबाहल्लेणं भूमिं दालित्ता संमुच्छइ, असण्णी मिच्छद्दिट्ठी अन्नाणी अंतोमुहुत्तद्धाउया चेव कालं करेइ, सेत्तं आसालिया। से किं तं महोरगा?, महोरगा अनेगविहा पण अत्थेगैया अंगुलंपि अंगुलपुहुत्तियावि विहत्यिपि विहत्थिपुहत्तियावि जोयणसयंपि जोयणसयपुहुत्तियावि, तेणं थले जाया जलेऽवि चरंति थलेऽवि चरंति, ते नत्थि इहं बाहिरएसु दीवसमुद्देसु हवंति, जे यावन्ने तहप्पगारा, सेतं म्होर्गा|" इति। ___ अस्य विषमपदव्याख्या-"दव्वीकरायमौलिणो य' इति, दीव दर्वी-फणा तत्करणशीला दींकराः,मुकुलं-फणाविरहयोग्याशरीरावयवविशेषाकृति सा विद्यते येषांते मुकुलिनः Page #51 -------------------------------------------------------------------------- ________________ 48 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/44 स्फटाकरणशक्तिविकला इत्यर्थः, अत्रापिचशब्दौस्वगतानेकभेदसूचकी, 'आसीविसा' इत्यादि, आस्यो-दंष्ट्रास्तासु विषं येषां ते आसीविषाः, उक्तंच-"आसी दाढा तग्गयविसाऽऽसीविसा मुणेयव्वा" इति, दृष्टौ विषं येषां ते दृष्टिविषाः, उग्रं विषं येषां ते उग्रविषाः, भोगः-शरीरं तत्र सर्वत्र विषं येषां ते भोगविषाः, त्वचि विषं येषां त त्वग्विषाः, प्राकृतत्वाच 'तयाविसा' इति पाठः, लाला-मुखात्श्वावस्तत्र विषं येषां ते लालाविषाः, निश्वासे विषं येषां ते निश्वासविषाः कृष्णसदियो जातिभेदा लोकतः प्र्त्येत्व्याः। 'से किंतं आसालिगा' इत्यादि, अथ का सा आसालिगा?,एवं शिष्येण प्रश्ने कृते सति सूत्रकृद् यदेवासालिकाप्रतिपादकं गौतमप्रश्नभगवनिर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानतः पठति-'कहिणंभंते!' इत्यादि, क णमिति वाक्यालङ्कारे भदन्त! परमकल्याणयोगिन्! आसालिया संमूर्छति, एषा हि गर्भजान भवति किन्तु संमूर्छिमैव तत उक्तंसंमूर्च्छति, भगवानाह-गौतम! अन्तः-मध्ये मनुष्यक्षेत्रस्यन बहि, एतावता मनुष्यक्षेत्राद्वहिरस्या उत्पादोनभवतीतिप्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्तु अर्द्धतृतीयेषु द्वीपेषु, अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः समुदायः समासार्थतेषु, एतावतालवणसमुद्रे कालसमुद्रे वा न भवतीत्यावेदितं, 'निव्याघतिन' व्याघातस्याभावो निव्या_तं तेन, यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु सुषमसुषमादिरूपोऽतिदुष्षमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसुकर्मभूमिषु संमूर्च्छति, व्याघातं प्रतीत्य । किमुक्तं भवति ?-यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायत इति प्रतिपादितं, पञ्चदशसु कर्मभूमिषु पञ्चसु महाविदेहेषु सर्वत्र न संमूर्च्छति किन्तु चक्रवर्तिस्कन्धावारेषु बलदेवस्कन्धावारेषुवासुदेवस्कन्धावारेषु माण्डलिकः-सामान्यराजाऽल्पर्द्धिकः, महामाण्डलिकः स एवानेकदेशाधिपतिस्तत्स्कन्धावारेषु, ग्रामनिवेशेषु इत्यादि, प्रसति बुद्धयादीन् गुणानिति यदिवा गम्यःशास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल्लप्राकारवेष्टितंकर्बटम्, अर्द्धतृतीयगव्युतान्तामरहितं मडम्ब पट्टण त्ति पट्टनं पत्तनं वा, उभयत्रापिप्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्त्रौभिरेवगम्यंतत्पट्टनं यत्पुनः शकटै?टकै!भिर्वा गम्यं तत्पत्तनं यथा भरूकच्छम्, ऊक्तं c॥1॥ "पत्तनं शकटैगम्यं, घोटकैर्नोभिरेव c। नौभिरेवतु यद्गम्यं, पट्टनं tprcksste॥" द्रोणमुखं-प्रायेणजलनिर्गमप्रवेशम्, आकरो-हिरण्याकरादिआश्रमः-तापसावसथोपलक्षितआश्रयः, संबाधो-यात्रासमागतप्रभूतजननिवेशः, राजधनी-राजाधिष्ठानं नगरम्, 'एएसि ण मित्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थ NaM'ti एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेष्वासालिका संमूर्च्छति, सा च जघन्यतोऽङ्गुलासङ्खयेयभागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतच्चोत्पादप्रथमसमये वेदितव्यम्, उत्कर्षतो द्वादश योजनानि-द्वादशयोजनप्रमाणयाऽवगाहनया 'तदनुरूपं' द्वादशयोजनप्रमाणदैध्यार्नुरूपं 'विक्खंभबाहल्लेणं ति विष्कम्भश्च बाहल्यं च तेन, विष्कम्भो-विस्तारो बाहत्यं च स्थूलता, Page #52 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 1, भूमिं 'दालित्ताणं विदार्य समुत्तिष्ठति, चक्रवर्त्तिस्कन्धा- वारादीनामधस्ताद् भूमेरत्नरुत्पद्यत इति भावः, सा चासंज्ञिनी - अमनस्का संमूर्च्छिमत्वात्, मिथ्याष्टि सासादनसम्यक्त्वस्यापि तस्या असम्भवात्, अत एवाज्ञानिनी, अन्तर्मुहूर्ताद्वायुरेव कालं करोति 'अत्येगैया अंगुलंपी' त्यादि, अस्तीति निपातोऽत्र बहुवचनाभिधायी, ततोऽयमर्थसन्त्येककाः केचन महोरगा येऽङ्गुलमपि शरीरावगाहनया भवन्ति, इहाङ्गुलमुच्छ्रयाङ्गुलमवसातव्यं, शरीरप्रमाणस्य चिन्त्यमानत्वात्, सन्त्येकका येऽङ्गुलपृथक्त्विका अपि पृथक्त्वं द्विप्रभृतिरानवभ्य इति परिभाषा अङ्गुलपृथक्त्वं शरीरावगाहनमानमेषामस्तीत्यङ्गुल पृथक्त्विकाः, 'अतोऽनेकस्वरादि' तीकप्रत्ययः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं द्वादशाङ्गुलप्रमाणा वितस्ति, द्विवितस्तिप्रमाणा रनिर्हस्तः, कुक्षिर्द्विहस्तमाना, धनुर्हस्तचतुष्टयप्रमाणं, गव्यूतं द्विधनुःसहस्लप्रमाणं चत्वारि गव्यूतानि योजनम्, एतच्चापि वितस्त्यादिकमुच्छ्रयाङ्गुलापक्षया प्रतिपत्तव्यं, 'ते Na'mityAdi, 'ते' अनन्तरोदितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते स्थले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि चरन्ति, तथास्वाभाव्यात्, यद्येवं ते कस्मादिह न ध्श्यन्ते ? इत्याशङ्कायामाह 'तेनत्थि इहं' इत्यादि, 'ते' यथोदितस्वरूपा महोरगाः 'इह' मानुषक्षेत्रे ऽनत्थि 'त्ति न सन्ति, किन्तु बाह्येषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्वपि च पर्वतदेवनगर्यादिषु स्थलेषूत्पद्यन्ते न जलेषु तत इह न दृश्यन्ते । 'जे यावन्ने तहप्पगारा' इति, येऽपि चान्ये तथाप्रकारा अङ्गुलदशकादिशरीरावगाहमानास्तेऽपि महोरगा ज्ञातव्याः, उपसंहारमाह 49 'सेत्तं महोरगा, 'जे यावण्मे तहप्पगारा' इति, येऽपि चान्ये तथाप्रकाराः उक्तरूपाह्यादरूपास्ते सर्वेऽपि उरः परिसर्पस्थल-चरसंमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकाद्रष्टव्याः 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीरादिद्वारकदम्बकं च जलचरवद्भावनीयं, नवरमवगाहना जघन्यतोऽङ्गुलासङ्घयेयभागप्रमाणा उत्कर्षतो योजनपृथक्त्वं, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतस्त्रिपञ्चाशद्वर्षसहस्त्राणि, शेषं तथैव । भुजपरिसर्पप्रतिपादनार्थमाह 'से किं तमित्यादि, अथ क ते भुजपरिसर्पसंमूर्च्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - भुजपरिसर्पसंमूर्च्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिका अनेकविधाः प्रज्ञप्ताः, 'तह चेव भेओ भाणियव्वो' इति, यथा प्रज्ञापनायां तथैव भेदो वक्तव्यः, स चैवम् - "तंजहा - गोहा नौला सरडा सम्मा सरंडा सारा खारा घरोलिया विस्तंभरा मंसा मंगुसा पयलाया छीरविरालिया जाहा चउप्पाड्या' एते देशविशेषतो वेदितव्याः, 'जे यावन्ने तहप्पगारा' येऽपि चान्ये ऽतथाप्रकाराः ' उक्तप्रकारा गोधादिस्वरूपास्ते सर्वे भुजपरिसर्पा अवसातव्याः, 'ते समासतो' इत्यादि सूत्रकदम्बकं प्राग्वद्भाव-नीयं, नवरमवगाहना जघन्यतोऽङ्गुलासङ्घयेयभागप्रमाणा उत्कर्षतो धनुः पृथक्त्वं, स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाचत्वारिंशद्वर्षसहस्राणि, शेषं जलचरवद्रष्टव्यम्, उपसंहारमाह- 'सेत्त' मित्यादि सुगमम् । खचरप्रतिपादनार्थमाह-अथ केते संमूर्च्छिमखचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराहसंमूर्च्छिमखचरप0 चतुर्विधाः प्रज्ञप्ताः, तद्यथा- 'भेदो जहा पन्नवणाए' इति, भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्- "चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी । 94 Page #53 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/44 से किंतंचम्मपक्खी!, 2 अनेगविहापन्नत्ता, तंजहा वग्गुलीजलोयाअडिला भारुडपक्खी जीवंजीवा समुद्दवायसा कण्णत्तिय पक्खिविराली, जे यावन्ने तहप्पगारा, सेत्तं च्म्म्प्क्खी। से किंतंलोमपक्खी?, लोमपक्खी अनेगविहा पन्नत्ता, तंजहा-ढका कंका कुरलावायसा चक्कवागा हंसा कलहंसा पोयहंसा रायहंसा अडा सेडीवडा वेलागया कोंचा सारसा मेसरा मयूरा सेयवगा गहरा पोंडरीया कामा कामेयगा वंजुलागा तित्तिरा वट्टगा लावगा कपोया कपिंजला पारेवया चिडगा वीसा कुक्कडा सुगा वरहिंगामयणसलागा कोकिला सण्हावरण्णगमादी, सेत्तं लोमपक्खी से किंतं समुग्गपक्खी?, समुग्गपक्खी एगागारापण्णता, तेणं नथीहं, बाहिरएसुदीवसमुद्देसु हवंति, सेत्तं स्मुग्ग्प्क्खी। से किं तं विततपक्खी ?, विततपक्खी एगागारा पन्नत्ता, ते णं नस्थि इहं, बाहिरएसु दीवसमुद्देसु भवंति, सेत्तं विततपक्खी" इति पाठसिद्धं नवरं 'चम्मपक्खी' इत्यादि, चर्मरूपी पक्षौ चर्मपक्षौ तौ विद्येते येषां ते चर्मपक्षिणः, लोमात्मको पक्षौ लोमपक्षौ तौ विद्येते येषां ते लोमपक्षिणः, तथा गच्छतामपि समुद्रवस्थितौ पक्षी समुद्गकपक्षौ तद्वन्तः समुद्गकपक्षिणः, वितती-नित्यमनाकुञ्चितौ पक्षौ विततपक्षौतद्वन्तोविततपक्षिणः तेसमासतो' इत्यादि सूत्रकदम्बकं जलचरवद्भावनीयं, नवरमवगाहना उत्कर्षतोघनुःपृथक्तवं,स्थितिरुत्कर्षतोद्वासप्ततिवर्षसहस्राणि । तथा चात्र कवचित्पुस्तकान्तरेऽवगाहनास्थित्योर्यथाक्रमं स्न्ग्ग्र्ह्न्निगाथे॥1॥ "जोयणसहस्सगाउयपुहत्त tatto ya joynnpuhttN| दोण्हपि घणुपुहत्तं संमुच्छिमवियगपक्खीणं । / ॥ 2 ॥ संमुच्छ पुव्वकोडी चौरासीई भवे shssaaii। तेवण्णा बायाला बावत्तरिमेव पक्खीणं ॥ " व्याख्या-संमूर्छिमानां जलचराणामुत्कृष्टाऽवगाहना योजनसहस्रं, चतुष्पदानां गव्यूतपृथक्त्वम्, उरःपरिसर्पाणां योजनपृथक्त्वं । 'दोण्हं tu'ityAdi, द्वयानां संमूर्छिमभुजगपक्षिणां-संमूर्छिमभुजगपरिसर्पपक्षिरूपाणां प्रत्येकं धनुःपृथक्त्वं, तथा संमूर्छिमानांजलचराणामुत्कृष्टा स्थितिपूर्वकोटी चतुष्पदानाचतुरशीतिवर्षसहस्राणि, उरःपरिसर्पाणां त्रिपञ्चाशद्वर्षसहस्राणि, भुजपरिसणां द्वाचत्वारिंशद्वर्षसम्राणि, पक्षिणां द्वासप्ततिवर्षसहस्राणि, उपसहारमाह-'सेत्तं समुच्छिखहयरपश्चिदियतिरिक्खजोणिया' / उक्ताः संमूर्छिमपञ्चेन्द्रियतिर्यग्योनयः, सम्प्रति गर्भव्युत्क्रन्तिकान् पञ्चेन्द्रिय-तिर्यग्योनिकानाह मू. (45) से किं तं गब्भवतियपंचेदियतिरिक्खजोणिया ?, 2 तिविहा पन्नत्ता, तंजहा--जलयरा धलयरा खहयरा । / वृ. 'से किं ta'mityAdi, अथ के ते गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यगयोनिकासाविधाःप्रज्ञप्ताः, तद्यथा जलचराः स्थलचराः खचराश्च । तत्र जलचरप्रतिपादनार्थमाह म. (4) से किं तंजलयरा?, जलयरापंचविधा पन्नत्ता, तंजहा-मच्छा कच्छभा मगरा गाहासुसुमारा, सव्वेसिं भेदो भाणितव्यो तहेव जहा पन्नवणाए, जावजे यावन्ने तहप्पकारा ते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ताय अपञ्जत्ता y। तेसिणं भंते! जीवाणं कति सरीरगा Page #54 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 1, पन्नत्ता ?, गोयमा ! चत्तारि सरीरगा pa0 - ओरालिए वेउव्विए तेयए कम्मए, सरीरोगाहणा जहन्त्रेणं अंगुलस्स असंखेज्ज0 उक्कसेणं जोयणसहस्सं छव्विहसंघयणी pa0 वैरोसभनारायसंघयणी उसभनारायसंघयणी नारायसंघयणी अद्धनारायसंघयणी कीलियासंघयणी सेवट्टसंघयणी, छव्विहा संठिता पन्नत्ता, तंजहा - समचौरंससंठिता नग्गोधपरिमंडल0 साति0 खुज्ज0 वामण0 हुंड0, कसाया सव्वे सण्णाओ 4 लेसाओ 6 पंच इंदिया पंच समुग्धाता आदिल्ला सण्णी नो असण्णी तिविधवेदा छप्पज्जत्तीओ छापजत्तीओ दिट्ठी तिविधावि तिन्नि दंसणा नाणीव अन्नाणीवि जे नाणी ते अत्येगतिया दुनाणी अत्थेगतिया तिन्नाणी । जे दुन्नाणी ते नियमा आभिनिबोहियनाणी य सुतनाणी य, जे तिन्नाणी ते नियमा आभिनिबोहियनाणी सुतनाणि ओहिनाणी, एवं अन्नाणीवि, जोगे तिविहे उवओगे दुविधे आहारो छद्दिसिं उववातो नेरइएहिं जाव अहे सत्तमा तिरिक्खजोणिएसु सव्वेसु असंखेज्जवासाउयवज्जेसु मस्से अकम्मभूमग अंतरदीवग असंखेज्जवासाउयवज्जेसु देवेसु जाव सहस्सारो, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्यकोडी, दुविधावि मरंति । अनंतरं उव्वट्टित्ता नेरइएसु जाव अहे सत्तमा तिरिक्खजोणिएसु मणुस्सेसु सव्वेषु देवेसु जाव सहस्सारो, चउगतिया चउआगतिया परित्ता असंखेज्जा पन्नत्ता, से तं जलयरा ॥ 51 वृ. 'भेदो भाणियव्वो तहेव जहा पन्नवणाए' इति भेदस्तथैव मत्स्यादीनां वक्तव्यो यथा प्रज्ञापनायां, सच प्रागेवोपदर्शितः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकदम्बकसूत्रं संमूर्च्छिमजलचरवद्भावनीयं, नवरमत्र शरीरद्वारे चत्वारि शरीराणि वक्तव्यानि, गर्भव्युत्क्रान्तिकानां तेषां वैक्रियस्यापि सम्भवात्, अवगाहनाद्वारे उत्कर्षतोऽवागहना योजनसहनम् संहननचिन्तायां षडपि संहननानि, तत्स्वरूपप्रतिपादकं चेदं गाथाद्वयम् ॥ 1 ॥ "वज्ररिसहनारायं पढमं बीयं च रिसहनारायं । नारायमद्धनारायकीलिया तह य छेवङ्कं ॥ रिसहो य होइ पट्टी वज्रं पुन कीलिया मुणेयव्वा । उभयो मक्कडबंधो नारायं तं वियाणाहि ॥ ॥ 2 ॥ संस्थानचिन्तायां षडपि संस्थानानि, तान्यमूनि - समचतुरन न्यग्रोधपिरमण्डलं सादि वामनं कुब्जं हुण्डमिति, तत्र समाः- सामुद्रिक शास्त्रक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयः - चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत्समचतुरम्न, समासान्तो ऽव्प्रत्ययः, अत एवैतदन्यत्र तुल्यमिति व्यवह्रियते, तथा न्यग्रोधवत्परिमण्डलं यस्य, यथा न्यग्रोध उपरि संपूर्णप्रमाणोऽघस्तु हीनः तथा यत्संस्थानं नाभेरुपरि संपूर्णमघस्तु न तथा तन्नयग्रोधपरिमण्डलम् उपरि विस्तारबहुलमिति भावः, तथाऽऽदिरिहोत्सेधाख्यो नाभेरघस्तनो देहभागो गृह्यते । ततः सह आदिना - नाभेरघस्तनभावेन यथोक्तप्रमाणलक्षणेन वर्त्तत इति सादि, उत्सेधबहुलमिति भावः, इह यद्यपि सर्वं शरीरमादिना सह वर्त्तते तथाऽपि सादित्वविशेषणान्यथाऽनुपपत्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिदिह लभ्यते, तत उक्तम् - उत्सेधबहुलमिति, इदमुक्तं भवति-यत्संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि च हीनं तत्सादीति, अपरे तु साचीति पठन्ति, तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते, ततः साचीच यत्संस्थानं, यथा शाल्मलीतरोः Page #55 -------------------------------------------------------------------------- ________________ 52 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/46 स्कन्धकाण्डमतिपुष्टमुपरिचन तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु नेति, तथा यत्रं शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षमोपेतं उरौदरादि चमण्डलं चत्कुब्ज संस्थानं, यत्रपुनरुदरादिप्रमाणलक्षणोपेतं हस्तपादादिकंच हीनं तद्वामनं, यत्र सरह्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुण्डम्, उक्त्न्य्च्॥1॥ "समचौरंसे नग्गोहमंडले साइ खुन वाम्न्ने। हुंडेवि य संठाणे जीवाणं छम्मुणेयव्वा । / ॥ 2 ॥ तुलं वित्थडबहुलं उस्सेहबहुंच मडहकोठेंच । __हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं । / / लेश्याद्वारे षडपि लेश्याः, शुक्ललेश्याया अपि सम्भवात्, समुद्घाताः पञ्च, वैक्रियसमुद्घातस्यापि सम्भवात्, संज्ञिद्वारे संज्ञिनो नो असंज्ञिनः, वेदद्वारे त्रिविधवेदा अपि, स्त्रपुरुषयोर्वेदयोरप्यमीषां भावात्, पर्याप्तिद्वारे पञ्च पर्याप्तयो, भाषामनःपर्याप्तयोरेकत्वेन विवक्षणात, अपर्याप्तिचिन्तायां पञ्चापर्याप्तयः, टिद्वारे त्रिविधष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिथ्याटयश्च, दर्शनद्वारे त्रिविधदर्शना अपि, अवधिदर्शनस्यापि केषाञ्चिद्भावात, ज्ञानद्वारे त्रिज्ञानिनोऽपि, अवधिज्ञानस्यापिकेषाञ्चिद्भावात्, अज्ञानचिन्तायामज्ञानिनोऽपि, विभङ्गस्यापि केषाञ्चित्सम्भवात्, अवधिविभङ्गौच सम्यग्मध्याष्टिभेदेन प्रतिपत्तव्यो, उक्तञ्च- "सम्यग्दृष्टेनि मिथ्यादृष्टेर्विपर्यासः" इति । ___ उपपातद्वारे उपपातो नैरयिकेभ्यः सप्तपृथ्वीविभ्योऽपि, तिर्यग्योनिकेभ्योऽप्यसङ्घयातवर्षायुष्कवर्जेभ्यः सर्वेभ्योऽपि, मनुष्येभ्योऽकर्मभूमिजान्तरद्वीपजासङ्खयातवर्षायुष्कवर्जकर्मभूमिभ्यो, देवेभ्योऽपियावत्सहस्ररात्, परतःप्रतिषेधः, स्थितिद्वारेजघन्यतः स्थितिरत्नमुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽनन्तरमुदृत्य सहनरात्परे ये दासान् वर्जयित्वा शेषेषु सर्वेष्वपि जीवास्थानेषु गच्छन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाश्चतुर्गतिकाः, परीत्ताः' प्रत्येकशरीरिणोऽसङ्खयेयाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! उपसंहारमाह-'सेत्तं जलयरा गब्भवतियपश्चिदियतिरिक्खजोणिया' ॥स्म्प्र्ति स्थलचरप्रतिपादनार्थमाह मू. (17) से किं तं थलयरा?, 2 दुविहा पन्नत्ता, तंजहा-चउप्पदा य परिसप्पा या से किंतंचउप्पया?,2 चउबिधा पन्नत्ता, तंजहा-एगक्खुरा सोचेव भेदोजावजेयावन्ने तहप्पकारा ते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अप्ज्ज्त्ताय्। चत्तारि सरीरा ओगाहणा जहन्नेणं अंगुलस्स असंखेज्ज0 उक्कोसेणं छ गाउयाई, ठिती उकोसेणं तिनि पलिओमाई नवरं उव्वहिता नेरइएसु चउत्थपुढविंगच्छंति, सेसंजहाजलयराणं जाव चउगतिया चउआगतिया परित्ता असंखिज्जा पन्नता, से तं चुप्प्या। से किं तं परिसप्पा?, 2 दुविहा पन्नत्ता, तंजहा-उरपरिसप्पा य भुयगपरिसप्पा य, से किंतं उरपरिसप्पा?, 2 तहेव आसालियवजो भेदो भाणियब्बो, (तिन्नि) सरीरा, ओगाहणा जहन्नेणं अंगुलस्सासंखे0 उक्कोसेणं जोयणसहस्सं, ठितीजहन्नेणं अंतोमुहत्तं उक्कोसेणंपुवकोडी उचट्टित्ता नेरइएसुजाव पंचमंपुढविताव गच्छेत, तिरिक्खमणुस्सेसुसब्बेसु, देवेसुजाव shssaaraa। सेसं जहाजलयराणं जाव चउगतिया चउआगइया परित्ता असंखेजा से तं उरपरिसप्पा Page #56 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 1, से किंतंभुयगपरिसप्पा?, 2 भेदो तहेव, चत्तारि सरीरगा ओगाहणा जहन्नेणंअंगुलासंखे0 उक्कोसेणं गाउयपुहत्तं ठितीजहन्नेणंअंतोमुहत्तंउकोसेणं पुचकोडी, सेसेसु ठाणेसुजहा उरपरिसप्पा, नवरं दोच्चं पुढविं गच्छति, से तं भुयपरिसप्पा पन्नत्ता, सेतं थ्ल्य्रा। वृ. स्थलचरगर्भव्युक्रन्तिकानां भेदोपदर्शकं सूत्रं यथा संमूर्छिमस्थलचराणां, नवरमंत्रासालिकान वक्तव्या, सा हि संमूच्छिमैवन गर्भव्युत्क्रन्तिका, तथा महोरगसूत्रे "जोयणसयंपिजोयणसयपुहुत्तियावि जोयणसहस्संपि" इत्येतदधिकं वक्तव्यं,शरीरादिद्वारकदम्बकसूत्रं तुसर्वत्रापि गर्भव्युक्रन्तिकजलचराणामिव, नवरमवगाहनास्थित्युद्वर्तनासुनानात्वं, तत्रचतुष्पदानामुत्कृष्टाऽवगाहनाषड्गव्यूतानि, स्थितिरुत्कर्षतस्त्रीणि पल्योपमानि, ऊद्वर्तनाचतुर्थपृथिव्या आरभ्य yaavtshsraarH। एतेषु सर्वेष्वपि जीवस्थानेष्वनन्तरमुदृत्योत्पद्यन्ते, उरःपरिसर्पाणामुत्कृष्टावगाहना योजनसहनं, स्थितिरुत्कर्षतः पूर्वकोटी, उर्द्धर्तनापञ्चमपृथिव्याआरभ्य यावत्सहस्ररः,अत्रान्तरे सर्वेषु जीव्स्थानेस्स्व्न्न्त्र्मुद्ध्त्योत्प्द्य्न्ते। भुजपरिसर्पाणामुत्कृष्टाऽवगाहना गव्यूतपृथक्त्वं, स्थितिरुत्कर्षतः पूर्वकोटी, उद्धर्तनाचिन्तायां द्वितीयपृथिव्या आरभ्य यावत्सहनारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः । मू(48) से किं तं खहयरा?, 2 चउब्विहा पन्नता, तंजहा-चम्मपक्खी तहेव भेदो, ओगाहणा जहन्नेणं अंगुलस्स असंखे0 उक्कोसेणं धणुपुहुत्तं, ठिती जहन्नेणं अंतोमुहत्तं उक्कसेणं पलिओवमस्स अस्ण्खेज्तिभागो। सेसं जहा जलयराणं, नवरं जाव तच्चं पुढविं गच्छंति जाव से तंखहयरगभवति-यपंचेदियतिरिक्खजोणिया, से त्ण्तिरिक्ख्जोन्निया॥ वृ.खचरगर्भव्युक्रन्तिकपञ्चेन्द्रियभेदो यथा संमूर्छिमखचराणां, शरीरादिद्वारकलापचिन्तनं गर्भव्युत्क्रान्तिकजलचरवत्, नवरमवगाहनास्थित्युद्वर्तनासु नानात्वं, तत्रोत्कर्षतोऽवगाहना धनुष्पथक्त्वं, जघन्यतः सर्वत्राप्यङ्गलासङ्घयेयभागप्रमाणा, स्थितिरपि जघन्यतः सर्वत्राप्यन्तमुहूर्तमुत्कर्षतोऽत्रपल्योपमासङ्खयेयभागः,उद्वर्त्तना तृतीयपृथिव्याआरभ्ययावत्सहस्ररः,अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः । -कवचित्पुस्तकान्तरेऽवगाहनास्थित्योर्यथाक्रमं स्न्ग्ग्र्ह्न्निगाथे॥1॥ जोयण सहस्स छग्गाउयाइत्तो yjoynnshssN। गाउयपुहुत्त भुयगेधणुयपुहुत्तं च प्क्खीसु॥ ॥ 2 ॥ गब्भमि पुव्वकोडी तिन्नि य पलिओवमाई परमाउं । उरभुयग पुव्वकोडी पलियासंखेजभागो y॥ अनयोव्यार्खया-गर्भव्युत्क्रान्तिकानामेव जलचरामामुत्कृष्टावगाहना योजनसहलं, चतुष्पदानांषड्गव्यूतानि, उरःपरिसर्पाणां योजनसहनं, भुजपरिसाणां गव्यूतपृथक्त्वं, पक्षिणां धनुष्पृथक्त्वं । तता गर्भव्युत्क्रान्तिकानामेव जलचराणामुत्कृष्टा स्थिति पूर्वकोटी, चतुष्पदागं त्रीणि पल्योपमानि, उरगाणां भुजगानां च पूर्वकोटी, पक्षिणां पल्योपमासङ्ख्येयभाग इति । / उत्पादविधिस्तु न्र्केस्स्व्स्माद्गाथाद्व्याद्व्सेय्ः॥1॥ "अस्सण्णी खलु पढमं दोच्चं च सरीसवा तैय प्क्खी। सीहा जंति चउत्थिं उरगा पुण पंचमिं पुढविं । / Page #57 -------------------------------------------------------------------------- ________________ 54 जीवाजीवाभिगमौपाङ्गसूत्रम् 1/1/48 ॥ 2 ॥ छढिंच इत्थियाउ मच्छा मणुया य सत्तमं पुढविं । एसो परभुववाओ बोद्धव्वो नरयपुढवीसु ॥ -उक्ताः पञ्चेन्द्रियतिर्यञ्चः, सम्प्रति मनुष्यप्रतिपादनार्थमाहमू. (49) से किं तं मणुस्सा?, 2 दुविहा पन्नत्ता, तंजहा-संमुच्छिममणुस्सा य गब्भवकंतियमणुस्सा य । कहि णं भंते ! संमुच्छिममणुस्सा संमुच्छंति?, गोयमा ! अंतो मणुस्सखेत्ते जाव करेंति । तेसिणं भंते ! जीवाणं कति सरीरंगा पन्नत्ता?, गोयमा ! तिनि सरीरगा पन्नत्ता, तंजहा-ओरालिए तेयए कम्मए, सेतं स्मुच्छिम्म्न्नुस्सा। से किंतं गब्भवक्कंतियमणुस्सा?, 2तिविहा पन्नत्ता, तंजहा--कम्मभूमया अकम्मभूमगा अंतरदीवगा, एवं माणुस्सभेदो भाणियव्यो जहा पन्नवणाए तहा निरवसेसं भाणियव्वं जाव छउमत्था य केवली य, ते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अपनत्ता y। तेसि णं भंते ! जीवाणं कति सरीरा pa0?, गोयमा! पंच सरीरया, तंजहा-ओरालिए जाव क्म्मे|स्रीरोगाह्न्ना जहन्नेणं अंगुलासंखेज0 उक्कोसेणं तिन्नि गाउयाइंछच्चेव संघयणा छस्संढाणा । तेणं भंते ! जीवा किं कोहकसाई जाव लोभकसाई अकसाई?, go0! स्व्वेवि। ते णं भंते! जीवा किं आहारसन्नोवउत्ता0 लोभसन्नोवउत्तानोसनोवउत्ता?, गोयमा! स्ब्वेवि। तेणं भंते! जीवा किं कण्हलेसाय जाव अलेसा?, गोयमा! सव्वेवि । सोइंदियोवउत्ता जाव नोइंदियोवउत्तावि, सब्बे समुग्घाता, तंजहा-वेयणासमुग्धातेजाच केवलिसमुग्घाए, सन्त्रीवि नोसन्नी असन्त्रीवि, इथिवेयावि जाव अवेदावि, पंच पञ्जत्ती, तिविहावि दिट्ठी, चत्तारि द्स्न्ना। नाणीवि अन्नाणीवि, जे नाणी ते अत्यंगतिया दुनाणी अत्थेगतिया तिनाणी अत्थेगैया चउनाणी अत्थेगतिया एगनाणी, जे दुन्नाणी ते नियमा आभिनिबोहियणाणी सुतनाणी य, जे तिनाणी ते आभिनिबोहियनाणी सुतनानी ओहिनानी य, अहवा आभिनिबोहियणाणी सुयनाणी मणपजवनाणी य, जे चउनाणी ते नियमा आभिणिबोहियनाणी सुत0 ohi0 मणपजवनाणी य, जे एगनाणी ते नियमा केवलनाणी, एवं अन्नाणीवि दुअन्नाणी तिअन्नान्नी। मनजोगीवि वैकायजोगीवि अजोगीवि, दुविहौवओगे, आहारो छदिसिं, उववातो नेरइएहिं अहे सत्तमवजेहिं तिरिक्खजोणिएहितो, उववाओ असंखेज्जवासाउयवजेहिं मणुएहिं अक्म्म्भूम्गण्त्र्दीव्गस्ण्खेज्वासाउय्व्जेहिण्। देवेहिं सव्वेहिं, ठितीजहन्नेणं अंतोमुहत्तं उक्कोसेणंतिन्निपलिओवमाई, दुविधावि मरंति, उब्बट्टित्ता नेरइयादिसु जाव अणुत्तरोववाइएसु, अत्थेगतिया सिझंति जाव अंतं क्रेण्ति। तेणंभंते! जीवा कतिगतिया कइआगइया पन्नता?, गोयमा! पंचगतिया चउआगतिया परित्ता संखिजा पन्नत्ता, सेत्त म्न्नुस्सा॥ वृ.अथ केतेमनुष्याः?, सूरिराह-मनुष्या द्विविधाः प्रज्ञप्ताः, तद्यथा-संमूर्छिममनुष्याश्च गर्भव्युत्क्रान्तिकमनुष्याश्च, चशब्दौ स्व्ग्तानेक्भेद्सूच्की। तत्र संमूर्छिममनुष्यप्रतिपादनार्थमाह-'कहिणंभंते!' इत्यादि, कत्र भदन्त! संमूर्छिममनुष्याः संमूर्च्छन्ति?, भगवानाह-गौतम! 'अंतो मनुस्सखेत्तेजाव करेंति' इति, अत्र यावत्करणादेवं परिपूर्णपाठः-"अंतोमनुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसुअड्डाइजेसुदीवसमुद्देसु Page #58 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-1, पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवेसु गम्भवतंतियमणुस्साणं चेव उच्चारेसुवापासवणेसुवा खेलेसुवा सिंघाणएसुवा वंतेसुवा पित्तेसुवा सोणिएसु वा सुक्कसु वा सुक्कपोग्गलपरिसाडेसुवा कवगयजीवकलेवरेसु वा थीपुरिससंजोगेसु वा नगरनिद्धमणेसुवा सब्वेसु चेव असुइट्ठाणेसु, एत्य णं समुच्छिमणुस्सा संमुच्छंति अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए असन्त्री मिच्छादिट्ठी सव्वाहिं पज्जत्तीहिंअपज्जत्तगाअंतोमुहत्ताउयाचेवकालं करेंति" एतच निगदसिद्धम् । सम्प्रति शरीरादिद्वारप्रतिपादनार्थमाह 'तेसि णं भंते !' शरीराणि त्रीणि औदारिकतैजसकार्मणानि अवगाहना जघन्यत उत्कर्षतश्चाङ्गुलासङ्खयेयभागप्रमाणा, संहननसंस्थानकषायलेश्याद्वाराणि यथा द्वीन्द्रियाणां, इन्द्रियद्वारे पञ्चेन्द्रियाणि, संज्ञिद्वारवेदद्वारे अपि द्वीन्द्रियवत्, पर्याप्तिद्वारेऽपर्याप्तयः पञ्च, द्दष्टिदर्शनज्ञानयोगोपयोगद्वाराणि (यथा) पृथिवीकायिकानां, आहारोयथा द्वीन्द्रियाणां, उपपातो नैरयिकदेवतेजोवाय्वसङ्ख्यातवर्षायुष्कवर्जेभ्यः, स्थितिर्जघन्यत उत्कर्षतोऽप्यन्तर्मुहूरत्तप्रमाणा, नवरं जघन्यपदादुत्कृष्टमधिकं वेदितव्यं, मारणान्तिकसमुद्घातेन समवहता अपि नियन्ते असमवहताश्च, अनन्तरमुदृत्य नैरयिकदेवासङ्ख्येयवर्षायुष्कवर्जेषु शेषेषु स्थानेषूत्पद्यन्ते, अत एव गत्यागतिद्वारे द्वयागतिका द्विगतिकास्तिर्यग्मनुष्यगत्यपेक्षया, "परीत्ताः' प्रत्येकशरीरिणोऽसद्धेययाः प्रज्ञप्ताः, हे श्रमण! हेआयुष्मन् !, उपसंहारमाह-'सेतंसमुच्छिम मणुस्सा' / उक्ताः संमूर्छिममनुष्याः, अघुना गर्भव्युत्क्रान्तिकमनुष्यानाह-अथकेतेगर्भव्युत्क्रान्तिकमनुष्याः?, सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यास्त्रिविधाःप्रज्ञप्ताः, तद्यथा-कर्मभूमिकाअकर्मभूमका अन्तरद्वीपजाः, तत्र कर्म-कृषिवाणिज्यादि मोक्षानुष्ठानं वा कर्मप्रधाना भूमिर्येषां ते कर्मभूमाः आर्षत्वात्समासान्तोऽप्रत्ययः, कर्मभूमाएव कर्मभूमकाः, एवमकर्मा-यथोक्तकर्मविकला भूमिर्येषां तेऽकर्मभूमास्त एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपास्तद्गता अन्त्र्द्वीप्गाः॥ "एवंमाणुस्सभेयो भाणियब्दोजहा पन्नवणाए' इति, एवम्' उक्तेन प्रकारेणमनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां, स चातिबहुग्रन्थ इति तत एवपरिभावनीयः, तेसमासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकलापचिन्तायां शरीरद्वारे पञ्च शरीराणि, तद्यथा औदारिकं वैक्रयिमाहारकं तैजसं कार्मणं च, मनुष्येषु सर्वभावसम्भवात्, अवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्घयेयभागमात्रा उत्कर्षस्त्रीणि गव्यतानि, संहननद्वारे षडपि संहननानि, संस्थानद्वारेषडपि संस्थानानि, कषायद्वारेक्रोधकषायिणोऽपिजाव लोभकषायिणोऽपि अकषायिणोऽपि, वीतरागमनुष्याणामकषायित्वात्, संज्ञाद्वारे आहारसंज्ञाओपयुक्ता जाव लोभसञ्जजोपयुक्ताः, नोसंज्ञोपयुक्ताश्चनिश्चयतोवीतरागमनुष्याः, व्यवहारतः सर्वएव चारित्रिणो, लोकोत्तरचित्त-लाभात्तस्य सञ्जञादशकेनापि विप्रयुक्तत्वात्, उक्तञ्च-- ॥ 1 ॥ "निर्वाणसाधकं सर्वं, ज्ञेयं लोकोत्तराश्रयम् । संज्ञा लोकाश्रया सर्वा, भवाङ्कुरजलं परम् । / " लेश्याद्वारे कृष्णद्वारे लीललेश्याः कापोतलेश्यास्तेजोलेश्याः पद्मलेश्याः शुक्ललेश्या अलेश्याश्च, तत्रालेश्याः परमशुक्लध्यायिनोऽयोगिकेवलिनः । इन्द्रियद्वारे श्रोत्रेन्द्रियोपयुक्ता Page #59 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1 /-/ 49 यावत्स्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयुक्ताश्च तत्र नोइन्द्रियोपयुक्ताः केवलिनः समुद्घातद्वारे सप्तति समुद्घाताः मनुष्येषु सर्वभावसम्भवात्, समुद्घातसङ्ग्राहिका चेमा gAthA"veyaNakasAyasamaraNaMtie य वेडव्विए य आहारे । , 11911 केवलियसमुग्धा सत्त समुग्धा इमे भणिया । / " संज्ञिद्वारे संज्ञिनोऽपि नोसंज्ञिनोअसंज्ञिनोऽपि तत्र नोसंज्ञिनो असिंज्ञिनः केवलिनः । वेदद्वारे स्त्रिवेदा अपि पुरुषवेदा अपि नपुंसकवेदा अपि अवेदा:- सूक्ष्मसम्परायादयः, पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः, भाषामनः पर्याप्तयोरेकत्वेन विवक्षणात् । त्ष्टिद्वारे त्रिविधध्ष्टयः, तद्यथा - केचिन्मिथ्याध्ष्टयः केचित्सम्यग्दृष्टयः केचित्सम्यग्मिथ्यादृष्टयः, दर्शनद्वारे चतुर्विधदर्शनाः, तद्यता- चक्षुर्दर्शना अचक्षुर्दर्शना अवधिदर्शनाः केवलदर्शनाः, ज्ञानद्वारे ज्ञानिनोऽज्ञानिनश्च तत्र मिथ्याध्टयोऽन्येनः सम्यग्दृष्टयो ज्ञानिनः, 'नाणाणि पंच तिन्नि अन्नाणाणि भयणाते' इति, ज्ञानानि पञ्च मतिज्ञानादीनि, अज्ञानानि त्रीणि मत्यज्ञानादीनि, तानि भजनया वक्तव्यानि, सा च भजना एवम् । , केचिद्विज्ञानिनः केचित्त्रिज्ञानिनः केचिच्चतुर्ज्ञानिनः केचिदेकज्ञानिनः, तत्र येद्विज्ञाननस्ते नियमादाभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च ये त्रिज्ञानिनस्ते मतिज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, अथवाऽऽभिनिबोधिकज्ञानिनः श्रुतज्ञानिनो मनः पर्यवज्ञानिनश्च, अवधिज्ञानमन्तरेणापि मनः पर्यवज्ञानस्य सम्भवात्, सिद्धप्राभृतादौ तथाऽनेकशोऽभिधानात्, ये चतुर्ज्ञानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनश्च ये एकज्ञानिनस्ते केवलज्ञानिनः, केवलज्ञानसद्भावे शेषज्ञानापगमात्, "नेट्ठमि छाउमत्थिए नाणे" इति वचनात्, ननु केवलज्ञानप्रादुर्भावे कथं शेषज्ञानापगमः ?, यावता यानि शेषाणि मत्यादीनि ज्ञानानि स्वस्वावरणक्षयोपशमेन जायन्ते ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भवेयुश्चारित्रपरिणाभवत्, उक्चञ्च119 ॥ 56 "आवरणदेसविगमे जाई विनंति मैसुयाईणि । आवरणसव्वविगमे कह ताइं न होंति जीवस्स ॥ " उच्यते, इह यथा जात्यस्य भरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद् यथा यथा देशतो मलविलयस्तथा तथा देशतोऽभिव्यक्तिरुप्यजायते, साच क्वचित्कदाचित्कथञ्चिवती - त्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थसार्थपरिच्छेद- करणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्य यावन्नाद्यापि निखिलकर्ममला- पगमस्तावद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा तस्य विज्ञप्तिरुज्जृम्भते, साच क्वचित्कदाचित्कथञ्चिदनेकप्रकारा, उक्तञ्च 119 11 "मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥ " सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्क्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निशेषावरणप्रहाणावशेदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा Page #60 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 1, सर्ववस्तुपर्यायप्रपञ्चसाक्षात्कारिणी वित्रप्तिरुल्लसति, उक्तञ्ज 119 11 57 "यथा जात्यस्य रत्नस्य, निशेषमलहानित: / स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः । / ' इति । येऽज्ञानिनस्ते द्वयज्ञानिनस्त्र्यज्ञानिनो वा, तत्र ये द्वयज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनः, ये त्र्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च । योगद्वारे मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगनश्च तत्रायोगिनः शैलेशीमवस्थां प्रतिपन्नाः, उपयोगद्वारमाहारद्वारं च द्वीन्द्रियवत्, उपपात एतेष्वध- सप्तमनरकादिवर्जेभ्यः, uktaJca"sattamamahineraiyA तेऊ वाऊ अंतरूव्वट्टा । नवि पावे माणुस्सं taheva'saMkhAuyA सव्वे ॥ " ॥ 1 ॥ इति, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, समुद्घातमधिकृत्य मरणचिन्तायां समवहता अपि म्रियन्ते असमवहता अपि, च्यवनद्वारेऽनन्तरमुदृत्य सर्वेषु नैरयिकेषु सर्वेषु च तिर्यग्योनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनत्तरोपपातिकपर्यवसानेषु गच्छन्ति, 'अत्येगैया सिज्झति जाव अंतं करेंति' इति, अस्तीति निपातोऽत्र बहुवचनार्थ, सन्त्येकक निष्ठितार्था भवन्ति यावत्करणात् "बुज्झंति मुच्द्यंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंती 'ति द्रष्टव्यं, तत्राणिमाद्यैश्वर्याप्ता तथापि मनुष्यकृत्यापेक्षया निष्ठितार्था इति । असर्वविदोऽपि कैश्चित्सिद्धा इष्यन्ते ततो मा भूत्तेषु संप्रत्यय इति तदपोहायाह 'बुध्यन्ते' निरावरणत्वात्केवलावबोधेन समस्त वस्तुजातम्, एते चासिद्धा अपि भवस्थकेवलिन एवंभूता वर्त्तन्ते तन्न मा भूदेतेष्वेव प्रतीतिरित्याह- 'मुच्यन्ते' पुण्यापुण्यरूपेण कृच्छ्रेण कर्मणा, एतेऽपि चापरिनिर्वृत्ता एव परैरिष्यन्ते- 'मुक्तिपदे प्राप्ता अपि तीर्थनिकारदर्शनादिहागच्छन्ती 'ति वचनात्, ततो मा भूत्तद्गोचरा मन्दमतीनां धीरित्याह- 'परिनिर्वान्ति' विध्यात- समस्तकर्महुतवहपरमाणवो भवन्तीति, किमुक्तं भवति ? - सर्वदुःखानां शारीरमानसभेदामन्तंविनाशं कुर्वन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाः पञ्चगतिकाः, सिद्धगतावपि गमनात्, 'परीत्ताः' प्रत्येकशरीरिणः 'सङ्घयेयाः सङ्ख्येयकोटीप्रमाणत्वात् प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! / उपसंहारमाह- 'सेत्तं मणुस्सा' ॥ अधुना देवानाह मू. (50) से किं तं देवा ?, देवा चउव्विहा पन्नत्ता, तंजहा-भवणवासी वाणमंतरा जोइसाय वेमाणिया । से किं तं भवणवासी ?, 2 दसविधा पन्नत्ता, तंजहा - असुरा जाव थणिया, सेतं भवणवासी से किं तं वाणमंतरा ?, 2 देवभेदो सव्वो भाणियव्वो जावते समासतो दुविहा पन्नत्ता, तंजहा- पजत्ता य अपजत्ता य, तओ सरीरगा - वेउव्विए तेयए कम्पए । ओगाहणा दुविधा - भवधारणिजा य उत्तरवेउब्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्त्रेणं अंगुलस्स असंखेज्जभागं उक्कोसेणं सत्त रयणीओ, उत्तरवेउब्विया जहन्त्रेणं अंगुलसंखेजति0 उक्को सेणं जोयणसयसहस्सं, सरीरगा छण्हं संघयणाणं असंघयणी नेवट्ठी नेव छिरा नेव हारू नेव संघयणमत्थि । जे पोग्गला इट्ठा कंता जाव ते तेसिं संघायत्ताए परिणमंति, किंसंठिता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा - भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिजा ते णं Page #61 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1/-/50 समचौरंससंठिया पन्नत्ता, तत्थ णंजे ते उत्तरवेउब्बिया तेणं नानासंठाणसंठिया प्न्न्त्ता। . चत्तारि कसाया चत्तारिसण्णा छ लेस्साओ पंच इंदिया पंच समुग्घाता सन्नीवि असन्त्रीवि इत्यिवेदावि पुरिसवेदावि नो नपुंसगवेदा, पज्जत्ती अपजत्तीओ पंच, दिट्ठी तिन्नि तिणि दंसणा, नाणीवि अन्नाणीवि, जे नाणी ते नियमा तिन्नाणी अन्नाणी भयणाए, दुविहे उवओगे तिविहे जोगे आहारोनियमाछदिसिं, ओसन्न कारणं पडुचवण्णतो हालिहसुकिल्लाईजाव आहारमाहारेति, उववातो तिरिय्म्न्नुस्सेसु। ठितीजहन्नेणं दसवाससहस्साइंउक्कोसेणंतेत्तीसंसागरोवमाइं, दुविधाविमरंति, उचट्टित्ता नो नेरइएसु गच्छंति तिरियमणुस्सेसुजहासंभवं, नो देवेसु गच्छंति, दुगतिया दुआगतिया परित्ता असंखेजा पण्णत्ता, से तं देवा, से तं पंचेदिया, सेत्तं ओराला तसा पाणा । / वृ.अथ केते देवाः?, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिकाच, 'एवं भेदो भाणियव्वो जहा पन्नवणाए' इति, 'एवम्' उक्तेन प्रकारेण भेदो भणितव्यो यथा प्रज्ञापनायां, स चैवम्- "से किं तं भवणवासी ?, दसविहा पन्नत्ता" इत्यादिरूपस्तत एव सव्याख्यानः परिभावनीयः, 'ते समासतो दुविहा पन्नत्ता-पज्जत्तगा य अपज्जत्तगाय' एषामपर्याप्तत्वमुत्पत्तिकाल एव द्रष्टव्यं न त्वपर्याप्तिनामकर्मोदयतः, उक्त्न्य्च्॥1॥ "नारयदेवा तिरियमणुयगब्मजा जे असंखेवासाऊ । एए उ अपज्जत्ता उववाए चेव बोद्ध्व्या॥" इति। शरीरादिद्वारचिन्तायां शरीरद्वारे त्रीणि शरीराणि वैक्रियं तैजसं कार्मणं च, अवगाहना भवधारणीया जघन्यतोऽङ्गुलासङ्घयेयभागमात्रा उत्कर्षतः सप्तहस्तप्रमाणा, उत्तरवैक्रियाजघन्यतोऽङ्गुलसङ्खयेयभागप्रमाणा उत्कर्षतो योजनशतसहस्रं, संहननद्वारेषण्णांसंहननानामन्यतमेनापि संहननेनासंहननिनः, कुतः ? इत्याह-'नेवट्ठी' इत्यादि, यतो नैव तेषां देवानां शरीरेष्वस्थीनि नैव शिरा नापि स्नायूनि संहननं चास्थिनिचयात्मकमतो' स्थ्यादीनामभावात्संहनना- भावः, किन्तु 'जे पोग्गला' इत्यादि, ये पुद्गला इष्टाः-मनस इच्छामापत्राः, तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टं भवति तत आह-- _ 'कान्ताः' कमनीयाःशुभवर्णोपेतत्वात्, यात्करणात् 'पिया मणुना मणामा' इति द्रष्टव्यं, तत्र यतएव कान्ताअत एव प्रियाः-सदैवात्मनि प्रियबुद्धिमुत्पादयन्ति, तथा शुभाः' शुभरसगन्धस्पर्शात्मकत्वात् 'मनोज्ञाः' विपाकेऽपि सुखजनकतया मनःप्रह्लादहेतुत्वात् 'मनापाः' सदैव भोज्यतया जन्तूनां मनांसि आप्नुवन्ति, इत्थम्भूताः पुद्गलास्तेषां शरीरसङ्घाताय प्रिन्न्म्न्ति। संस्थानद्वारे भवधारणीया तनुः सर्वेषामपि समचतुरस्रसंस्थाना उत्तरवैक्रिया नानासंस्थानसंस्थिता, तस्या इच्छावशतः प्रादुर्भावात्, कषायाश्चत्वारः, संज्ञाश्चतस्र, लेश्याः षड्, इन्द्रियाणि पञ्च, समुद्घाताः पञ्च, वेदनाकषायमारणान्तिकवैक्रियतैजससमुद्घातसम्भवात् । संज्ञिद्वारे संज्ञिनोऽपिअसंज्ञिनोऽपि, तेच नैरयिकवद्भावनीयाः,वेदद्वारेस्त्रिवेदाअपिपुरुषवेदा अपि नो नपुंसकवेदाः, पर्याप्तिद्वारं दृष्टिद्वारं दर्शनद्वारं च नैरयिकवत् । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि चेति विकल्पोऽसंज्ञिमध्यः, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा आभिनिबोधिकज्ञानिनःश्रुतज्ञानिनोऽवधिज्ञानिनश्च, तत्रयेऽज्ञानि Page #62 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -1, नस्ते सन्त्येककायेद्वयज्ञानिनःसन्त्येकका ये व्यज्ञानिनः, तत्रयेद्वयज्ञानिनस्ते नियमान्मत्यज्ञानिनः श्रुताज्ञानिनः, ये त्र्यज्ञानिनस्ते नियमान्मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, अयं च द्वयज्ञानिनस्त्रयज्ञानिनो वेति विकल्पः असंज्ञिआमध्याद् ये उत्पद्यन्ते तान् प्रति द्रष्टव्यः, स च नैरयिकवद्भावनीयः । उपयोगा हारद्वाराणि नैरयिकवत्, उपपातः संझ्यसंज्ञिपञ्चेन्द्रियतिर्यग्गर्भजमनुष्येभ्यो न शेषेभ्यः । __ स्थितिर्जघन्यतोदश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रशत्सागरोपमाणि, समुद्घातमधिकृत्य मरणचिन्तायांसमवहताअपि म्रिय्न्तेऽस्म्व्ह्ताअपि। च्यवनद्वारेऽनन्तरमुदृत्य पृथिव्यम्बुवनस्पतिकायिकगर्भव्युत्क्रान्तिकसङ्ख्यातवर्षायुष्कतिर्यकपञ्चेन्द्रियमनुष्येषु गच्छन्ति न शेषजीवस्थानेषुअत एव गत्यागतिद्वारे द्वयागतिका द्विगतिकाः, तिर्यग्मनुष्यगत्यपेक्षया, परित्ताः' प्रत्येकशरी-रिणोऽसङ्खयेयाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं देवा', सर्वोपसंहारमाह- 'सेत्तं पंचेंदिया सेत्तं ओराला तसा पाणा' सुग्म्म्। सम्प्रति स्थावरभावस्य त्रसभावस्य च भवस्थितिकालमानप्रतिपादनार्थमाह मू. (51) थावरस्सणं भंते! केवतियं कालं ठिती पन्नत्ता? गोयमा!जहन्नेणं अंतोमुत्तं उक्कोसेणं बावीसं वाससहस्साइंठिती प्न्न्ता। तसस्स णं भंते! केवतियं कालं ठिती पन्नता? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाई ठिती प्न्न्त्ता। थावरे णं भंते ! थावरत्ति कालतो केवचिरं होति ?, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ उस्सप्पिणिओ [अवसप्पिणीओ) कालतो खेत्ततो अनंता लोया असंखेजा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाणं अस्ण्खेज्तिभागो। तसे णं भंते ! तसत्ति कालतो केवचिरं होति?, जहन्नेणं अंतोमुहुत्त उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओ [अवसप्पिणीओ) कालतो खेत्ततो असंखेज्जा लोगा। थावरस्स गंभंते ! केवतिकालं अंतरं होति?, जहा tssNcitttthnnaae|| तसस्सणं भंते ! केवतिकालं अंतरं होति?, अंतोमुहत्तं उक्कोसेणं व्न्न्स्स्तिकाले। ___ एएसिणंभंते! तसाणंथावराण यकतरे कतरेहितोअप्पावा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा तसा थावरा अनंतगुणा, सेतंदुविधा संसारसमावण्णगा जीवा प्न्न्ता। वृ.जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, एतच्च पृथिवीकायमधिकृत्यावसातव्यम्, अन्यस्य स्थावरकायस्योत्कर्षत एतावत्या भवस्थितेरभावात् । / त्रसकायस्य जघन्यतोऽन्तर्मुहूत्र्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, एतच्च देवनारकापेक्षया द्रष्टयम् अन्यस्य त्रसकायस्योत्कर्षत एतावप्रमाणाया भ्व्स्थितेर्स्म्भ्वात्॥ सम्प्रत्येतयोरेव कायस्थितिकालमानमाह-स्थावरे 'णम्' इति वाक्यालङ्कारे 'स्थावर इति' स्थावर इत्यनेन रूपेण स्थावरत्वेनेति भावः, कालतः कियच्चिरं भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, तमेवानन्तं कालं कालक्षेत्राभ्यां निरूपयति-अनन्तः उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, किमुक्तं भवति ?-अनन्तलोकेषु यावन्त आकाशप्रदेशास्तेषांप्रतिसमयमेकैकापहारेणयावत्योऽनन्ताअवसर्पिण्युत्सर्पिण्यो भवन्ति तावत्य इति, एतासामेव पुद्गलपरावर्ततो मानमाह-असङ्खयेयाः पुद्गलपरावर्ताः, असङ्घयेयेषु Page #63 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 1 /-/ 51 पुद्गलपरावर्तेषु क्षेत्रत इति पदसांनिध्यात्क्षेत्र पुद्गलपरावर्तेषु यावत्यः संभवन्ति अनन्ता उत्सर्पिण्यवसर्पिण्यस्तावत्य इति भावः, इहासङ्घयेयमसङ्घयेयभेदात्मकमतः पुद्गलपरावर्त्तगतमसङ्कयेययत्वं निर्द्धारयति - ते ण 'मित्यादि, ते णमिति वाक्यालङ्कारे पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, आवलिकाया असङ्घयेयतमे भागे यावन्तः समयास्तावप्रमाणा इत्यर्थः, एतच्च वनस्पतिकायस्थितिमङ्गिकृत्य वेदितव्यं, न पृथिव्यम्बुकायस्थितिव्यपेक्षया तयोः कायस्थितेरुत्कर्षतोऽप्यसङ्घयेयोत्सर्पिणीप्रमाणत्वात्, तथा चोक्तं प्रज्ञापनायाम् 'पुढविक्काइए णं भंते! पुढविक्काइ यत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तमुक्कोसेणं असंखिज्ज्रं कालं असंखिज्जाओ उस्सप्पिणिअवसप्पिणीओ कालओ, खेत्तओ असंखिज्जा लोगा, एवं आउक्काएवि" इति, या तु वनस्पतिकायस्थिति सा यथोक्तप्रमाणा तत्रोक्ता "वणस्सैकाइए णं भंते ! वणस्सैकायत्ति काल कियच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खित्तओ अणंता लोगा असंखिज्जा पुग्गलपरियट्टा आवलियाए असंखिज्जइभागे" इति । एषोऽपि च वनस्पतिकायस्थितिकालः सांव्यवहारिकजीवानधिकृत्य प्रोच्यते, असांव्यवहारिकजीवानां तु कायस्थितिरनादिरवसेया, तथा चोक्तं विशेषणवत्याम्॥ 9 ॥ "अत्थि अनंता जीवा जेहिं न पत्तो तसाइपरिणामो । तेवि अनंतानंता निगोयवासं अणुवसंति ॥ " साऽपि तेषामसांव्यवहारिकजीवानामनादि कायस्थिति केषाञ्चिनादिरपर्यवसाना, ये न जातुचिदसांव्यवहारिकराशेरुद्दवृत्य सांव्यवहारिकराशौ निपतिष्यन्ति, केषाञ्चिदनादि सपर्यवसाना, ये असांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ निपतिष्यन्ति । अथ किमसांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति ? येनैवं प्ररूपणा क्रियते, आगच्छन्ति, कथमवसीयते ? इति चेदुच्यते- पूर्वाचार्योपदेशात्, तथा चाह दुःषमान्धकारनिमग्नप्रवचनप्रदीपो भगवान् जिनभद्रगणि क्षमाश्रमणो विशेषणवत्याम्- ॥ 1 ॥ "सिज्झति जत्तिया किर इह संववहारजीवरासिमज्झाओ । 60 इंति अणाइवणस्सैरासीओ तत्तिया तंमि ॥ " इति कृतं प्रसङ्गेन । सम्प्रति त्रसकायस्य कायस्थितिमानमाह-- 'तसे णं भंते' इत्यादि, तसे 'ण' मिति पूर्ववत् ' त्रस इति' त्रस इत्यनेन पर्यायेण कालतः 'कियच्चिरं' कियन्तं कालं यावद्भवति ?, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसङ्घयेयं कालम्, एनमेवासङ्घयेयं कालक्षेत्राभ्यां निरूपयति- 'असंखिज्जाओ' इत्यादि, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्घयेया लोका असङ्घयेयेषु लोकेषु यावन्त आकाश-प्रदेशास्तवां प्रतिसमयमेकैकापहारे यावत्योऽसङ्घयेया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति भावः, इयं चैतावती कायस्थितिर्गतित्रसं तेजस्कायिकं वायुकायिकं चाधिकृत्यावसेया न तु लब्धित्रसं, लब्धित्रसस्य कायस्थितेरुत्कर्षतोऽपि कतिपयवर्षाधिकसागरोपमसहस्रद्वयप्रमाणत्वात्, तथा चोक्तं प्रज्ञापनायाम् "तसकाए णं भंते ! तसकायत्ति कालतो कियच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमन्भहियाई' तथा 'तेउक्काइए णं भंते! तेउक्काइएत्ति Page #64 -------------------------------------------------------------------------- ________________ प्रतिपत्ति: 1, - कालतो केवखि होति ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं असंखेज्जाओ उस्सप्पिणी ओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा, एवं वाउक्कैयावि" इति । / सम्प्रति स्थावरत्वस्यान्तरं विचिन्तयिषुराह - 'थावरस्स णं भंते! अंतर' मित्यादि सुगमं नवरमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्घयेया लोकाः, इत्येतावव्यमाणमन्तरं तेजस्कायिकवायुकायिकमध्यगमनेनावसातव्यम्, अन्यत्र गतावेतावत्प्रमाणस्यान्तरस्यासम्भवात् । 'तसस्स णं भंते! अंतर' मित्यादि सुगमं नवरम् 'उक्कोसेणं वणस्सैकालो' इति, उत्कर्षतो वनस्पतिकालो वक्तव्यः, स चैवम् - "उक्कोसेणं अनंतमनंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा, असंखेज्जा पोग्गलपरियट्टा, ते णं षोग्गलपरियट्टा आवलियाए असंखेज्जइभागो" इति एतावत्प्रमाणं वनस्पतिकायमध्यगमनेन प्रतिपत्तव्यम्, अन्यत्र गतावेतावतोऽन्तरस्यालभ्यमानत्वात् । सम्प्रत्यल्पबहुत्वमाह - एतेषां भदन्त ! जीवानां त्रसानां स्थावराणां च मध्ये कतरे कतमेभ्योऽल्पा वा बहवो वा कतरे कतरैस्तुल्या वा ?, अत्र सूत्रे विभक्तिपरिणामेन तृतीया व्याख्येया, तथा कतरे कतरेभ्यो (ष्ल्पा बहुकास्तुल्या) विशेषाधिका वा ?, भगवानाह - गौतम ! सर्वस्तोकास्त्रसाः, असङ्ख्यातत्वमात्रप्रमाणत्वात्, स्थावरा अनन्तगुणाः, जघन्योत्कृष्टधनन्ताननतसङ्ख्यापरिमाणत्वात्, उपसंहारमाह- 'सेत्तं दुविहा संसारसमावन्ना जीवा' इति । / प्रथमा - "द्विविधां" प्रतिपत्ति समाप्ता मुनि दीपरत्न सागरेण संशोधिता सम्पादीता जीवाजीवाभिगम उपाङ्ग सूत्रे प्रथमा प्रतिपत्याः मलगयगिरि आचार्य विरचिता टीका परिसमाप्ता । 61 प्रतिपत्ति 2 " त्रिविधा" वृ. तदेवमुक्ता द्विविधे प्रतिपत्तिः, सम्प्रति त्रिविधा प्रतिपत्तिरारभ्यते, तत्र - भू. (52) तत्थ जे ते एवमाहंसु तिविधा संसारसभावण्णगा जीवा पन्नत्ता ते एवमाहंसु, तंजहा - इत्थि पुरिसा नपुंसका ॥ वृ. 'तत्र तेषु नवसु प्रतिपत्तिषु मध्ये ये आचार्य एवमाख्यातवन्तः - त्रिविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्त एवमाख्यातवन्तः, तद्यथा - स्त्रियः पुरुषा नपुंसकानि । इह स्त्र्यादिवेदोदयाद् योन्यादिसङ्गताः स्त्र्यादयो गृह्यन्ते, तथा चोक्तम् । "योनिर्मृदुत्वमस्थैर्यं, मुग्धताऽऽबलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते । ॥ 1 ॥ ॥ 2 // मेहनं खरता दाढर्यं, शौण्डीर्यं श्मश्रु धृष्टता । स्त्रीकामितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । " ॥ 3 ॥ नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ तत्र 'यथोद्देशं निर्देश' इति स्त्रावक्तव्यतामाह- 'से किं तमित्यादि, अथ कास्ताः स्त्रियः ?, सूरिराह - स्त्रियस्त्रिविधाः प्रज्ञप्ताः, तद्यथा-तिर्यग्योनिस्त्रियो मनुष्यस्त्रियो देवस्त्रियश्च Page #65 -------------------------------------------------------------------------- ________________ 62 जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-/52 'से किं त' मित्यादि, तिर्यग्योनिस्त्रयस्त्रविधाः, तद्यथा - जलचर्य स्थलचर्य खचर्यश्च । मू. (53) से किं तं इत्थीओ ?, 2 तिविधाओ पन्नत्ता, तंजहा --तिरिक्खजोणियाओ मणुस्सित्थीओ देवित्थीओ। से किं तं तिरिक्खजोणिणित्थीओ?, 2 तिविधा पन्नत्ता, तंजहा- जलयरीओ थलयरीओ, ख्ह्य्रीओ। से किं तं जलयरीओ ?, 2 पंचविधाओ पन्नत्ताओ, तंजहा मच्छीओ जाव सुंपुमारीओ । से किं तं थलयरीओ ?, 2 दुविधाओ पन्नत्ता, तंजहा- चउप्पदीओ य परिसप्पीओ य । से किं तं चउप्पदीओ ?, 2 चउव्विधाओ पन्नत्ता, तंजहा- एगखुरीओ जाव सणप्फईओ । या से किं तं परिसप्पीओ ?, 2 दुविहा पन्नत्ता, तंजहा - उरपरिसप्पीओ य भुजपरिसप्पीओ । से किं तं उरगपरिसप्पीओ ?, 2 तिविधाओ पन्नत्ता, तंजहा-अहीओ अहिगरीओ महोरगाओ, सेत्तं उर्प्रिस्प्पीओ। से किं तं भुयपरिसप्पीओ ?, 2 अनेगविघाओ पण्णत्ता, तंजहा--सेरडीओ सेरंघीओ गोहीओ नौलीओ सेधाओ सण्णाओ सरडीओ सेरंधीओ भावाओ खाराओ पवण्णाइयाओ चउप्पइयाओ मूसियाओ मुगुसिओ धरोलियाओ गोव्हियाओ, जोव्हियाओ बिरचिरालियाओष सेत्तं bhuygprisppiio। se किं तं खहयरीओ ?, 2 चउव्विधाओ पन्नत्ता, तंजहा- चम्मपक्खीओ, जाव सेत्तं खहयरीओ, सेत्तं तिरिक्ख्जोन्निओ। से किं तं मणुस्सिओ ?, 2 तिविधाओ पण्णत्ता, तंजहा- कम्मभूमियाओ अकम्मभूमियाओ अंतरदीवियाओ । से किं तं अंतरदीवियाओ ?, 2 अट्ठावीसतिविधाओ पन्नत्ता, तंजा - एगूरूइयाओ आभासियाओ जाव सुद्धदंतीओ, सेत्तं अंतरदी वियाओ । से किं तं अकम्मभूमियाओ ?, 2 तीसविधाओ पन्नत्ता, तंजहा- पंचसु हेमवएसु पंचसु एरण्णवएसु पंचसु हरिवंसेसु पंचसु रम्मगवासेसु पंचसु देवकुरासु पंचसु उत्तरकुरासु, सेत्तं अकम्पा0 से किं तं कम्मभूमिया ?, 2 पन्नरसविधाओ पन्नत्ताओ, तंजहा - पंचसु भरहेसु पंचसु एरवएसु पंचसु महाविदेहेसु, सेत्तं कम्मभूमगमणुस्सीओ, सेत्तं म्न्नुस्सित्थीओ। से किं तं देवित्थियाओ ?, 2 चउव्विधा पन्नत्ता, तंजहा-भवणवासिदेवित्थियाओ वाणमंतरदेवित्थियाओ जोतिसियदेवित्थियाओ वेमान्निय्देवित्थियाओ। से किं तं भवणवासिदेवित्थियाओ ? 2 दसविहा pa0 - असुरकुमारभवणवासिदेवित्थियाओ जाव थणीतकुमारवणवासिदेवित्थियाओ से तं भ्व्न्न्वासिदेवित्थियाओ। से किं तं वाणमंतरदेवित्थियाओ ?, 2 अट्ठविधाओ pa0 पिसायवाणमंतरदेवित्थियाओ जाव से तं वाणमंतरदेवित्थियाओ । से किं तं जोतिसियदेवित्थियाओ ?, 2 पंचविधाओ pa0 - चंदविमाणजोतिसियदेवित्थियाओ सूर0 गह0 नक्खत्त0 ताराविमाणजोतिसियदेवित्थियाओ से तं जोतिसियाओ । से किं तं वेमामियदेवित्थियाओ ?, 2 दुबिहा पन्नत्ता, तंजहा- सोहम्मकप्पवेमाणियदेवित्थियाओ ईसाणकप्पवेमाणियदेवित्थिगाओ, सेत्तं वैमाणित्थिओ । वृ. 'से किं तमित्यादि । मनुष्यस्त्रयोऽपि त्रिविधास्तद्यथा - कर्मभूमिका अकर्मभूमिका अन्तरद्वीपिकाश्च । 'से किं तमित्यादि, देवस्त्रियश्चतुर्विधास्तद्यथा - भवनवासिन्यो व्यन्तर्यो ज्योतिष्क्यो वैमानिक्यश्च । सम्प्रति स्त्रिया भवस्थितिमानप्रतिपादनार्थमाह मू. (54) इत्थी णं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! एगेणं आएसेणं Page #66 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -2, जहन्त्रेणंअंतोमुहत्तं उक्नोसेणंपण्णपन्नं पलिओवमाइंएकेणं आदेसेण जहन्नेणं अंतोमुहत्तं उक्कोसेणं नव पलिओवमाइंएगेणं आदेसेणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त पलिओवमाइंएगेणं आदेसेणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं पन्नासं प्लिओव्माइण्॥ वृ. 'इत्थीणंभंते' इत्यादि, स्त्रियाभदन्त ! कियन्तंकालंस्थितिप्रज्ञप्ता?, भगवानाह-गौतम "एकेनादेशेन' आदेशशब्द इह प्रकारवाची "आदेसो त्ति पगारो" इति वचनात्, एकेन प्रकारेण, एक प्रकारमधिकृत्येति भावार्थः, जघन्येनान्तर्मुहूर्तम्, एतत्तिर्यग्मनुष्यस्त्र्यपेक्षया द्रष्टव्यम् अन्यत्रैतावतो जघन्यस्यासम्भवात्, उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतदीशानकल्पापरिगृहीतदेव्यपेक्षम् । तथैकेनादेशेन जघन्यतोऽन्तर्मुहूर्तम् एतत्तथैवोत्कर्षतो नवपल्योपमानि, एतदीशानकल्प एव परिगृहीतदेव्यपेक्षम् । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्तम्, एतत्याग्वत्, उत्कर्षतः सप्त पल्योपमानि, एतत्सीधर्मकल्पे परिगृहीतदेवीरधिकृत्य । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पञ्चाशत्पल्योपमानि, एतत्सौधर्मकल्प एवापरिगृहीतदेव्यपेक्षम्, उक्तञ्च स्न्ग्ग्र्ह्न्न्याम्॥4॥ "सपरिग्गहेयारणं सोहम्मीसाण पलियसाहीयं । उक्कोस सत्तपत्रा नव पणपन्ना य देवीणं । / " तदेवं सामान्यतः स्त्रणां जघन्यत उत्कर्षतश्च स्थितिमानमुक्तं, सम्प्रति तिर्यक्स्न्यादिभेदानधिकृत्याह मू(55)तिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पन्नत्ता?,, go0 जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि प्लिओव्माइण्। जलयरतिरिक्खजोणित्थीणं भंते ! केवैयं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं अंतो0 उक्को0 पुब्ब्कोद्दी। चौष्पदथलयरतिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पन्नत्ता?, go0 जहा तिरिक्ख्जोन्नित्यीओ। उरगपरिसप्पथलतरतिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पन्नत्ता? गोयमा! जहन्त्रेणं अंतोमुहत्तं उक्कोसं पुव्वकोडी । एवं भुयपरिसप्प0 / एवं खहयरतिरिखित्थीणं जहन्नेणं अंतोमुहुत्तं उक्को0 पलिओवमस्स अस्ण्खेज्तिभागो। मणुस्सित्थीणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा! खेत्तं पडुच्च जह0 अंतो0 उक्को0 तिन्नि पलिओवमाइं, धम्मचरणं पडुच्च जह0 अंतो0 उक्कोसेणं देसूणा पुव्व्कोद्दी। कम्मभूमयमणुस्सित्थीणं भंते! केवैयं कालं ठिती pa0 go0 खित्तं पडुन जहन्नेणं अंतउक्को0 तिन्नि पलिओवमाइं धम्मचरणं पडुच्च जह0 अंतो0 उक्को0 देसूणा पुच्कोद्दी। भरहेरवयकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पन्नत्ता, गोयमा ! खेतं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिनि पलिओवमाई, धम्मचरणं पडुच्च जहन्नेणं अतोमु0 उक्कोसेणं देसूणा पुच्कोद्दी। पुब्वविदेहावरविदेहकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पन्नता?, गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतो0 उक्कोसेणं पुव्वकोडी, धम्मचरणं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुब्द्कोद्दी। अकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती pa0 go0 जम्मणं पडुच्च जहत्रेणं देसूर्ण पलिओवमं पलिओवमस्स असंखेजतिभागऊणगं उक्कोसेणं तिन्नि पलिओवमाई, संहरणं Page #67 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-/55 पडुछ जहन्नेणं अंतोमुहत्तं उक्कोसेणं देसूणा, पुवकोडी । हेमवएरण्णवए जम्मणं पडुच्च जहन्नेणं देसूणं पलिओवमं पलिओवमस्स असंखेजइभागेण ऊणगं पलिओवमं संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्व्कोद्दी। हरिवासरम्मयवासाकम्मभूमगमणुस्सित्थीण भंते! केवैयंकालं ठिई पन्नत्ता?, गोयमा जम्मणं पडुछ जहन्नेणं देसूणाई दो पलिओवमाइं पलिओवमस्स असंखेजतिभागेण ऊणयाई उक्को0 दो पलिओवमाई, संहरणं पडुच्च जह0 अंतो0 उक्को0 देसूणा पुव्व्कोद्दी॥ देवकुरूत्तरकुरुअकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिई पन्नत्ता ?, गोयमा! जम्मणं पडुच्छ जहन्नेणं देसूणाइं तिन्नि पलिओवमाइं पलिओवमस्स असंखेजतिभागेण ऊणयाइं उक्को0 तिनि पलिओवमाइं, संहरणं पडुन जहन्नेणं अंतो0 उक्को0 देसूणा पुब्ब्कोद्दी। ___अंतरदीवगाकम्मभूमगमणुस्सित्थीणं भंते ! केवतिकालं ठिती pa0 go0 जम्मणं पडुच्च जहन्नेणं देसूणं पलिओवमस्स असंखेजइभागं पलिओवमस्स असंखेजतिभागेण ऊणयं उक्को0 पलिओवमस्स असंखेजइभागं संहरणं पडुच्च जह0 अंतो0 उक्को0 देसूणा पुच्कोद्दी। देविस्थीणं भंते ! केवतियं कालं ठिती पत्रत्ता?, गोयमा ! जहन्नेणं दसवाससहस्साई उक्कोसेणं पणपन्न प्लिओव्माई|भ्व्न्न्वासिदेवित्थीन्न्ण् भंते!, जहन्नेणं दसवाससहस्साइंउक्कोसे अद्धपंचमाइं पलिओवमाई । एवं असुरकुमारभवणसाविदेवित्थियाए, नागकुमारभवणवासिदेवित्थियाएविजहन्त्रेणं दसवाससहस्साइंउक्कोसेणं देसूणाई पलिओवमाई, एवं सेसाणवि जाव थणियकुमाराणं । वाणमंतरीणं जहन्नेणं दसवाससहस्साइं उक्को0 अद्धपलिओवमं । जोइसियदेवित्थीणं भंते ! केवैयं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं पलिओवमं अट्ठभागं उक्कोसेणं अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहियं, चंदविमाणजोतिसियदेवित्थियाए जहन्त्रेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवर्मपंचहिं पाससएहिमब्भहियं, गहविमाणजोतिसियदेवित्थीणं जहण्णेणं चउभागपलिओवमं उक्कसेणं अद्धपलिओवम, नक्खत्तविमाणजोतिसियदेविस्थीणं जहन्नेणं चउभागपलिओवमं उक्को0 चउभागपलिओवमं साइरेगं, ताराविमाण0 जह0 अट्ठभागं पलिओवम उक्को0 सातिरेगं अत्त्त्थ्भाग्प्लिओव्म्ण्। वेमाणियदेवित्थियाएजहण्णेणं पलिओवमंउक्कोसेणंपणपनं पलिओवमाई, सोहम्मकप्पवेमाणियदेविस्थीणं भंते ! केवतियं कालं ठिती pa0?, जहन्नेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाई ईसाणदेवित्थीणं जहन्नेणं सातिरेगं पलिओवमं उक्कोसेणं नव प्लिओव्माई। वृ. 'तिरिक्खजोणीत्थियाणंभंते!' इत्यादि, उत्कर्षतस्त्रीणिपल्योपमानि, देवकुर्वादिषु चतुष्पदस्त्रीरधिकृत्य, जलचरस्त्रीणामुत्कर्षतः पूर्वकोटी, स्थलचरस्त्रीणां यथा औधिकी, त्रीणि पल्योपमानीत्यर्थः । खचरीणामुत्कर्षतः पल्योपमासङ्ख्येयभागः, मनुष्यस्त्रषु क्षेत्रं प्रतीत्य-क्षेत्राश्रयणेनेति- भावः, जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देवकुर्वादिषु भरतादिष्वपि एकान्तसुषमादिकाले त्रीणिपल्योपमानि, 'धर्मचरणं चरणधर्मसेवनंप्रतीत्य जघन्येनान्तर्मुहूर्तम्, एतच्च तद्भवस्थिताया एव परिणामवशतः प्रतिपातापेक्षया द्रष्टव्यं, चरणधर्मस्य मरणमन्तरेण सर्वस्तोकतयाऽप्येतावन्मात्रकालावस्थानभावात्, तथाहि काचिस्त्री तथाविधक्षयोपशमभावतः सर्व विरतिं प्रतिपद्य तावन्मात्रक्षयोपशमभावा Page #68 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -2, दन्तर्मुहूर्तानन्तरं भूयोऽपि अविरतसम्यग्दृष्टित्वं मिथ्यात्वं वाप्रतिपद्यते इति, अथवाधर्मचरणमिह देशचरणं प्रतिपत्तव्यं न सर्वचरणं, देशचरणप्रतिपत्तिस्तु जघन्यतोऽप्यान्तर्मुहूर्तिकी, तस्या भङ्गबहुलत्वात, अथोभयचरणसम्भवे किमर्थमिह देशचरणं परिगृह्यते?, उच्यते, देशचरणपूर्वकं प्रायः सर्वचरणमिति ख्यापनार्थम्, अत एवोक्तं वृद्धैः॥1॥ "सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होइ । चरणोवसमखयाणं सागरसंखंतरा होंति ॥ " एवं "अप्परिवडिए" इत्यादि, उत्कर्षतोदेशोनापूर्वकोटी, अष्टसांवत्सरिक्याश्चरणधर्मप्राप्तेस्तदूर्ध्वं चरमान्तर्मुहूर्त यावदप्रतिपति परिणामभावात्, पूर्वपरिमाणंचेदम्-- ॥ 1 ॥ "पुवस्सौ परिमाणं सयरिं खलु होति कोद्दिल्क्खाओ। ___ छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥ (70560000000000) सम्प्रति कर्मभूमिकादिविशेषस्त्रीणां वक्तव्यतामाह- अक्षरगमनिका सुगमा, भावार्थस्त्वयम्-कर्मभूमिकमनुष्यस्त्राणां क्षेत्रं कर्मभूमिकासामान्यलक्षण- मधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्राणि पल्योपमानि, तानि च भरतैरावतेशुसुषमसुष-मालक्षणेऽरके वेदितव्यानि, धर्मचरणमधिकृत्य जधन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना चात्र प्रागिव द्रष्टव्या, एव्मुत्त्र्सूत्र्द्व्येऽपि॥ अत्रैव विशेषचिन्तांचिकीर्षुराह-सुगम, नवरं भरतैरावतेषु त्रीणि पल्योपमानि सुषम- सुषमायां, पूर्ववेदेहेषु क्षेत्रतः पूर्वकोटी, तत ऊर्ध्वं तत्र तथाक्षेत्रस्वाभाव्यादायुषोऽसम्भवात्, अकम्मभूमिगेत्यादि, जन्म प्रतीत्येति-अकर्मभूमिषूत्पत्तिमाश्रित्य जघन्यतो देशोनं पल्योपमं, तच्चाअठभागाधूनमपि देशोनं भवति ततो विशेषस्थापनायाहपल्योपमस्यासङ्घयेयभागेनोनं, एतच्च हैमवतहैरण्यवतक्षेत्रापेक्षया द्रष्टव्यं, तत्र जघन्यतः स्थितेरेतावप्रमाणायाः सम्भवात्, उत्कर्षतस्त्रीणि पल्योपमानि तानि च देव्कुरुत्त्र्कुर्व्पेक्स्स्या। _ "संहरणंपडुच्चेऽत्यादि, संहरणं नाम कर्मभूमिजायाः स्त्रियोऽकर्मभूमिषुनयनं 'तप्रतीत्य' तदाश्रित्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, इयमत्र भावना इह कर्मभूमिकाऽप्यकर्मभूमिषुसंहृता अकर्मभूमिकेति व्यवहियते, तत्क्षेत्रबन्धभावात, यथा लोके कश्चिन्मगधादिशेशात्सुराष्ट्रान् प्रति प्रस्थितो गिरिनगरेषु निवासं कल्पयितुकामः सुराष्ट्रपर्यन्तग्रामप्राप्तः सन् समुत्पद्यमानेषु तथाविधेषुप्रयोजनेषु सौराष्ट्र इति व्यवह्रियते, तद्वदधिकृताऽपि, तत्र च संहृता सती काचिदन्तर्मुहूर्तजीवतिततोऽपिवा भूयोऽपि संहियते काचित्पूर्वकोट्यायुष्का यावजीवमपि तत्रावतिष्ठते ततो जघन्यतोऽन्तर्मुहूर्तमुक्तमुत्कर्षतो देशोना पूर्व्कोत्तीति। आहभरतैरावतान्यपि कर्मभूमौ वर्तन्ते तत्र चैकान्तसुषमादौ त्रीण्यपि पल्योपमानि स्थितिरस्या भवति संहरणं च संभवति तत्कथं देशोना पूर्वकोटी भण्यते ? इति, अत्रोच्यते, कर्मकालविवक्षयाऽभिधानात्, तस्य चैतावन्मात्रत्वादिति । हैमवतहैरण्यवताकर्मभूमिकमनुष्यस्त्रीणां जन्मतो जघन्येन देशोनं पल्योपमं पल्योपमासङ्घयेयभागेन न्यूनमुत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव ॥ एवं 'हरिवासरम्मए' इत्याद्यपि सूत्रत्रयं भावनीयं, नवरं हरिवर्षरम्यकयोर्जन्मतो जघन्येन द्वे 19151 Page #69 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-/55 पल्योपमे पल्योपमासङ्ख्येयभागन्यूने उत्कर्षतः परिपूर्णे द्वे प्ल्योप्मे। देवकुरुत्तरकुरुषु जन्मतो जघन्येन त्रीणि पल्योपमानि पल्योपमासङ्ख्येयभागहीनानि उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि, अन्तरद्वीपेषु जन्मतो जघन्येन देशोनः पल्योपमासङ्येयभागः, कियता देशेनोनः पल्योपमासयेयभाग? इति चेदत आह-पल्योपमासङ्ग्येयभागेनोन:, किमुक्तंभवति?-उत्कृष्टपल्योपमासङ्ग्येयभागप्रमाणादायुषोजघन्यमायुः पल्योपमासङ्येयभागन्यूनं, नवरमूनताहेतुः पल्योपमासङ्येयो भागोऽतीवस्तोको द्रष्टव्यः, संहरणमधिकृत्य सर्वत्रापि जघन्यत उत्कर्षतश्च तावदेव प्रमाणम् । सम्प्रति देवीस्त्रवक्तव्यतामाह____ अक्षरगमनिका सुगमा तात्पर्यमात्रमुच्यते-देवस्त्रीणां सामान्यतो जघन्यतः स्थितिर्दश वर्षसहस्राणि, तानिच भवनपतिव्यन्तरीरधिकृत्य वेदितव्यानि, उत्कर्षतः पञ्चपञ्चाशत्सल्योपमानि, एतानि चेशानदेवीरधिकृत्य प्रतिपत्तव्यानि । विशेषचिन्तायां भवनवासिदेव्यः सामान्यतो दश वर्षसहस्राणि, उत्कर्षतोऽर्द्धपञ्चामानि सानिचत्वारिपल्पोमानि, एतानिच भवनवासिविशेषासुरकुमारदेवीरधिकृत्य, अत्रापि विशेषचिन्तायामसुर-कुमारदेवीनां सामान्यतो जघन्येन दश वर्षसहस्राणि उत्कर्षतोऽर्द्धपञ्चमानि पल्योपमानि, नागकुमारभवनवासिदेवस्त्राणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतो देशोनं पल्योपमम्, एवं शेषाणां यावत्स्तनितकुमारीणां, व्यन्तरीणा जघन्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्ध पल्योपमं ___ज्योतिषस्त्रीणां जघन्येनाष्टभागपल्योपममुत्कर्षतोऽर्द्धपल्योपमं पञ्चाशतावर्षसहस्रारभ्यधिकम्, अत्रापि विशेषचिन्तायांचन्द्रविमानवासिज्योतिषस्त्रीणांजघन्यतश्चतुर्भागमात्रंपल्योपममुत्कर्षतोऽर्द्धपल्योपमंपञ्चाशता वर्षसहस्रारधिकं, सूर्यविमानवासिज्योतिष्कदेवीनांजघन्यतचतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपल्योपमं वर्षशतपञ्चकाभ्यधिकं, ग्रहविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपमं उत्कर्षतोऽर्द्धपल्योपमं, नक्षत्रविमानज्योतिष्कदेवीनां जघन्यतश्चतुर्थभागमात्रं पल्योपममुत्कर्षतः सातिरेकं चतुर्थभागमात्रं पल्योपमं, ताराविमानज्योतिष्कदेवीनांजघन्यतोऽष्टभागमात्रं पल्योपममुत्कर्षतस्तदेवाष्टभागमात्रं पल्योपमं सातिरेकं सामान्यतो वैमानिकदेवीस्त्रीणां जघन्यतः पल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, विशेषचिन्तायां सौधर्मकल्पवैमानिकदेवीनां जघन्यतः पल्योपममुत्कर्षतः सप्त पल्योपमानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यतः पल्योपमममुत्कर्षतः पञ्चाशत्पल्योपमानि, ईशानकल्पवैमानिकदेवीनांजघन्यतः सातिरेकंपल्योपमुत्कर्षतो नवपल्योपमानि, अत्रापीदंस्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीदेवीनांजघन्यतः सातिरेकं पल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतच सूत्रं समस्तमपि क्वापि साक्षाद् दृश्यते कचिम्चैवमतिदेशः- "एवंदेवीणंठिईभाणियबा जहा पन्नवणाएजाव IsANadevINa"miti सम्प्रति स्त्री नैरन्तर्येण स्त्रीत्वमभुञ्चन्ती कियन्तं कालमवतिष्ठते ? इति जिज्ञासायां सूत्रकृत्तत्कालापेक्षया ये पञ्चादेशाः प्रवर्त्तन्ते तानुपदर्शयितुमाह मू. (56) इत्थी णं भंते ! इस्थिति कालतो केवञ्चिरं होइ ?, गोयमा ! एक्कोणादेसेणं जहन्नेणं एवं समयं उक्कोसं दसुत्तरं पलिओवमसयं पुवकोडिपुहुत्तममहियं । एक्कणादेसेणं जहन्नेणं एक समयं उक्कोसेणं अट्ठारस पलिओवमाई पुव्वकोडीपुहुत्तममहियाई । एक्केणादेसेणं Page #70 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 2, 67 जहन्नैणं एवं समयं उक्कोसेणं चउद्दस पनिओवमाइं पुव्वकोडिपुहुत्तमम्भहियाई । एक्केणादेसेणं जह0 एवं समयं उक्को0 पलिओचमसयं पुव्वकोडीपुहुत्तमब्भहियं । एक्केणादेसेणं जहन्नं एकं समयं उक्को0 पलिओवमपुहुत्तं पुव्वकोडीपुहुत्तमब्भहियं । तिरिक्खजोणित्थी णं भंते ! तिरिक्खजोमित्थित्ति कालओ केवचिरं होति ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलि ओवमाइं पुव्वकोडी पुहुत्तमब्भहियाई,, जलयरीए जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुष्वकोडिपुहुत्तं चउप्पदथलयरतिरिक्खजो0 जहा ओहिता तिरिक्ख0, उरगपरिसप्पीभुयगपरिसप्पित्थी णं जधा जलयरीणं, खहयरि0 जहन्नेणं अंतोमुहत्तं उक्को0 पनिओवमस्स असंखेज्जतिभागं पुव्वकोडिपुहुत्तमब्भहियं । मस्सित्थी णं भंते! कालओ केवच्चिरं होति ?, गोयमा ! खेत्तं पडुच जहन्नेणं अंतोमुहुत्तं उक्को0 तिन्नि पलिवभाई पुब्वकोडिपुहुत्तममहियाई, धम्मचरणं पडुच जह0 एकं समयं उक्को0 देसूणा पुव्यकोडी, एवं कम्मभूमियावि भरहेरवयावि, नवरं खेत्तं पडुच्च जह0 अंतो उक्को0 तिन्नि पलि ओवभाई देसूणपुव्वकोडीअब्भहियाई, धम्मचरणं पडुच्च जह0 एवं समयं उक्को0 देसूणा पुव्वकोडी । पुव्वविदेह अवरविदेहित्थी णं खेत्तं पडुच जह0 अंतो0 उक्को0 पुव्वकोडीपुहुतं, धम्मचरणं पडुच जह0 एकं समयं उक्कोसेणं देसूणा पुव्वकोडी ॥ अकम्पभूमिकमणुस्सित्थी णं भंते! अकम्मभूम0 कालओ केवच्चिरं होइ ? गोयमा ! जम्मणं पडुच जह0 देसूणं पलिओवमं पलिओवमस्स असंखेज्जतिभागेणं ऊणं उक्को0 तिन्नि पलि ओवमाई । संहरणं पडुच जह0 अंतो0 उक्कोसेणं तिन्नि पलिओवभाई देसूणाए पुव्वकोडिए अमहियाई । हिमवतेरण्णवते अकम्पभूमगमणुस्सित्थीणं भंते! हेम0 कालतो केवचिरं होइ ?, गोयमा ! जम्भणं पडु जह0 देसूणं पलिओवमं पलिओवमस्स असंखेजतिभागेणं ऊणगं, उक्को0 पलिओचमं । साहरणं पडुच जह0 अंतोमु0 उक्को0 पलिओवमं देसूणाए पुव्चकोडीए अब्महियं । हरिवासरम्पय अकम्पभूमगमणुस्सित्थी णं भंते !, जम्मणं पडुच जह0 देसूणाई दो पलि ओवमाइं पलिओवमस्स असंखेज्जतिभागेण ऊणगाई, उक्को0 दो पलिओवमाई । संहरणं पडुच्च जह0 अंतोमु0 उक्को0 दो पलिओवमाइं देसूणपुव्वकोडिमब्भहियाई । उत्तरकुरुदेवकुरूणं0, जम्मणं पडुच्च जहन्त्रेणं देसूणाई तिन्नि पनिओवमाइं पलितोवमस्स असंखेजभागेणं ऊणगाई उक्को0 तिन्त्रि पनिओवमाई । संहरणं पडुछ जह0 अंतोमु0 उक्क0 तिन्नि पनि ओबमाई देसूणाए पुव्वकोडिए अब्भ्हियाई। अंतरदीवाकम्मभूमकमणुस्सित्थी ?, 2 जम्मणं पडुच्च जह0 देसूणं पिलओवमस्स असंखेज्जतिभागंपलि ओवमस्स असंखेज्जतिभागेण ऊउको पलिओवमस्स असंखेज्जतिभागं । साहरणं पडुच जह0 अंतोमु0 उक्को0 पलिओवमस्स असंखेज्जतिभागं देसूणाए पुव्वकोडीए अब्भहियं । देवित्थी णं भंते! देवित्थित्ति काल0, जच्चेव संचिट्ठणा ॥ वृ. एकेनादेशेन जघन्यत एकं समयं यावदवस्थामुत्कर्षतो दशोत्तरं पत्योपमशतं पूर्वकोटीपृथक्त्वाभ्यधिकम्, एकसमयं कथम् ? इति चेदुच्यते-काचिद् युवतिरुपशमश्रेण्यां वेदत्रयोपशमनादवेदकत्वमनुभूय ततः श्रेयेः प्रतिपन्ती स्त्रवेदोदयमेकं समयमनुभवति, ततो द्वितीये समये कालंकृत्वा देवेषूत्पद्यते तत्र च तस्याः पुंसत्वमेव न स्त्रत्वं तत एवं जघन्यतः ? Page #71 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-156 स्त्रीत्वं समयमात्रं, सम्प्रति पूर्वकोटिपृथक्त्वाभ्यधिकदशोत्तरपल्योपमशतभावना क्रियते । कश्चिजन्तुरीषु तिरश्चीषु वा पूर्वकोटयायुष्कासु मध्ये पञ्चषान् भवाननुभूय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पद्यते ततः स्वायुःक्षये तस्मात्स्थानाद् भूयोऽपि नारीषु तिरश्चीषु वा मध्ये पूर्वकोट्यायुष्षुरुत्पन्नस्ततो भूयो द्वितीयं वारमीशानदेवलोके पञ्चपञ्चाशत्पन्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोपजातस्ततः परमवश्यं वेदान्तरमवगच्छति, एवं दशोत्तरं पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-ननु यदि देवकुरुत्तरकुर्वादिषु पल्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते ततोऽधिकाऽपि स्त्रीवेदस्यावस्थितिलभ्यते, ततः किमित्येतावदेवोपदिष्टा?, तदयुक्तम्, अभिप्रायापरिज्ञानात्, तथाहि-नतावद्देवीभ्यश्चयुत्वाऽसङ्ख्येयवर्षायुष्कासु स्त्रीषु मध्ये स्त्रीत्वेनोत्पद्यते, देवयोनेश्चयुतानामसङ्येयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात्, नाप्यसत्येयवर्षायुष्का सती उत्कृष्टायुष्कासुदेवीषुजायते, यत उक्तंप्रज्ञापनामूलटीकायाम् "जतो असंखेज्जवासाउयाउकोसियंठींन पावेइ' इति, ततो यथोक्तप्रमाणैव स्त्रीवेद्स्योत्कृस्स्त्ताऽव्स्थितिर्वाप्य्ते। द्वितीयेनादेशेन जघन्यत एकसमयमुत्कृष्टतोऽष्टादशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यदिकानि, तत्र समयभावना सर्वत्रापि प्राग्वत्, अष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानिएवं-नारीषुतिरश्चीषुवापूर्वकोटीप्रमाणायुष्कासु मध्ये कश्चिजन्तुः पञ्चषान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोकेवारद्वयमुत्कृष्टस्थितिकासुदेवीषुमध्ये समुत्पद्यमानो नियमतः परिगृहीतास्वेवोत्पद्यतेनापरिगृहीतासु, ततएवंद्वितीयादेशवादिमतेनस्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वंच तृतीयेनादेशेन जघन्यत एकसमयमुत्कर्षतश्चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वा- भ्यधिकानि, तानि चैवं--पूर्वप्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासुमध्ये वारद्वयं समुत्पद्यते तत्र एवं तृतीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानं चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वं च । चतुर्थेनादेशेन जघन्यत एक समयमुत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं, कथम् ? इति चेदुच्यते, नारीषु तिरश्चीषु वा पूर्वकोटयायुष्कासु पञ्चषान् भवाननुभूय पूर्वप्रकारेण सौधर्मदेवलोके पञ्चाशत्पल्योपमप्रामाणोत्कृष्टायुष्कास्व- परिगृहीतदेवीषु मध्ये देवीत्वेनोत्पद्यते, तत एवं चतुथदिशवादिमतेन पल्योपमशतं पूर्वकोटि-पृथक्त्वाभ्यधिकं भवति । __ पञ्चमेनादेशेन जघन्यत एवं समयमुत्कर्षतः पल्योपमपृथक्त्वंपूर्वकोटिपृथक्त्वाभ्यधिकं, तवं नारीषु तिरश्चीषु वा पूर्वकोटयायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषु त्रिपल्योपमस्थितिकासुस्त्रीषुमध्येस्त्रीत्वेन समुत्पद्यते, ततोमृत्वा सधर्मदवलोकेजघन्यस्थितिकासु देवीषुमध्ये देवीत्वेनोपजायते, तदनन्तरंआवश्यं वेदान्तरमधिगच्छति, ततः पञ्चमादेशवादिमतेन स्त्रीवेदस्यावस्थानं पूर्वकोटिपृथक्त्वाभ्यधिकं सपल्योपमपृथक्त्वं, ते ह्येवमाहुर्नानाभवप्रमाणद्वारे-यदिस्त्रीवेदस्योत्कृष्टमवस्थानंचिन्त्यतेततैस्थमेतावदेव लभ्यते, नाधिकमन्यथा चेति । ___अमीषांच पञ्चानामादेशानामन्यतमादेशमीचीनतानिर्णयोऽतिशयज्ञानिभिः सर्वोत्कृष्टश्रुतलब्मिसंपन्नैर्वा कर्तुशक्यते,ते च सूत्रकृप्रतिपत्तिकाले नासीरनिति सूत्रकृन निर्णयंकृतवानिति तदेवं सामान्यतः स्त्रीस्त्रीत्वं नैरन्तर्येणामुञ्चन्ती यावन्तंकालमवतिष्ठते तावत्काल प्रमाणमुक्तम् ___ Page #72 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -2, ॥ इदानी तिर्यक्स्त्रियास्तिर्यकस्त्रीत्वमजहत्याः कालमानं विचिन्तयिषुरिदमाह_ 'तिरिक्खजोणीथिए णं भंते !, इत्यादि, तिर्यकस्त्री णमिति वाक्यालङ्कारे भदन्त ! तिर्यक्स्त्रीति कालतः कियच्चिरं भवति?, भगवनाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्तकस्याश्चित्तावप्रमाणायुष्कतयातदनन्तरं मृत्वा वेदान्तराधिगमाद्विलक्षणमनुष्यभवान्तराधिगमाद्वा, कथमुत्कर्षतस्त्रणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि? इति चेदुच्यते-इह नराणां तिरश्चां चोत्कर्षतोऽष्टौ भवाः प्राप्यन्ते नाधिकाः । "नरतिरियाणं सत्तट्टभवा" इति वचनात्, तत्र सप्त भवाः सङ्येयवर्षायुषोऽष्टमस्त्वसङ्खयेयवर्षायुरेव, तथाहि पर्याप्तमनुष्याः पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यञ्चो वा निरन्तरं यथासङ्घयं सप्त पर्याप्तमनुष्यभवान् सप्त पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यगभगवान् वाऽनुभूय यद्यष्टमे भवे भूयः पर्याप्तमनुष्याः पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यञ्चो वा समुत्पद्यन्ते ततो नियमादसङ्घयेयवर्षायुष एव न सङ्घयेयवर्षायुषः, असङ्खयेयवर्षायुषश्च मृत्वा नियमतो देवलोकेषूत्पद्यन्ते, ततोनवमोऽपिमनुष्यभवः संज्ञिपञ्चेन्द्रियतिर्यग्भवो वा निरन्तरंन लभ्यते, अतएव च पाश्चात्याः सप्त भवा निरन्तरं भवन्तः सङ्ख्येयवर्षायुष एवोपपद्यन्तेनैकोऽप्यसङ्ख्येयवर्षायुः, असङ्ख्येयवर्षायुभवानन्तरं भूयोमनुष्यभवस्य तिर्यग्भवस्य वाऽसम्भवात्, तत्र यदा उत्कर्षतस्तिर्यस्त्रीवेदसहिताः पाश्चात्याः सप्तापि भवा पूर्वकोटयायुषो लभ्यन्ते अष्टमस्तु भवो देवकुर्वादिषु तदा भवन्त्युत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तिर्य्क्स्त्रीत्व्स्याव्स्थान्म्॥ अत्रैवविशेषचिन्तां चिकीर्षुराह-'जलयरीए' इत्यादि, जलचर्या स्त्रीया जलचरस्त्रीत्वेन निरन्तरं भवन्त्या जघन्यतोऽवस्थानमन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, सप्तपूर्वकोटयायुर्भवानन्तरंजलचरस्त्रीणामवश्यं जलचरस्त्रीत्वच्युतिभावात्, 'चउप्पयथलयरीएजहा ओहियाए' इति, चतुष्पदस्थलचरस्त्रया यथा औधिक्यास्तिर्यकस्त्रियाउक्तंतथा द्रष्टवंय, तच्चैवम् जघन्यतोऽन्तर्मुहूर्ततत ऊर्ध्वं तद्भावपरित्यागसम्भवात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च प्रागिव भावनीयानि । उरःपरिसर्पस्थलचरस्त्रिया भुजपरिसर्पस्थलचरस्त्रीयाश्च यथाजलचरस्त्रियास्तथा वक्तव्यं, तच्चैवं-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं तच्च पूर्ववद्भावनीयम् । खचरस्त्रिया जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पल्योपमासङ्ख्येयभागः पूर्वकोटिपृथकत्वाभ्यधिक उत्कर्षतोऽवस्थानमिति |त्देव्मुक्त्ण् तिर्यस्त्रियाःसामान्यतोविशेषतश्चावस्थानमान, सम्प्रतिमनुष्यस्त्रीयाआह 'मणुस्सित्थियाए' इत्यादि, मनुष्यस्त्रयाः सामान्यतो यथा औधिक्यास्तिर्यस्त्रियाः, तच्चैवं-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च सामान्यतस्तिर्यस्त्रीवद्भावनीयानि । कर्मभूमकमनुष्यस्त्रयः क्षेत्रं प्रतीत्य सामान्यतः कर्मक्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, ततऊर्ध्वतद्भावपरित्यागसम्भवात्, उत्कर्षतस्त्राणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र सप्त भवामहाविदेहेषुअष्टमो भवोभरतैरावतेष्वेकान्तसुषमादौ त्रिपल्योपमप्रमाण इति । 'धर्मचरणंप्रतीत्य' चारित्रासेवनमाश्रित्य जघन्येनैकंसमय, सर्वविरतिपरिणामस्य तदावरणकर्मक्षयोपशमवैचित्र्यतःसमयमेकं सम्भवात्, तत ऊर्ध्वमरणतःप्रतिपातभावात्, उत्कर्षतो देशोना पूर्वकोटी, समग्रचरणकालस्योत्कर्षतोऽप्येतावन्मात्रप्रमाणत्वात् Page #73 -------------------------------------------------------------------------- ________________ 70 जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-/56 भरतैरावतकर्मभूमकमनुष्यस्त्रियाः स्त्रत्वं क्षेत्रप्रतीत्य' भरतायेवाश्रित्य जघन्येनान्तर्मुहूर्त तच्च प्राग्वद्भावनीयम्, उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि चैवं-पूर्वविदेहमनुष्यस्त्री अपरविदेहमनुष्यस्त्री वा पूर्वकोटयायुष्का केनापि भरतादावेकान्तसुषमादौ संहता,साच यद्यपिमहाविदेहक्षेत्रोत्प्नातथाऽपि प्रागुक्तामागधपुरुषहटान्तबलेन भारत्यैरावतीयावेतिव्यपदिश्यते, ततःसा भारत्यादिव्यपदेशंप्राप्ता पूर्वकोटिंजीवित्वा स्वायुःक्षयतस्तत्रैव भरतादावेकान्तसुषमाप्रारम्भे समुत्पन्ना, ततएवंदेशोनपूर्वकोटयभ्यधिकंपल्योपमत्रयमिति धर्मचरणं प्रतीत्य कर्मभूमिजस्त्रिया इव भावनीयं, जघन्यत एक समयमुत्कर्षतो देशोनां पूर्वकोटींयावत्, पूर्वविदेहापरविदेहकर्मभूमिजमनुष्यस्त्रियास्तु क्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तच्च सुप्रतीतं, प्राग्भावितत्वात्, उत्कर्षतः पूर्वकोटिपृथक्त्वं, तत्रैव भूय उत्पत्या, धर्मचरणं प्रतीत्य समागतकर्मभूमिजस्त्रियाइव वक्तव्यं, जघन्यत एवंसमयमुत्कर्षतो देशोनांपूर्वकोटिंयावदिति भावार्थः । उक्ता सामान्यतो विशेषतश्च कर्मभमूकमनुष्यस्त्रीवक्तव्यता, साम्प्रतमकर्मभूमकमनुष्यस्त्रीवक्तव्यतां चिकीर्षु प्रथमतः सामान्येनाह 'अकम्मभमूगमणुस्सित्थीणंभंते!' इत्यादि, अकर्मभूमकमनुष्यस्त्र, णमितिवाक्यालङ्कारे, अकर्मभूमिकमनुष्यस्त्रीतिकालतः कियच्चिरंभवति?, भगवानाह-गौतम! जन्म तत्रैवसम्भूतिलक्षणं प्रतीत्य' आश्रित्यजघन्येन पल्योपमंदेशोनं, अष्टभागाधूनमपि देशोनं भवतिततो विशेषस्थापनायाह-पल्योपमस्यासङ्ग्येयभागोनं जघन्यतः उत्कर्षतस्त्रीणि पल्योपमानि, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमन्तर्मुहूर्तायुःशेषायाः संहतिभावात, उत्कर्षेण त्रीणिपल्योपमानि देशोनया पूर्वकोटयाऽभ्यधिकानि, कथम्? इतिचेदुच्यते-काचित्पूर्वविदेहमनुष्यस्त्र अपरविदेहमनुष्यस्त्री वादेशोनपूर्वकोटयायुःसमन्विता देवकुर्वादौ संहृता, साचपूर्वद्दष्टान्तबलेन देवकुर्वादिका जाता, ततः सा देशोनां पूर्वकोटिंजीवित्वा मृत्वा च तत्रैव त्रिपल्योपमायुष्का समजनि, तत एवं देशोनपूर्वकोट्यधिकं पल्योपमत्रयमिति, अनेन संहरणतो जघन्योत्कृष्टावस्थानकालमानप्रदर्शनेन न्यूनान्तर्मुहूर्त्तायुःशेषाया गर्भस्त्रया वा न संहरणमिति प्रतिपादितम्, अन्यथा जघन्यतोऽन्तमुहूर्तमुत्कर्षचिन्तायां पूर्वकोटया देशोनता न स्यादिति। - अकर्मभूमिकमनुष्यस्त्रविषयामेव विशेषचिन्तां करोति-'हेमवयेऽत्यादि, हैमवतैरण्यवतहरिवर्षरम्यकवर्षदेवकुरुत्तरकुर्वन्तरद्वीपिकाणांजन्मप्रतीत्ययायस्याः स्थितिस्ततस्तस्या अवस्थानं वाच्यं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो या यस्या उत्कष्टा स्थिति सा तस्या देशोनया पूर्वकोट्याऽभ्यधिका वक्तव्या, सा चैवं-हैमवतैरण्यवतयोर्मनुष्यस्त्री जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासद्धेययभागन्यूनम्, उत्कर्षतः परिपूर्णपल्योपम, संहरणमधिकृत्य जघन्येनान्तमुहूर्तम्, अन्तर्मुहूर्तायुःशेषाया एव संहरणभावात्, उत्कर्षतः पल्योपमं देशोनया पूर्वकोटयाऽभ्यधिकं, तच्च देशोनपूर्वकोटयायुःसमन्वितायास्तत्र संहरणे तत्रैव च मृत्वोत्पन्नाया भाव्नीय्म्। हरिवर्षरम्यकयोर्जन्मप्रतीत्यजघन्येन पल्योपमासङ्ख्येयभागन्यने द्वेपल्योपमे, उत्कर्षतः परिपूर्णे द्वे पल्योपमे । संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोटयाऽभ्यधिके द्वेपल्योपमे, भावना प्रागिव । देवकुरुत्तरकुरुषुजन्मप्रतीत्य जघन्यतःपल्योपमासंख्येयभागन्यूनानि त्रीणि पल्योपमानि, उत्कर्षतस्त्रीणि पल्योपमानि । Page #74 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः 2, - 71 संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोटयाऽभ्यधिकानि । अन्तरद्वीपेषु जन्म प्रतीत्य जघन्यतः पल्योपमासङ्घयेयभागन्यूनं पल्योपमासङ्घयेयभागं यावत् उत्कर्षतः पल्योपमासङ्घयेयभागम्, एतावठयमाणस्य तत्र जघन्यत उत्कर्षतश्च मनुष्याणामायुषः सम्भवात्, मरणान्तरं च देवयोनावुत्पादात् । संहरणमधिकृत्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोटयाऽभ्यधिकं पल्योपमासध्येयभागं यावत्, भावनाऽत्र प्रागिव । उक्ता सामस्त्येन मनुष्यस्त्रीवक्तव्यता, सम्प्रति देवस्त्रीवक्तव्यतामाह 'devitthINa'mityAdi, देवीनांतथाभवस्वभावतया कायस्थितेरसम्भवात् यैव प्राक् सामान्यतो विशेषतश्च भवस्थितिरुक्ता 'सेव संचिट्ठणा भाणियव्वा' तदेवावस्थानं वक्तव्यम्, अभिलापश्च 'देवित्थी गंणं भंते! देवित्थीति कालतो केवच्चिरं होइ ?' इत्यादिरूपः सुधिया परिभावनीयः । तदेवमुक्तं सामान्यतो विशेषतश्च स्त्रीत्वस्यावस्थानकालमानम्, इदानीमन्तरद्वारमाहमू. (57) इत्थीणं भंते! केवतियं कालं अंतरं होति ?, गोयमा ! जह0 अंतोमु0 उक्को0 अनंतं कालं, वणस्सतिकाली, एवं सव्वासिं तिरिक्खित्थीणं । मणुस्सित्थीए खेत्तं पडुच्च जह0 अंतो0 उक्को0 वणस्सतिकालो, धम्मचरमं पडुच जह0 एवं समयं उक्को0 अनंतं कालं जाव अवढपोग्गल - परिय देसूणं, एवं जवा पुव्वविदेह अव्र्विदेहियाओ। अकम्पभूमगमणुस्सित्थीणं भंते! केवतियं कालं अंतरं होति ?, गोयमा ! जम्मणं पडुच जनं दसवाससहस्साइं अंतोमुहुत्तमव्भहियाई, उक्को0 वणस्सतिकालो, संहरणं पडुच्च जह0 अंतोमु0 उक्को0 वणस्सतिकालो, एवं जाव अंतरदीवियाओ । देवत्थियाणं सव्वासि जह0 अंतो0 उक्को0 वणस्सतिकालो ॥ वृ. स्त्रिया भदन्त ! अन्तरं कालतः कियच्चिरं भवति ?, सी भूत्वा सत्वाद् भ्रष्टा सती पुनः कियता कालेन स्त्री भवतीत्यर्थः, एवं गौतमेन प्रश्ने कृते सति भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त, कथमिति चेदुच्यते - इह काचित्स्त्री स्त्रीत्वान्मरणेन च्युत्वा भवान्तरे पुरुषवेदं नपुंसकवेदं वाऽन्तर्मुहूर्तमनुभूय ततो मृत्वा भूयः स्त्रीत्वेनोत्पद्यते तत एव जघन्यतोऽन्तमन्तर्मुहूर्त भवति, उत्कर्षतो वनस्पतिकालः- असङ्ख्येयपुद्गलपरावर्त्ताख्यो वक्तव्यः, तावता कालेनामुक्तौ सत्यां नियोगतः स्त्रीत्वयोगात्, स च वनस्पतिकाल एवं वक्तव्यः । "अनंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा, असंखेजा पोग्गलपरियट्टा, तेणं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो' इति, एवमौधिकतिर्यक्स्त्रीणां जलचरस्थलचरखचरस्त्रीणामौधिकमनुष्यस्त्रीणां च जघन्यत उत्कर्षतश्चान्तरं वक्तव्यम्, अभिलापोऽपि सुगमत्वात्स्वयं परिभावनीयः कर्मभूमिकमनुष्यस्त्रियाः क्षेत्रं कर्मभूमिक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं वनस्पतिकालप्रमाणं यावत्, धर्मचरणंप्रतीत्य जघन्येनैकं समयं, सर्वजघन्यस्य समयत्वात्, उत्कर्षेणानन्तं कालं देशोनमपार्द्ध पुद्गलपरावर्त्त यावत्, नातो ह्यधिकतरश्चरणलब्धिपातकालः, संपूर्णस्याप्यपार्द्धपुद्गलपरावर्त्तस्य दर्शनलब्धिपातकालस्य सतत्र तत्र प्रदेशे प्रतिषेधात् । एवं भरतैरावतमनुष्यस्त्रियाः पूर्वविदेहापरविदेहस्त्रियाश्च क्षेत्रतो धर्मचरणं चाश्रित्य वक्तव्यम् । अकर्मभूमकमनुष्यस्त्रिया जन्म प्रतीत्यान्तरं जघन्येन दश वर्षसहस्राण्यन्तर्मुहूर्त्ताभ्यधिकानि, Page #75 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपासूत्रम् 2!-/57 कथमिति चेदुच्यते-इह काचिदकर्मभूमिका स्त्र मृत्वा जघन्यस्थितिषु देवेषूत्पन्ना, तत्र दश वर्षसहस्राण्यायुः परिपाल्य तत्क्षये च्युत्वा कर्मभूमिषु मनुष्यपुरुषत्वेन मनुष्यस्त्रत्वेन वोत्पद्यते, देवेभ्योऽनन्तरकर्मभूमिषूत्पादाभावात्, अन्तर्मुहूर्तेन मृत्वा भूयोऽप्यकर्मभूमिजस्त्रीत्वेन जायत इति भवन्ति जघन्यतो दश वर्षसहस्राण्यन्तर्मुहूर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तम्, अकर्मभूमिजस्त्रियाः कर्मभूमिषु संहृत्य तावता कालेन तथाविधबुद्धिपरावृत्या भूयस्तत्रैव नयनात्, उत्कर्षतो वनस्पतिकालोऽन्तरं, तावता कालेन कर्मभूम्युत्पत्तिवत् संहरणस्यापिनियोगतोभावात्, तथाहि-काचिदकर्मभूमिका कर्मभूमौ संहृता, साचस्वायुःक्षयानन्तरमनन्तकालं वनस्पत्यादिषुसंसृत्य भूयोऽप्यकर्मभूमौ समुत्पन्ना ततः केनापि संहृतेति यथोक्तं स्ण्ह्र्न्न्स्योत्कुस्स्त्त्काल्मान्म्॥ ____ एवं हैमवतहैरण्यवतहरिवर्ष, रम्यकवर्षदेवकुरुत्तरकुर्वन्तरभूमिकानामपि जन्मतः संहरणतश्च प्रत्येकंजघन्यमुत्कृष्टं चान्तरं वक्तव्यम्, सूत्रपाठोऽपिसुगमत्वात्स्वयं परिभावनीयः सम्प्रति देवस्त्रीणामन्तरप्रतिपादनार्थमाह- देवित्थियाणं भंते!' इत्यदि, देवस्त्रिया भदन्त अनन्तरं कालतः कियचिरं भवति?, भगवानाह-गौतम!जघन्येनान्तर्मुहूर्त, कस्याश्चिद्देवस्त्रिया देवीभयाच्युताया गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिपरिसमाप्तिसमनन्तरंतथाऽध्यवसायमरणेन पुनर्देवत्वेनोत्पत्तिसम्भवात्, उत्कर्षतो वनस्पतिकालः, सच सुप्रतीत एव । एवमसुरकुमारदेव्या आरभ्य यावदीशानदेवस्त्रयामुत्कृष्टमन्तरं वक्तव्यं, पाठोऽपि सुगमत्वात्स्वयं परिभावनीयः । सम्प्रत्यल्पबहुत्वं वक्तव्यं, तानिचपञ्च,तद्यथा-प्रथमंसामान्येनाल्पबहुत्वं विशेषचिन्तायां द्वितीयं त्रिविधतिर्यकस्त्रीणांतृतीयंत्रिविधमनुष्यस्त्रीणांचतुर्थचतुर्विधदेवस्त्रीणांपञ्चमंमिश्रस्त्रीणां, तत्र प्रथममल्पबहुत्वमभिधित्सुराह मू. (58) एतासिणंभंते ! तिरिक्खजोणित्थियाणं मणुस्सित्थियाणं देविस्थियाणं कतरा 2 हितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा मणुस्सित्थियाओ तिरिक्खजोणित्थियाओ असंखेजगुणआओ देवित्थियाओ अस्ण्खिज्गुन्नाओ। एतासि णं भंते ! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणं खहयरीण य कतरा 2 हिंतो अप्पा वा बहुया तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवाओ खहयरतिरिक्खजोणिस्थियाओथलयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ जलयरतिरिक्ख0 संखेनगुणाओ एतासिणं भंते! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य कतरा 2 हितो अप्पा वा 4 ?, गोयमा ! सब्बत्योवाओ अंतरदीवगाकम्मभूमगमणुस्सित्थियाओ देवकुरुत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगु0, हरिवासरम्मयवासाकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगु0, हेमवतेरण्णवासाकम्मभूमिगमणुस्सित्थ्याओ दोवि तुल्लाओ संखिजगु0, भरतेरवतवासकम्मभूमगमणुस्सि0 दोवि तुल्लाओ संखिजगुणाओ, पुव्यविदेहावरविदेहकम्मभूमगमणुस्सित्थियाओ दोवितुल्लाओ स्ण्खेज्ज्गुन्नाओ। एतासि णं भंते ! देवित्थियाणं भवणवासीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीय य कयरा 2 हिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ? go0 सव्वत्थोवाओ वेमाणियदेविस्थियाओ भवणवासिदेखि असंखेजगुणाओ वाणमंतरदेवीयाओ असंखेज्जगुणाओ Page #76 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 2, जोतिसियदेवित्थियाओ संखेज्जगुणाओ ॥ एतासि णं भंते! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणं खहयरीणं मणुस्सित्थीयाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं देवित्थीणं भवणवासियाणं वाणमंतरीणं जोतिसियाणं वेमाणिणीण य कयराओ 2 हिंतो अप्पा वा बहुआ वातुल्ला वा विसे0 ?, go0 ! सव्वत्थोवा अंतरदीवगाकम्मभूमगमणुस्सित्थियाओ देवकुरूत्तरकुरुअकम्पभूमग- मणुस्सित्थियाओ दोवि संखेज्जगुणाओ । 73 हरिवासरम्मगवास अकम्मभूमगमणुस्सित्थियाओ दोऽवि संखेज्जगु0, हेमवतेरण्णवयवाअकम्पभूमग0 दोऽवि संखेज्जगु0, भरहेरवतवासकम्मभूमगमणुस्सित्थीओ दोऽवि तुल्लाओ संखेज्जगु0, पुव्वविदेह अवरविदेहवासकम्मभूमगमणुस्सित्थि0 दोऽवि संखेज्जगु0 / वेमाणियदेवित्थियाओ असंखेज्जगु0, भवणवासिदेवित्थियाओ असंखेज्जगु0, खहयरतिरिक्खजोणित्थियाओ असंखेजगु0, थलयरतिरक्खजो0 संखिज्जगु0 / जलयरती रक्खजो0 खेज्जगुणाओ, वाणमंतरदेवि0 संखेज्जगुणाओ जोइसियदो0 संखेज्जगुणाओ ॥ वृ. सर्वस्तोका मनुष्यस्त्रियः, सङ्ख्यातकोटीप्रमाणत्वात्, ताभ्यस्तिर्यग्योनिकस्त्रियोऽसङ्घयेयगुणाः, प्रतिद्वीपं प्रतिसमुद्रं तिर्यकस्त्रीणामतिबहुतया सम्भवात्, द्वीपसमुद्राणां चासङ्घयेयत्वात्, ताभ्योऽपि देवस्त्रियोऽसङ्ख्येयगुणाः, भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानदेवीनां प्रत्येक सङ्घयेयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात् । द्वितीयमल्पबहुत्वमाह सर्वस्तोकाः खचरतिर्यग्योनिकस्नयः, ताभ्यः स्थलचरतिर्यग्योनि- कस्त्रयः सङ्ख्येयगुणाः, खचरेभ्यः स्थलचराणां स्वभावत एव प्राचुर्येण भावात्, ताभ्यो जलचरस्त्रियः सङ्ख्येयगुणाः, लवणे कालोदे स्वयम्भूरमणे च समुद्रे मत्स्यानामतिप्राचुर्येण भावात्, स्वयम्भूरमण समुद्रस्य च शेषसमस्तद्वीपसमुद्रापेक्षयाऽतिप्रभूतत्वात् । उक्तं द्वितीयमल्पबहुत्वम् । अधुना तृतीयमाह-- सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रियः, क्षेत्रस्याल्पत्वात्, ताभ्यो देवकुरूत्तरकुरुस्त्रियः सङ्घयेयगुणाः, क्षेत्रस्य सङ्घयेयगुणत्वात्, स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, समानप्रमाणक्षेत्रत्वात् ताभ्यो हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यस्त्रियः समयेयगुणाः, देवकुरूत्तरकुरुक्षेत्रापेक्षया हरिवर्षम्यकक्षेत्रस्यातिप्रचुरत्वात्, स्वस्थानेऽपि द्वय्योऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात्, ताभ्योऽपि हैमवतैरण्यवताकर्मभूमकमनुष्यस्त्रियः सङ्घयेयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया बहूनां तत्र तासां सम्भवात्, स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, ताभ्योऽपि भरतैरावतकर्मभूमिकमनुष्यस्त्रियः सङ्घयेयगुणाः, कर्मभमूतया स्वभावत एव तत्र प्राचुर्येण सम्भवात्, स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, ताभ्योऽपि पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियः सङ्घयेयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाल इव च स्वभावत एव तत्र प्राचुर्येण भावात, स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः । उक्तं तृतीयमल्पबहुत्वम् । अधुना चतुर्थमाह--सर्वस्तोका वैमानिकदेवस्त्रियः अङ्गुलमात्र क्षेत्र प्रदेशराशेर्यद् द्वितीयं वर्गमूलं तस्मिन् तृतीयेन वर्गमूलेन गुणिते यावा देशराशिस्तावठप्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशा द्वात्रिंशत्तमभागहीनास्तावप्रमाणत्वात्प्रत्येकं सौधर्मेशानदेवस्त्रीणां, ताभ्यो भवनवासिदेवस्त्रियोऽसङ्घयेयगुणाः अङ्गुलमात्रक्षेत्र प्रदेशराशेर्यत्प्रथमं वर्गमूलं तस्मिन् द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावान् Page #77 -------------------------------------------------------------------------- ________________ 74 जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-158 प्रदेशराशि_त्रिंशत्तमभागहीनस्तावप्रमाणत्वात्, ताभ्यो व्यन्तरदेवस्त्रियो'- सङ्ख्येयगुणाः, सङ्ख्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानियावन्त्येकस्मिन् प्रतरे भवन्तितेभ्योऽपि द्वात्रिंशत्तमे भागेऽपनीते यच्छेषमवतिष्ठते तावप्रमाणत्वात्तासां, ताभ्यः सङ्ख्यंय गुणा ज्योतिष्कदेवस्त्रियः, षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो त्तमे द्वात्रिंशत्तमे भागेऽपसारिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणत्वात् उक्तं चतुर्थमल्पबहुत्वम् । / इदानींसमस्तस्त्रीविषयंपञ्चममल्पमाह-सर्वस्तोका अन्तरद्वीपकाकर्मभूमकमनुष्यस्त्रियः, ताभ्यो देवकुस्त्तरकुर्वकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः ताभ्योऽपि हरिवर्षरम्यकस्त्रियः सङ्ख्येयगुणाःताभ्योऽपि हैमवतहैरण्यवतस्त्रियः सङ्ख्येयगुणाः ताभ्योऽपि भरतैरावतकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः ताभ्योऽपि पूर्वविदेहापरविदेहमनुष्यस्त्रियः सङ्ख्येयगुणाः, अत्र भावना प्राग्वत्, ताभ्यो वैमानिकदेवस्त्रियोऽसङ्ख्येयगुणाः, असङ्खयेयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात्तासां ताभ्यो भवनवासिदेवस्त्रियोऽसङ्ख्यातगुणाः, अत्र युक्ति प्रागेवोक्ता, ताभ्यः खचरति र्यग्योनिकस्त्रियोऽसङ्खयेयगुणाः, pratarAsaGkhayeyabhAgavaya'saGkhayeyazreNagatAkAzapraderAziparamANatvA-त्तासांताभ्यः sthalacaratiryagestriyo'saGghayeyaguNabRhattarapratarAsaGghayeyabhAgavaya'saGkhayeyazreNigatAkAzapradezarAzipramANatvAt / ताभ्यो जलचरतिर्यग्योनिकस्त्रियः सङ्ख्येयगुणाः, बृहत्तमप्रतरासङ्ख्येयभागवयसङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, ताभ्यो व्यन्तरदेवस्त्रियः सङ्ख्येयगुणाः, सङ्ख्येययोजनकोटाकोटीप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतेभवन्तितेभ्यो द्वात्रिंशत्तमे भागेऽपहतेयावान राशिरवतिष्ठतेतावप्रमाणत्वात्, ताभ्योऽपि ज्योतिष्कदेवस्त्रियः सङ्ख्येयगुणाः, एतच्च प्रागेव भावित्म्। इहस्त्रीत्वानुभावः स्त्रीवेदकर्मोदयैति स्त्रीवेदकर्मणोजघन्यतौत्कर्षतश्च स्थितिमानमाह मू. (59) इस्थिवेदस्स णं भंते ! कम्मस्स केवैयं कालं बंधठिती पन्नत्ता?, गोयमा ! जहन्नेणं सागरोवमस्स दिवड्दो सत्तभागो उपलिओवमस्स असंखेज्जतिभागेण ऊणो उक्को0 पन्नरस सागरोवमकोडाकोडी, पन्नरस वाससयाई अबाधा, अबाहूणिया कम्मठिती क्म्प्न्निसेओ। इथिवेदेणंभंते ! किंपगारे पण्णत्ते?, गोयमा! फुफुअग्गिसमाणे पण्णत्ते, सेत्तंइस्थियाओ वृ. 'स्त्रीवेदस्य' स्त्रीवेदनाम्नोणमिति वाक्यालङ्कारेभदन्त! कर्मणः कियन्तं कालंबन्धस्थिति प्रज्ञप्ता?, भगवानाह-गौतम ! जघन्येन सागोरपमस्य सार्द्धः सप्तभागः पल्योपमासङ्ख्येयभागन्यूनः, कथमिति चेदुच्यते इह स्त्रीवेदादीनां कर्मणांस्वस्मात् 2 उत्कृष्टस्थितिबन्धात्मिथ्यात्वसत्कया उत्कृष्टया स्थित्वा सप्ततिसागरोपमकोटाकोटीप्रमाणया भागे हृते यल्लभ्यते तत्पल्योपमासङख्येयभागन्यूनं ज्घ्न्य्स्थिति:| _ "sesANukkosAomicchattukkasaeNajeladdha"mityAdivacanapramANyAt, तत्रस्त्रीवेदस्योत्कृष्टः स्थितिबन्धः पञ्चदशसागरोपमकोटीकोटयः, तासां मिथ्यात्वस्थित्या भागो ह्रियते, शून्यं शून्येन पातयेत् जाता उपरि पञ्चदश अघस्तात्सप्तति अनयोश्च छेद्यच्छेदकरास्योर्दशभिरपवर्तना जात उपर्येकः साद्धःअधस्तात्सप्त आगतमेकसागरोपमस्य साद्धः सप्तभागः,पल्यपमासङख्येयभागन्यूनः क्रियते, इयंच व्याख्या मूलटीकाऽनुसारेण कृता, पञ्चसङ्ग्रहमतेनापीदमेव जयन्यिथतिपरिमाणं केवलं पल्योपमासङखेययभागहीनं (न) वक्तव्यं, तन्मतेन "सेसाणुक्कसाओ मिच्छत्तठिईए जं Page #78 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 2, लद्धं" इत्येतावन्मात्रस्यैव जघन्यस्थित्यानयनस्य करणस्य विद्यमानत्वात्, कर्मप्रकृतिसङ्ग्रहणीकारस्त्वित्यं जघन्यस्थित्यानयनाय करणसूत्रमाह ॥ 1 ॥ "वग्गुकोसठिईणं मिच्छत्तुक्कसेगेण जं लद्धं । सेसाणं तु जहन्नं पलियासंखेज्जगेणूणं ॥ " 75 अस्याक्षरगमनिका -इह ज्ञानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते, दर्शनावरणीयप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शन महनीयवर्गः, चारित्रमोहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्ग:, नोकषायमोहनयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरावर्गः, एतेषां वर्गाणां या आत्मीया आत्मीया उत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटयादिका तस्या मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते सति यल्लभ्यते तत्पल्योपमासङ्ख्येयभागन्यूनं सत् उक्तशेषाणां निद्रादीनां प्रकृतीनां जघन्यस्थितेः परिमाणमिति । ततस्तन्मतेन स्त्रीवेदस्य जधन्या स्थितिदद्व सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनौ, तथाहि - नोकषायमोहनीयस्योत्कृष्टा स्थितिर्विशतिसागरोपमकोटीकोटयः, तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हियमाणे सून्यं शून्येन पातयेत् लब्धौ सागरोपमस्य सप्तभागौ तौ पल्योपमासङ्घयेयभागहीनौ क्रियेते इति । उत्कृष्ट स्थिति पञ्चदशसागरोपमकोटीकोटयः, इह स्थितिर्द्विधाकर्मरूपताऽवस्थानलक्षणा अनुभवयोग्या च तत्रेयं कर्मरूपताऽवस्थानलक्षणा द्रष्टव्या, अनुभवयोग्या पुनरबाधाहीना, (सा) च येषां कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधा, स्त्रीवेदस्य चाधिकृतस्योत्कृष्टा स्थिति पञ्चदश सागरोपमकोटीकोटयस्ततः पञ्चदश वर्षशतान्यबाधा, तथा चाह "पन्नरस वाससथाई अबाहा" इति किमुक्तं भवति ? - स्त्रीवेदकमं उत्कृष्टस्थितिकं बद्धं सत्वरूपेण पञ्चदश वर्षशतानि यावन्न जीवस्य स्वविपाकोदयमादर्शयति तावत्कालमध्ये दलिकनिषेकस्याभावात्, तथा चाह - "अबाहूणिया' इत्यादि, 'अबाधोना' अबाधाकालपरिहीना कर्मस्थितिरनुभवयोग्येति गम्यते, यतः 'अबाधोनः' अबाधाकालपरिहीनः कर्मनिषेकःकर्मदलिकरचनेति । सम्प्रति स्त्रीवेदकर्मोदयजनितो यः स्त्रीवेदः स किंस्वरूपः ? इत्यावेदयन्नाह - 'इत्थिवए णं भंते!' इत्यादी, स्त्रीवेदोणमिति पूर्ववत् भदन्त ! 'किं प्रकारः ' किंस्वरूपः प्रज्ञप्तः ?, भगवानाह - गौतम ! फुम्फुकाग्निसमानः, फुम्फुकशब्दो देशीत्वात्कारीषवचनस्ततः कारीषाग्निसमानः परिमलनमदनदाहरूप इत्यर्थः, प्रज्ञप्तः । उपसंहारमाह- 'सेत्तं इत्थियाओ' ॥ तदेवमुक्ताः स्त्रियः, सम्प्रति पुरुषप्रतिपादनार्थमाहभू. (60) से किं तं पुरिसा ?, पुरिसा तिविहा पन्नत्ता, तंजहा - तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा ॥ से किं तं तिरिक्खजोणियपुरिसा ?, 2 तिविहा पन्नता, तंजहा- जलयरा रयरा खहयरा, इत्थिभेदो भाणितव्वो, जाव खहयरा, सेत्तं खहयरा सेत्तं खहयरतिरिक्खजोणियपुरसा । से किं तं मणुस्सपुरिसा ?, 2 तिविधा पन्नत्ता, तंजहा- कम्मभूमगा अकम्पभूमगा Page #79 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/- /60 अंतरदीवगा, सेत्तं मणुस्सपुरिसा । / से किं तं देवपुरिसा ?, देवपुरिसा चउव्विहा पण्णत्ता, इत्थीभेदो भाणितव्वी जाव सव्वट्टसिद्धा । 76 बृ. 'से किं तं पुरिसा' इत्यादि, अथ के ते पुरुषाः ?, पुरुषास्त्रिविधाः प्रज्ञप्ताः, तद्यथातिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्च ॥ से किं तमित्यादि, अथ के ते तिर्यग्योनिकपुरुषाः ?, तिर्यग्योनिकपुरुषास्त्रिविधाः प्रज्ञप्तास्तद्यथा - जलचरपुरुषाः स्थलचरपुरुषाः खचरपुरुषाश्च । मनुष्यपुरुषा अपि त्रिविधास्तद्यथा - कर्मभूमका अकर्मभूमका अन्तरद्वीपकाश्च । देवसूत्रमाह- 'से किं तमित्यादि, अथ के ते देवपुरुषाः ?, देवपुरुषाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो वानमन्तरा ज्योतिष्का वैमानिकाश्च, भवनपतयोऽसुरादिभेदेन दशविधा वक्तव्याः, वानमन्तराः पिशाचादिभेदेनाष्टविधाः, ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः, वैमानिकाः कल्पोपपन्नकल्पातीतभेदेन द्विविधाः, कल्पोपपन्नाः सौधर्मादिभेदेन द्वादशविधाः, कल्पातीता ग्रैवेयकानुत्तरोपपातिकभेदेन द्विविधाः, तथा चाह - "जाव अणुत्तरोववाइया" इति । उक्तो भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह मू. (61) पुरिसस्स णं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जह0 - अंतोमु0 उक्को0 तेत्तीसं सागरोवमाई । तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिती सा चेव भणियव्वा ॥ देवपुरिसाणवि जाव सव्वट्ठसिद्धाणं ति । ताव ठिती जहा पन्नवणाए तहा bhA0 बृ. 'पुरिसस्स णं भंते' इत्यादि, पुरुषस्य स्वस्वभवमजहतो भदन्त ! कियन्तं कालं यावत्स्थिति प्रज्ञप्ता ?, भगवानाह - जघन्यतोऽन्तर्मुहूर्त, तत ऊर्ध्व मरणभावात्, उत्कर्षतम्नयस्त्रिंशत्सागरोपमाणि, तान्यनुत्तरसुरापेक्षया द्रष्टव्यानि, अन्यस्यैतावत्याः स्थितेरभावात् । तिर्यग्योनिकानामौधिकानां जलचराणां स्थलचराणां खचराणां स्त्रिया या स्थितिरुक्ता तथा वक्तव्या, मनुष्यपुरुषस्याप्यधिकस्य कर्मभूमिकस्य सामान्यतो विशेषतो भरतैरावतकस्य पूर्वविदेहापरविदेहकस्य अकर्मभूमस्य सामान्यतो विशेषतो हैमवतैरण्यवतकस्य हरिवर्षरम्यकस्य देवकुरूत्तरकुरूकस्यान्तरद्वीपकस्य यैवात्मीये आत्मीये स्थाने स्त्रयाः स्थिति सैव पुरुषस्यापि वक्तव्या, तद्यथा सामानिकतिर्यग्योनिकपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रणि पल्योपमानि, जलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, चतुष्पदस्थलचरपुरुषाणां जघन्येनान्तमुहूर्त्तमुत्कर्षतस्त्रणि पल्योपमानि, उर-परिसर्पस्तलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, एवं भुजपरिसर्पस्थलचरपुरुषाणां खचरपुरुषाणामपि जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पल्योपमासङ्घयेयभागः, सामान्यतोमनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रणि पल्योपमानि, धर्मचरममधिकृत्य जघन्यतोऽन्तर्मुहूर्त, एतच्च बाह्यलिङ्गप्रव्रज्याप्रतपत्तिमङ्गीकृत्य वेदितव्यं, अन्यथा चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेकं समयमिति ब्रूयात्, अथवा देशचरणमधिकृत्येदं वक्तव्यं, देशचरमप्रपत्तेर्बहुलभङ्ग तथा जघन्यतोऽप्यन्तर्मुहूर्तसम्भवात्, तत्र सर्वचरणसम्भवेऽपि यदिदं देशचरणमधिकृत्योक्तं तद्देशचरणपूर्वकं प्रायः सर्वचरणमिति प्रतिपत्यर्थं, तता coktam"sammattaMmi उ लद्धे पलियपुहुत्तेण सावओ होइ । ॥ 1 ॥ चरणोवसमखयाणं सागर संखंतरा होंति । " इति । अत्र यदाद्यं व्याख्यानं तत्स्त्रीवेदचिन्तायामपि द्रष्टव्यं यच्च स्त्रीवेदचिन्तायां व्याख्यातं Page #80 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-2, | ओ तदत्रापीति, उत्कर्षतो देशोना पूर्वकोटी वर्षाष्टकादूर्ध्वमुत्कर्षतोऽपि पूर्वकोटयायुष एव चरणप्रतिपत्तिसम्भवात्, कर्मभूमकमनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रिणिपल्योपमानि, चरणप्रतिपत्तिमङ्गीकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भरतैरावतकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रणि पल्योपमानि, तानि च सुषमसुषमारके वेदितव्यानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, धर्मचरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, सामान्यतोऽकर्मभूमकमनुष्यपुरुषाणांजन्मप्रतीत्यजघन्येन पल्योपमासङ्ख्येयभागन्यूनमेकंपल्योपममुत्कर्षतस्त्रिणि पल्योपमानि, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षेण देशोना पूर्वकोटी, पूर्वविदेहकस्यापरविदेहकस्यवाऽकर्मभूमौ संहृतस्यजघन्येनोत्कर्षत एतावदायुःप्रमाणसम्भवात् हैमवतहैरण्यवताकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासङ्ख्येयभागन्यूनमुत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव, हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीतय जघन्यतो द्वेपल्योपमेपल्योपमासङख्येयभागन्यूने उत्कर्षतः परिपूर्णे द्वे पल्योपमे, संहरणंप्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोनापूर्वकोटी, देवकुरुत्तरकुर्वकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्यजघन्यतः पल्योपमासङ्ख्येयभागन्यूनानित्रीणिपल्योपमानि उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्व्कोत्ती। अन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषाणांजन्मप्रतीत्यजघन्येनदेशोनपल्योपमासङ्घयेयभाग उत्कर्षतः परिपूर्णपल्योपमासङख्येयभागः, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्व्कोत्तीति। देवपुरिसाणमित्यादि, देवपुरुषाणां सामान्यतो जघन्यतः स्थितिर्दशवर्षसहस्पणि उत्कर्षतस्त्रयस्त्रिंशसागरोपमाणि, विशेषचिन्तायामसुरकुमारपुरुषाणांजघन्यतोदश वर्षसहस्पणि उत्कर्षतः सातिरेकमेक सांगत्तापमं, नागकुमारादिपुरुषाणांसर्वेषामपिजघन्यतो दशवर्षसहस्पणि उत्कर्षतो देशोने द्वे पल्योपम, व्यन्तरपुरुषाणांजघन्यतो दश वर्षसहस्रामि उत्कर्षतः पल्योपमं । ज्योतिष्कदेवपुरुषाणां जघन्यतः पल्योपमस्याष्टमो भाग उत्कर्षतः परिपूर्ण पल्योपमं वर्षशतसहस्रारभ्यधिकं, सौधर्मकल्पदेवपुरुषाणां जघन्यतः पल्योपममुत्कर्षतः वे सागरोपमे ईशान कल्पदेवपुरुषाणांजघन्यतः साधिकं पल्योपममुत्कर्षतो वेसागरोपमे सातिरेकेसनत्कुमारकल्पदेवपुरुषाणांचजघन्यतो द्वेसागरोपमाणि माहेन्द्रकल्पदेवपुरुषाणांजघन्यतश्चतुर्दशसागरोपमाणि उत्कर्षतः सप्तदश सहस्रारकल्पदेवानां जघन्येन सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश आनतकल्पदेवानां जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविंशति प्राणतकल्पदेवानां जघन्यत एकोनविंशति सागरोपमाणि उत्कर्षतो विंशति आरणकल्पदेवानां जघन्यतो विंशति सागरोपमाणिउत्कर्षतएकविंशतिअच्युतकल्पदेवानांजघन्यतएकविंशति सागरोपमाणि उत्कर्षतो द्वाविंशतिः |aghstnaaghstnauveykdevaanaaNjghnytodvaaviNshtisaagropmaanni उत्कर्षतस्त्रयोविंशति अघस्तनसध्यमग्रैवेयकदेवानां जघन्यतस्त्रयोविंशतिसागरोपमाणि उत्कर्षतश्चतुर्विंशति अघस्तनोपरितनौवेयकदेवानां जघन्यतश्चतुर्विंशति सागरोपमाणि उत्कर्षतः पञ्चविंशति मध्यमाघस्त Page #81 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-161 नौवेयकदेवानां जघन्येन पञ्चविंशति सागरोपमाणि उत्कर्षतः षड्विंशति मध्यममध्यमौवेयकदेवानां जघन्यतः षड्विंशति सारोपमाणि उत्कर्षतः सप्तविंशति मध्यमोपारतनग्रैवेयकदेवानां जघन्येन सप्तविंशतिसागरोपमाणिउत्कर्षतोऽष्टाविंशतिउपरितनाघस्तनौवेयकदेवानां जघन्येनाष्टाविंशति सागरोपमाणि उत्कर्षत एकोनत्रिंशत् उपरितनमध्यमग्रैवेयकदेवानांजघन्येनैकोनत्रिंशत्सागरोपमाणिउत्कर्षतस्त्रिंशत् उपरितनोपरितनग्रैवेयकदेवनांजघन्यतस्त्रिंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत् साग्रोप्मान्नि। विजयवैजयन्तजयन्तापराजितविमानदेवानां जघन्येनैकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि सर्वार्थसिद्धमहाविमानदेवानामजघन्योत्कृष्टंत्रयस्त्रिंशत्सागरोपमाणि क्वचिदेवं सूत्रपाठः-"देवपुरिसाण ठिई जहा पन्नवणाए ठीपए तहा भाणियव्वा' इति, तत्र स्थितिपदेऽप्येवमेवोक्तास्थितिरित । उक्तं पुरुषस्यमवस्थितिमानमधुनापुरुषः पुरुषत्वममुञ्चन् कियन्तं कालं निरन्तरमवतिष्ठते इति निरूपणार्थमाह म. (12) पुरिसे णं भंते ! पुरिसे ति कालतो केवच्चिर होइ?, गोयमा! जहन्नेणं अंतो0 उक्को0 सागरोवमसतपुहत्तं सातिरेगं तिरिक्खजोणियपुरिसेणं भते! कालतो केवच्चिर होइ?, गोयमा! जहन्नेणं अंतो0 उक्को0 तिन्नि पलिओवमाइं पुबकोडिपुहुत्तममहियाई, एवं तं चेव, संचिट्ठणा जहा इत्थीणं जाव खहयरतिरिक्खजोणियपुरिसस्स स्ण्चित्त्त्त्न्ना। मणुस्सपुरिसाणं भंते ! कालतो केवन्चिर होइ?, गोयमा! खेत्तं पडुछ जहन्ने0 अंतो0 उक्को0 तिनि पलिओचमाइंपुवकोडिपुहुत्तमब्भहियाई, धम्मचरणं पडुच्चजह0 अंतो0 उक्कोसेणं देसूणा पुब्बकोडी एवं सव्वत्थ जाव पुव्यविदेहावरविदेह, अकम्मभूमगमणुस्सपुरिसाण जहा अकम्मभूमकमणुस्सित्थीणंजाव अंतरदीवगाणं जच्चेव ठीति सचेव संचिट्ठणाजायसव्वद्वसिद्धगाणं वृ. पुरुषोणमिति वाक्यालङ्कारे भदन्त ! पुरुष इति पुरुषभावापरित्यागेन 'कियच्चिर' कियन्तं कालं यावद्भवति ?, भगवानाह-गौतम ! जघन्यतोऽन्तर्मुहूर्त, तावतः कालादूर्ध्व मृत्वा स्यादिभावगमनाद्, उत्कर्षतःसातिरेकं सागरोपमशतपृथक्त्वं, सामान्येन तिर्यङ्नरामरभवेष्वेतावन्तं कालं पुरुषेष्वेव भासम्भवात्, सातिरेकता कतिपयमनुष्यभवैर्दितव्या, अतऊर्ध्व पुरुषनामकर्मोदयाभावतो नियमत एव स्त्र्यादिभाव्ग्म्नात्। तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां तथा वक्तव्यं, तचैवम्-तिर्यग्योनिकपुरुषस्तिर्यग्योनिकपुरुषत्वमजहत् जघन्यतोऽन्तर्मुहूर्त, तदन्तरंमृत्वागत्यन्तरेवेदान्तरेवा संक्रमात्, उत्कर्षतस्त्रिणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र पूर्वकोटिपृथक्त्वं सप्त भवाः पूर्वकोटयायुषः पूर्वविदेहादौ (यतः) त्रीणि पल्योपमान्यष्टमे भवे दवकुरुत्तरकुरुषु (यतः) विशेषचिन्तायांजलचरपुरुषोजघन्येनान्तर्मुहूर्त, ततऊर्ध्वं मरणभावेनतिर्यग्योन्यन्तरे गत्यन्तरे वेदान्तरे सा संक्रमात्, उत्कर्षतः पूर्वकोटिपृथक्त्वं, पूर्वकोटयायुःसमन्वितस्य भूयो भूयस्तत्रैव द्व्यादिवारोत्प्त्तिस्म्भ्वात्|च्तुस्स्प्द्स्थ्ल्च्र्पुरुस्सोज्घ्न्येनान्त्र्मुहूर्त्मुत्क्र्स्स्त्स्त्रिन्निप्ल्योप्मानि पूर्वकोटिपृथ-क्त्वाभ्यधिकानि, तानि सामान्यतिर्यकपुरुषस्येव भाव्नीयानि|उर्ःप्रिस्र्प्स्थ्ल्च्र्पुरुस्सो भुजपरिसर्पस्थलचरपुरुषश्च जघन्यतोऽन्तर्मुहूर्तमुत्क्षतः पूर्वकोटिपृथक्त्वं, तच्च जलचरपुरुषस्येव भावनीयंखिचरपुरुषो जघन्यतोऽन्तर्मुहूर्त, अन्तर्मुहूर्तभावनासर्वत्रापि प्रागिव, Page #82 -------------------------------------------------------------------------- ________________ 79 प्रतिपत्तिः-2, उत्कर्षतः पूर्वकोटिपृथक्त्वं, तच्च जलचरपुरुषस्येव भावनीयं । खचरपुरुषो जघन्यतोऽन्तर्मुहूर्त, अन्तर्मुहूर्तभावना सर्वत्रापिप्रागिव, उत्कर्षतःपूर्वकोटिपृथक्त्वाभ्यधिकः पल्योपमासङ्ख्येयभागः, स च सप्त वारान् पूर्वकोटिस्थितिषूत्पद्याष्टम्बारमन्तरद्वीपादिखचरपुरुषेषु पल्योपमासङ्खयेयभागस्थितिषूत्पद्यमानस्य वेदितव्यः । ____'मणुस्सपुरिसाणं जहा मणुस्सित्थीणमिति, मनुष्यपुरुषाणां यथा मनुष्यस्त्रीणां तथा वक्तव्यं, तच्चैवं-सामान्यतो मनुष्यपुरुषस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूरतं, तत ऊर्द्ध मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, तत्र सप्त भवाः पूर्वकोटयायुषो महाविदेहेषु अष्टमस्तु देवकुर्वादिषु, धर्मचरणं प्रतीत्य समयमेकं, द्वीतियसमये मरणभावात्, उत्कर्षतो देशोनापूर्वकोटी, उत्कर्षतोऽपि पूर्वकोटयायुष एववर्षाष्टकादूर्द्धचरण-प्रतिपत्तिभावात्, विशेषचिन्तायां सामान्यतः कर्मभूमकमनुष्यपुरुषः कर्मभूमिरूपं क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतमणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यदिकानि, तत्रान्तर्मुहूर्तभावना प्रागिव, त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि सप्त वारान् पूर्वकोटयायुः-समन्वितेषूत्पद्याष्टमंवारमेकान्तसुषमायां भरतैरावतयोस्त्रिपल्योपमस्थितषूत्पद्यमानस्य वेदितव्यानि, धर्मचरणं प्रतीत्य जघन्यत एक समयं, सर्वविरतिपरिणामस्यैकसामयिकस्यापि सम्भवात्, उत्कर्षतो देशोना पूर्वकोटी, समग्रचरणकालस्याप्येतावत एव भावात्। भरतैरावतकर्मभूमकमनुष्यपुरुषोऽपि भरतैरावतक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनपूर्वकोटयभ्यधिकानि, तानि च पूर्वकोटयायुःसमन्वितस्य विदेहपुरुषस्य भरतादौ संवत्यानीतस्य भरतादिवासयोगाद्भरतादिप्रवृत्तव्यपदेशस्य भवायुःक्षये एकान्तसुषमाप्रारम्भे समुत्पन्नस्य वेदितव्यानि, धर्मचरणं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, एतच द्वयमपि प्रागिव भावनीयं, पूर्वविदेहापरविदेहकर्मभमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, एतच्च द्वयमपि प्रागिव भावनीयं, पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, एतच्च द्वयमपि प्रागिव भावनीयं, पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, तच्च भूयो भूयस्तत्रैव सप्तवारानुत्पत्या भावनीयं, अत ऊद्धं त्ववश्यं गत्यन्तरे योन्यन्तरे वा संक्रमभावात्, धर्मचरणं प्रतीत्य जघन्यत एवं समयमुत्कर्षतो देशोना पूर्व्कोत्ती। तथासामान्यतोऽकर्मभूमकमनुष्यपुरुषस्तद्भावमपरित्यजन्जन्म प्रतीत्य जघन्यत एक पल्योपमं पल्योपमासङ्ख्येयभागन्यूनमुत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोटयाऽभ्याधिकानि, तानि च देशोनपूर्वकोटयायुः समन्वितस्योत्तरकुर्वादी संहतस्य तत्रैव मृत्वोत्पन्नस्य वेदितव्यानि, देशोनता च पूर्वकोटया गर्भकालेन न्यूनत्वाद्, गर्भस्थितस्य संहरणप्रतिषेधात् । ___हैमवतहैरम्यवताकम्भूमकमनुष्यपुरुषोजन्मप्रतीत्यजघन्यतःपल्योपमासङ्खयेयभागन्यूनं पल्योपममुत्कर्षतः परिपूर्ण पल्योपमं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोटयाऽभ्यधिकमेकं पल्योपमं, अत्र भावना प्रागुक्तानुसारेण स्वयं कर्तव्या । हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषो जन्म प्रतीत्य जघन्यतो द्वे पल्योपमे पल्योपमा Page #83 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2 /-/ 62 सङ्घयेयभागन्यूने, उत्कर्षतः परिपूर्णे द्वे पल्योपमे, जघन्यत उत्कर्षतश्च तत्रैतावत आयुषः सम्भवात्, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त न्यूनान्तर्मुहूर्त्तायुषः संहरणाऽसम्भात्, उत्कर्षतो देशोनया पूर्वकोटयाऽभ्यधिके द्वे पल्योपमे, भावनाऽत्र प्राग्वत् । देवकुरूत्तरकुर्वकर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यतः पत्योपमासङ्घयेयभागन्यूनानि त्रीणि पल्योपमानि देशोनपूर्वकोटयधिकानि अन्तरद्वीपक मनुष्यपुरुषो जन्म प्रतीत्य देशोनं पल्योपमासङ्घयेयभागमुत्कर्षतः परिपूर्णं पल्योपमासङ्घयेयभागं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिसमभ्यधिकः पल्योपमासङ्ख्येयभागः । देवाणं जा चेव ठिई सा चेव संचिट्टणा भाणियव्वा' देवानां यैव स्थिति प्रागभिहिता सैव संचिट्ठणा' इति कायस्थितिर्भणितव्या, नन्वनेकभवभावाश्रया कायस्थिति सा कथमेकस्मिन् भवे भवति ?, नैष दोषः, देवपुरुषो देवपुरुषत्वापरित्यागेन कियन्तं कालं यावन्निरन्तरं भवति ? इत्येतावदेवात्र विवक्षितं, तत्र देवो मृत्वाऽऽनन्तर्येण भूयो देवो न भवति ततः 'देवाणं वा ठिई सा चेव संचिट्ठा भाणियव्वा' इत्यतिदेशः कृतः । 80 तदेवमुक्तं सातत्येनावस्थानमिदानीमन्तरमाह मू. (63) पुरिसस्स णं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जह0 एक्कं समयं उक्को0 वणस्सतिकालो तिरिक्खजोणियपुरिसाणं जह0 अंतोमु0 उक्को0 वणस्सतिकालो एवं जाव खयर तिरिक्खजोणियपुरिसाणं । मणुस्सपुरिसाणं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! खेत्तं पडुच्च जह0 अंतोमु0 उक्को0 वणस्सतिकालो, धम्मचरणं पडुच्च जह0 एक्कं समयं उक्को0 अनंतं कालं अनंताओ उस्स0 जाव अवडपोग्गलपरियट्टं देसूणं, कम्मभूमकाणं जाव विदेही जाव धम्मचरणे एक्को समओ सेसं जहित्यीणं जाव अंतरदीवकाणं । देवपुरिसाणं जह0 अंतो0 उक्को0 वणस्सतिकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो, जह0 अंतो0 उक्को0 वणस्सतिकालो । आनतदेवपुरिसाणं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जह0 पासपुहुत्तं उक्को0 आणतदेवपुरिसाणं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जह0 वासपुहुत्तं उक्को0 वणस्सतिकालो, एवं जाव गेवेजदेवपुरिसस्सवि । अनुत्तरोववातियदेवपुरिसस्स जह0 वासपुहुत्तं उक्को0 संखेज्जाई सागरोवमाई साइरेगाइं बृ. 'पुरिसस्सणं' इत्यादि, पुरुषस्य णमिति वाक्यालङ्कारे पूर्ववत् भदन्त ! अन्तरं कालतः कियचिरं भवति ?, पुरुषः पुरुषत्वात्परिभ्रष्टः सन् पुनः कियता कालेन तदवाप्रोतीत्यर्थः, तत्र भगवानाह-गौतम ! जघन्येनैकं समयं - समयादनन्तरं भूयोऽपि पुरुषत्वमवाप्नोतीति भावः, इयमत्र भावना । यदा कश्चित्पुरुष उपशमश्रेणिगत उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं म्रियते तदाऽसौ नियमाद्देवपुरुषेषूत्पद्यते इति समयमेकमन्तरं पुरुषत्वस्य, ननु स्त्रीनपुंसकयोरप श्रेणिलाभो भवति तत्कस्मादनयोरप्येवमेकः समयोऽन्तरं न भवति ?, उच्यते, स्त्रीया नपुंसकस्य च श्रेण्यारूढा ववेदकभावानन्तरं मरणेन तथाविधशुभाध्यवसायतो नियमेन देवपुरुषत्वेनोत्पादात्, उत्कर्षतो वनस्पतिकालः, स चैवमभिलपनीयः "अनंताओ उस्सप्पिणीओ ओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइ मागो" इति । तदेवं सामान्यतः पुरुषत्वस्यान्तरमभिधाय सम्प्रति तिर्यकपुरुषविधयमतिदेशमाह- 'जं Page #84 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-2, तिरिक्खजोणित्थीणमंतर मित्यादि, यत्तिर्यग्योनिकस्त्रीणामन्तरं प्रागभिहितं तदेव तिर्यग्योनिकपुरुषाणामप्यविशेषितं वक्तव्यं, तच्चैवम् सामान्यतस्तिर्यकपुरुषस्य जघन्यतोऽन्तरमन्तर्मुहूर्त तावत्कालस्थितिना मनुष्यादिभवेन व्यवधानात्, उत्कर्षतो वनस्पतिकालोऽसङ्येयपुद्गलपरावर्ताख्यः, तावता कालेनामुक्त सत्यां नियोगतः पुरुषत्वयोगात्, एवं विशेषचिन्तायां जलचरपुरुषस्य स्थलचरपुरुषस्य खचरपुरुषस्यापि प्रत्येकं जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं । सम्प्रति मनुष्यपुरुषत्वविषयान्तरप्रतिपानार्थमतिद्देशमाह-'जं मणुस्सइत्थीणमंतरं तं मणुस्सपुरिसाण मिति, यन्मनुष्यस्त्रीणामन्तरं प्रागभिहितं तदेव मनुष्यपुरुषाणामपि वक्तव्यं, तचैवम्-सामान्यतो मनुष्यपुरुषस्यजघन्यतः क्षेत्रमधिकृत्यान्तरमनुतर्मुहूर्त, तच्च प्रागिव भावनीयं, उत्कर्षतो वनस्पतिकालः, धर्मचरणमधिकृत्य जघन्यत एक समयं, चरणपरिणामात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचिच्चरणप्रतिपत्तिसम्भवात्, उत्कर्षतो देशोनपार्द्धपुद्गलपरावतः, एवं भरतैरावतकर्मभूमकमनुष्यपुरुषस्य पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषस्यजन्म प्रतीत्य चरणमधिकृत्य च प्रत्येकं जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं । सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, अकर्मभूमकमनुष्यपुरुषत्वेन मृतस्य जघन्यस्थितिषुदेवेषूत्पद्यते, ततोऽपि च्युत्वा कर्मभूमिषु स्त्रीत्वेन वा पुरुषत्वेन वोत्पद्यकस्याकर्मभूमित्वेन भूयोऽप्युत्पादात्, देवभवा च्युत्वाऽनन्तरम कर्मभूमिषु मनुष्यत्वेन तिर्यक्संज्ञिपञ्चेन्द्रियत्वेन वा उत्पादाभावादपान्तराले कर्मभूमिकेषुमृत्वोत्पादाभिधानं, उत्क्षतो वनस्पतिकालोऽन्तरं, संहरणंप्रतीत्य जघन्यतोऽन्तरमन्तर्मुहूर्त, अकर्मभूमेः कर्मभूमिषु संहत्यान्तर्मुहूर्तानन्तरं तथाविधबुद्धिपरावर्तादिभावतो भूयस्तत्रव नयनसम्भवात्, उत्कर्षतोवनस्पतिकालः, एतावतः कालादूर्द्धमकर्मभूमिषूत्पत्तिवत्, संहरणस्यापि नियोगतो भावात्॥ एवं हैमवतैरवण्यवतादिष्वप्यकर्मभूमिषुजन्मतः संहरणतश्च जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं याव्द्न्त्र्द्वीप्काक्र्म्भूम्क्म्नुस्स्य्पुरुस्स्व्क्त्व्य्ता। सम्प्रति देवपुरुषाणामन्तरप्रतिपादनार्थमाह-'देवपुरिसस्सणंभंते!' इत्यादि, देवपुरुषस्य भदन्त! कालतः कियच्चिरमन्तरं भवति?, भगवानाह-गौतम!जधन्येनान्तर्मुहूर्त, देवभवाच्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमाप्तयनन्तरंतथाविधाध्यवसायमरणेन भूयोऽपिकस्यापि देवत्वेनोत्पादसम्भवात्, उत्कर्षतो वनस्पतिकालः, एवमसुरकुमारादारभ्यनिरन्तरतावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरं, आनतकल्पदेवस्यान्तरंजघन्येन वर्षपृथक्त्वं, कस्मादेतावदिहान्तरमिति चेदुच्यते इह यो गर्भस्थ सर्वाभि पर्याप्तिभि पर्याप्तः स शुभाध्यवसायोपेतो मृतः सन् आनतकल्पादारतोयेदेवास्तेषूत्पद्यतेनानतादिषु, तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्धयभावात् । ततो य आनतादिभ्यश्च्युतः सन् भूयोऽप्यानतादिषूत्पत्स्यते स नियमाच्चारित्रमवाप्य, चारित्रंचाष्टमेवर्षे,तत उक्तं जघन्यतो वर्षपृथक्त्वम्, उत्कर्षतोवनस्पतिकालः, एवंप्राणतारणाच्युकल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरंजधन्यत उत्कर्षतश्च वक्तव्यम्, अनुत्तरोपपातिककल्पातीतदेवपुरुषस्यजघन्यतोऽन्तरवर्षपृथक्त्वमुत्कर्षतः सङ्घयेयानि सागरोपमाणि सातिरेकाणि, Page #85 -------------------------------------------------------------------------- ________________ 82 जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-/63 तत्र सङ्येयानि सागरोपमाणि तदन्यवैमानिकेषु सङ्ख्येयवारोत्पत्या, सातिरेकाणि मनुष्यभवः, तत्र सामान्यभिदानेऽप्येतदपराजितान्तमवगन्तव्यं, सर्वार्थसिद्धेसकृदेवोत्पादतस्तत्रान्तरासम्भवात् ___ अन्ये त्वमिदधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तरमन्तर्मुहूर्त, सनत्कुमारादारभ्यासहस्ररानव दिनानि, आनतकल्पादारभ्याच्युतकल्पं यावत्रव मासाः, नवसु ग्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नव वर्षाणि, अवेयकान् यावत् सर्वत्राप्युत्कर्षतो वनस्पतिकालः, विजयादिषु चतुर्षु महाविमानेषु द्वे सागरोपमे, उक्त्न्य्च्॥1॥ "आईसाणादमरस्सांतरं हीणयं मुहुत्त्ण्तो। आसहसारे अच्चुयनुत्तरदिनमासवासनव । / थावरकातुक्कोसोसवढे बीयओन उव्वाओ|दोअय्राविज्यादिसु" इति । तदेवमुक्तमन्तरं, साम्प्रतमल्पबहुत्वं साम्प्रतमल्पबहुत्वं वक्तव्यं, तानि च पञ्च, तद्यथा-प्रथमं सामान्याल्पबहुत्वं, द्वितीयं त्रिविधतिर्यकपुरुषविषयं, तृतीयं त्रिविधमनुष्यपुरुषविषयं, चतुर्थं चतुर्विधदेवपुरुषविषयं, पञ्चमं मिश्रपुरुषविषयं । तत्र प्रथमं तावदभिधित्सुराह मू. (64) अप्पाबहुयाणि जहेवित्थीणंजाव एतेसिणं भंते ! देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वेमाणियाण यकतरेरहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा वेमाणियदेवपुरिसा भवणवैदेवपुरिसाअसंखे0 वाणमंतरदेवपुरिसा असंखे0 जोतिसिया देवपुरिसा स्ण्खेज्गुन्ना। एतेसिणं भंते! तिरिक्खजोणियपुरिसाणंजलयराणंथलयराणंखहयराणंमणुस्तपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणंअंतरदिव0 देवपुरिसाणं भवणवासीणं वाणमन्तराणंजोइसियाणं वेमाणियाणंसोधम्माणंजाव सव्वट्ठसिद्धगाण यकतरेशहितो अप्पा वा बहुगा वाजाव विसेसाहिया वा। गोयमा! सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा देवकुरुत्तरकुरुअकम्मभूमगमणुस्सपुरिसा दोविसंखेज0 हरिवासरम्मगवासाक0 दोविसंखेजगुणा हेमवतहेरण्णवतवासाकम्म0 दोवि संखि0 भरहेरवतवासकम्मभूमगमणु0 दोवि संखे0 पुव्वविदेहावरविदेहकम्मभू0 दोविसंखे0 अनुतरोववातियदेवपुरिसा असंखि0 उवरिमगेविजदेवपुरिसा संखेज0 मज्झिमगेविजदेव-पुरिसा संखेज0 हेडिमगेविजदेव0 संखे0 अच्चुयकप्पे देव0 संखे0, जाव आणतकप्पे देवपुरिसा संखेज0 सहस्सारे कप्पे देवपुरिसा असंखे0 महासुक्ककप्पे देवपुरिसाअसंखे0 जावमाहिंदे कप्पे देवपुरिसा असंखे0 सणंकुमारकप्पे देवपुरिसाअसं0 ईसाणकप्पे देवपुरिसा असंखे0 सोधम्मे कप्पे देवपुरिसा संखे0 भवणवासिदेवपुरिसा असंखे0 खहयरतिरिक्खजोणियपुरिसा असंखे0 थलयरतिरिक्खजोणियपुरिसा संखे0 जलयरतिरिक्खजोणियपुरिसाअसंखे0 वाणमंतरदेवपुरिसा संखे0, जोतिसियदेवपुरिसा स्ण्खेज्गुन्ना॥ वृ. पुरिसाणं भंते!' इत्यादि, सर्वस्तोका मनुष्यपुरुषाः सङ्ख्येयकोटीकोटीप्रमाणत्वात्, तेभ्यस्तिर्यग्योनिकपुरुषा असङ्ख्येयगुणाः, pratarAsaGkhyeyabhAgavaya'saGkhyeyazreNigatAkAzapradezarAzipramANatvAtteSAM, तेभ्यो देवपुरुषाः सङ्ख्येयगुणाः, बृहत्तरप्रतरासङ्ख्येयश्रेणितगताकाशप्रदेशराशिप्रमाणत्वात्, तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां मनुष्यपुरुषाणां यथा मनुष्यस्त्रणामल्पबहुत्वं (तथा) वक्तव्यं । सम्प्रति देवपुरुषाणामल्पबहुत्वमाह Page #86 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -2, सर्वस्तोका अनुत्तरोपपातिकदेवपुरुषाः, क्षेत्रपल्योपमासङ्ख्येयभागवत्यार्काशप्रदेशराशिप्रमाणत्वात्, तेभ्य उपरितनग्रैवेयकदेवपुरुषाः सङ्ख्येयगुणाः, बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवर्तिनभः- प्रदेशराशिभावख्यात्, कथमेतदवसेय- मिति चेदुच्यते-विमानबाहुल्यात्, तथाहि-अनुत्तरदेवानां पञ्च विमानानि, विमानशतं तूपरित- नौवेयकप्रस्तटे, प्रतिविमानं वासङ्ख्येया देवाः, तथा चाधोऽबोधवर्तीनि विमानानि तथा तथा देवा अपिप्राचुर्येण लभ्यन्ते, ततोऽवसीयते-अनुत्तरविमानवासिदेवपुरुषापेक्षया बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणाउपरितनग्रैवेयकप्रस्तटेदेवपुरुषाः (संख्येयगुणा) एवमुत्तरत्रापि भावना विधेया, तेभ्यो मध्यमग्रैवेय-कप्रस्तटदेवपुरुषाः सङ्ग्येयगुणाः, तेभ्योऽप्यधस्तनौवेयकप्रस्तटदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यच्युतकल्पदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यारणकल्पदेवपुरुषाः सङख्येयगुणाः, यद्यप्यारणाच्युतकल्पउसमश्रेणीको समविमान-सङ्ख्याकौ च तथाऽपि कृष्णपाक्षिकास्तथास्वा- भाव्याप्राचुर्येण दक्षिणस्यां दिशि स्मुत्प्द्य्न्ते। __ अथ के ते कृष्णपाक्षिकाः?, उच्यते, इह द्वये जीवाः, तद्यथा-कृष्णपाक्षिकाः शुक्लपाक्षिकाच, तत्र येषां किञ्चिदूनोऽपार्द्धपुद्गलपरावतः संसारस्ते शुक्लपाक्षिकाः, इतरे दीर्घसंसारभाजिनः कृष्णपाक्षिकाः उक्त्न्य्च्॥7॥ "जेसिमववो पुग्गलपरियट्टो सेसओ य स्ण्सारो। तेसुक्कपक्खिया खलु अहिए पुण कण्हपक्खीया । / " अत एव स्तोकाः शुक्लपाक्षिकाः, अल्पसंसाराणं स्तोकानामेव सम्भवात्, बहवः कृष्णपाक्षिकाः, दीर्घसंसारणामनन्तानमन्तानां भावात्, अथ कथमेतदवसातवयं तता कृष्णपाक्षिकाः प्राचुर्येण दक्षिमस्यां दिशि समुत्पद्यन्ते, उच्यते, तथास्वाभाव्यात्, तब तथास्वाभाव्यमेवं पूर्वाचार्यैयुक्तिभिरुपबृंहितं कृष्णपाक्षिकाः खलु दीर्घसंसारभजिन उच्यन्ते, दीर्घसंसारभाजिनश्च बहुपापोदयात्, बहुप्रापोदयाश्च क्रूरकर्माणः, क्रूरकर्माणश्चप्रायस्तथास्वामाव्याद् तद्भवसिद्धिका अपि दक्षिणस्या दिशि समुत्पद्यन्ते, यत उक्त्म्॥1॥ "पायमिह कूरकम्मा भवसिद्धीयावि दाहिन्निल्लेसु। नेरइयतिरियमणुया सुराइठाणेसु गच्छंति । / " तत् दक्षिणस्यां दिशि प्राचुर्येण कृष्णपाक्षिकाणां सम्भवादुपपद्यते-अच्युतकल्पदेवपुरुषापेक्षयाऽऽरणकल्पदेवपुरुषाः सङ्ग्येयगुणाः, तेभ्योऽपिप्राणतकल्पदेवपुरुषाः सङ्ग्येयगुणाः, तेभ्योऽप्यानतकल्पदेवपुरुषाः सङ्ग्येयगुणाः, अत्रापि प्राणतकल्पापेक्षया सङ्ग्येयगुणत्वं कृष्णपाक्षिकाणां दक्षिणस्या दिशि प्राचुर्येण भावात्, एते च सर्वेऽप्यनुत्तरविमानवास्यादय आनतकल्पवासिपर्यन्तदेवपुरुषाः प्रत्येक क्षेत्रपल्योपमासङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणाद्रष्टव्याः "आणयपाणयभाई पल्लस्सासंखभागो u" इति वचनात, केवलमसङ्येयो भागो विचित्र इति परस्परं यथोक्तं सङ्येयगुणत्वं न विरुध्यते, आनतकल्पदेवपुरुषेभ्यः सहन रकल्पवासिदेवपुरुषाअसङ्ख्येयगुणाः, घनीकृतस्य लोकस्यैकप्रादेक्याः श्रेणेरसङ्ख्येयतमे भागेयावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्योऽपि महाशुक्रकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, Page #87 -------------------------------------------------------------------------- ________________ 84 जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-/64 बृहत्तरश्रेण्यसाझ्येयभागाकाशप्रदेशराशिप्रमाणत्वात्, कथमेतत्प्रत्येमिति चेदुच्यते-विमानबाहुल्यात्, तथाहि-षट्सहस्राणि विमानानांसहनारकल्पेचत्वारिंशत्सहस्रणिमहाशुक्र, अन्यचाधोविमानवासिनो देवा बहुबहुतराः स्तोकस्तोकता उपरितनोपरितनविमानवासिनस्तत उपपद्यन्ते सहस्रारकल्पदेवपुरुषेभ्यो महाशुक्रकल्पवासिदेवपुरुषा असङ्येयगुणाः, तेभ्योऽपि लान्तककल्पदेवपुरुषा असङ्ख्येयगुणाः, bRhttmshrennysngyeybhaagvrtinbhHprdeshraashiprmaanntvaat| -तेभ्योऽपि ब्रह्मलोककल्पवासिदेवपुरुषा असङ्खयेयगुणाः, भूयोबृहत्तमश्रेण्यसद्ध्येयभागवतयाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपिब्रह्मलोककल्पवासदेवपुरुषाअसङ्ग्येयगुणाःष भूयोबृहत्तमश्रेण्सङ्येयभागवत्याशिप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि माहेन्द्रकल्पदेवपुरुषा असङ्ग्येयगुणाः, भूयस्तरबृहत्तमनभः श्रेण्यसङ्ग्येयभागभागगताकाशप्रदेशमानत्वात्, तेभ्यः सनत्कुमारकल्पदेवाअसङ्ख्येयगुणाः, विमानबाहुल्यात्, तथाहि-द्वादशशतसहस्राणि सनत्कुमारकल्पे विमानानामष्टौ शतसहस्राणि माहेन्द्रकल्पे अन्यच्च दक्षिणदिग्भावर्ती सनत्कुमारकल्पोमाहेनद्रकल्पश्चोत्तरदिग्वर्तीदक्षिणस्यांच दिशिबहवः समुत्पद्यन्तेकृष्णपाक्षिकाः, तत उपपद्यन्ते माहेन्द्रकल्पात्सनत्कुमारकल्पे देवा असङ्ख्येयगुणाः, एते च सर्वेऽपि सहनारकल्पवासिदेवादयः सनत्कुमारकल्पवासिदेवपर्यन्ताः प्रत्येकं स्वस्थाने चिन्त्यमाना घनीकृतलोकैकश्रेण्यसङ्येयभागगताकाशप्रदेशराशिप्रमाणा द्रष्टव्याः |केव्ल्ण् श्रेण्यसङ्ख्येयभागोऽसङ्ख्येयभेदभिन्नस्तत इत्थमसोयगुणतयाऽल्पबहुत्व- मभिधीयमानं न विरोधमाक, सनत्कुमारकल्पदेवपुरुषेभ्य ईशानकल्पदेवपुरुषाअसत्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धिनिद्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्सङ्ख्याकासु धनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषुयावन्तो नभःप्रदेशास्तेषांयावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात्, तेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्ग्येयगुणाः, विमानबाहुल्यात्, तथाहि - अष्टाविंशति शतसहस्राणि विमानानामशानकल्पे द्वात्रिंशच्छतसहस्राणि सौधर्मकल्पे, अपि च दक्षिणदिग्वर्ती सौधर्मकल्प ईशानकल्पश्चोत्तरदिग्वी, दक्षिणस्यां च दिशि बहवः कृष्णपाक्षिका उत्पद्यन्ते, तत ईशानल्पवासिदेवपुरुषेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्ग्येयगुणाः, नन्वियं युक्ति सनत्कुमारमाहेन्द्रकल्पयोरप्युक्ता, परंतत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असङ्ग्येयगुणा उक्ता इह तु सौधर्मे कल्पे सङ्ख्येयगुणास्तदेतत्कथम्?, उच्यते, तथावस्तुस्वाभाव्यात्, एतच्चावसीयते प्रज्ञापनाद सर्वत्र तथाभणनात्, तेभ्योऽपि भवनवासिदेवपुरुषा असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिरुप-जायतेतावत्सङ्ख्याकासुघनीकृतस्य लोकस्यैकप्रादेशिकीषुश्रेणिषुयावन्तो नभःप्रदेशास्तेषां यावान् द्वात्रिंशत्तमो भाव्स्ताव्प्र्मान्न्त्वात्। तेभ्यो व्यन्तरदेवपुरुषाअसङ्घयेयगुणाः, सङ्घयेययोजनकोटीकोटीप्रमाणैकप्रादेशिक श्रेणिमात्राणिखण्डानियावन्त्येकस्मिन् प्रतरे भवन्ति तेषांयावान् द्वात्रिंशत्तमो भागस्तावप्रमाणत्वात्, तेभ्यः सङ्ख्येयगुणा ज्योतिष्कदेवपुरुषाः षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिकश्रेणिमात्राणिखण्डानियावन्त्येकस्मिन्प्रतरेभवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाण- त्वात् । / सम्प्रति पञ्चममल्पबहुत्वमाह-- Page #88 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-2, "एएसिणं भंते!' इत्यादि, सर्वस्तोका अन्तरद्वीपक-मनुष्यपुरुषाः, क्षेत्रस्य स्तोकत्वात्, तेभ्योऽपि देवकुरुत्तरकुरुमनुष्यपुरुषाः सङ्घयेयगुणाः, क्षेत्रस्य बहुत्वात्, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽपि हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषाः सङ्ग्येयगुणाः, क्षेत्रस्य बहुत्वात्, स्वस्थानेतुद्वयेऽपिपरस्परंतुल्याः,तेभ्योऽपिहरिवर्षरम्यकव-र्षाकर्मभूमकमनुष्यपुरुषाः सङ्ग्येयगुणाः, क्षेत्रस्यातिबहुत्वात्, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात्, तेभ्योऽपि हैमवतहैरण्यवताकर्म0 सङ्ग्येयगुणाः, क्षेत्रस्याति- बहुत्वात्, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात्, तेभ्योऽपि हैमवत हैरण्वता- कर्मभू0 सङ्क्येयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया प्राचुर्येण लभ्यभानत्वात्, स्वस्थाने तु द्वयेऽपि परस्परं, तुल्याः -तेभ्योऽपि भरतैरावतकर्मभूमकमनुष्यपुरुषाः सङ्घयेयगुणाः, अजितस्वामिकाले उत्कृष्टपदे (इव) स्वभावत एव भरतैरावतेषुचूमनुष्यपुरुषाणामतिप्राचुर्येण सम्भवात्, स्वस्थाने चद्वयेऽपिपरस्परितुल्याः, क्षेत्रस्य तुल्यत्वात्, तेभ्योऽपिपूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषाः सङ्ग्येयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाले इव स्वभावतएव मनुष्यपुरुषाणांप्राचुर्येण सम्भवात, स्वस्थाने तुद्वयेऽपिपरस्परंतुल्याः, तेभ्योऽनुत्तरोपपातिकदेवपुरुषा असङ्ख्येयगुणाः, क्षेत्रपल्योपमासङ्ख्येयभागवत्याकांशप्रदेशप्रमाणत्वात्, तदनन्तरमुपरितनौवेयकप्रस्तटदेवपुरुषा मध्यमवेयक्रस्तटदेवपुरुषा अधस्तनौवेयकप्रस्तटदेवपरुषाअच्युतकल्पदेवपुरुषाआरणकल्पदेवपुरुषाः प्राणतकल्पदेवपुरुषाआनतकल्पदेवपुरुषा यथोत्तरं सद्ध्येयगुणाः, भावना प्रागिव, तदनन्तरंसहनारकल्पदेवपुरुषालान्तककल्पदेवपुरुषा ब्रह्मलोक0 माहेन्द्रक0- सनत्कुमारक0 ईशानक0 यथोत्तरमसङ्ख्येयगुणाः, सौधर्मकल्प- देवपुरुषाः सङ्ग्येयगुणाः, सौधर्मकल्पदेवपुरुषेभ्यो भवनवासिदेवपुरुषा असङ्ख्येयगुणाः, भावना सर्वत्रापि प्रागिव । ___-तेभ्यः खचरतिर्यग्योनिकपुरुषा असङ्ग्येयगुणाः, प्रतरासङ्ख्येयभागवर्त्यङ्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्,तेभ्यः स्थलचरतिर्यग्योनिकपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽपि जलचरतिर्यग्योनिकपुरुषाः सङ्घयेयगुणाः, युक्तिरत्रापि तेभ्योऽपि वानमन्तरदेवपुरुषाः सङ्घयेयगुणाः, सङ्घयेययोजनकोटीप्रमाणैकप्रादेशिकश्रेणिमात्रामिखण्डानियावन्त्येकस्मिन्प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावप्रमाणत्वात्, तेभ्यो जयोतिष्कदेवपुरुषाः सङ्घयेयगुणाः, युक्ति प्रागेवोक्ता। मू. (65) पुरिसवेदस्स णं भंते ! क्मस्स केवतियं कालं बंधहिती पन्नत्ता?, गोयमा! जह0 अट्ट संवच्छराणि, उक्को0 दस सागरोवमकोडाकोडीओ, दसवाससयाइं अबाहा, अबाहूणिया कम्मठिती क्म्म्न्निसेओ। पुरिसवेदेणंभंते! किंपकारे पन्नते?, गोयमा! वणदवग्गिजालसमाणे pa0 सेतं पुरिसा । / वृ. पुरुषवेदस्थितिर्जधन्यतोऽष्टौ संवत्सराणि, एतत्र्यूनस्य तन्निबन्धनविशिष्टाध्यवसायाभावतो जघन्यत्वेनास्भवात्, उत्कर्षतो दशसागरोपमकोटीकोटयः, दश वर्षशतान्यबाधा, अबाधोना कर्मस्थिति कर्मनिषेकः, अस्य व्याख्या प्राग्वत् । तथा पुरुषवेदो भदन्त ! किंप्रकारः प्रज्ञप्तः?, भग0-gau0 ! दवाग्निज्वालासमानः, प्रारम्भे तीव्रमदनदाह इति भावः, व्याख्यातः पुरुषाधिकाः, सम्प्रति नपुंसकाधिकारप्रस्तावः, तत्रेदमादिसूत्रम् Page #89 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2 /-/ 65 मू. (66) से किं तं नपुंसका ?, नपुंसका तिविहा पन्नत्ता, तंजहा- नेरइयनपुंसका तिरिक्खजोणियनपुंसका म्न्नुस्स्जोन्निय्न्न्पुण्स्का। से किं तं नेरइयनपुंसका?, नेरइयनपुंसका सत्तविधा पन्नत्ता, तंजहारयणप्प- भापुढविनेरइयनपुसका सक्करप्पभापुढविनेरइयनपुंसका जाव अधेसत्तमपुढविनेरइयनपुंसका, से तं नेरिय्न्पुण्स्का। से किं तं तिरिक्खजोणियणपुंसका ?, 2 पंचविधा पन्नत्ता, तंजहाएगिंदियतिरिक्वजोणियनपुंसका, बेइंदि0 तेइंदि0 cau0 पंचेदियतिरिक्खजोणियनपुंसका । से किं तं एगिंदियतिरिक्खजोणियनपुंसका?, 2 पञ्चविधा पन्नत्ता, taM0 pu0 A0 te0 vA0 va0 से तं egiNdiytirikkhjonniynnpuNskaa| se किं तं बेइंदियतिरिक्खजोणियनपुंसका ?, 2 अनेगविधा पन्नत्ता0, से तं बेइंदियतिरिक्खजोणिया, एवं तेइंदियावि, चुरिदियावि। 86 से किं तं पंचेदियतिरिक्खजोणियनपुंसका ?, 2 तिविधा पन्नत्ता, तंजहा- जलरा धलयरा खहयरा । से किं तं जलयरा ?, 2 सो चेव पुव्युत्तभेदो आसालियवज्जितो भाणिव्वो से तें पंचेंदियतिरिक्खजोणियनपुंसका । सो किं तं मणुस्सनपुंसका ?, 2 तिविधा पन्नत्ता, तंजा-कम्मभूमगा अकम्मभूमगा अंतरदीवका, भेदो जाव bhA0 ॥ खू. से किं तं नपुंसगा' इत्यादि, अथ के ते नंपुसकाः ?, नपुंसकास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-नैरयिकनपुंसकास्तिर्यग्योनिकनपुंसकामनुष्यनपुंसकाश्च ॥ नैरयिकनपुंसकप्रतिपादनार्थमाह- 'से किं तमित्यादि, अथ के ते नैरयिकनपुंसकाः ?, पृथ्वीभेदेन सप्तविधाः प्रज्ञप्ताः, तद्यथा - रत्नप्रभा - पृथ्वीनैरचिकनपुंसकाः शर्कराप्रभापृथ्वीनैरयिकनपुंसकाः यावदधः सप्तमपृथिवीनैरयिकनपुंसकाः, उपसंहारमाह-' से तं नेरइयनपुंसका' / सम्प्रति तिर्यग्योनिकपुंसक-प्रतिपादनार्थमाह 'से किं तमित्यादि प्रश्नसूत्रं सुगमम्, भगवानाह - तिर्यग्योनिकनपुंसकाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा - एकेन्द्रियतिर्यग्योनिकनपुंसका यावत्पञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः ॥ एकेन्द्रियनपुंसकप्रश्नसूत्रं सुगमं, भगवानाह - एकेन्द्रिय-तिर्यग्योनिकनपुंसकाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा- पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अप्कायिकैकेन्द्रिय0तेजस्कायिकैकेन्द्रि0 वायुकायिकै केन्द्रिय0 वनस्पति कायिकैकेन्द्रियतिर्यग्योनिकनपुंसकाः, उपसंहारमाह- 'सेत्तं एगिंदियतिरिक्खजोणियनपुंसका' / द्वीन्द्रियनपुंसकप्रतिपादनार्थमाह- 'बेइंदिए' त्यादि, द्वीन्द्रियतिर्यग्योनिकनपुंसका भदन्त ! कतिविधाः प्रज्ञप्ताः, भगवानाह - गौतम ! अनेकविधाः प्रज्ञप्तास्तद्यथा - "पुलाकिमिया" इत्यादि पूर्ववत्तावद्वक्तव्यं यावच्चतुरिन्द्रियभेदपरिसमाप्ति । पञ्चेन्द्रियतिर्यग्योनिकनपुंसका भदन्त ! कतिविधाः प्रज्ञप्ताः ?, गौतम ! त्रिविधाः प्रज्ञप्ताः, तद्यथा-जलचराः स्थलचराः खचराश्च, एते च प्राग्वत्सप्रभेदा वक्तव्याः, उपसंहारमाह-' से तं पंचिंदियतिरिक्खजोनियणपुंसगा' / 'से किं तमित्यादि, अथ के ते मनुष्यनपुंसकाः ?, मनुष्यनपुंसकानिविधाः प्रज्ञप्ताः, तद्यथा कर्मभूमका अकर्मभूमका अन्तरद्वीपाश्च, एतेऽपि प्राग्वत्सप्रभेदा वक्तव्याः । उक्तो भेदः, सम्प्रति स्थितिपरतिपादनार्थमाह मू. (67) नपुंसकस्स णं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जह0 अंतो0 Page #90 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-2, उक्को0 तेत्तीसं साग्रोव्माई। नेरइयनपुंसगस्सणंभंते! केवतियंकालंठिती पन्नता?, गोयमा! जह0 दसवाससहस्साइं उक्को0 तेत्तीसं सागरोवमाई, सब्वेसिं ठिती भाणियव्वा जाव अधेस्त्त्मापुद्ध्विनेरिया। तिरिक्खजोणियणपुंसकस्स णं भंते ! केवैयं कालं ठिती pa0, गोयमा!, जह0 अंतो0 उक्को0 पुव्व्कोद्दी। एगिदियतिरिक्खजोणियणपुंसक0 जह0 अंतो0 उक्को0 बावीसंवाससहस्साई, पुढविकाइयएगिदियतिरिक्खजोणियणपुंसकस्सणंभंते! केवतियं, कालं ठिती पन्नत्ता?, जह0 अंतो0 उक्को0 बावीसं वाससहस्साइं, सव्वेसिं एगिदियनपुंसकाणं ठिती भाणियव्व,, बेइंदियतेइंदियचौरिदियनपुंसकाणं ठिती भाणितव्वा । ___पंचिंदियतिरिक्खजोणियनपुंसकस्सणं भंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जह0 अंतो0 उक्को0 पुवकोडी, एवंजलयतिरिक्खचउप्पदथलयरउरगपरिसप्पभुयगपरिसप्पखहयरतिरिक्ख0 सव्वेसिंजह0 अंतो0 उक्को0 पुव्व्कोद्दी। मणुस्सनपुंसकस्सणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा! खेत्तं पडुन जह0 अंतो0 उक्को0 पुब्बकोडी, धम्मचरणं पडुच्च जह0 अंतो0 उक्को0 देसूणा पुब्बकोडी । कम्मभूमगभरहेरचयपुव्वविदेहावरविदेहमणुस्सनपुंसकस्सवितहेव, अकम्मभूमगमणुस्सनपुंसकस्सणंभंते ! केवतियं कालं ठिती पण्णता?, गोयमा! जम्मणं पडुन जह0 अंतो0 उक्क0 अंतोमु0 साहरणं पडुछ जह0 अंतो0 उक्क0 देसूणा पुवकोडी, एवं जाव aNtrdiivkaannN॥ ___ नपुंसए णं भंते ! नपुंसए त्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एक्कं समयं उक्को0 त्रुकालो। नेरइयनपुंसएणंभंते!, 2 गोयमा! जह0 दस वाससहस्साइंउक्को0 तेत्तीसं सागरोवमाइं, एवं पुढवीए ठिती भाणियव्वा । तिरिक्खजोणियनपुंसए णं भंते ! ti0?, 2 गोयमा! जह0 अंतो0 उक्को0 वणस्पतिकालो, एवं एगिंदियनपुंसकस्सणं, वणस्सतिकाइयस्सवि एवमेव, सेसाणं जह0 अंतो0 उक्को0 असंखिशं कालं असंखेजाओ उस्सप्पिणिओसप्पिणीओ कालतो, खेत्तओ असंखेजा लोया। बेइंदियतेइंदियचौरिदियनपुंसकाण यजह0 अंतो0 उक्को0 संखेनं kaalN। पंचिंदियतिरिक्खजोणियनपुंसएणं भंते ! ?, गोयमा! जह0 अंतो0 उक्को0 पुब्बकोडिपुहत्तं । एवं जलयरतिरिक्खचउप्पदथलचरउरगपरिसप्पभुयगपरिसप्पमहोरगाणवि । मणुस्सनपुंसकस्स णं भंते ! खेतं पडुच्छ जह0 अंतो0 उक्को0 पुवकोडिपुहुत्तं, धम्मचरं पडुच्छ जह0 एक समयं उक्को0 देसूणा पुव्व्कोद्दी॥ एवं कम्मभूमगभरहेरचयपुव्वविदेहावरविदेहेसुवि भणियव्वं । अकम्मभूमकमगुस्सनपुंसए णं भंते ! जम्मणं (पडुच्च) जह0 अंतो0 उक्को0 मुहत्तपुहुत्तं, साहरणं पडुच्च जह0 अंतो0 उक्को0 देसूणा पुव्कोद्दी। एवं सव्वेसिंजाव अण्त्र्दीव्गान्न्ण्। नपुंसकस्स णं भंते ! केवतियं कालं अंतरं होइ ?, go0 जह0 अंतो0 उक्को0 सागरोवमसयपुहुत्तं सातिरेगं । नेरइयनपुंसकस्स णं भंते ! केवतियं कालं अंतर होइ?, जह0 अंतो0 उक्को0 तरुकालो, रयणप्पभापुढवीनेर0 जह0 अंतो0 उक्को0 तरुकालो, एवं सव्वेसि जाव अधेस्त्त्मा। Page #91 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-/67 तिरिक्खजोणियणपुंसकस्स जह0 अंतो0 उक्को0 सागरोवमसयपुहुत्तं सातिरेगं । एगिदियतिरिक्खजोणियनपुंसकस्स जह0 अंतो0 उक्को0 दो सागरोवमसहस्साइं संखेजवासमन्भहिया, पुढविआउतेउवाऊणं जह0 अंतो0 उक्को0 वणस्सैकालो । वणस्सतिकाइयाणं जह0 अंतो0 उक्को0 असंखेनं कालं जाव असंखेजा लोया, सेसाणं बेइंदियादीणंजाव खहयराणं जह0 अंतो0 उक्को0 वणस्सतिकालो । मणुस्सनपुंसकस्स खेतं पडुच्च जह0 अंतो0 उक्को0 वणस्सतिकालो, धम्मचरणं पडुचजह0 एगसमयं उक्को0 अनंतं कालं जावावड्डपोगगलपरियट्ट देसूणं, एवं कम्मभूमकस्सवि भरतेरवतस्स पुब्विदेहव्र्विदेह्क्स्स्वि। ___अकम्मभूमकमणुस्सणपुंसकस्सणं भंते! केवतियं कालं0?, जम्मणं पडुच्च जह0 अंतो0 uko0 वणस्सतिकालो, संहरणं पडुचजह0 अंतो0 उक्को0 वणस्सतिकालो एवंजाव अण्त्र्दीव्त्ति॥ वृ. 'नपुंसगस्स णं भंते !' इत्यादि सुगम, नवरमन्तर्मुहूर्त तिर्यग्मनुष्यापेक्षया द्रष्टव्यं, प्रयस्त्रिंशत्सागरोपमाणि सप्तमपृथिवीनारकापेक्षया । / तदेवं सामान्यतः स्थितिरुक्ता, सम्प्रति विशेषतस्तां विचिचिन्तयिषुः प्रथमतः सामान्यतो विशेषतश्च नैरयिकनपुंसकविषयामाह 'नेरइयनपुंसगस्सण मित्यादि, सामान्यतो नैरयिकनपुंसकस्य जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्वशत्सागरोपमाणि, विशेषचिन्तायां रत्नप्रभापृथिवीनरयिकनपुंसकस्य जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षत एकं सागरोपमं शर्करापृथिवीनरयिकनपुंसकसस्य जघन्यत एकंसागरोपममुत्कर्षतस्त्रीणिसागरोपमाणि वालुकाप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त पङ्कप्रभापृथवीनैरयिकनपुंसकस्य जघन्यतः सप्त सागरोपमाणि उत्कर्षतोदश घूमप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतो दशसागरोपमाणि उत्कर्षतः सप्तदश तमःप्रभापृथिवीनैरयिकनपुंसकस्यजघन्यतः सप्तदशसा0 उत्कर्षतोद्वाविंशति अधःसप्तमपृथिवीनैरयिकनपुंसकस्य जघन्यतो द्वाविंशति sA0 उत्कर्षतस्त्रयस्त्रिंशत्, क्वचिदतिदेशसूत्रं 'जहा पन्नवणाए ठीपदे तहे' त्यादि, तत्राप्येवमेवातिदेशव्याख्याऽपि कर्तव्या सामान्यतस्तिर्यग्योनिकनपुंसकस्य स्थिति धन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, विशेषचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिर्वर्षसहस्राणि अकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्यजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सप्त वर्षसहसणि तेजःकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्महूर्तमुत्कर्षतस्त्रीणि रात्रिन्दिवानि वातकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि वर्षसहस्राणि वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो दश जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवानि । चतुरिन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः षण्मासाः । सामान्यतः पञ्चेन्द्रियतिर्यग्योनिकनपुंसकस्यजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, विशेषचिन्तायां जलचरस्य स्थलचरस्य खचरस्यापि पञ्चेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्य-तोऽन्तर्मुहूर्तमुत्कर्षतः पूर्व्कोत्ती। सामान्यतो मनुष्यनपुंसकस्यापि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, कर्मभूमकमनुष्यनपुंसकस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, 'धर्मचरणं' बाह्यवेष Page #92 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 2, परिकरितप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य जघन्येनान्तर्मुहूर्त्त तत ऊर्ध्वमरणादिभावात्, उत्कर्षतो देशोना पूर्वकोटी, संवत्सराष्टकादूर्द्ध प्रतिपद्याजन्मपालनात्, भरतैरावतकर्मकमनुष्यनपुंसकस्य पूर्वविदेहा-परविदेहकर्म्मभूमकमनुष्यनपुंसकस्य च क्षेत्रं धर्म्मचरणंच प्रतीत्य जघन्यत उत्कर्षतश्चैवमेव वक्तव्यम् । अकर्म्मभूमकमनुष्यनपुंसकस्य जन्म प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्तम्, अकर्म्मभूमौ हि मनुष्या नपुंसकाः संमूर्च्छिमा एव भवन्ति, न गर्भव्युत्क्रान्तिकाः, युगलधर्मिणां नपुंसकत्वाभावात्, संमूर्च्छिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त्तायुषः, केवलं जघन्यादुत्कृ मन्तर्मुहूर्त्त बृहत्तरभवसेयं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वको, संहरणादूर्ध्वमाभरणान्तमवस्थानसम्भवात्, उत्कर्षतो देशोनता च पूर्वकोटया गर्भानिर्गतस्य संहरणस्भवात् एवं विशेषचिन्तायां हैमवत हैरण्यवताकर्म्मभूमकमनुष्यनपुंसकस्य हरिवर्षरम्यकवर्षाकर्म्मभूमकमनुष्यनपुंसकस्य देवकुरूत्तरकुर्वकर्म्मभूमकमनुष्यनपुंसकस्य अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्यैयमेव वक्तव्यम् ॥ सम्प्रति कायस्थितिमाह- 'नपुंसगे णं भंते!' इत्यादि, नपुंसको भदन्त ! नपुंसक इत्यादि, सामान्यतस्तद्वेदापरित्यागेन कालतः कियच्चिरं भवति ?, भगवानाह - गौतम ! जघन्यत एकं समयमुत्कर्षतो वनस्पतिकालं तत्रैकसमयता उपशमश्रेणिसमाप्ती सत्यामवेदकत्वे सति उपशमश्रेणीतः प्रतिपततो नपुंसकवेदोदयसमयानन्तरं कस्यचिन्मरणात्, तथा मृतस्य चावश्यं देवोत्पादे पुंवेदोदय भावात्, वनस्पतिकालः - आवलिकासङ्घयेयभागगतसमयराशिप्रमाणासङ्घयेयपुद्गलपरावर्त्तप्रमाणः । 89 नैरयिकनपुंसककायस्थितिचिन्तायां यदेव सामान्यतो विशेषतश्च स्थितिमानं जघन्यत उत्कर्षतश्चोक्तं तदेवावसातव्यं, भवस्थितिव्यतिरेकेण तत्रान्यस्याः कायस्थितेरसम्भवात् । सामान्यतस्तिर्यग्योनिकनपुंसककायस्थितिचिन्तायां जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमातू, उत्कर्षतो वनस्पतिकालः, विशेषचिन्तायामेकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितावपि जघन्यतोऽन्तर्मुहूर्त भावना प्राग्वत्, उत्कर्षतो वनस्पतिकालो यथोदितरूपः, तत्रापि विशेषचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तमुहूर्तमुत्कर्षतोऽसङ्घयेकालोऽसङ्घयेयोत्सर्पिण्यवसर्पिणीप्रमाणः, तथा चाह - 'उक्को सेणमसंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओकालतो, खेत्ततो असंखिज्जा लोगा" एवमष्कायिकतेजः कायिक वायुकायिककायस्थितिष्वपि वक्तव्यं, वनस्पतिकायिककायस्थितौ तथा वक्तव्यं, यथा सामान्यत एकेन्द्रियकायस्थितौ । द्वीन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तमुहूर्त्तमुत्कर्षतः सङ्घयेयः कालः, सच सङ्ख्येयानि वर्षसहस्राणि प्रतिपत्तव्यः । एवंत्रीन्द्रियचतुरिन्द्रियतिर्यग्योनिकनपुंसककायस्थित्योरपि वक्तव्यम् । पञ्चेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथकत्वं, तच्च निरन्तरं सप्तभवान् पूर्वकोट्यायुषो नपुंसकत्वेनानुभवतो वेदितव्यं तत ऊर्ध्वं त्ववश्यं वेदान्तरे विलक्षणभवान्तरे वा संक्रमात् एवं जलचरस्थलचरखचरसामान्यतो मनुष्यनुपंसककायस्थितिष्वपि वेदितव्यं, कर्मभूमकमनुष्यनपुंसकायस्थितौ क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्त उत्कर्षतः पूर्वकोटी पृथक्त्वं भावना प्रागिव, धर्म्मचरणं प्रतीत्य जघन्यत एकं समयमुत्कर्षतो देशोना Page #93 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-/67 पूर्वकोटी, अत्रापि भावना पूर्ववत् । एवं भरतैरावतकर्मभूमकमनुष्यनपुंसककायस्थिती पूर्वविदेहापरविदेहकर्म-भूमकमनुष्यनपुंसककायस्थिती च वाच्यं, सामान्यतोऽकर्मभूमनुष्यनपुंसककायस्थितिचिन्तायां जन्म प्रतीत्य जघन्यतोऽन्तर्मुहूर्त तत ऊर्द्ध मरणादिभावात् उत्कर्षतो देशोना पूर्वकोटी । एवं हैमवतहैरण्यवतहरिवर्षरम्यकवर्षदेवकुरुत्तरकुर्वन्तरद्वीपकमनुष्यनपुंसककायस्थितिष्वपि वक्तव्यम् । तदेवमुक्ता काय्स्थिति। - साम्प्रतमन्तरमभिधित्सुरिदमाह- 'नपुंसगस्सण मित्यादि, नपुंसकस्यणमिति वाक्यालबारे भदन्त ! अन्तरं कालतः कियच्चिरं भवति?, नपुंसको भूत्वा नपुंसकत्वात्परिभ्रष्टः पुनः कियता कालेन नपुंसको भवतीत्यर्थः, भगवानाह-गौतम!जघन्यतोऽन्तर्मुहूर्त, एतावतापुरुषादिकालेन व्यवधानात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, पुरुषादिकालस्यैतावत एव सम्भवात्, तथा चात्र स्न्ग्ग्र्ह्न्निगाथा॥1॥ "इस्थिनपुंसा संचिट्ठणेसु पुरिसंतरे य समओ उ । पुरिसनपुंसा संचिट्ठणंतरे सागर पुहुत्तं ॥ " अस्या अक्षरगमनिका-संचिट्ठणा नाम सातत्येनावस्थानं, तत्र स्त्रिया नपुंसकसय च सातत्येनावस्थाने पुरुषान्तरे च जधन्यत एकः समयः तथा यथा प्रागभिहितम्-"इत्थीए णं भंते ! इत्थीत्ति कालतो कियच्चिरं होइ?, गोयमा ! एगेणं आदेसेणंजह0 एगं समयं' इत्यादि, तथा नपुंसगे णं भंते ! नपुंसगत्ति कालतो कियनिरं होइ ?, जह0 एक्कं समयं" इत्यादि, - "पुरिसस्स णं भंते ! अंतरं कालतो कियच्चिर होइ ?, गोयमा ! जहन्नेणं एवं समयं" इत्यादि। तथापुरुषस्य नपुंसकस्य यथाक्रमं संचिट्ठणा-सातत्येनावस्थानमन्तरंचोत्कर्षतः 'सागरपृथकत्वं' पदैकदेशे पदसमुदायोपचारात् सागरोपमशतपृथकत्वं, तथा चप्रागभिहितम्-"पुरिसे णंभंते! पुरिसेत्तिकालतोकियच्चिरहोइ?,गोयमा! जहन्नेणंअंतोमुहत्तंउक्कोसेणंसागरोवमसयपुहुत्तं सातिरेगं" नपुंसकान्तरोत्कर्षप्रतिपादकं चेदमेवाधिकृतं तत्सूत्रमिति । तथा सामान्यतो नैरयिकनपुंसकस्यान्तरंजघन्यतोऽन्तर्मुहूर्त, सप्तमनरकपृथिव्या उद्धृत्य तन्दुलमत्स्यादिभवेष्वन्तर्मुहूर्त स्थित्या भूयः सप्तमनरकपृथिवीगमनस्य श्रवणात्, उत्कर्षतो वनस्पतिकालः, नरकभवादुवृत्य पारम्पर्येण निगोदेषुमध्ये गत्वाऽनन्तंकालमवस्थानात्, एवं विशेषचिन्तायां प्रतिपृथिव्यपि वक्तव्यं तथा सामान्यचिन्तायां तिर्यग्योनिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं, सातिरेकत्वभावनाप्रागिव, विशेषचिन्तायांसामान्यतएकेन्द्रियतिर्यग्योनिकनपुंसकस्यान्तरमन्तर्मुहूर्ततावता द्वीन्द्रियादिकालेन व्यवघानात्, उत्कर्षतोद्वेसागरोपमसहन, सङ्ख्येयवर्षाणि त्रसकायस्थितिकालस्य एकेन्द्रियत्वव्यवधायकस्योत्कर्षतोऽप्येतावत् एव सम्भवात् पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोवनस्पतिकालः एवमप्कायिकतेजःकायिकवायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकानामपि वक्तव्यं । वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्यजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्घयेयंकालंयावत्, सचासङ्घयेयः कालोऽसङ्खयेया उत्सर्पिण्यवसर्पिण्यःकालतः,क्षेत्रतोऽसङ्खयेया लोकाः, किमुकतं भवति? -असङ्खयेयलोकाकाशनदेशानां प्रतिसमयमेकैकापहारे यावत्य उत्सपिण्यवसर्पिण्यो भवन्ति तावत्यैत्यर्थः, वनस्पतिभवाअच्युतस्यान्यत्रोत्कर्षत एतावन्तं कालमवस्थानसम्भवात्, Page #94 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 2, तदनन्तरं संसारिणो नियमेन भूयो वनस्पतिकायिकत्वेनोत्पादभावात् । द्वीन्द्रियत्रीन्द्रियचरुन्द्रियपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां जलचरस्थल खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां सामान्यतो मनुष्यनपुंसकस्य च जघन्यतोऽन्तरमन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालो यथोक्तस्वरूप प्रतिपत्तव्यः, कर्मभूमकमनुष्यनपुंसकस्यान्तरं क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, धर्म्मचरणं प्रतीत्य जघन्यत कं समयं यावत्, लब्धिपातस्य सर्वजघन्यस्यैकसामयिकत्वात्, उत्कर्षतोऽनन्तं कालं, तमेवानन्तं कालं निर्द्धारयति - "अनंताओ उस्सप्पिणीओप्पिणीओ कालओ, खेत्तओ अनंता लोगा अवडं पुग्गलपरियट्टं desUNa'miti, एवं भरतैरावतपूर्वविदेहापरविदेहकर्म्मभूमकमनुष्यनपुंसकानामपि क्षेत्रं धर्म्मचरणं च प्रतीत्य जघन्यमुत्कृष्टं चान्तरं प्रत्येकं वक्तव्यम् । अकर्म्मभूमकमनुष्यनपुंसकस्य जन्म प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, एतावता गत्यन्तरादिकालेन व्यवधानभावात्, उत्कर्षतो वनस्पतिकालः, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, जघन्यतोऽन्तर्मुहूर्त, एतावता गत्यन्तरादिकालेन व्यवधानभावात्, उत्कर्षतो वनस्पतिकालः, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, तच्चैवं कोऽपि कर्म्मभूमकमनुष्यनपुंसकः केनाप्यकर्मभूमी संहृतः, स च मागधपुरुषदृष्टान्तबलादकर्म्मभूमक इति व्यपदिश्यते, ततः कियत्कालानन्तरं तथाविधबुद्धिपरावर्त्तनभावतो भूयोऽपि कर्म्मभूमौ संहृतः, तत्र चान्तर्मुहूर्त धृत्वा पुनरप्यकर्मभूमावानीतः, उत्कर्षतो वनस्पतिकालः । एवं विशेषचिन्तायां हैमवतहैरण्यवतहरिवर्षरम्यकदेवकुरूत्तरकुर्वकर्म्मभूमकमनुष्यनपुंसकानामन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणंच प्रतीत्य जघन्यत उत्कर्षतश्चान्तरं व्क्त्व्य्म्। तदेवमुक्तमन्तरमधुनाऽल्पबहुत्वमाह मू. (68) एतेसि णं भंते! नेरइयणपुंसकाणं तिरिक्खजोणियनपुंसकाणं मणुस्सनपुंसकाण य कयरे कयरेहिन्तो जाव विसेसाहिया वा ?, गोयमा ! सव्वधोवा मणुस्सनपुंसका नेरैनपुंसगा असंखेज्जगुणा तिरिक्खजोणियनपुंसका अनंतगुणा । 91 एतेसि णं भंते! रयणप्पहापुढविनेरइयणपुंसकाणं जाव अहेसत्तमपुढविने0 य कयरे 2 हिंतो जाव विसेसाहिया वा ?, गोयमा! सव्वत्थोवा अहेसत्तमपुढविनेरइयनपुंसका छट्टपुढविणे0 असंखेज्जगुणा जाव दो पुढविने0 असंखेज्जगुणा इमीसे रयणप्पभाए पुढवीए णेरइयणपुंसका असंखेजगुणा । एतेसि णं भंते! तिरिक्खजोणियणपुंसकाणं एगिंदियतिरिक्खजोणियनपुंसकाणं पुढविकाइय जाव वणस्सतिकाइयएगिंदियतिरिक्खजोणियनपुंसकाणं य कतरे2 हिंतो जाव विसेसाहियावा ?, गोयमा ! सव्वथोवा खहयरतिरिक्खजोणियनपुंसका, थलयरतिरिक्खिजोणियनपुंसका संखेज0 जलयरतिरिक्खजोणियनपुंसका संखेज्ज0 चतुरिंदितिरि0 विसेसाहिया तेइंदियति0 विसेसाहिया बेइदियति0 विसेसा0 तेउक्काइयएगिंदियतिरिक्खा असंखेजगा पुढविक्काइयएगिंदियतिरिक्खजोणिया विसेसाहिया, एवं आउवाउवणस्सतिकाइयएगिंदिय तिरिक्खजोणियनपुंसका अनंतगुणा । एतेसि णं भंते! मणुस्सनपुंसकाणं कम्मभूमिनपुंसकाणं अकम्मभूमिनपुंसकाणं अंतर- दीवकाण य कतरे कयरेहिंतो अप्पा वा 4?, गोयमा ! सव्वत्थोवा अंतरदीवग अकम्मभूमगमणुस्सण-पुंसका देवकुरूत्तरकुरु अकम्पभूमगा दोवि संखेज्जगुणा एवं Page #95 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-/68 च पुच्वविदेहावरविदेहकम्म0 दोवि संखेजगुणा । एतेसिणं भंते ! नेरइयनपुंसकाणं रयणप्पभा पुढविनेरइयनपुंसकाणं जाव अधेसत्तमापुढविनेरइयणपुंसकाणं तिरिक्खजोणियनपुंसकाणं एगिदियतिरिक्खजोणियाणं पुढविकाइयएगिदियतिरिक्खजोणियनपुंसकाणं जाव वणस्सतिकाइय0 बेइंदियतेइंदियचतुरिदियपंचिंदियतिरिक्खजोणियनपुंसकाणं जलयराणं थलयराणं खहयराणं मणुस्सनपुंसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाण य कतरे 2 हिंतो अप्पा 4, गोयमा! सव्वत्थोवा अधेसत्तमपुढविनरैयनपुंसका छठ्ठपुढविनेरइयनपुंसका असंखेज0 जावदोचपुढविणेरैणपुं0 अस्ण्खे0| ____ -अंतरदीवगमणुस्सनपुंसका असंखेज्जगुणा, देवकुरूत्तरकुरुअकम्मभूमिक0 दोवि संखेजगुणा जाव पुव्वविदेहावरविदेहकम्मभूमगमणुस्सनपुंसका दोवि संखेजगुणा, रयणप्पभापुढविनेरइयनपुंसका असंखे0 खहयरपंचेदियतिरिक्खजोणियनपुंसका असं0 थलयर0 संखिज0 जलयर0 संखिजगुणा चतुरिदियतिरिक्खजोणिय0 विसेसाहिया तेइंदिय0 विसे0 बेइंदिय0विसे0 तेउक्काइयएगिदिय0 असं0 पुढविकाइयएगिदिय विसेसाहिया आउक्काइय0 विसे0 वाउकाइय0 विसेसा0 वणस्सैकाइयएगिदियतिरिक्खजोणियनपुंसका अनंतगुणा । / वृ. "eesiNa'mityAdi प्रश्नसूत्रंसुगम, भगवानाह-गौतम! सर्वस्तोका मनुष्यनपुंसकाः, श्रेण्यसङ्खयेयभागवर्तिप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि नैरयिकनपुंसका असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति तावप्रमाणासुघनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषुयावन्तो नभःप्रदेशास्तावप्रमाणत्वात्तेषां तेभ्यस्तिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोद्जीवानाम्न्न्त्त्वात्॥ सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह-'एएसि णमित्यादि, सर्वस्तोका अधः-सप्तमपृथिवीनैरयिकनपुंसकाः, अभ्यन्तरश्रेण्यसङ्ख्येयभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि षष्ठपृथिवीनैरयिकनपुंसका असङ्खयेयगुणाः, तेभ्योऽपिपञ्चमपृथ्वीनैरयिकनपुंसका असङ्खयेयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका असङ्खयेयगुणाः, तेभ्योऽपि तृतीयपृथिवीनैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्योऽपि द्वितीयपृथिवीनैरयिकनपुंसका असङ्खयेयगुणाः, सर्वेषामप्येतेषां puurvpuurvnairyikprimaannhetushrennysngghyeybhaagaapekssyaa'sngkhyeygunnaasnggyeygunnshrennysngkhyeybhaagvrttinbhHprdeshraashiprmaanntvaat| द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽस्यां रलप्रभायां पृथिव्यां नैरयिकनपुंसका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावप्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणत्वात्, प्रतिपृथिवी चपूर्वोत्तरपश्चिमदिग्भाविनो नैरयिकाः सर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोऽसङ्ख्येयगुणाः, पूर्वपूर्वपृथिवीगतदक्षिणदिग्भाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसङ्ख्येयगुणाः पूर्वोत्तरपश्चिमदिग्भाविनः, तथा चोक्तं प्रज्ञापनायाम् _ "दिसाणुवाएणं सव्वथोवा अहेसत्तभपुढविनेरइया पुरत्थिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेनगुणा । दाहिणेहिंतो अहेसत्तमपुढविनेरइएहितोछट्टीए तमाए पुढवीए नेरइया पुरस्थिम Page #96 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 2, पञ्चत्थिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेज्जगुणा । दाहिणिल्लेहितो तमापुढविनेरइएहितो पंचमाए पुढवीए नेरइया पुरथिमपच्चस्थिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेनगुणा । दाहिणिल्लेहितो घूमप्पभापुढविनेरइएहितो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणंअसंखेजगुणा, दाहिणेणं अस्ण्खेज्गुन्ना। दाहिणिल्लेहितो पंकप्पभापुढविनेरइएहितो तैयाए वालुयप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं अस्ण्खेज्गुन्ना। दाहिणिल्लेहिंतो वालुयप्पभापुढविनेरइएहितो दुइयाए सक्करप्पभाए पुढवीएनेरइया पुरस्थिमपञ्चस्थिमउत्तरेणं असंखेनगुणा, दाहिणेणं असंखेनगुणा । दाहिणिल्लेहितो सक्करप्पमापुढवीनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेज्जगुणा" / सम्प्रति तिर्यग्योनिकनपुंसकविषयमल्पबहुत्वमाह 'एएसिणमित्यादि, सर्वस्तोकाः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः, pratarAsaGkhayeyabhAgavaya'saGkhayezreNigatAkAzapradezarAzipramANatvAt, तेभ्यः स्थलचरतिर्यग्योनिकनपुंसकाः सङ्ख्येयगुणाः, बृहत्तरप्रतरासङ्खयेयभागवयसङ्घयेयश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि जलचरतिर्यग्योनिकनपुंसका विशेषाधिकाः, असङ्खयेययोजनकोटीकोटीप्रमाणाकाशप्रदेशराशिप्रमाणासुघनीकृतस्यलोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तोनभःप्रदेशास्तावप्रमाणत्वात्, तेभ्यस्त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि द्वीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमश्रेणिगताकाशप्रदेशराशिमानत्वात्, तेभ्यस्तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका असङ्घयेयगुणाः, सूक्ष्मबादरभेदभिन्नानां तेषामसङ्खयेयलोकाकाशप्रदेशपरिमाणत्वात्, तेभ्यः पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूतासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरासङ्घयेयलोकाकाशप्रदेशमानत्वात्, तेभ्योऽपि वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमासङ्खयेयलोकाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् । अघुना मनुष्यनपुंसकविषयमल्पबहुत्वमाह- 'eesiNa'mityAdi, सर्वस्तोका अन्तरद्वीपजमनुष्यनपुंसकाः, एते च संमूर्छनजा द्रष्टव्याः, गर्भव्युत्माक्रकमनुष्यनपुंसकानां तत्रासम्भवात्, संहृतास्तु कर्मभूमिजास्तत्र भवेयुरपि, तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकाः सङ्खयेयगुणाः, तद्गतगर्भजमनुष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः सङ्घयेयगुणत्वात्, गर्भजमनुष्योचाराद्याश्रयेणच संमूर्छिममनुष्याणामुत्पादात्, स्वस्थाने तुद्वयेऽपि परस्परंतुल्याः, एवं तेभ्यो हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यनपुंसाः सङ्खयेयगुणाः स्वस्थाने तु द्वयेऽपिपरस्परंतुल्याः तेभ्योऽपि हैमवतहैरण्यवतवर्षाकर्मभूमकमनुष्यनपुंसकाः सङ्ग्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परंतुल्याः,तेभ्यो भरतैरावतवर्षकर्मभूमकमनुष्यनपुंसकाः सङ्ग्येयगुणाः, स्वस्थाने तुद्वयेऽपि परस्परंतुल्याः, तेभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसकाः सवयेयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, युक्ति सर्वत्रापि तथैवानुसतव्या । राम्प्रति नैरपिकतिग्मिनुष्यविषयमल्पबहुत्वमाह-एएसिणं भंते !' इत्यादि, सर्वस्तोका Page #97 -------------------------------------------------------------------------- ________________ 94 जीवाजीवाभिगमौपाङ्गसूत्रम् 2 /-/ 68 अघः सप्तमपृथिवीनैरचिकनपुंसकाः, तेभ्यः षष्ठपञ्चमचतुर्थतृतीयपृथिवीनैरयिकनपुंसका यथोत्तरमसङ्घयेयगुणाः, द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽन्तरद्वीपजमनुष्यनपुंसका असङ्घयेयगुणाः, एतदसङ्घयेयगुणत्वं संमूर्च्छनजमनुष्यापेक्षं, तेषां नपुंसकत्वादेतावतां च तत्र संमूर्च्छनसम्भवात्, तेभ्यो देवकुरूत्तरकुर्वकर्म्मभूमकमनुष्यनपुंसका हरिवर्षरम्यकवर्षाकर्म्मभूमकमनुष्यनपुंसका हैमवतहैरण्यवताकर्म्मभूमकमनुष्यनपुंसका भरतैरावतकर्म्मभूमकमनुष्यनपुंसकाः पूर्वविदेहापरविदेहकर्म्मभूमकमनुष्यनपुंसका यथोत्तरं सङ्घयेयगुणाः, स्वस्थानचिन्तायां तु द्वयेऽपि परस्परं तुल्याः । पूर्वविदेहापरविदेहकर्म्मभूमकमनुष्यनपुंसकेभ्योऽस्यां प्रत्यक्षत उपलभ्यमानायां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असङ्घयेयगुणाः, तेभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असङ्घयेयगुणाः, तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका जलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं सङ्घयेयगुणाः, जलचरपञ्चेन्द्रियनपुंसकेभ्यश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, द्वीन्द्रियतिर्यग्योनिकनपुंसकेभ्यतेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका असङ्घयेयगुणाः, तेभ्यः पृथिव्यम्बुवायुतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, वाय्वेकेन्द्रियतिर्यग्योनिकनपुंसकेभ्यो वनस्पतिकायिकैकेन्द्रियतिर्यग्यनोकनपुंसका अनन्तगुणाः, युक्ति सर्वत्रापि प्रागुक्तानुसारेण स्वयं भावनीया । सम्प्रति नपुंसक वेदकर्म्मणो बन्धस्थितिं नपुंसकवेदस्य प्रकारं चाह- मू. (69) नपुंसकवेदस्स णं भंते! कम्मस्स केवैयं कालं बंधठिई पन्नत्ता ?, गोयमा ! जह0 सागरोवमस्स दोन्नि सत्तभागा पनिओवमस्स असंखेज्जतिभागेण ऊणगा उक्को0 वीसं साग्रोव्म्कोद्दाकोद्दीओ। दोण्णि य वाससहस्साइं अबाधा, अबाहूणिया कम्पठिती कम्पनिसेगो । नपुंसकवेदे णं भंते! किंपगारे पण्णत्ते ?, गोयमा ! महाणगरदाहसमाणे पण्णत्ते समणाउसी!, से तं नपुंसका ॥ वृ. 'नपुंसकवेयस्स णं भंते!' कम्मस्स' इत्यादि, प्राग्वद्भावनीयं, नवरं महानगरदाहसमानमिति सर्वावस्थासु सर्वप्रकारं, मदनदाह इत्यर्थः । सम्प्रत्यष्टावल्पहबहुत्वानि वक्तव्यानि, तद्यथा- प्रथमं सामान्येन तिर्यकस्त्रपुरुषनपुंसक प्रतिबद्धम्, एवमेव मनुष्यप्रतिबद्धं द्वितीयं, देवस्त्रीपुरषनारकनपुंसकप्रतिबद्धं तृतीयं, सकलसम्मिश्रं चतुर्थं, जलचर्यादिविभागतः पञ्चमं, कर्म्मभूमिजादिमनुष्यस्त्रयदि विभागतः षष्ठं, भवनवास्या - दिदेव्यादिविभागतः सप्तमं, जलचर्यादिविजातीयव्यक्तिव्यापकमष्टमं । तत्र प्रथममभिधित्सुराह मू. (70) एतेसि णं भंते! इत्थीणं पुरिसाणं नपुंसकाण य कतरे2 हिंतो अप्पा वा 4 ?, गोयमा ! सव्वत्थोवा पुरिसा इत्थीओ संखि0 नपुंसका अनंत0 / एतेसि णं भंते! तिरिक्खजोणीत्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजोमियनपुंसकाण यकयरे 2 हिंतो अप्पा वा 4?, गोयमा ! सव्वत्थोवा तिरिक्खजोणियपुरिसा तिरिक्खजोणीत्थीओ असंखे0 तिरक्खजो0 नपुंसगा अनंतगुणा ॥ - एतेसि णं भंते! मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाण य कयरे 2 हिन्तो अप्पा वा 41, गोयमा ! सव्व0 मणुस्सपुरिसा मणुस्सित्थीओ संखे0 मणुस्सनपुंसका असंखेजगुणा ॥ - एतेसिणं भंते! देवित्थीणं देवपुरिसाणं नेरइयपुंसकाण य कयरे 2 हिंतो अप्पा वा 4 ?, Page #98 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-2, गोयमा ! सव्व0 मणुस्स pu0 मणुस्सिस्थिओ संखे0 मणुस्सने0 असं0 तिरिक्खजोणित्थीणं तिरिक्खजोणियपुरि तिरिक्खजो0 नपुंसकाणंमणुस्सित्थीणंमणुस्सपुरिसाणं मणुस्सनपुंसकाणं देविस्थीणं देवपुरिसाणं नेरइयनपुंसकाण य कतरे 2 हितो अप्पा वा 4?, गोयमा! सव्वत्थोवा मणुस्सपुरिसा मणुस्सित्थीओ संखे0 मणुस्सनपुंसका असं0 नेरइयणपुंसका असं0 तिरिक्खजोणियपुरिसा असं0 तिरिक्खजोणित्थियाओ संखेज0 देवपुरिसाअसं0 देवित्थियाओ संखि0 तिरिक्खजोणियनपुंसका अन्ण्त्गुन्ना॥ एतेसिणं भंते ! तिरिक्खजोणित्थीणं जलयरीणं थलयरीणंखहयरीणं तिरिक्खजोणियपुरिसाणंजलयराणंथलयराणं खहयराणंतिरिक्खजो0 नपुंसकाणं एगिदियतिरिक्खजोणियणपुंसकाणं पुढविकाइयएगिदियतिरिक्खजो0 नपुंसकाणं जाव वणस्सतिकाइय0 बेइंदियतिरिक्खजोणिणपुंसकाणं तेइंदिय0 चौरिदिय0 पंचेदियतिरिक्खजोणियनपुंसकाणं जलयराणं थलयराणं खहयराणं कतरे 2 हिंतो जाव विसेसाहिया वा । गोयमा ! सव्वत्थोवा खहयरतिरिक्खजोणियपुरिसा खहयरतिरिक्खजोणित्थियाओ संखेज0 थलयरपंचिंदियतिरिक्खजोणियपुरिसा संखे0 थलयरपंचिंदियतिरिक्खजोणित्थियाओ संखे0 जलयरतिरिक्खजो0 पुरिसा संखि0 जलयरतिरिक्खजोणिस्थीयाओसंखेज्जगु0 खहयर-पंचिंदियतिरिक्खजो0 नपुंसकाअसंखे0 थलयरपंचिंदियतिरिक्खजोणि नपुंसगा संखि0 जलयरपंचेदियतिरिक्खजोणियनपुंसका संखे0 चौरिदियतिरि0विसेसाहिया तेइंदियनपुंसका विसेसाहिया बेइंदियनपुंसका विसेसा0 तेउक्काइयएगिदियतिरिक्खजोणियणपुंसका असं0 पुढवि0 नपुंसका0 विसेसाहिया Au0 विसेसाहिया vAu0 विसेसा0 वणप्फति0 एगिदियनपुंसका अनंतगुणा । / एतेसिणं भंते! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमगाणं अंतरदीवियाणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदीवकाणंमणुस्सनपुंसकाणं कम्मभूमाणं अकम्म0 अंतरदीविकाण य कयरे 2 हिंतो अप्पा वा 4 ? गोयमा! अंतरदीवगा मणुस्सित्थियाओमणुस्सपुरिसायएते णंदुनियतुल्लाविसव्वत्थोवा देवकुरूत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ मणुस्सपुरिसा एते णं दोनिवि तुल्ला संखे0 हरिवासरम्मवासाकम्मभूमकमणुस्सित्थियाउ मणुस्सपुरिसा य एतेसि णं दोनिवि तुल्ला संखे0 हेमवतहेरण्णवताकम्मभूमकमणुस्सित्थियाओ मणुस्सपुरिसाण य दोवि तुल्ला संखे0 भरहेरवतकम्मभूमगमणुस्सपुरिसा दोवि संखे0 भरहेरवतकम्ममणुस्सित्थियाओ दोवि स्ण्खे0| पुव्वविदेहावरविदेहकम्मभूमगमणुस्सपिरिसा दोवि संखे0 पुव्वविदेहावरविदेहकम्मभूमगमणुस्सित्थियाओ दोवि स्ण्खे0| _ अंतरदीवगमणुस्सनपुंसकाअसंखे0 देवकुरूत्तरकुरुअकम्मभूमकमणुस्सनपुंसका दोवि संखेजगुणा ए तहेव जाव पुव्वविदेहकम्मभूमकमणुस्सनपुंसका दोवि स्ण्खेज्गुन्ना। एतासिणंभंते ! देविस्थीणं भवणवासीणीणं वाणमन्तरीणीणं जोइसिणीणं वेमाणिणीणं देवपुरिसाणंभवणवासिणंजाव वेमाणियाणं सोधम्मकाणंजाव गेवेञ्जकाणं अनुत्तरोववातियाणं नेरइयनपुंसकाणं रयणप्पभापुढविनेरइयणपुंसगाणंजाव अहेसत्तमपुढविनेरइय0 कतरे 2 हितो अप्पावा4?, गोयमा! सव्वत्थोवाअनुत्तरोववातियदेवपुरिसा उवरिमगेवेजदेवपुरिसा संखेनगुणा Page #99 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-170 तं चेव जाव आणते कप्पे देवपुरिसा स्ण्खेज्ज्गुन्ना। अहेसत्तमाए पुढवीएनेरइयणपुंसका असंखेनगुणा, छट्ठीए पुढवीए नेरइय0 असंखेनगुणा सहस्सारे कप्पे देवपुरिसा असंखेनगुणा महासुक्क कप्पे देवा असंखेनगुणा पंचमाए पुढवीए नेरइयणपुंसका असंखेजणा लंतएकप्पे देवा असंखेनगुणा चउत्थीए पुढवीए नेरइया असंखेनगुणा बंभलोए कप्पे देवपुरिसा असंखेजगुणा तचाए पुढवीए नेरइय0 असंखेज्जगुणा माहिदे कप्पे देवपुरिसा असंखेनगुणा सणंकुमारकप्पे देवपुरिसा असंखेज्जगुणा दोच्चाए पुढवीए नेरइया असंखेजगुणा, इसाणे कप्पे देवपुरिसा असंखेजगुणा ईसाणे कप्पे देवित्थियाओ स्ण्खेन्गुन्नाओ। सोधम्मे(कप्पे)देवपुरिसा संखेज0 सोधम्मे कप्पे देवित्थियाओ संखे0 भवणवासिदेवपुरिसा असंखेज्जगुणा भवणवासिदेवित्थियाओ संखेज्जगुणाओ इमीसे रयणप्पभापुढवीए नेरइया असंखेनगुणा वाणमंतरदेवपुरिसाअसंखेजगुणा वाणमंतरदेवित्थियाओ संखेज्जगुणाओजोतिसियदेवपुरिसा संखे0 जोतिसियदेवित्थियाओ स्ण्खे0॥ एतासिणं भंते! तिरिक्खजोणित्थीणंजलयरीणं थलयरीणं खहयरीणं तिरिक्खजोणिय- पुरिसाणं जलयराणं थलयराणं खहयराणं तिरिक्खजोणियनपुंसकाणं एगिदियतिरिक्खजोणिय-पुंसकाणं पुढविक्कैयएगिदियति0 jo0 नपुंस0 आउक्काइयएगिदिय0 jo0 नपुंस0 जाव वणस्पतिकाइयएगिदियति0 jo0 नपुंस0 बेइंदियति0 jo0 नपुंस0 तेइंदियति0 jo0 नपुंस0 चौरिदियति0 jo0 नपुंस0 पंचेदियति0 jo0 नपुंसजलयराणं थलयराणं खहयराणं मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं मणुस्सपुरिसाणं कम्मभूमियाणं अकम्म0 अंतरदीवयाणं मणुस्सणपुंसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाणं देविस्थीणं भवणवासिणीणं वाणमंतरीणीणं जोतिसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासिणीणं वाणमंतराणं रयणप्पभापुढविनेरइयनपुंसकाणं जाव अहेसत्तमपुढविनेरइयन-पुंसकाण य कयरे 2 हिंतो अप्पा वा 4 ? -गोयमा ! अंतरदीवाकम्मभूमकमणुस्सित्थीओ मणुस्सपुरिसा य, एते णं दोवि तुल्ला सव्वत्थोवा, देवकुरूत्तरकुरुअकम्मभूमगमणुस्सइत्थीओ पुरिसा य एते णं दोवि तुल्ला संखे0 एवं हरिवासरम्मगवास0 एवं हेमवतहेरण्णवयभरहेरवयकम्मभूमगमणुस्सपुरिसा दोवि संखे0 भरहेरवतकम्म0 मणुस्सित्थीओ दोवि संखे0 पुचविदेहावरविदेहकम्मभूमकमणुस्सपुरिसा दोवि संखे0, पुवविदेहावरविदेहकम्म0 मणुस्सित्थियाओ दोवि संखे0 अनुत्तरोववातियदेवपुरिसा असंखेजगुणा उपरिमगेवेजा देवपुरिसा संखे0 जाव आणते कप्पे देवपुरिसा स्ण्खे0| अधेसत्तमाए पुढवीए नेरइयनपुंसका असंखे0 छट्ठीए पुढवीए नेरइयनपुंसका असं0 सहस्सरे कप्पे देवपुरिसा असंखे0 महासुक्क कप्पे देवपुरिसा असंखे0 महासुक्क कप्पे देव0 असं0 पंचमाए पुढवीए नेरैनपुंसकाअसं0 लंतए कप्पे देवपु0 असं0 चउत्थीए पुढवीए नेरइयनपुंसका असं0 बंभलोए कप्पे देवपुरिसा असं0 तच्चाए पुढवीए नेरइयण0 असं0 माहिंदे कप्पे देवपु0 असंखे0 सणंकुमारे कप्पे देवपुरिसा असं0 दोच्चाए पुढवीए नेरइयनपुंसका असं0 अंतरदीवगाकम्मभूमगमणुस्सणपुंसका असंखे0 देवकुरूत्तरकुरुअकम्मभूमगमणुस्सनपुंसका दोवि संखे0 एवंजाव विदेहत्ति । ईसाणे कप्पे देवपुरिसा असं0 ईसाणकप्पे देवित्थियाओ संखे0 सोधन्मेको भवणवासिदेवित्थियाओसंखिजगुणाओ इमीसे रयणप्पभाए पुढवीए नेरइयनपुंसका Page #100 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -2, 97 असं0 खहयरतिरिकखजोणियपुरिसा संखेज्जगुणा खहयरतिरिक्खजोणित्थियाओ संखे0 थलयरतिरिक्खजोणियपुरिसा संखे0 थलयरतिरिक्खजोणित्थियाओसंखे0 जलयरतिरिक्खपुरिसा संखे0 जलयरतिरिक्खजोणित्थियाउ स्ण्खेज्ज्गुन्ना। वाणमंतरदेवपुरिसा संखे0 वाणमंतरदेवित्थियाओ संखे0 जोतिसियदेवपुरिसा संखे0 जोतिसियदेवित्थियाओ संखे0 खहयरपंचेदियतिरिक्खजोणियनपुंसका संखे0 थलयरणपुंसका संखे0 जलयरणपुंसका संखे0 चतुरिदियनपुंसका विसेसाहिया तेइंदिय0 विसेसा0 बेइंदिय0 विसेसा0 तेउक्काइयएगिदियतिरिक्खजोणियनपुंसका असं0 पुढवी0 विसेसा0 AU0 विसेसा0 vAU0 विसेसा0 वणप्फतिकाइयएगिदियतिरिक्खजो0 नपुंसका अनंतगुणा ॥ वृ. 'एयासि णं भंते ! तिरिक्खजोणियैत्थीणं' इत्यादि, सर्वस्तोकास्तिर्यकपुरुषाः, तेभ्यस्तिर्यकस्त्रियः सङ्घयेयगुणास्त्रिगुणत्वात्, ताभ्यस्तिर्यगनपुंसका अनन्तगुणाः, निगोद्जीवानाम्न्न्तान्न्त्त्वात्। सम्प्रति द्वितीयमल्पबहुत्वमाह-"एयासिणंभंते!' इत्यादि, सर्वस्तोका मनुष्यपुरुषाः सहयेयकोटीकोटीप्रमाणत्वात्, तेभ्यो मनुष्यस्त्रियः सङ्ख्ये0H सप्तविंशतिगुणत्वात्, ताभ्यो मनुष्यन0 असङ्खयेयः श्रेण्यसङ्खयेयभागगतप्रदेशराशिप्रमाणत्वात् । सम्प्रति तृतीयमल्पबहुत्वमाह--'एयासि णं भंते ! devitthINa'mityAdi, सर्वस्तोका नैरयिकनपुंसका अङ्गुलमात्रक्षेत्रप्रदेशराशी स्वप्रथमवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासुधनीकृतस्य लोकस्य एकप्रदाशिकीषु श्रेणिषुयावन्तो नभःप्रदेशास्तावप्रमाणत्वात, तेभ्यो देवपुरुषाअसङ्येयगुणा असङ्ख्येययोजनकोटीकोटीप्रमाणायां सूची यावन्तो प्रदेशास्तावप्रमाणासुघनीकृतस्य लोकस्य एकप्रादेशिकीषुश्रेणिषुयावन्त आकाशप्रदेशास्तावप्रमाणत्वात्, तेभ्यो देवस्त्रियः सङ्येयगुणा dvaatriNshdgunntvaat| सम्प्रति सकलसन्मित्रं चतुर्थमल्पबहुत्वमाह-'एयासि णमित्यादि, सर्वस्तोका मनुष्यपुरुषास्तेभ्यो मनुष्यस्त्रियः सङ्घयेयगुणाः, ताभ्यो मनुष्यनपुंसका असङ्ख्येयगुणाः, अत्र युक्तिप्रागुक्ता, तेभ्योनैरयिकनपुंसकाअसङ्खयेयगुणा असङ्खयेयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यस्तिर्यग्योनिकपु0 असङ्घये0 pratarAsaGghayeyabhAgavaya'saGkhyeyazreNigatAkAzapradezarAzipramANatvAt, तेभ्यस्तिर्यग्योनि-कस्त्रियः सङ्ख्येयगुणानगुणत्वात्, ताभ्यो देवपुरुषाः सङ्ख्येः प्रभूततरप्रतरासङ्खयेय-bhAgavaya'saGkhayeyazreNigatAkAzapradezarAzipramA0 तेभ्योदेवस्त्रियः सङ्ख्ये0 द्वात्रिंशद्गुणत्वात्, ताभ्यस्तिर्यग्योनिकन0 अनन्तगुणा निगोद्जीवानाम्न्न्तान्न्त्त्वात्। .. सम्प्रतिजलचर्यादिविभागतः पञ्चममल्पबहुत्वमाह-'एयासिणंभंते!' इत्यादि, सर्वस्तोकाः खचरपञ्चेन्द्रियतिर्यग्योनिकपुरुषाः, तेभ्यः खचरतिर्यग्योनिकस्त्रियः सङ्घयेयगुणास्त्रिगुणत्वात्, ताभ्यः स्थलचरतिर्यग्योनिकपुरुषाः सङ्घयेयगुणाः, तेभ्यस्तस्त्रियः सङ्ख्येयगुणास्त्रिगुणत्वात्, ताभ्योजलचरतिर्यग्योनिकपुरुषाः सङ्घयेयगुणाः, तेभ्योजलचरतिर्यग्योनिकस्त्रियः सङ्ख्येयगुणास्त्रिगुणत्वात्, ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः, तेभ्यः स्थलचरजलचरतिर्यग्योनिकनपुंसका यथाक्रमं सङ्घयेयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रिया यथोत्तरं विशेषाधिकाः, ततस्तेजःकायिकैकेन्द्रियतिर्यग्यनिकनपुंसका असङ्खयेयगुणाः, ततः पृथिव्यम्बुवा1971 Page #101 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 2/-70 युकायिकै केन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अन्न्त्गुन्नाः। सम्प्रति कर्मभूमिजादिमनुष्यस्व्यादिविभागतः षष्ठमल्पबहुत्वमाह-'एयासि णं भंते!' इत्यादि, सर्वस्तोका अन्तरद्वीपकमनुष्यस्त्रियोऽन्तरद्वीपकमनुष्यपुरुषाश्च, एतेच द्वयेऽपिपरस्परं तुल्याः, तत्रत्यस्त्रिपुंसानां युगलधर्मोपेतत्वात्, तेभ्यो देवकुरुत्तरकुर्वकर्मभूमकमनुष्यस्त्रियो मनुष्य-पुरुषाश्च सङ्ख्येयगुणाः, युक्तिरत्रप्रागेवोक्ता, स्वस्थानेतुपरस्परंतुल्याः, एवं हरिवर्षरम्यकपुरुषस्त्रियो हैमवतहैरण्यवतमनुष्यपुरुषस्त्रियश्च यथोत्तरं सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ततो भरतैरावतकर्मभूमकमनुष्या द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्ख्येयगुणाः, सप्तविंशतिगुत्वात्, स्वस्थाने तु परस्परं तुल्याः, ताभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्ग्येयगुणाः, सप्तविंशति-गुणत्वत्, स्वस्थानेतुपरस्परं तुल्याः, ताभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्येयगुणाः, स्वस्थाने परस्परंतुल्याः, तेभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्ग्येयगुणाः, सप्तविंशतिगुणत्वात्, स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽन्तरद्वीपकमनुष्यनपुंसका असङ्येयगुणाः, श्रेण्यसङ्ग्येयभागगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यो देवकुरुत्तरकुर्वकर्म-भूमकमनुष्यनपुंसका द्वयेऽपि सङ्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ततो हरिवर्षरम्यवर्षा- कर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्खयेयगुणाः, स्वस्थने तु परस्परं तुल्याः, तेभ्यो हैमवतहैरण्य-वताकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्घयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावत-कर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्खयेयगुणाः, स्वस्थाने तुपरस्परंतुल्याः, तेभ्योऽपि पूर्वविदेहा-परविदेहकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्घयेयगुणाः, स्वस्थाने तु परस्परंतुल्याः । / सम्प्रति भवनवास्यादिदेव्यादिविभागतः । सप्तममल्पबहुत्वमाह 'एयासि णं भंते ! देवित्थीणं bhavaNavAsiNINa'mityAdi, सर्वस्तोका अनुत्तरोपपातिका देवपुरुषाः, ततौपरितनग्रैवेयकमध्यमग्रैवेयकधस्तनौवेयकाच्युतारण-प्राणतानतकल्पदेवपुरुषा यथोत्तरं सङ्घयेयगुणाः, ततोऽधःसप्तमषष्ठपृथिवीनैरयिकनपुंसक- सहस्रारमहाशुक्रकल्पदेवपुरुषपञ्चमपृथिवीनैरयिकनपुंसकलान्तककल्पदेवपुरुषचतुर्थपृथिवीनैरयिकनपुंसकब्रह्मलोककल्पदेवपुरुषतृतीयपृथिवीनैरयिकनपुंसकमाहेन्द्रस-नत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयि कनपुंसकायथोत्तरमसङ्ख्येयगुणाः, तत ईशानकल्प-देवपुरुषाअसद्धयेयगुणाः, तेभ्य ईशानकल्पदेवनयः सङ्ख्येयगुणाः, द्वात्रिंशगुणत्वात्, ततः सौधर्मकल्पदेवपुरुषाः सङ्खयेयगुणाः, तेभ्योऽपि सौधर्मकल्पदेवस्त्रियः सङ्खयेयगुणाः, द्वात्रिंशद्गुणत्वात्, तेभ्यो भवनवासिदेवपुरुषाअसङ्ख्येयगुणाः, तेभ्यो भवनवासिदेव्यः सङ्ख्येयगुणाः, द्वात्रिंशतद्गुणत्वात्, ताभ्यो रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्योवानमन्तरेदवपुषा असङ्घयेयगुणाः, तेभ्यो वानमन्तरदेव्यः सङ्खयेयगुणाः, ताभ्यो ज्योतिष्काः सङ्ख्येयगुणाः, तेभ्यो ज्योतिष्कदेवस्त्रियः संख्येयगुणाः, dvaatriNshdgunntvaat| सम्प्रति विजातीयव्यक्तिव्यापकमष्टममल्पबहुत्वमाह-एयासि णं भंते !' इत्यादि, Page #102 -------------------------------------------------------------------------- ________________ 99 प्रतिपत्तिः-2, सर्वस्तोका अन्तरद्वीपका मनुष्यस्त्रियो मनुष्यपुरुषाश्च, स्वस्थानेतुद्वयेऽपितुल्याः, युगलधर्मोपतत्वात्, एवं देवकुरूत्तरकुर्वकर्मभूमकहरिवर्षरम्यकवर्षाकर्भूमकहैमवतहैरम्यवताकर्मभूमकमनुयस्त्रीपुरुषा यथोत्तरं सङ्खयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽपिभरतैरावतकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्घयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्घयेयगुणाः, स्वस्थानेतुपरस्परंतुल्याः, ताभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्ख्यगुणाः, स्वस्थाने तुपरस्परंतुल्याः, तेभ्यो पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्घयेयगुणाः, सप्तविंशतिगुणत्वात्, स्वस्थानेतुपरस्परं तुल्याः, ताभ्योऽनुत्तरोपपातिकोपरितनग्रैवेयकमध्यमग्रैवेयकाधस्तनौवेयकाच्युतारणप्राणतानतकल्पदेवुरुषा यथोत्तरं स्न्ग्ख्येय्गुन्नाः। -ततोऽधःसप्तमषष्ठपृथिवीनैरयिक(na0) सहस्रारकल्पदेवपुरुषमहाशुक्रकल्पदेवपुरुषपञ्चमपृथिवीनैरयिक(na0) लान्तककल्पदेवपुरुषचतुर्थपृथवीनैरयिकनपुंसकब्रह्मलोककल्पदेवपुरुषतृतीयपृथिवीनैरयिकनपुंसकमाहेन्द्रकल्पसनत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयिकनपुंसकान्तरद्वीपकमनुष्यनपुंसका यथोत्तरमसङ्खयेयगुणाः, ततो देवकुरुत्तरकुर्वकमभूमकहरिवर्षरम्यकवर्षाकर्मभूमकहैमवतहैरण्यवताकर्मभूमकभरतैरावतकर्मभूमकपूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसका यथोत्तरं सङ्ख्येयगुणाः, स्वस्वस्थानेषु तु द्वये परस्परं तुल्याः, ततईशानकल्पदेवपुरुषा असङ्ख्येयगुणाः,तत ईशानकल्पदेवस्त्रियः सौधर्मकल्पदेवपुरुषाः सौधर्मकल्पदेवस्त्रियो यथोत्तरं सङ्ख्येयगुणाः, ततो भवनवासिदेवपुरुषा असोय्गुन्नाः। तेभ्यो भवनवासिदेवस्त्रियः सङ्घयेयगुणाः,तेभ्योऽस्यारत्नप्रभायांपृथिव्यां नैरयिकनपुंसका असङ्ख्येयगुणाः, ततः खचरतिर्यग्योनिकस्त्रियोवानमन्तरा देवपुरुषावानमन्तरदेवनयोज्योतिष्कदेवपुरुषाज्योतिष्कदेवस्त्रियो यथोत्तरं सङ्ग्येयगुणाः, ततः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असङ्खयेयगुणाः, ततः स्थलचरजलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः क्रमेण सङ्ख्येयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रयतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततस्तेजःकायिकैके0 असङ्ख ततः पृथिव्यबवायुकायिकतिर्य0 यथोत्तरं vishessaadhikaaH| ततो वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोद्जीवानाम्न्न्त्त्वात्|साम्प्र्ति स्त्रिपुरुषनपुंसकानां भवस्थितिमानंकायस्थितिमानंचक्रमेणाभिधातुकाम आह मू. (71) इत्थीणं भंते ! केवैयं कालं ठिती पन्नत्ता?, गोयमा! एगेणं आएसेणं जहा पुब्बि भणियं, एवं पुरिसस्सवि नपुंसकस्सवि, संचिट्टणा पुनरवि तिण्हपि जहापुब्बिं भणिया, अंतरंपि तिण्हपि जहापुब्बिं भणियंतहा नेयव्वं ॥ वृ. 'इत्थीणं भंते! केवैयंकालं ठिई पन्नत्ता?, इत्यादि, एतत्सर्वंप्रागुक्तवद्भावनीयम्, अपुनरुक्तताचप्राक् स्त्र्यादीनां पृथक् स्वस्वाधिकारेस्थित्यादिप्रतिपादितमिदानींतुसमुदायेनेति सम्प्रति स्त्रीपुरुषनपुंसकानामल्पबहुत्वमाह-'एयासि णं भंते ! itthINa'mityAdi, सर्वस्तोकाः पुरुषाः स्त्र्यादिभ्यो हीनसङ्ख्याकत्वात्, तेभ्यः स्त्रियः संखे0 -,ताभ्यो नपुंसका अनन्तगुणाः, एकेन्द्रियाणामनन्तानन्तसङ्क्षयोपेतत्वात् । इह पुरुषेभ्यः स्त्रियः सङ्ख्ये0 इत्युक्तं, तत्र काः स्त्रियः स्वजातिपुरुषापेक्षया कतिगुणा इति प्रश्नावकाशमाशङ्खयतनिरूपणार्थमाह __ Page #103 -------------------------------------------------------------------------- ________________ 100 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-1/72 __ मू. (72)तिरिक्खजोणित्थियाओतिरिक्खजोणियपुरिसेहितो तिगुणाउ तिरूवाधियाओ मणुस्सिस्थियाओ मणुस्सपुरिसेहितो सत्तावीसतिगुणाओ सत्तावीसयरूवाहियाओ देवित्थियाओ देवपुरिसेहितो बत्तीसैगुणाओ बत्तीसैरूवाहियाओ सेत्तं तिविधा संसारसमावण्णगा जीवा पन्नता से तंतिविहा संसारसमावनगा जीवा प्न्न्त्ता॥ वृ. 'तिरिक्खजोणित्थीओतिरिक्खजोणियपुरिसेहितो' इत्यादि, तिर्यग्योनिकस्त्रियस्तिर्यग्योनिकपुरिषेभ्यस्त्रिगुणास्त्रिरूपाधिकाः, मनुष्यस्त्रियो मनुष्यपुरुषेभ्यः सप्तविंशतिगुणाः सप्तविंशति-रूपाधिकाः, देवपुरुषेभ्यो देवस्त्रियो द्वात्रिंशद्गुणा द्वात्रिंशद्रूपाधिकाः, उक्तं च वृद्धाचार्यैर्पि॥1॥ "तिगुणा तिरूवाहिया तिरियाणं इस्थिया मुणेयव्वा । सत्तावीसगुणा पुण मणुयाणं तदहिया चेव । / ॥ 2 ॥ बत्तीसगुणा बत्तीसरुवाहिया उ होंति देवाणं । देवीओ पन्नत्ता जिणेहिं जियरागदोसेहिं । / प्रतिपत्युपसंहारमाह-'सेत्तं तिविहा संसारसमावन्नगा जीवा पन्नत्ता' इति । मू. (73) तिविहेसु होई भेयो ठिई य saMciTTaNaMtara'mpabahuM / वेदाण य बंधठिई केओ तह किंपगारो उ । / वृ.सम्प्रत्यधिकृतप्रतिपत्याधिकारसंग्रहगाथामाह-'तिविहेसुहोइभेओ' इत्यादि, त्रिविधेषु वेदेषुवक्तव्येषुभवति प्रथमोऽधिकारोभेदः ततः स्थिति तदनन्तरं संचिट्ठणं तिसातत्येनावस्थानं तदनन्तरमन्तरं ततोऽल्पबहुत्वं ततो वेदानां बन्धस्थिति तदनन्तरं किंप्रकारो वेद इति । / द्वितीया प्रतिपत्तिः समाप्ता मुनि दीपरलसागरेण संशोधिता सम्पादीता जीवाजीवाभिगमसूत्रे द्वितीया "त्रिविधा" प्रतिपत्याः मलयगिरिआचार्येण विरचिता टीका प्रिस्माप्ता। तृतीया- "चतुर्धा" प्रतिपत्ति.) -: "नैरयिक" उद्देशकः-1:वृतदेवमुक्ता द्वितीया प्रतिपत्ति, सम्प्रति तृतीयप्रतिपत्यवसरः, तत्रेदमादिसूत्रम् मू. (74) तत्थजे ते एवमाहंसुचउव्वधा संसारसमावण्णगाजीवा पन्नत्ता ते एवमाहंसु, तंजहा-नेइया तिरिक्खजोणिया मणुस्सा देवा । i. तत्थ जे ते एवमाहंसुचउब्विहा इत्यादि, 'तत्र' तेषुदशसु प्रतिपत्तिमत्सु मध्ये येते आचार्या एवमाख्यातवन्तश्चतुर्विधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमाख्यातवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिका मनुष्या देवाः । मू. (75) से किंतं नेरइया?, 2 सत्तविधा pa0 ta0,-पढमापुढविनेरइया दोचा-पुढविने0 तचापुढविनेर0 चउत्थापुढवीनेर0 पंचमापु0 नेर0 छट्ठापु0 नेर0 सत्तमापु0 नेरिया। वृ. 'से kiMta'mityAdi, अथ के तेनैरयिकाः?, सूरिराह-नैरयिकाः सप्तविधाः प्रज्ञप्ताः, Page #104 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, nai0-उद्देशकः1 101 तद्यथा-प्रथमायां पृथिव्यां नैरयिकाः प्रथमपृथिवीनैरयिकाइत्यर्थ, एवं सर्वत्र भावनीयम् । सम्प्रति प्रतिपृथिवी नामगोत्रं वक्तव्यं, तत्र नामगोत्रयोरयं विशेषः-अनादिकालसिद्धमन्वर्थरहितं नाम सान्वर्थं तु नाम गोत्र्मिति। मू. (76) पढमा गं भंते ! पुढवी किनामा किंगोत्ता पन्नत्ता?, गोयमा! नामेणं धम्मा गोत्तेणं र्य्न्न्प्प्भा। दोच्चा णं भंते ! पुढवी किनामा किंगोत्ता पन्नत्ता?, गोयमा ! नामेणं वंसा गोत्तेणं सक्करप्पभा, एवं एतेणं अभिलावेणं सव्वासिं पुच्छा, नामाणि इमाणि से लातब्बा (णि), (सेला तईया) अजंणा चउत्थी रिट्ठा पंचमी मघा छट्ठी माधवती सत्तमा, (जाव) तमतमागोत्तेणं वृ. तत्र नामगोत्रप्रतिपादनार्थमाह-'इमा णं (पढमा ण) भंते!' इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी 'किनामा' किमनादिकालप्रसिद्धान्वर्थरहितनामा ? किंगोत्रा किमन्वर्थयुक्तनामा ?, भगवानाह-गौतम! नाम्ना धर्मेति प्रज्ञप्ता गोत्रेण रत्नप्रभा, तथा चान्वर्थमुपदर्शयन्ति पूर्वसूरयः-रलानांप्रभा-बाहुल्यंयत्र सारलप्रभारत्नबहुलेतिभावः, एवं शेषसूत्राण्यपिप्रतिपृथिवि प्रश्ननिर्वचनरूपाणि भावनीयानि, नवरं शर्कराप्रभादीनामियमन्वर्थभावना-शर्कराणां प्रभा-बाहुल्यं यत्र सा तमःप्रभा, तमस्तमस्य-प्रकृष्टतमसः प्रभा-बाहुल्यं यत्र सा तमस्तमप्रभा मू. (77) धम्पा वंशा सेला अंजण रिट्ठा मघाय माघ्व्ती। __ सतण्हं पुढवीएणं एए नामा नाय्ब्वा॥ मू. (78) रयणा सक्कर वालुय पंका धूमा त्मात्माय्। सतण्हं पुढवीएणं एएगोत्ता मुन्नेय्ब्बा। वृ.अत्र केषुचित्पुस्तकेषु सङ्ग्रहणिगाथे "धम्मा वंसा सेला (यावत्) नायव्वा । ॥ 2 ॥ रयणा सक्कर वालुय (यावत्) मुणेयव्वा अधुना प्रतिपृथिवि बाहुल्यमभिधित्सुराह मू. (79) इमा णं भंते ! रयणप्पभापुढवी केवतिया बाहल्लेणं pa0?, go0 ! इमा णं रयण0 असिउत्तरं जोयणसयसहस्संबाहल्लेणं पण्णत्ता, एवं एतेणं अभिलावेणं इमा गाहा0a0 वृ. 'इमाणं भंते!' इत्यादि, इयंभदन्त! रत्नप्रभा पृथिवी कियदबाहुल्येन प्रज्ञप्ता?,अत्र गोत्रेण प्रश्नोनाम्नो नाम्नो गोत्रं प्रधानतरंप्रधानेन च प्रश्नायुपपन्नमिति न्यायप्रदर्शनार्थ, uktaJca"na हीना वाक् सदा satA"miti, भगवानाह-'असीत्युत्तरम्' अशीतियोजनसहनभ्यधिक योजनशतसहस्र बाहुल्येन प्रज्ञप्ता । एवं सर्वाण्यपि सूत्राणि भावनीयानि । मू. (80) आसीतं बत्तीसं अट्ठावीसं तहेव वीस्ण्च्। अट्ठारस सोलसगं अट्ठत्तरमेव हिडिमया वृ.अत्र सङ्ग्रहणिगाथा-"आसीयं बत्तीसं (यावत्) हिट्ठिमया । मू.(81)इमाणं भंते! रयणप्पभापुढवी कतिविधा पन्नत्ता?, गोयमा! तिविहा पन्नत्ता, तंजहा-खरकंडे पंकबहुले कंडे आवबहुले क्ण्द्दे। इमीसे णं भंते ! रय0 पुढ0 खरकंडे कतिविधे पन्नत्ता?, गोयमा! सोलसविधेप0 20, -रयणकंडे 1 वैरे 2 वेरुलिए 3 लोहितक्खे 4 मसारगल्ले 5 हंसगब्भे 6 पुलए 7 सोयंधिए 8 ___ Page #105 -------------------------------------------------------------------------- ________________ 102 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-1/81 जोतिरसे 9 अंजणे 10 अजलपुलए 11 रयते 12 जातरूवे 13 अंके 14 फलिहे 15 रिटे 16 कंडे । इमीसे णं भंते ! रयणप्पभापुढवीए रयणकंडे कतिविधे पन्नते?, गोयमा ! एगागारे पन्नत्ते, एवं जाय रित्ते। इमीसे णं भंते ! रयणप्पभापुढवीए पंकबहुले कंडे कतिविधे पन्नत्ते?, गोयमा! एकागारे पन्नत्ते । एवं आवबहुले कंडे कतिविधे पन्नते?, गोयमा! एकागारे पन्नत्ते सकरप्पभा णं भंते ! पुढवी कतिविधा पन्नत्ता?, गोयमा! एकागारा पन्नता, एवं जाव अहेस्त्त्मा। वृ. इमाणंभंते' इत्यादीयंभदन्त! रत्नप्रभा पृथिवी कतिविधा' कतिप्रकाराकतिविभागा प्रज्ञप्ता ?, भगवानाह-गौतम ! 'त्रिविधा' त्रिविभागा प्रज्ञप्ता, तद्यथा-'kharakANDa'mityAdi, काण्डं नाम विशिष्टो भूभागः, खरं-कठिनं, पङ्कबहुलं ततोऽबबहुलं चान्वर्थतः प्रतिपत्तव्यं, क्रमश्चैतेषामेवमेव, तद्यथा-प्रथमं खरकाण्डं तदनन्तरं पङ्कबहुलं ततोऽबबहुलमिति । 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां खरकाण्डं कतिविधं प्रज्ञप्तं ?, भगवानाह-गौतम ! 'षोडशविधं' षोडशविभागंप्रज्ञप्त, तद्यथा _ 'रयणे' इति, पदैकदेशे पदसमुदायोपचाराद् रत्नकाण्डं तच्च प्रथम, द्वितीयं वज्रकाण्डं, तृतीयं वैडूर्यकाण्ड, चतुर्थं लोहितकाण्डं, पञ्चमं मसारगल्लकाण्डं, षष्ठं हंसगर्भकाण्डं, सप्तमं पुलककाण्डम्, अष्टमं सौगन्धिककाण्ड, नवमं ज्योतीरसकाण्ड, दशममञ्जनकाण्डम्, एकादशमञ्जनपुलककाण्ड, द्वादशं रजतकाण्डं, त्रयोदशं जातरूपकाण्डं, चतुर्दशमङ्गकाण्डं, पञ्चदशं स्फटिककाण्डं षोडशं रिष्टरलकाण्डं, तत्र रत्नानि-कर्केतनादीनि तप्रधानं काण्डं रलकाण्डं, वज्ररत्नप्रधान काण्डं वज्रकाण्डम्, एवं शेषाण्यपि, एकैकंच काण्डं yojnshsrbaahlym| _ 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां रलकाण्डं 'कतिविधं' कतिप्रकारं कतिविभागमिति भावः प्रज्ञप्तं?, भगवानाह-एकाकारंप्रज्ञप्तं । एवं शेषकाण्डविषयाण्यपि प्रश्ननिर्वचनसूत्राणि क्रमेण भावनीयानि । एवं पङ्गबहुलाब्बहुलविषयाण्यपि । 'दोचा णं भंते' इत्यादि, द्वितीयादिपृथिवीविषयाणि सूत्राणि पाठसिद्धानि । / सम्प्रति प्रतिपृथिविनरकावाससङ्ख्याप्रतिपादनार्थमाह मू (82) इमीसेणंभते! रयणप्पभाए पुढवीए केवैया निरवायाससयसहस्सा पन्नत्ता?, go0 तीसं निरयावाससयसहस्सा पन्नत्ता, एवं एतेणं अभिलावेणं सव्वासिं पुच्छा, इमा गाहा0 वृ. 'इमीसे णं भंते' इत्यादि, सुगम, नवरमियमत्र सङ्ग्रहणिगाथामू. (83) तीसाय पन्नवीसा पन्नरस दसेव तिन्नि य ह्व्ण्ती। पंचूणसयसहस्सं पंचेव अनुत्तरा न्र्गा। मू. (84) जाव अहेसत्तमाए पंच अनुत्तरा महतिमहालया महाणरगा पन्नत्ता, तंजहा काले महाकाले रोरुए महारोरुए अपतिवाणे ॥ "तीसा य पन्नवीसा पन्नरस दस चेव syshssaaii। तिण्णेगं पंचूणं पंचेव अणुत्तरा निर्या|" अघःसप्तम्यांचपृथिव्यांकालादयो महानरकाअप्रतिष्ठानाभिघस्य नरकस्यपूर्वादिक्रमेण, (उक्तञ्च) "पुव्वेण होइ कालो अवरेणं अप्पइट्ठ म्ह्कालो। Page #106 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0 उद्देशक: 9 103 रोख दाहिणपासे उत्तरपासे महारोरू ॥" रत्नप्रभादिषु च तमः प्रभापर्यन्तासु षट्सु पृथिवीषु प्रत्येकं नरकावासा द्विविधाः, तद्यथाआवलिकाप्रविष्टाः प्रकीर्णकरूपाश्च तत्र रत्नप्रभायां पृथिव्यां त्रयोदश प्रस्तटाः, प्रस्तटा नाम वेश्मभूमिकाकल्पाः, तत्र प्रथमप्रस्तटे पूर्वादिषु चतसृषु दिक्षु प्रत्येकमेकोनपञ्चाशत् नरकावासाः, चतसृषुविदिक्षु प्रत्येकमष्टचत्वारिंशत्, मध्येच सीमन्तकाख्यो नरकेन्द्रकः, सर्वसङ्ख्यया प्रथमप्रस्तटे नरकावासानामावलिकाप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि 389 / शेषेषु च द्वादशसु प्रस्तटेषु प्रत्येकं यथोत्तरं दिक्षु विदिक्षु चैकैकनरकावासहानिभावाद् अष्टकाष्टकहीना नरकावासा द्रष्टव्याः, ततः सर्वसङ्ख्यया रत्नप्रभायां पृथिव्यामावलिकाप्रविष्टा नरकावासाश्चतुश्चत्वारिंशच्छतानि त्रयस्त्रिंशदधिकानि 4433, शेषास्त्वेकोनत्रिंशल्लक्षाणि पञ्चनवतिसहस्राणि पञ्च शतानि सप्तषष्टयधिकानि 2995567 प्रकीर्णकैः, तथा चोक्त्म्॥1॥ "सत्तट्ठी पंचसया वणनौइसहस्स लक्खगुणतीसं । रयणाए सेढिगया चोयालसया उ तित्तीसं । " उभयमीलने त्रिशल्लक्षा नरकवासानां भवन्ति 3000000 / शर्कराप्रभायामेकादश प्रस्तटाः, "नरकपटलान्यघोऽघो द्वन्द्वहीनानी" ति वचनात्, तत्र प्रथमे प्रस्तटे चतसृषु दिक्षु षट्त्रिंशद् आवलिकाप्रविष्टा नरकावासाः, विदिक्षु पञ्चत्रिंशत्, मध्ये चैको नरकेन्द्रकः, सर्वसङ्ख्यया द्वे शते पञ्चाशीत्यशिके 285, शेषेषु तु दशसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि-, प्रतिदिकप्रतिविदिक्षु (क्च) एकैकनरकावासहानेः, ततस्तत्र सर्वसङ्घयया'' वलिकाप्रविष्टा नरकावासाः षड्विंशतिशतानि पञ्चनवत्यधिकानि 2695, शेषाश्चतुर्विंशतिलक्षाः सप्तनवति सहस्रणि त्रीणि शतानि पञ्चोत्तराणि पुष्पावकीर्णकाः उक्तञ्च119 11 "सत्ताणौइ सहस्सा चउवीसं लक्ख तिसय paMca'hiyA । बीयाए सेढिया छव्वीससया उ पणनौया । / " उभयमीलने पञ्चविंशतिर्लक्षा नरकावासानाम् 2500000 1 वालुकाप्रभायांनव प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिशि आवलिकाप्रविष्टा नरकावासाः पञ्चविंशति विदिशि चतुर्विंशति मध्ये चैको नरेन्द्रक इति सर्वसङ्ख्यया सप्तनवतं शतं 179, शेषेषु चाष्टसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकहानि, तत्र च कारणं प्रागेवोक्तं, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासाशचतुर्दश शतानि पञ्चाशीत्यदिकानि 1485, शेषास्तु पुष्पावकीर्णकाश्चतुर्दश लक्षा अष्टनवति सहस्राणि पञ्च शतानि पञ्चदशाधिकानि उक्तञ्च119 11 "पंचसया पन्नारा अडनवैसहस्स लक्ख चोद्दस य । तैयाए सेढिगया पणसीया चोद्दससया उ । / " उभयमीलने पञ्चदश लक्षा नरकावासानाम् 1500000 / पङ्कप्रभायां सप्त प्रस्तटाः, प्रथमे च प्रस्तटे प्रत्येकं दिशि षोडश षोडश आवलिकाप्रविष्टा नरकावासाः विदिशि पञ्चदश पञ्चदश मध्ये चैको नरकेनद्रकः सर्वसङ्ख्यया पञ्चविंशतिशतं 125, शेषेषु षट्सु प्रस्तटेषु पूरववत् प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि, ततः सर्वसङ्घयया तत्रावलिकाप्रविष्टा नरकावासाः सप्त शतानि सप्तोत्तराणि 707, शेषास्तु पुष्वावकीर्णका नव Page #107 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / 20-1 / 84 104 लक्षा नवनवति सहस्राणि द्वे शते त्रिनवत्यधिके 999293, ukta"tenauyA दोन्नि सया नवनौइसहस्स नव य लक्खा य । पंका सेढिया सत्तसया हुंति सत्तहिया । / 11 9 11 उभयमीलने नरकावासानां दश लक्षाः 1000000 | धूमप्रभायां पञ्च प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिश नव नव आवलिकाप्रविष्टा नरकावासाः, विदिशि अष्टौ अष्टौ मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनसप्तति : 69, शेषेषु चतुर्षु प्रस्तटेषु पूर्ववत्प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि, ततः सर्वसङ्घयया तत्रावलिकाप्रविष्टा नरकावासा द्वे शते पञ्चषष्टयधिके 265, शेषाः पुष्पावकीर्णका द्वे लक्ष नवनवति सहस्राणि सप्त शतानि पञ्चत्रिंशदधिकानि 299735, उक्तञ्च - 119 11 "सत्तसया पणतीसा नवनव [i] सहस्स दो य लक्खा य । धूमाए सेढिया पणस दो सया होंति ॥ " सर्वसङ्ख्यया तिम्रो लक्षाः 300000 नरकावासानाम् । तमः प्रभायां त्रयः प्रस्तटाः, तत्र प्रथमे प्रस्तटे प्रत्येकं दिशि चत्वारश्चत्वार आवलिकाप्रविष्टा नरकावासा विदिशि त्रयस्त्रयो मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनत्रिंशत् 29, शेषयोस्तु प्रस्तटयोः प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि, ततः सर्वसङ्ख्ययाऽऽवलिकाप्रविष्टा नरकावासास्त्रिषष्टिः शेषास्तु नवनवति सहस्राणि नव शतानि द्वात्रिंशदधिकानि पुष्पावकीर्णकाः 119 11 (उक्तञ्च ) "नवनऊई य सहस्सा नव चेव सया हवंति बत्तीसा । पुढवीए छट्टीए पइण्णगासेण संखेवो ॥ " उभयमीलने पञ्चोनं नरकावासानां लक्षम् 99995 / / मू. (85) अस्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे घनोदघीति वा घनवातेति वा तनुवातेति वा ओवासंतरेति वा ?, हंता अत्थि, एवं जाव अहे सत्तमाए । वृ. सम्प्रति प्रतिपृथिवि घनोदध्याद्यस्तित्वप्रतिपादनार्थमाह- 'अत्थि णं भंते!' इत्यादि, अस्ति भदन्त ! अस्याः प्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या अघो घनः - स्त्यानीभूतोदक उदधिर्घनोदधिरिति वा घनः - पिण्डीभूतो बातः घनवात इति वा तनुवात इति वा अवकाशान्तरमिति वा?, अवकाशान्तरं नाम शुद्धमाकाशं, भगवानाह - हन्त ! अस्ति, एवं प्रतिपृथिवि तावद्वाच्यं यावदधः सप्तम्याः ॥ मू. (86) इमीसे णं भंते! रयणप्पभाए पुढवीए खरकंडे केवतियं बाहल्लेणं पन्नत्ते ?, go0 सोलस जोयणसहस्साइं बाहल्लेणं pa0 इमीसे णं भंते! रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहल्लेणं pa0 go0 एक जोयणसहस्सं बाहल्लेणं pa0 एवं जाव रिट्ठे । इमीसे णं भंते! रय0 pu0 पंकबहुले कंडे केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! चतुरसीतिजोयणसहस्साइं बाहल्लेणं पन्नत्ते । इमीसे णं भंते! रय0 pu0 आवबहुले कंडे केवतियं बाहल्लेणं पनत्ते ?, गोयमा ! असीतिजोयणसहस्साइं बाहल्लेणं पन्नत्ते । इमीसे णं भंते! रयणप्पभाए pu0 गणोदही केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! वीसं जोयणसहस्साइं बाहल्लेणं pa0 / इमीसे णं भंते! रय0 pu0 घणवाए केवतियं बाहल्लेणं pa0 go0 Page #108 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0-उद्देशकः 1 105 asNkhejaaiNjoynnshssaaiNbaahllennNp0evNtnnuvaate'viovsNtre'vi|skkrpp0 भंते! pu0 घनोदही केवतियं बाहल्लेणं pa0?, गोयमा ! वीसंजोयसहस्साइंबाहल्लेणं प्न्न्न्न्ते। सक्करप्प0 pu0 घनवाते केवइए बाहल्लेणं पन्नते?, गोयमा! असंखे0 जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवं तणुवातेवि, ओवासंतरेवि जहा सकरप्प0 pu0 एवं जाव अघेसत्तमा । / ख. 'इमीसे णं भंते !' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सम्बन्धि यत्रथम खरं-खराभिधानं काण्डं तत् कियद्वाहल्येन प्रज्ञप्तम् ?, भगवानाह-गौतम ! षोडश योजनसहस्राणि । / 'इमीसेण मित्यादि, अस्याभदन्त! रत्नप्रभायाः पृथिव्यारलं रत्नाभिधानं काण्डंतकियद्वाहल्येन प्रज्ञप्तम्?, भगवानाह--गौतम! एकंयोजनसहस्रं । एवं सेषाण्यपि काण्डानि वक्तव्यानियावद् रिष्ठं-रिष्ठाभिधानं कान्न्द्द्म्। एवंपङ्गबहुलाब्बहुलकाण्डसूत्रे अपिव्याख्येये, पङ्कबहुलं काण्डं चतुरशीतिर्योजनसहस्रणि बाहल्येन, अब्बहुलं काण्डमशीतिर्योजनसहनाणि, सर्वसङ्ख्यया रलप्रभाया बाहल्यमशीतिसहस्राधिकंलक्षं,तस्याअधोघनोदधिः विंशतिर्योजनसहस्राणि बाहल्येन, तस्याप्यघो घनवातोऽसङ्खयेयानियोजनसहस्राणिबाहल्येन, तस्याप्यधोऽसङ्खयेयानि योजनसहस्राणि तनुवातो बाहल्येन, तस्याप्यधोऽसङ्घयेयानि योजनसहस्राणि बाहल्येनावकाशान्तरम् । एवं शेषाणामपि पृथिवीनां घनोदध्यादयः प्रत्येकं तावद्वक्तव्या यावदधः स्प्त्म्याः॥ मू. (87) इमीसेणंभंते! रयणप्प0 pu0 असीउत्तरजोयण(सय)सहस्सबाहल्लाए खेत्तच्छेएणं छिजमाणीए तितकडुयकसायांबिलमहुराई फासतो कक्खडमगौयगरुयलहुसीतौसिणणिद्धलुक्खाइंसंठाणतो परिमंडलवद्धृतंसचौरंसआययसंठाणपरिणयाइं अन्न्म्न्ब्द्धाई। अन्नमन्नपुट्ठाइंअन्नमन्नओगाढाइंअन्नमन्नसिणेहपडिबद्धाइंअन्नमन्नघडताए चिट्ठति? हंताअत्थिआ इमीसेणं भंते! रयणप्प भाए pu0 खरकंडस्स सोलसजोयणसहस्सबाहल्लस्सखेत्तच्छेएणं छिजमाणस्स अस्थि दव्वाइंवण्णओ काल जाव परिणयाई?, हंता अस्थि । इमीसे थरयणप्प0 pu0 रयणनामगस्स कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज्ज0 तं चेव जावहंता अस्थि, एवं जाव रिट्ठस्स, इमीसे णं भंते ! रयणप्प0 pu0 पंकबहुलस्स कंडस्स चौरासीतिजोयणसहस्सबाहल्लस्स खेत्ते तं चेव, एवं आवबहुलस्सवि असीतिजोयणसहस्सबाहल्लस्स । इमीसे णं भंते ! रयणप्प0 pu0 घनोदधिसस वीसं जोयणसहस्सबाहल्लस्स खेत्तच्छेदेण तहेव । एवं घनवातस्स अंसखेजजोयणसहससबाहल्लस्स तहेव, ओवासंतरस्सवितं चेव । सकरप्पभाए गंभंते! pu0 बत्तीसुत्तरजोयणसतसहस्सबाहल्लस्स खेत्तच्छेण छिज्जमाणीए अस्थि दव्वाई वण्णतो जाव घडत्ताए चिट्ठति?, हंता अस्थि । एवंघनोदहिस्स वीसजोयणसहस्सबाहल्लस्स घणवातस्स असंखेजजोयणसहस्सबाहल्लस्स, एवं जाव ओवासंतरस्स, जहा सक्करप्पभाए एवं जाव अहेस्त्त्माए॥ वृ. 'इमीसे गं भंते' इत्यादि, अस्यां भदन्त ! रलप्रभायां पृथिव्यामशीत्युत्तरयोजनशतसहस्रबाहल्यायां क्षेत्रच्छेदेन-बुद्धया प्रतरकाण्डविभागेन छिद्यमानायाम्, अस्तीति निपातोऽत्र बहुलवचनार्यगर्भः, सन्ति द्रव्याणि वर्णतः कालानि नीलानि लोहितानि हारिद्राणि शुक्लानि, गन्धतः सुरभिगन्धीनि दुरभिगन्धीनि च, रसतस्तिक्तरसानि कटुकानि कषायाणि अम्लानि Page #109 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3/10-1/87 मधुराणि, स्पर्शतः कर्कशानि मृदूनि गुरुकाणि लघूनि शीतानि उष्णानि स्निग्धानि रूक्षाणि, संस्थानतः परिमण्डलानि वृत्तानित्यम्राणिचतुरनामिणआयतानि, कथम्भूतान्येतानि सर्वाण्यपि? इत्यत आह 'अन्नमनपुट्ठाई' इत्यादि, अन्योऽन्यं-परस्परंस्पृष्टानि-स्पर्शमात्रोपेतानि, तथाऽन्योऽन्यंपरस्परमवगाढानि यत्रैकं द्रव्यमवगाढं तत्रान्यदपि देशतः कवचित्सर्वतोऽवगाढमित्यर्थः तथाऽन्योऽन्यं-परस्परंस्नेहेन प्रतिबद्धानियेनैकस्मिन् चाल्यमानेगृह्यमाणेवाऽपरमपिचलनादिधर्मोपेतं भवति, एवम् 'अन्नोनघडत्ताए' इति, अन्योऽन्यं-परस्परं घटन्ते-संबध्नन्तीति अन्योऽन्यघटास्तभावोऽन्योऽन्यघटता तया परस्परसंबद्धतया तिष्ठन्ति, भगवानाह-- "हंताअत्यि' 'हन्त!' इति प्रत्यवधारणेसन्त्येवेत्यर्थी एवमस्यामेवरत्नप्रभायां पृथिव्यां खरकाण्डस्य षोडशयोजनसहस्रप्रमाणबाहल्यस्य, तदनन्तरं रत्नकाण्डस्य योजनसहनबाहल्यस्य, ततो वज्रकाण्डस्य यावद्रिष्ठाकाण्डस्य, तदनन्तरमस्यामेव रत्नप्रभायां पृथिव्यां पकबहुलकाण्डस्य चतुरशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमबबहुलकाण्डस्याशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमस्या एव रत्नप्रभाया घनोदधेर्योजनविंशतिसहस्रप्रमाणबाहल्यस्य, ततोऽसङ्ख्यातयोजन- सहस्रप्रमाणबाहल्यस्य घनवातस्य, तत एतावत्प्रमाणबाहल्यस्य तनुवातस्य, ततोऽवकाशन्तरस्य ताव्त्प्र्मान्न्स्य्। ततःशर्कराप्रभायाः पृथिव्याद्वात्रिंशत्सहस्रोत्तरयोजनशतसहस्रबाहल्यपरिमाणायाः, तस्या एवाधस्ताद्यथोक्तप्रमाणबाहल्यानां घनोदधिधनवाततनुवातावकाशान्तराणाम्, एवं यावदधःसप्तम्याः पृथिव्या अष्टसहस्रोधिकयोजनशतसहस्रपरिमाणबाहल्यायाः, ततस्तस्याएवाधःसप्तमपृथिव्या अधस्ताक्रमेण घनोदधिघनवाततनुवातावकाशान्तराणांप्रश्ननिर्वचनसूत्राणि यथोक्तद्रव्यविषयाणि भावनोयानि । सम्प्रति संस्थानप्रतिपादनार्थमाह मू. (88) इमाणं भंते ! रयणप्प0 pu0 किंसंठिता पन्नता?, go0 झलरिसंठिता pa0 / इमीसे णं भंते ! रयणप्प0 pu0 खरकंडे किंसंठिते पन्नते?, गोयमा ! झल्लरिसंठिते प्न्न्ते। इमीसे णं भंते! रयणप0 pu0 रयणकंडे किंसंठिते पन्नते?, गोयमा! झल्लरिसंठिए पन्नते । एवं जाव्रित्ते। एवं पंकबहुलेवि, एवं आवबहुलेविघनोदधीवि घनवाएवितनुवाएविओव संतरेवि, सब्वे झल्लरिसंठिते प्न्न्त्ते। सकरप्पभा णं भंते ! पुढवी किंसंठिता पन्नत्ता?, गोयमा ! झल्लरिसंठिता पन्नत्ता, सकरप्पभापुढवीए घनोदधी किंसंठितेपन्नते?, गोयमा! झल्लरिसंठितेपन्नते, एवंजाव ओवासंतरे, जहा सक्करप्पभाए वत्तव्यया एवं जाव अहेस्त्त्माएवि॥ वृ. 'इमाणभंते' इत्यादि, 'इयं प्रत्यक्षत उपलभ्यमानाणमितिवाक्यालङ्कृतौलप्रभापृथिवी किमिव संस्थिता किंसंस्थिता प्रज्ञप्ता?, भगवानाह-गौतम ! झल्लरीव संस्थिता झल्लरीसंस्थिता प्रज्ञप्ता, विस्तीर्न्न्व्ल्याकार्त्वात्। एवमस्यामेव रलप्रभायांपृथिव्यांखरकाण्डं,तत्रापिरलकाण्डं, ततोवज्रकाण्डं,ततोयावरिष्ठकाण्डं, तदनन्तरं पङ्कबहुलकाण्ड,ततोजलकाण्ड, तदनन्तरमस्या एव रत्नप्रभायाः पृथिव्या अधस्तालोण घनोदधिघनवाततनुवातावकाशान्तराणि यावदघःसप्तमीपृथिवी, तस्याश्चाधस्ताक्रमेणघनोदधिधनवाततनुवातावकाशान्तराणि झल्लरीसंस्थानानि Page #110 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0-उद्देशकः1 107 व्क्त्व्यानि। ननु चैताः सप्तापि पृथिव्यः सर्वासु दिक्षु किमलोकस्पर्शिन्य उत न? इति, उच्यते, नेति ब्रूमः, यद्येवं ततः मू. (81)इमीसेणंभंते! रयणप्प0 पुढवीए पुरथिमिल्लातौवरिमंता केवतियं अबाधाए लोयंते पन्नते?, गोयमा! दुवालसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते, एवं दाहिणिल्लातो पञ्चस्थिमिल्लातो उत्त्रिल्लातो। सक्करप्प0 pu0 पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते pa0 go0 तिभागूणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते pa0 एवं चुद्दिसिण्पि। वालुयप्प0 pu0 पुरथिमिल्लातो पुच्छा, गोयमा! सतिभागेहि तेरसहिंजोयणेहिं अबाधाए लोयंते पन्नत्ते, एवं चउद्दिसिंपि, एवं सब्वासिं चउसुविदिवासुस पुच्छितव्वं । पंकप्प0 चोदसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते । पंचमाए तिभागूणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । छडीए सतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पन्नते । सत्तमीए सोलसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते, एवं जाव उत्त्रिल्लातो। इमीसे णं भंते ! रयण0 pu0 पुरथिमिल्ले चरिमंते कतिविधे पन्नते?, गोयमा ! तिविहे पन्नत्ते, तंजहा-घनोदधिवलए घनवायवलए त्नुवाय्व्ले। इमीसे णं भंते ! रयणप्य0 pu0 दाहिणिल्ले कतिविधे पन्नत्ते?, गोयमा ! तिविधे पन्नते, तंजहा-एवं जाव उत्तरिल्ले, एवं सब्वासिंजाव अधेसत्तमाए उत्तरिले । / वृ. 'इमी से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः 'पुरथिमिल्लाओ' इति पूर्वदिग्माविनश्चरमान्तात् 'केवैयाए' इति कियत्याऽबाधया-अपान्तरालरूपया लोकान्तोऽलोकावधिपरच्छिन्नःप्रज्ञप्तः?, भगवानाह-द्वादशयोजनानि, द्वादशयोजनप्रभाणयेत्यर्थः, अबाधया लोकान्तः प्रज्ञप्तः, किमुक्तं भवति?-रत्नप्रभायाः पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्तात्परतोऽलोकादर्वागपान्तरालं द्वादशयोजनानि, एवं दक्षिणस्यामपरस्यामुत्तरस्यां चापान्तरालं वक्तव्यं, दिग्ग्रहणंचोपलक्षणंतेन सर्वासुविदिक्ष्वपि यथोक्तमपान्तरालमवसातव्यं, सेषाणां तु पृथिवीनां सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकः क्रमेणाधोऽधस्त्रिभागोनेन योजनेनाधिकैदशभिर्योजनैरवगन्तव्यः, तद्यथा-शर्कराप्रभायाः पृथिव्याः सर्वासुदिक्षु विदिक्षु च चरमपर्यन्तादलोकादगपान्तरालं त्रिभागोनानि त्रयोदश योजनानि, वालुकाप्रभायाः सत्रिभागानित्रयोदशयोजनानि, पङ्कप्रभायाः परिपूर्णानिचतुर्दशयोजनानि, घूमप्रभायास्त्रिभागोनानि पञ्चदश योजनानि, तमःप्रभायाः सत्रिभागानि पञ्चदश योजनानि, अध-सप्तमपृथिव्याः परिपूर्णानि षोडश योजनानि, सूत्राक्षराणि पूर्व्व्द्योज्ञीयानि। अथामूनि रत्नप्रभादीनां द्वादशयोजनप्रमाणादीनि अपान्तरालानि किमाकाशरूपाणि उत धनोदध्यादिव्याप्तानि ?, उच्यते, घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् घनोदध्यादि ? इति प्रतिपादनार्थमाह-'इमी सेणंभंते' इत्यादि, अस्याभदन्त ! रत्नप्रभायाः पृथिव्याः पूर्वदिग्भावी 'चरमान्तः' 'कतिविघः' कतिप्रकारः कतिविभाग इत्यर्थ प्रज्ञप्तः?, भगवाना-गौतम! त्रिविधः प्रज्ञप्तः, तद्यथा-'घनोदघिवलयः' वलयाकारघनोदधिरूप इत्यर्थः, एवंधनवातवलयस्त-नुवातवलयश्च, इयमत्र भावना-सर्वासां पृथिवीनामधो यत्प्राग बाहल्येन घनोदध्यादीनां परिमाणमुक्तं तन्मध्यभागे द्रष्टव्यं, तेहि मध्यभागे यथोक्तप्रमाणबाहल्यास्ततः प्रदेशहान्या प्रदेशहान्या हीयमानाः Page #111 -------------------------------------------------------------------------- ________________ 108 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-1/89 स्वस्वपृथिवी पर्यन्तेषु तनुतरा भूत्वा स्वां स्वां पृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, अत एवामूनि वलयान्युच्यन्ते, तेषां च वलयानामुच्चैस्त्वं सर्वत्र स्वस्वपृथिव्यनुसारेण परिभावनीयं, तिर्यग्बाहल्यंपुनरओवक्ष्यते, इदानींतुविभागमात्रमेवापान्तरालस्यप्रतिपादयितुमिष्टमिति तदेवोक्तं, एवमस्या रत्नप्रभायाः पृथिव्याः शेषासुदिक्षु, एवं शेषाणामपपृथिवीनांचतसृष्वपि दिक्षु प्रत्येक 2 विभागसूत्रं भणितव्यम् |स्म्प्र्ति घनोदधिवलयस्य तिर्यग्बाहल्यमानमाह मू. (10) इमीसे णं भंते ! रयणप्प0 पुढवीए घनोदधिवलए केवतियं बाहल्लेणं पन्नते?, गोयमा! छ जोयणाणि बाहल्लेणं पन्नत्ते । सक्करप्प0 pu0 धनोदधिवलए केवतियं बाहल्लेणंपन्नते ?, गोयमा ! सतिभागाइंछजोयणाई बाहल्लेणं पन्नत्ते । वालुयप्पभाए पुच्छा गोयमा! तिभागूणाई सत्त जोयणाई बाहल्लेणं p0| एवं एतेणं अभिलावेणं पंकप्पभाए सत्त जोयणाई बाह्ल्लेन्न्ण्प्न्न्ते। धूमप्पभाए सतिभागाई सत्त जोय्न्नाइण्प्न्न्ते। तमप्पभाए तिभागूणाइं अट्ट joynniN। तमतमप्पभाए अट्ठ जोय्न्नाई। इमीसेणंरयणप्प0 pu0 घनवायवलए केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! अद्धपंचमाइं जोयणाई बाहल्लेणं । सक्करप्पभाए पुच्छा, गोयमा! कोसूणाई पंच जोयणाई बाहल्लेणं पन्नत्ताई, एवं एतेणं अभिलावेणं वालुयप्पभाए पंच जोयणाई बाहलेणं पन्नत्ताई, पंकप्पभाए सक्कोसाई पंचजोयणाइंबाहल्लेणं प्न्न्त्ताई|धूम्प्प्भाए अद्धछट्ठाई जोयणाइंबाहल्लेणं पन्नत्ताई, तमप्पभाए कोसूणाई छजोयणाइंबाहल्लेणं पन्नत्ते, अहेसत्तमाए छजोयणाई बाहलेणं प्न्न्ते। इमीसे मं भंते ! रयणप्प0 pu0 तनुवायवलए केवतियं बाहल्लेमं पन्नत्ते?, गोयमा ! छक्कोसेणं बाहल्लेणं पन्नते, एवं एतेणं अभिलावेणं सक्करप्पभाए सतिभागे छक्कोसे बाहल्लेणं pa0 वालुयप्पभाए तिभागूणे सत्तकोसं बाहल्लेणं पन्नते । पंकप्पभाए पुढवीए सत्तकोसं बाहल्लेणं पन्नत्ते धूमप्पभाए स्तिभागेस्त्त्कोसे|त्म्प्प्भाए तिभागूणे अत्त्त्थ्कोसेबाह्ल्लेन्न्ण्प्न्न्त्ते। अधेसत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं पन्नत्ते । इमीसे णं भंते ! रयणप्प0 pu0 घनोदधिवलयस्स छनोयणबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अस्थि दव्याई वण्णत्तो काल जाव हंता अस्थि । सकरप्पभाएणंभंते! pu0 घनोदधिवलयस्स सतिभागछजोयणबाहल्लस खेत्तच्छेदेणं छिज्जमाणस्स जाव हंता अत्ति, एवं जाव अधेसत्तमाए जं जस्स बाहल्लं । इमीसे णं भंते ! रयणप्प0 pu0 घनवातवलयस्स अद्धपंचमजोयणबाहल्लस्सखेतछेदेणंछि0 जावहताअस्थि, एवं जाव अहेसत्तमाए जंजस्स बाहल्लं । एवं तनुवायवलयस्सवि जाव अधेसत्तमा जं जस्स बाहल्लं । इमीसे णं भंते ! रयणप्पभाए पुढवीए घनोदधिवलए किंसंठिते पन्नते?, गोयमा! वट्टे वलयागारसंठाणसंठिते प्न्न्ते। जे णं इमरयणप्पभंपुढवि सव्यतो संपरिक्खिवित्ताणं चिट्ठति, एवं जाव अधेसत्तमाए pu0 घनोदधिवलए, नवरं अप्पणप्पणं पुढविं संपरिक्खिवित्ता णं चिट्ठति इमीसे णं रयणप्प0 pu0 घनवातवलए किंसंठिते पन्नते?, गोयमा ! वट्टे वलयागारे तहेवजाव जेणं इमीसे णं रयणप्प0 20 घनोदधिवलयं सव्यतो समंता संपरिक्खिवित्ताणं चिट्ठइ वंजाव अहेसत्तमाए घ्न्वात्व्ले। इमीसे णं रयणप्प0 pu0 तनुवातवलए किसंठिते पन्नत्ते?, गोयमा! बट्टे वलयागारसंठाणसंठिए जाव जेणं इमीसे रयणप्प0 pu0 धनवातवलयं सव्वतो समंता संपरिक्खिवित्ता णं चिट्टै, एवं जाव अधेसत्तमाए त्नुवात्व्ले। Page #112 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः 3, nai0 उद्देशकः 9 इमाणं भंते! रयणप्प0 pu0 केवतिआयामविक्खंभेणं ? paM0 गोयमा ! असंखेजाई जोयणसहस्साइं आयामविक्खंभेणं असंखेज्जाई जोयणसहस्साइं परिक्खेवेणं पन्नत्ते, एवं जाव अधेसत्तमा । इमा णं भंत ! रयणप्प0 pu0 अंते य मज्झे य सव्वत्थ समा बाहल्लेणं pa0 ?, हंता go0 इमाणं रयण0 pu0 अंते य मज्झे य सव्वत्थ समा बाहल्लेणं, एवं जाव अधेसत्तमा ॥ बृ. 'इमीसे Na'mityAdi, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमान्ते घनोदधिवलयः कियद्वाहल्येन तिर्यग्बाहल्येन प्रज्ञप्तः ?, भगवानाह - गौतम ! षड् योजनानि बाहल्येन - तिर्यग्बाहल्येन प्रज्ञप्तः, तत ऊर्ध्व प्रतिपृथिवि योजनस्य त्रिभागो वक्तव्यः, तद्यथा-शर्कराप्रभायाः सत्रिभागानि षड् योजनानि वालुकाप्रभायास्त्रिभागोनानि सप्त योजनानि पङ्कप्रभायाः परिपूर्णानि सप्त योजनानि घूमप्रभायाः सत्रिभागानि सप्त योजनानि तमः प्रभायास्त्रिभागोनान्यष्टौ योजनानि अधः सप्तमपृथिव्याः परिपूर्णान्यष्टौ योजनानि, सूत्राक्षराणि तु सर्वत्र पूर्ववद्योजनीयानि । सम्प्रति घनवातवलयस्य तिर्यग्बाहल्यपरिमाणप्रतिपादनार्थमाह- 'इमीसे णं भंते!' इत्यादि, अस्या रत्नप्रभायाः पृथिव्या घनवातवलयस्तिर्यग्बाहल्येनार्द्धपञ्चमानि - सार्द्धानि चत्वारि योजनानि प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि गव्यूतं वर्द्धनीयं तथा चाह - द्वितीयस्याः पृथिव्याः क्रोशोनानि पञ्च योजनानि, तृतीयस्याः पृथिव्याः परिपूर्णानि पञ्च योजनानि, चतुर्थ्याः पृथिव्याः सक्रोशानि पञ्च योजनानि, पञ्चम्याः पृथिव्या अर्द्धषष्ठानि - सार्द्धानि पञ्च योजनानि, षष्ठ्याः पृथिव्याः क्रोशोनानि षड् योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानि षड् योजनानि । सम्प्रतितनुवातवलयस्य तिर्यग्बाहल्यपरिमाणप्रतिपादनार्थमाह- 'इमीसे णं भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्यास्तनुवातवलयः 'कियत्' किंप्रमाणं 'बाहल्येन' तिर्यग्बाहल्येन प्रज्ञप्तः ?, भगवानाह - षट्कोशबाहल्येन प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि क्रोशस्य त्रिभागो वर्द्धनीयः, तथा चाह--द्वितीयस्याः पृथिव्याः सत्रिभागान् षट् क्रोशानू बाहल्येन प्रज्ञप्तः, तृतीयस्याः पृथिव्यास्त्रिभागोनान् सप्त क्रोशान् चतुर्थ्याः परिपूर्णान् सप्त क्रोशान् पञ्चभ्याः पृथिव्याः सत्रिभागान् सप्त क्रोशान् षष्ठ्याः पृथिव्यास्त्रिभागोनान् अष्टौक्रोशान्, सप्म्याः परिपूर्णान् अष्टी क्रोशान्, ॥ 1 ॥ "छच्चेव अद्धपंचमजोयणसडुं च होइ रयणाए । उदहीघनतनुवाया (u) जहासंखेण निद्दिट्ठा ॥ सतिभागगाउयं च तिभागो गाउयस्स बोद्धव्वो । आइधुवे पक्खेवो अहो अहो जाव सत्तमिया ॥ एतेषां च त्रयाणामपि घनोदध्यादिविभागानामेकत्र मीलने प्रतिपृथिवि यथोक्तमपान्तरालमानं भवति । / सम्प्रत्येतेष्वेव घनोदध्यादिवलयेषु क्षेत्रच्छेदेन कृष्णवर्णाद्युपेतद्रव्यास्तित्वप्रतिपादनार्थमाह- 'इमीसे णं भंते!' इत्यादि, पूर्वदुभावनीयं, बाहल्यपरिमाणमपि घनोदध्यादीनां प्रतिपृथिवि प्रागुक्तमुपयुज्य वक्तव्यम् ॥ सम्प्रति घनोदध्यादिसंस्थानप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या घनोदधिवलयः किमिव संस्थितः किंसंस्थितः प्रज्ञप्तः ?, भगवानाह - गौतम ! 'वृत्तः 'चक्रवालतया परिवर्त्तुलो वलयस्यमध्यशुषिरस्य वृत्तविशेषस्याकारः - आकृतिर्वलयाकारः स इव संस्थानं वलयाकार संस्थानं तेन संस्थितो वलयाकार संस्थानसंस्थितः । कथमेवमवगम्यते वलयाकारसंस्थानसंस्थित इति ?, ॥ 2 ॥ 109 Page #113 -------------------------------------------------------------------------- ________________ 110 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-1/90 तत आह-'जेण' मित्यादि, येन कारणेनेमां रत्नप्रभां पृथिवीं 'सर्वतः' सर्वासु दिक्षु विदिक्षु च 'संपरिक्षिप्य' सामस्त्येन वेष्टयित्वा 'तिष्ठति' वर्तते तेन कारणेन वलयाकारसंस्थानसंस्थितः प्रज्ञप्तः । एवं घनवातवलयसूत्रं तनुवात- वलयसूत्रं च परिभावनीयं, नवरं घनवातवलयो घनोदधिवलयं संपरिक्षिप्येति वक्तव्यः,तनुवातवलयोधनवातवलयंसंपरिक्षिप्येति । एवंशेषास्वपि पृथिवीषु प्रत्येकं त्रीणि त्रीणि सूत्राणि भाव्नीयानि। ___ 'इमाणंभंते!' इत्यादि, इयं भदन्त ! रलप्रभापृथिवी कियद् 'आयामविष्कम्भेन' समाहारो द्वन्द्वः, आयामविष्कम्भाभ्यां प्रज्ञप्ता ?, भगवानाह-असङ्खयेयानि योजनसहस्राणि आयामविष्कम्भेन, किमुक्तं भवति ?-असङ्खयेयानि योजनसहस्रणि आयामेन, असङ्खयेयानि योजनसहस्राणि विष्कम्भेनच, आयामविष्कम्भयोस्तु परस्परमल्पबहुत्वचिन्तनेतुल्यत्वं, तथाऽसङ्ख्येयानि योजनसहमणि परिक्षेपेण' परिधिना प्रज्ञप्ता, एवमेकैका पृथिवी तावद्वक्तव्या यावदधःसप्तमी पृथिवी। 'इमाणंभंते' इत्यादि, इयं भदन्त! रत्नप्रभा पृथिवीअन्तेमध्येचसर्वत्र समा 'बाहल्येन' पिण्डमावेन प्रज्ञप्ता?, भगवानाह-गौतमेत्यादिसुगमम् । एवं क्रमेणैकैका पृथिवी तावद्वक्तव्या याव्त्स्प्त्मी। मू. (91) इमीसे णं भंते ! रयणप्प0 pu0 सव्वजीवा उववन्नपुब्बा? सब्वजीवा उववन्ना?, गोयमा! इमीसे णं रय0 pu0 सव्वजीवा उववन्नपुब्वा नो चेवणं सब्वजीवा उववन्ना, एवंजाव अहेसत्तमाए पुद्ध्वीए। __इमाणं भंते! रयण pu0 सव्वजीवेहिं विजदपुव्या? सवुवजीवेहिं विजढा?, गोयमा! इमाणं रयण pu0 सबजीवेहिं विजढपुवा नो चेवणं सव्वजीवविजढा, एवंजाव अधेसत्तमा इमीसे गंभंते! रयण0 pu0 सव्वपोग्गला पविठ्ठपुवा? सव्वपोग्गला पविट्ठा ? go0!! इमीसे णं रयण पुढवीए सब्बपोग्गला पविठ्ठपुव्वा नो वेवणं सव्वपोग्गला पविट्टा, एवं जाव अधेसत्तमाए पुद्ध्वीए|इमान्न्ण् भंते! रयणप्पभा पुढवी सव्वपोग्गलेहिं विजढपुवा? सव्वपोग्गल विजढा?, गोयमा! इमाणं रयणप्पभा pu0 सब्बपोग्गलेहिं विजढपुव्वानो वेवणंसधपोग्गलेहिं विजढा, एवं जाव अधेसत्तमा । वृ. 'इमीसे गंभंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां सर्वजीवाः सामान्येन उपपन्नपूर्वा इति उत्पन्नपूर्वाकालक्रमेण, तथा सर्वजीवाः 'उपपन्नाः' उत्पन्नायुगपद्?, भगवानाहगौतम ! अस्यारत्नप्रभायां पृथिव्यां सर्वजीवाःसांव्यवहारिकजीवराश्यन्तर्गताः प्रायोवृत्तिमाश्रित्य सामान्येन 'उपपन्नपूर्वा' उत्पन्नपूर्वाकालक्रमेण, संसारस्यानादित्वात्, नपुनः सर्वजीवाः 'उपपन्ना' उत्पन्ना युगपत्, सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चैतदस्ति, तताजगत्स्वाभाव्यात्, एवमेकैकस्याः पृतिव्यास्तावद्वक्तव्यं यावदधःसप्तम्याः । इमाणभंते!' इत्यादि, इयंच भदन्त! रत्नप्रभापृथिवी 'सव्वजीवेहिं विजढपुव्वा' इतिसर्वजीवैः कालक्रमेण परित्यक्तपूर्वा, तथा सर्वजीवैर्युगपद् विजढा' परित्यक्ता?,भगवानाहगौतम! इयरत्नप्रभापृथिवी प्रायोवृत्तिमाश्रित्य सर्वजीवैः सांव्यवहारिकैः कालक्रमेणपरित्यक्तपूर्वा, न तु युगपत्परित्यक्ता, सर्वजीवैः एककालपरित्यागस्यासम्भवात् तथानिमित्ताभावात्, एवं तावद्वक्तव्यं यावदधःसप्तमी पृथ्वी । Page #114 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0-उद्देशकः1 111 'इमीसेण मित्यादि, अस्यां भदन्त ! रत्नप्रभायांपृथिव्यांसर्वेपुद्गला लोकोदरविवरवर्तिनः कालक्रमेण प्रविष्टपूर्वा तद्भावेन परिणतपूर्वा, तथा सर्वेपुद्गलाः प्रविष्टाः' एककालं तद्भावेन परिणताः?, भगवानाह-गौतम! अस्यारत्नप्रभायांपृथिव्यांसर्वेपुद्गलाःलोकवर्तिनः 'प्रविष्टपूर्वा' तद्भावेनपरिणतपूर्वा, संसारस्यानादित्वात्, नपुनरकेककालं सर्वपुद्गलाः 'प्रविष्टाः' तद्भावेन परिणताः, सर्वपुद्गलानां तद्भावेन परिणतौ रलप्रभाव्यतिरेकेणान्यत्र सर्वत्रापि पुद्गलाभावप्रसक्तेः,नचैतदस्ति, त्थाज्ग्त्स्वाभाव्यात्। एवं सर्वासुपृथिवीषुक्रमेण वक्तव्यंयावदधःसप्तम्यां पृथिव्यामिति । 'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण 'विजढपुव्वा' इति परित्यक्तपूर्वा तथैव सर्वै पुद्गलैरेककालं परित्यक्ता ?, भगवानाह-गौतम ! इयं रत्नप्रभा पृथिवी सर्वपुद्गलै कालक्रमेण परित्यक्तपूर्वा, संसारस्थानादित्वात्, न पुनः सर्वपुद्गलैरेककालं परित्यक्ता, सर्वपुद्गलैरेककालपरित्यागे तस्याः सर्वथा स्वरूपाभावप्रसक्तेः, नचैतदस्ति, तथाजगत्स्वाभाव्यतः शाश्वतत्वात्, एतच्चानन्तरमेव व्य्ति। एवमेकैका पृथिवी क्रमेण तावद्वाच्या यावदधःसप्तमी पृथिवी । / मू. (92) इमा णं भंते ! रयणप्पभा पुढवी किं सासया असासया ?, गोयमा ! सिय सासता सिय असास्या॥ से केणट्टेणं भंते! एवं वुच्चै-सिय सासया सिय असासया? गोयमा दव्वठ्ठयाए सासता, वण्णपज्जवेहिं गंधपज्जवेहि रसपञ्जवेहिं फासपज्जवेहिं असासता, से तेणटेणं गोयमा! एवं बुच्चति-तं चेव जाव सिय असासता, एवं जाव अधेस्त्त्मा। इमा णं भंते ! रयणप्पभापु0 कालतो केवच्चिर होइ?, गोयमा ! न कयाइ न आसि न कयाइ नस्थि न कयाइ न भविस्सति । / भुविं च भवै य भविस्सति य धुवा नियया सासया अक्खया अब्बया अवहिता निघा एवं जाव अधेसत्तमा ॥ वृ. 'इमा णं मंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी किं शाश्वती अशाश्वती ?गौतम ! स्यात्-कथञ्चित्कस्यापि नयस्याभिप्रायेणेत्यर्थ शाश्वती, स्यात्-कथञ्चिदशाश्वती । / एतदेव सविशेष जिज्ञासुः पृच्छति-से keNaveNa'mityAdi, सेशब्दोऽथशब्दार्थ स च प्रश्ने, केन 'अर्थेन' कारणेन भदन्त ! एवमुच्यते यथा स्यात् शाश्वती स्यादशाश्वतीति?, भगवानाहगौतम ! 'दव्वट्ठयाए' इत्यादि, द्रव्यार्थतया शाश्वतीति, तत्र द्रव्यं सर्वत्रापि सामान्यमुच्यते, द्वति-गच्छति तान्तान् पर्यायान् विशेषानिति वा द्रव्यमितिव्युत्पत्तेर्द्रव्यमेवार्थः-तात्विकः पदार्थ यस्य न तुपर्यायाः स द्रव्यार्थः-द्रव्यमात्रास्तित्वप्रतिपादको नयविशेषस्तद्भावो द्रव्यार्थता तया द्रव्यमात्रास्तित्वप्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या आकारस्य सदा भावात् । वर्णपर्यायः' कृष्णादिभिः 'गन्धपर्यायैः' सुरभ्यादिभिः 'रसपर्यायैः' तिक्तादिभिः 'स्पर्शपर्यायैः कठिनत्वादिभि 'अशाश्वती' अनित्या, तेषां वर्णादीनांप्रतिक्षणं कियत्कालानन्तरं वाऽन्यथाभवनात्, अतादवस्थ्यस्य चानित्यत्वात्, न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथोमयोरप्यसत्वापत्तेः, तथाहि-शक्यते वक्तुंपरपरिकल्पितं द्रव्यमसत्, पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्यायशून्यवन्ध्यासुतवत्, तथा परपरिकल्पिताः पर्याया असन्तः, द्रव्यव्यतिरिक्तत्वात्, वन्ध्यासुतगतबालत्वादिपर्यायवत्, उक्तश्च Page #115 -------------------------------------------------------------------------- ________________ 112 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/30-1/92 ॥ 1 // "द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा?, दृष्टा मानेन केन वा? ॥ " इति । कृतंप्रसङ्गेन, विस्तरार्थिनाचधर्मसङ्गहणिटीका निरूप्न्नीया। सेतेणद्वेण मित्याधुपसंहारमाह, सेशब्दोऽथशब्दार्थ स चात्र वाक्योपन्यासे अथ 'एतेन' अनन्तरोदितेन कारणेन गौतम! एवमुच्यते-स्यात् शाश्वती स्यादशाश्वती, एवं प्रतिपृथिवितावद्वक्तव्यं यावदधःसप्तमी पृथिवी, इहयद्यावत्सम्भवास्पदंतचेत्तावन्तं कालं शश्वद्भवति तदा तदपिशाश्वतमुच्यते यथातन्त्रान्तरेषु 'आकप्पट्ठाई पुढवी सासया' इत्यादि, ततः संशयः किमेषारलप्रभा पृथवी सकलकालावस्थायितया शाश्वती उतान्यथा यता तन्त्रान्तरीयैरुच्यत इति?, ततस्तदपनोदार्थं पृच्छति 'इमाणं भंते इत्यादि, इयं भदन्त ! रलप्रभा पृथिवी कालतः 'कियच्चिर' कियन्तं कालं यावद्भवति?, भगवानाह-गौतम ! न कदाचिन्नासीत्, सदैवासीदिति भावः, अनादित्वात्, तता न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः, अत्रापि स एव हेतुः, सदा भावादिति, तता न कदाचिन्न भविष्यति, भविष्यचिन्तायां सर्वदैव भविष्यतीति भावः, अप्र्य्व्सित्त्वात्|त्देव्ण् कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वंप्रतिपादयति _ 'भविंचे' त्यादि, अभूत् भवति भविष्यति च, एवं त्रिकालभावित्वेन 'ध्रुवा' ध्रुवात्वादेव 'नियता' नियतावस्थाना, धर्मास्तिकायादिवत्, नियतत्वादेवच शाश्वती, शश्वद्भावःप्रलयाभावात्, शास्वतत्वादेवच सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पद्मपौण्डरीकहद इवान्यतरपुद्गल विचटनेऽप्यन्यतरपुद्गलोपचयभावात्, अक्षया अक्षयत्वादेवचाव्यया, मानुषोत्तराद्वहिसमुद्रवत्, अव्ययत्वादेव अवस्थिता' स्वप्रमाणावस्थिता, सूर्यमण्डलादिवत, एवंसदाऽवस्थानेनचिन्त्यमाना नित्या जीवस्वरूपवत्, यदिवा ध्रुवादयः शब्दा इन्द्रशकादिवत्पर्यायशब्दा नानादेशजनविनेयानुग्रहार्थमुपन्यस्ता इत्यदोषः, एवमेकैका पृथिवी क्रमेण तावद्वक्तव्या याव्द्ध्ःस्प्त्मी। सम्प्रति प्रतिपृथिवीषुविभागतोऽन्तरं विचिन्तयिषुरिदमाह मू. (93) इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरिमंतातो हेहिल्लै चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नते ?, गोयमा ! असिउत्तरंजोयणसतसहस्सं अबाधाए अंतरे प्न्न्ते। इमी से णं भंते ! रयण0 pu0 उवरिल्लातो चरिमंताओ खरस्स कंडस्स हेहिले चरिमंते एसणं केवतियं अबाधाए अंतरे पन्नत्ते?, गोयमा! सोलस joynnshssaaii। इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरमंताओ रयणस्स कंडस्स हेडिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नते ?, गोयमा ! एक जोयणसहस्सं अबाधाए अंतरे पन्नत्ते । / इमीसे णं भंते ! रयण0 pu0 उवरिल्लातो चरिमंतातो वैरस्स कण्डस्स उवरिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णते?, गोयमा! ekNjoynnshssN। इमीसे णं रयण0 pu0 उवरिल्लाओ चरिमंताओ वैरस्स कंडस्स हेडिल्लै चरिमंते एस णं भंते ! केवतियं अबाधाए अंतरे pa0?, गोयमा! दो जोयणसहस्साई इमीसे णं अबाधाए अंतरे पन्नत्ते, एवंजाव रिट्ठस्स उवरिल्ले पन्नरस जोयणसहस्साई, हेडिल्ले चरिमंते सोलसजोयणसहस्साई इमीसे णं भंते! रयणप्प0 pu0 उवरिल्लाओ चरिमंता पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एस णं अबाधाए केवतियं अंतरे पन्नत्ते?, गोयमा ! सोलस जोयणसहस्साई अबाधाए अंतरे Page #116 -------------------------------------------------------------------------- ________________ 113 प्रतिपत्तिः - 3, nai0-उद्देशकः 1 पन्नत्ते । हेडिल्ले चरिमंते एक्कं जोणसयसहस्सं आवबहुलस्स उवरि एक जोयणसयसहस्सं हेहिल्ले चरिमंते असीउत्तरं जोयणसयसहस्सं । घनोदहि उवरिल्ले असिउत्तरजोयणसयसहस्सं हेडिल्ले चरिमंते दो joynnsyshssaaiN| इमीसे णं भंते ! रयण पुढ0 घनवातस्स उवरिल्ले चरिमंते दो जोयणसयसहस्काई । हेडिल्ले चरिमंते असंखेज्जाई joynnsyshssaaii| इमीसेणंभंते! रयण0 pu0 तनुवातस्स उवरिल्ले चरिमंते असंखेज्जाइंजोयणसयसहस्साई अबाधाए अंतरे हेडिल्लेवि असंखेजाइंजोयणसयसहस्साई, एवं ओवास्ण्त्रेवि। दोच्चाएणंभंते! पुढवीए उवरिल्लातो चरिमंताओ हेडिल्ले चरिमंतेएसणं केवतियं अबाधाए अंतरे पन्नते?, गोयमा! बत्तीसुत्तरं जोयणसयसहस्सं अबाहाए अंतरे पन्नत्ते । सक्करप्प0 pu0 उवरिघणोदधिस्स हेहिल्लैचरिमंते baavnnnnuttrNjoynnsyshssNabaadhaae| घनवातस्स असंखेजाई joynnsyshssaaiNpnnttaaii|एव्ण्जाव् uvAsaMtarassavijAva'dhesattamA,एनवरंजीसे जंबाहल्लं तेण घनोदधी संबंघेतब्बो बुद्धीए । सक्करप्पभाए अणुसारेणं घनोदहिसहिताणं इमं पमाणं । तच्चाए णं भंते ! अडयालीसुत्तरं जोयणसतसहस्सं । पंकप्पभाए पुढवीए चत्तालीसुत्तरं जोयणसयसहस्सं घूमप्पभाए pu0 अद्रुतीसुत्तरं joynnstshssN। तमाएपु0 छत्तीसुत्तरंजोयणसतसहस्साअधेसत्तमाएपु0 अट्ठावीसुत्तरंजोयणसतसहस्सं जाव अधेसत्तमाए । एसणं भंते! पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेडिल्ले चरिमंते केवतियं अबाधाए अंतरे pa0 go0 ! असंखेजाइंजोयणसयसहस्साई अबाधाए अंतरे p0॥ वृ. 'इमीसे गंभंते!' इत्यादि, अस्या भदन्त! रलप्रभायाः पृथिव्या रत्नकाण्डस्य प्रथमस्य खरकाण्डस्य विभागस्य 'उवरिल्लात्' इति परितताच्चरमान्तात्परतो योऽधस्तनः 'चरमान्तः' चरमपर्यन्तः 'एस ण' मिति एतत्, सूतरे पुंस्त्वनिर्देशःप्राकृतत्वात्, अन्तरं कियत्' कियद्योजनप्रमाणम् 'अबाधया' अन्तरत्वव्याघातरूपयाप्रज्ञप्तम्?, भगवानाह-गौतम! 'एकंयोजनसहनम्' एकं योजनसहस्रप्रमाणमन्तरं प्रज्ञप्तम् । _ 'imIseNa'mityAdi, अस्या भदन्त! रत्नप्रभायाः पृथिव्यारत्नकाण्डस्योपरिनाच्चरमान्तात्परतो यो वज्रकाण्डस्योपरितनश्चरमान्त एतदन्तरं 'कियत्' किंप्रमाणमबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम ! एक योजनसहस्रमबाधयाऽन्तरं प्रज्ञप्त, रत्नकाण्डाधस्तनचरमान्तस्य वज्रकाण्डोपरितनचरमान्तस्य च परस्परसंलग्नतया उभयत्रापि तुल्यप्माणत्वभावात् । 'इमीसेण मित्यादि, अस्या भदन्त! रत्नप्रभायाः पृथिव्यारत्नकाण्डस्योपरितनाच्चरमान्ताद् वज्रकाण्डस्य योऽधस्तनश्चरमान्तः एतदन्तरं कियद् अबाधयाप्रज्ञप्तम् ?, भगवानाह-गौतम! द्वे योजनसहरो अबाधयाऽन्तरं प्रज्ञप्तं, एवं काण्डे काण्र्3e द्वौ द्वावालपको वक्तव्यौ, काण्डम् चाधस्तने चरमान्ते चिन्त्यमाने योजनसहस्रपरिवृद्धि कर्तव्या यावद् रिष्ठस्य काण्डस्याधस्तने चरमान्त चिन्त्यमाने षोडश योजनसम्मणि अबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् । 'इमीसे णमित्यादि, अस्या भदन्त ! रलप्रभायाः पृथिव्या रत्नकाण्डस्योपरितन्तच्चरमान्तात्परतोयः पङ्कबहुलस्य काण्डस्योपरितनश्चरमान्त-एतत् 'कियत्' किंप्रमाणमबाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह-go0 ! षोड्श योजनसहस्राणि अबाधयाऽन्तरं प्रज्ञप्तम् । 'इमीसे ण' Page #117 -------------------------------------------------------------------------- ________________ 114 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/30-1/93 मित्यादि, तस्यैव पङ्कबहुलस्य काण्डस्याधस्तनश्चरमान्त एकं योजनशतसहस्रमबाधयाऽन्तरंप्रज्ञप्तं । 'इमीसे ण मित्यादि, अस्य भदन्त ! रलप्रभायाः पृथिव्या रलकाण्डस्योपरितनाच्चरमान्तात्परतोऽबबहुलस्य काण्डस्य य उपरितनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम्?, भगवानाह-गौतम ! एकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । / ___'इमीसेण मित्यादि,अस्याभदन्त! रत्नप्रभायाः पृथिव्यारलकाण्डस्योपरितनाचरमान्तात्परतोऽबबहुलस्य काण्डस्य योऽधस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम ! अशीत्युत्तरं योजनशतसहस्रम् । घनोदधेरुपरितने चरमान्ते पृष्टे एतदेव निर्वचनमशीत्युत्तरयोजनशतसहस्रम्, अधस्तने पृष्टे इदं निर्वचनं-द्वे योजनशतसहस्र अबाधयाऽन्तरं प्र्ज्ञ्य्प्त्म्|ध्न्वात्स्योप्रित्ने चरमन्ते पृष्टीदमेवनिर्वचनं, घनोदध्यधस्तनचरमान्तस्य घनवातोपरितनचरमान्तस्य च परस्परं संलग्नत्वात् । घनवातस्याधस्तने चरमान्ते पृष्टे एतनिर्वचनम् असङ्खयेयानि योजनशतसहम्नाण्यबाधयाऽन्तरंप्रज्ञप्तम् । एवं तनुवातस्योपरितने चरमान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्थमेव निर्वचनं वक्तव्यम्, असङ्खयेयानि योजनशतसहसण्यबाधयाऽन्तरंप्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकंसर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीयः सुगमत्वात् । 'दोच्चाएणं इत्यादि,द्वितीयस्याभदन्त! पृथिव्याउपरितनाच्चरमान्तात्परतोयोऽधस्तनश्चरमान्त एतत् 'कियत्' किंप्रमाणमबाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह-गौतम ! 'द्वात्रिंशदुत्तरं' द्वात्रिंशत्सहस्राधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । घनोदधेरुपरितने चरमान्ते पृष्टे एतदेवनिर्वचनंद्वात्रिंशदुत्तरं योजनशतसहस्रम्, अधस्तने चरमान्तेपृष्टेइदं निर्वचनं-द्विपञ्चाशदुत्तरं योजनशतसहस्रम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि, घनवातस्याघस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासुच यथा रलप्रभायां तथा वक्तव्यम्, असङ्खयेयानि योजनशतसहसण्यबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः । ___'तच्चाएणंभंते इत्यादि, तृतीयस्या भदन्त! पृथिव्याउपरितनाच्चरमान्तादघस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम ! अष्टाविंशत्युत्तरं शत(सहन)मष्टाविंशतिसहस्प्रधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । एतदेव घनोदधेरुपरितनचरमान्तपृच्छायामपि निचनम् । अधस्तनचरमान्तपृच्छायामष्टाचत्वारिंशदुत्तरं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् । एतदेव धनवातस्योपरितनचरमान्तपृच्छायामपि । अधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासु च यथा रलप्रभायां तथा वक्तव्यम् । एवं चतुर्थपञ्चमषष्ठसप्तमपृथिवीविषयाणि सूत्राण्यपि भाव्0॥ म. (94) इमाणंभंते! रयणप्पभापुढवीदोच्चंपुढविंपणिहायबाहल्लेणंकिंतुल्ला विसेसाहिया संखेजगुणा? वित्थरेणं किंतुल्ला विसेसहीणा संखेज्जगुणहीणा?, गोयमा! इमाणं रयण0 pu0 दोचं पुढवीं पणिहाय बाहल्लेणं नोतुल्ला विसेसाहिया नो संखेनगुणा, वित्थारेणं नोतुल्ला विसेसहीणा नो संखेज्जगुणहीणा । दोच्चा णं भंते ! पुढवी तजे पुढविं पणिहाय बाहल्लेणं किं तुल्ला? एवं चेव भाणितव्वं । एवं तच्चा चउत्थी पंचमी छ्त्त्त्थी|छ्त्त्त्थीन्न्ण् भंते! पुढवी सत्तमं पुढविं पणिहाय बाहल्लेणं किंतुल्ला विसेसाहिया संखेजगुणा?, एवं चेव भाणियब्वं । सेवं भंते ! 2 / Page #118 -------------------------------------------------------------------------- ________________ 115 प्रतिपत्तिः -3, nai0-उद्देशकः1 वृ. 'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी द्वितीयां पृथिवीं शर्कराप्रमा 'प्रणिधाय' आश्रित्य 'बाहल्येन' पिण्डभावेन कंतुल्या विशेषाधिका सङ्खयेयगुणा?, बाहल्यमधिकृत्येदं प्रश्नत्रयम्, ननु एका अशीत्युत्तरयोजनलक्षमाना अपरा द्वात्रिंशदुत्तरयोजनलक्षमानेत्युक्तं ततस्तदर्थावगमेसत्युक्तलक्षणंप्रश्नत्रयमयुक्तं, विशेषाधिकेति स्वयमेवार्थपरिज्ञानात, सत्यमेतत्, केवलं ज्ञप्रश्नोऽयं तदन्मोहापोहार्थ, एतदपि कथमवसीयते? इति चेत्स्वावबोधाय प्रश्नान्तरोपन्यासातू, तथाचाह-विस्तरेण-विष्कम्मेन किं ? तुल्या विशेषहीना सङ्घयेयगुणहीना? भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी द्वितीया शर्कराप्रभापृथिवीं प्रमिधाय बाहल्येन न तुल्या किन्तु विशेषाधिका नापि सहखयेयगुणा, कथमेतदेवम् ? इत चेदुच्यते-इह रत्नप्रभा पृथिवी अशीत्युत्तरयोजनलक्षमाना, शर्कराप्रभा द्वात्रिंशदुत्तरयोजनलक्षमाना, तदत्रान्तरमष्टाचत्वारिंशन योजनसहस्राणि ततो विशेषाधिका घटते न तुल्या नापि सङ्ख्येयगुणा, विस्तरेण न तुल्याकिन्तुविशेषहीना नापि सङ्येयगुणहीना, प्रदेशादिवृद्धयाप्रवर्द्धमानेतावति क्षेत्रे शर्कराप्रभाया एवं [च] वृद्धिसम्भवात्, एवं सर्वत्र भावनीयम् । तृतीय प्रतिपतौ नेरयिकस्य उद्देशकः-1 समाप्तः - नेरयिक उद्देशकः-2:वृ. सम्प्रति कस्यां पृथिव्यां कस्मिन् प्रदेशे नरकावासाः ? इत्येतत्प्रतिपादनार्थं प्रथम तावदिदमाह मू. (95) कैणंभंते! पुढवीओपन्नत्ताओ?, गोयमा! सत्त पुढवीओप0 ta0-रयणप्पभा जाव अहेसत्तमा इमीसेणं रयणप्प0 e0 असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिंकेवतियं ओगाहित्ता हेट्ठा केवैयं वज्जित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा pa0 NA0 इमीसे णं रयण pu0 असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगंजोयणसहस्संओगाहित्ता हेट्ठावि एगंजोयणसहस्सं वजेत्ता मज्झे अडसत्तरी जोयणसयसहस्सा, एत्य णं रयणप्पभाए pu0 नेरइयाणं तीसं निरयावाससयसहस्साई भ्व्ण्तित्तिम्क्खाया। तेणं नरगा अंतो वट्टा बाहिं चौरंसा जाव असुभा नरएसु वेयणा, एवं एएणं अभिलावणं उवमुंजिऊण भाणियब्वं ठाणप्पयाणुसारेणं, जत्थजंबाहल्लंजत्थ जत्तियावा नरयावाससयसहस्सा जाव अहेसत्तमाए पुढवीए, अहेसत्तमाए मज्झिमंकेवतिएकति अनुत्तरामहै महालता महानिरया पन्नता एवं पुच्छितव्वं वागरेयव्वंपि तहेव । / वृ. 'कै णं भंते !' इत्यादि, कति भदन्त ! पृथिव्यः प्रज्ञप्ताः ? इति, विशेषाभिधानार्थमेतदभिहितम्, उक्त्न्य्च्॥1॥ "पुव्वभणियंपिजं पुण भन्नई तत्य कारणं अस्थि । पडिसेहो य अणुण्णाकारण हिउ)विसेसोवलंभो वा । ." भगवानाह-गौतम! सप्त पृथिव्यःप्रज्ञप्ताः, तद्यथा-रलप्रभा यावत्तमस्तमप्रभा । / 'इमीसे णमित्यादि, अस्या भदन्त ! रलप्रभायाः पृथिव्या उपरि 'कियत्' किंप्रमाणमवगाह्य-उपरितनभागात् कियद् अतिक्रम्येत्यर्थः अधस्तात् 'कियत्' किंप्रगाणंवर्जयित्वा मध्ये 'कियति' किंप्रमाणे Page #119 -------------------------------------------------------------------------- ________________ 116 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/95 कियन्ति नरकावासशतसहस्राणिप्रज्ञप्तानि?, भगवानाह-गौतम्! अस्या रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपर्येक योजनसहस्रमवगाह्याधस्तादेकं योजनसहन वयित्वा मध्ये मध्यभागे अष्टसप्तत्युत्तरे' अष्टसप्ततिसहस्राधिकेयोजनशतसहनं अत्र' एतस्मिन् रत्नप्रभापृथिवीनैरयिकाणांयोग्यानि त्रिंशन्नरकावासशतसहस्राणिप्रज्ञप्तानि भवन्तीत्याख्यां मया शेषश्च तीर्थकृभिः , अनेन सर्वतीर्थकृतामिसंवादिवचनता प्र्वेदिता। 'तेणं नरगा इत्यादि, ते नरका अन्तः' मध्यभागे 'वृत्ताः' वृत्ताकाराः 'बहिः' बहिर्भागे 'चतुरनाः' चतुरस्राकाराः, इदंच पीठोपरिवर्त्तिनंमध्यभागमधिकृत्यप्रोच्यते, सकलपीठाद्यपेक्षया तु आवलिकाप्रविष्ठा वृत्तत्र्यनचतुरनसंस्थानाः पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, एतद्याने स्वयमेव वक्ष्यति, "अहे खुरप्पसंठाणसंठिया" इति, 'अधः' भूमितले क्षुरप्रस्येवप्रहरणविशेषस्य(इव) यत् संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः क्षुरप्रसंस्थानसंस्थिताः, तथाहि-तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शरिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, तथा "निबंधयारतमसा नित्यान्धकाराः उद्दयोताभावतो यत्तमस्तेन-तमसा नित्यं-सर्वकालमन्धकारो येषु ते नित्यान्धकाराः, तत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं स बहि सूर्यप्रकाशे मन्दतमो भवति नरकेषु तु तीर्थकरजन्मदीक्षाकालव्यतिरेकेणान्यदा सर्वकालमप्युदद्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्द्धरात्र इवातीव बहलतरो भवति, तत उक्तं तमसानित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितमुदद्योतकारिणामभावात्, तथा चाह "ववगयगहचंदसूरनक्खत्तजोइसपहा" व्यपगतः-परिभ्रष्टो ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणमेतत्तारारूपाणां च ज्योतिष्काणां पन्था-मार्गो यत्र ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा "मेयवसापूयरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला" इति स्वभावतः संपन्नैर्मेदोवसापूरुधिरमांसैर्यश्चिखिल्लः-कर्दमस्तेन लिप्तम्-उपदिग्धम् अनुलेपनेन-सकृल्लिप्तस्य पुनः पुनरुपलेपनेन तलं-भूमिका येषां ते मेदोवशापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनतला अत एवाशुचयः-अपवित्रा बीभत्सा दर्शनेऽप्यतिजुगुप्सोत्पत्तेः प्र्म्दुर्भिग्न्धाःमृत्ग्वादिक्द्देव्रेभ्योऽप्य्तीवानिस्स्त्त्दुर्भिग्न्धाः। _ "काऊअगणिवन्नाभा" इति लोहे धम्यमानेयाक्कपोतो-बहुकृष्णरूपोऽग्रेर्वर्ण, किमुक्तं भवति ?-याशी बहुकृष्णवर्णरूपाऽग्निज्वाला विनिर्गच्छतीति, ताशी आभा-वर्णस्वरूप येषांतेकपोताग्निवर्णाभाः, तथा कर्कशः-अतिदुस्सहोऽसिपत्रस्येव स्पर्शो येषांतेकर्कशस्पर्शाः, अत एव 'दुरहियासा' इति दुःखेनाध्यास्यन्ते-सह्यन्ते इति दुरध्यासा अशुभा दर्शनतो नरकाः, तथा गन्धरसस्पर्शशब्दरशुभा अतीवासातरूपा नरकेषु वेदना । एवं सर्वास्वपि पृथिवीष्वालपको वक्तव्यः, स चैवम्-"सक्करप्पभाए णं भंते ! पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवैयं ओगाहित्ता हेठ्ठा केवैयं वजेत्ता मज्झे चेव केवइए केवैया निरयावाससयसहस्सा पन्नत्ता? गोयमा! सक्करप्पभाएणं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्समोगाहित्ता हेट्ठा गं जोयणसहस्सं वजेत्ता मझेतीसुत्तरजोयणसयसहस्से एत्थणं सक्करप्पभापुढविनेरइयाणंपणवीसा नरयावाससयसहस्सा Page #120 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0 उद्देशकः 2 भवतीति मक्खायं, ते णं नरगा अंतो वट्टा जाव असुभा नरएसु वेयणा । वालुयप्पभाए णं भंते! पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवैयं ओगाहित्ता हेट्ठा केवैयं वज्जित्ता मज्झे केवइए केवैया निरयावाससयसहस्सा पन्नत्ता ? गोयमा ! वालुयप्पभाए पुढवीए अट्ठावीसुत्तरजोणसयसहस्सबाहल्लाए उवरिं एगं जोयण सहस्सं ओगाहित्ता हे एगंजोयणसहस्सं वज्रित्ता, मज्झे छब्बीसुत्तरे जोयसयसहस्से एत्थ णं वालुयप्पभापुढविनेरइयाणं पन्नरस निरयावाससयसहस्सा भवन्तीति मक्खाय, ते णं नरगा जाव असुभा नरगेसु वेयणा । पंकप्पा णं भंते! पुढवीए वीसुत्तरजोयणसयस हस्सबाहल्लाए उवरिं केवैयं ओगाहित्ता हेडा केवैयं वजित्ता मज्झे केवइए केवैर्य निरयावाससयसहस्सा पण्णत्ता ? गोयमा ! पंकप्पभाए णं पुढवीए वीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एवं जोयसहस्सं ओगाहित्ता हिठ्ठावि एगं जोयसहस्सं वज्जेत्ता मज्झे अट्ठारसुत्तरे जोयणसयसहस्से, एत्थ णं पंकप्पभा पुढविनेरइयाणं दस निरयावाससयसहस्सा निरयावासा भवतीति मक्खायं, ते णं नरगा जाव असुभा नगरेसु वेयणा घूमप्पभाए णं भंते! पुढवीए अट्टारसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवैयं ओगाहेत्ता ट्ठा के वैयं वजित्ता मज्झे केवइए केवैया निरयावाससयसहस्सा pa0 ?, गोयमा ! घूमप्पभाए पुढवी अट्ठारसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एवं जोयणसहस्सभोगाहेत्ता हट्ठा एवं जोयणसहस्सं वज्रेत्ता मज्झे सोलसुत्तरे जोयणसयसहस्से, एत्थ णं धूमप्पभापुढविनेरइयाणं तिन्नि नेरइयावाससयसहस्सा भक्तीति मक्खायं, तेणं नरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा इति । तमप्पभाए णं भंते! पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरि केवतियं ओगाहेत्ता ट्ठा के वतियं वज्रेत्ता मज्झे केवतिए केवतिया नरगावाससयसहस्सा pa0 go0 ! तमप्पभाए णं पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एवं जोयणसहस्सभोगाहेत्ता हेट्ठा एवं जोयस्यसहस्सं वज्रेत्ता मज्झे चोदसुत्तरे जोयणसयसहस्से एत्थ णं तमापुढविनेर0 एगे पंचूणे नरगावाससयस हस्से भवन्तीति मक्खायं, ते णं नरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा । असत्तमाए णं भंते! पुढवीए अट्ठोत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवैयं ओगाहेत्ता केवैयं वज्रेत्ता मज्झे केवइए केवैया अमुत्तरा महैमहालया महानरगावासा पन्नत्ता ?, गोयमा ! असत्तमाए पुढवीए अद्भुतक्तरजोयणसयसहस्सबाहल्लाए उवरिं अद्धतेवण्णं जोयसहस्साई ओगाहेत्ता हेट्ठावि अद्धतेवण्णं जोयणसहस्साइं वज्रित्ता मज्झे तिसु जोयणसहस्सेसु एत्थ मं असत्पपुढविनेरइयाणं पंच अणुत्तरा महैमहालया महानिरया पन्नत्ता, तंजहा - काले महाकाले रोरुए महारोरुए मज्झे अप्पइड्डाणे, ते णं महानरगा अंतो वट्टा जाव असुभा महा नगरेसु वेयणा' इति । इदं च सकलमपि सूत्रं सुगमं, तत्र बाहल्यपरिमाणनरकावासयोग्यमध्यभागपरिमाणमनरकावाससङ्ख्यानामिमाः सङ्ग्रहणिगाथा: - 119 11 ॥ 2 // // 3 // "आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अत्तरमेव हेट्ठिमया ॥ अड्डत्तरं च तीसं छव्वीसं चैव सयसहस्सं तु । अट्ठारस सोलसगं चोद्दसमहियं तु छट्टीए । अद्धतिवण्णसहस्सा उवरिमहे वज्जिऊण तो भणिया । 117 Page #121 -------------------------------------------------------------------------- ________________ 118 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/95 माझे तिसु सहस्सेसु होति निरया त्म्त्माए। ॥ 4 ॥ तीसा य पन्नवीसा पन्नरस दस चेव syshssaaiN। __ तिन्नि य पंचूणेगं पंचेव अनुत्तरा निरया । / पाठसिद्धाः ॥ सम्प्रति नरकावाससंस्थानप्रतिपादनार्थमाह मू. (96) इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका किंसंठिया पन्नत्ता?, गोयमा ! दुविहा पन्नत्ता, तंजहा-आलवलियपविट्ठा य आवलियबाहिरा य, तत्थणजे आवलियपविट्ठा तेतिविहा पन्नत्ता, तंजहा-वट्टातंसा चौरंसा, तत्थणजे ते आवलियबाहिर ते नानासंठाणसंठिया पन्नत्ता, तंजहा-अकोट्ठसंठिता पिट्ठपयणगसंठिता कंडूसंठित लोहीसंठिता कडाहसंठिता थालीसंठिता पिहडगसंठिता किमियडसंठिता किन्नपुडगसंठिआ उडवसंठिया मुरवसंठिता मुयंगसंठया नंदिमुयंगसंठिया आलिंगकसंठिता सुघोससंठिया दद्दरयसंठिता पणवसंठिया पडहसंठिया भेरिसंठिआ झलल्लरीसंयिटा कुतुंबकसंढिया नालिसंठिया, एवं जाव त्माए। अहेसत्तभाए णं भंते ! पुढवीए नरका किंसंठिता पन्नत्ता?, गोयमा ! दुविहा पन्नत्ता, तंजहा-वट्टे यतंसा y|इमीसे गंभंते ! रयणप्पभाए पुढवीए नरका केवतियंबाहल्लेणं पन्नत्ता?, गोयमा! तिन्निजोयणसहस्साई बाहल्लेणं पन्नत्ता, तंजहा-हेट्ठा घणा सहस्संमझेझुसिरा सहस्सं उप्पिं संकुइया सहस्सं, एवं जाव अहेस्त्त्माए। इमीसेणं भंते ! रयणप्प0 pu0 नरगा केवतियं आयाविक्खंभेणं केवैयं परिक्खेवेणं पन्नत्ता?, दुविहा पन्नता, तंजहा-संखेजवित्थडाय असंखेजवित्थडाय, तत्थणं जे ते संखेजवित्थडातेणं संखेज्जाइं जोयणसहस्साई आयामविक्खंभेणं संखेजाइं जोयणसहस्साइं परिक्खेवेणं पन्नत्ता तत्थणजे ते असंखेजवित्थडातेणं असंखेजाइं जोयणसहस्साइंआयामविक्खंभेणं असंखेज्जाई जोयसणसहस्साई परिक्खेवेणं पन्नत्ताए, एवंजावतमाए । अहेसत्तमाएणं भंते ! पुच्छा, गोयमा दुविहा pa0-संखेज्जवित्थडे य असंखेज- वित्थडा य, तत्थ णं जे ते संखेजवित्थडे से णं एक जोयणसयसहस्संआयामविक्खंभेणं तिन्निजोयणसयसहस्साइंसोलस सहस्साई दोनियसत्तावीसे जोयणसए तिनि कोसे य अट्ठावीसंच घणुसतं तेरस य अंगुलाई अद्धंगलुयं च किंचिविसेसाधिए परिक्खेवेणं पन्नता, तत्थ णं जे ते असंखेजवित्थडा ते णं असंखेजाइं जोयणसयसहस्साई आयामविक्खंभेणं असंखेञ्जाइंजाव प्रिक्खेवेन्न्ण्प्न्न्ता। वृ. 'इमीसेणंभंते!' इत्यादि, अस्यांभदन्त! रलप्रभायां पृथिव्यांनरकाः किमिव संस्थिताः किंसंस्थिताः प्रज्ञप्ताः?, भगवानाहगौतम! नरका द्विविधाः प्रज्ञप्ताः, तद्यथा आवलिकाप्रविष्टाश्च आवलिकाबाह्याश्च, चशब्दावुभयेषामप्यशुभतातुल्यतासूचकौ, आवलिकाप्रविष्टानामाष्टासुदिक्षु समश्रेण्यवस्थिताः, आवलिकासु-श्रेणिषु प्रविष्टा-व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधाः प्रज्ञप्ताः, तद्यथा-वृत्तास्त्रयनाश्चतुरम्ना, तत्र ये ते आवलिकाबाह्यास्ते नानासंस्थान-संस्थिताः प्रज्ञप्ताः, तद्यथा-अयःकोष्ठोलोहमयः कोष्टस्तद्वत्संस्थिता अयःकोष्ठसंस्थिताः, 'पिट्ठपयण- गसंठिया' इति यत्र सुरासंघानाय पिष्टं पच्यते तत्पिष्टपचनकं तद्वत्संस्थिताः 'पिट्ठपयणगसंठिया' अत्र सङ्ग्रहणिगाथे ॥ 1 ॥ "अयकोटपिट्ठपणगकंडूलोहीकडाहसंठाणा । Page #122 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, nai0-उद्देशकः 2 119 थाली पिहङग किण्ह(ग) उडए मुरवे मुयंगे y॥ ॥ 2 ॥ नंदिमैंगे आलिंग सुघोसे इद्दरे य पणवे y। नंदिमदंगे शागि पडहगझल्लरिभेरीकुत्तुबगनाडिसंठाणा । / कण्डुःपाकस्थानं लोहीकटाही प्रतीतौ तद्वत्संस्थानाः स्थाली-उषा पिहडं-यत्र प्रभूतजनयोग्यं घान्यं पच्यते उटजः-तापसाश्रमो मुरजोमद्दलविशेषः नन्दीमृदङ्गो-द्वादशविधतूर्यान्तर्गतो मृदङ्गः, स च द्विधा, तद्यथा-मुकुन्दो मर्दलश्च, तत्रोपरि सङ्कुचितोऽधो विस्तीर्णो मकुन्दः उपर्यधश्च समो मद्दलः आलिङ्गो मृन्मयो मुरजः सुघोषो-देवलोकप्रसिद्धो घण्टाविशेष आतोद्यविशेषो वा दर्दरो-वाद्यविशेषः पणवो-भाण्डानां पटहः पटहः-प्रतीतः, भेरी-ढक्का, झल्लरी-चविनद्धा विस्तीर्णवलयाकारा,कुस्तुम्बकः-संप्रदायगम्यः, नाडी-घटिका, एवं शेषास्वपि पृथिवीषु तावद्वक्तव्यं यावत्षष्ठयां, सूत्रपाठोऽप्येवम्-"सक्करप्पभाए णं भंते ! पुढवीए नरका किंसंठिया pa0 go0! दुविहा pa0-आवलिकापविट्ठा य आवलियाहबाहिरा य" इत्यादि । अघःसप्तमीविषयंसूत्रं साक्षादुपदर्शयति-'अहेसत्तमाएणंभंते!' इत्यादि, अघःसप्तम्यां भदन्त ! पृथिव्यां नरकाः 'किंसंस्थिताः' किमिव संस्थिताः प्रज्ञप्ताः ?, भगवानाह-गौतम ! द्विविधाः प्रज्ञप्ताः, तद्यथा-'वट्टेयतंसाय' इति, अघःसप्तम्यां हि पृथिव्यानरका आवलिकाप्रविष्टा एवन आवलिकाबाह्याः, आवलिकाप्रविष्टा अपि पञ्च, नाधिकाः, तत्र मध्येऽप्रतिष्ठानाभिधानो नरकेन्द्रो वृत्तः, सर्वेषामपि नरकेन्द्राणां वृत्तत्वात्, शेषास्तु चत्वारः पूर्वादिषु दिक्षु, तेच त्र्यम्राः, तत उक्तं वृत्तश्च trymrshc। सम्प्रति नरकावासानां बाहल्यप्रतिपादनार्थमाह-'इमीसे ण मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियवाहल्येन-बहलस्य भावो बाहल्यं-पिण्डभाव उत्सेध इत्यर्थः तेन प्रज्ञप्ताः?, भगवानाह-go0 ! त्रीणि योजनसहनाणि बाहल्येन प्रज्ञप्ताः, तद्यथा-अधस्तने पादपीठे घना-निचिताः सहस्र-योजनसहस्रं, मध्ये-पीठस्योपरि मध्यभागे सुषिराः सहस्र-योजनसहनं, तत उप्पिं ति उपरि सङ्कुचिताः शिखराकृत्या सङ्कोचमुपगतायोजनसहनं, तत एवं सर्वसङ्ख्यया नरकावासानां त्रीणि योजनसहस्राणि बाहल्यतो भवन्ति, एवं पृथिव्यां 2 तावद्वक्तव्यं यावदघःसप्तम्यां, तथा चोक्त्म्न्य्त्रापि॥1॥ "हेढा घणा सहस्सं उप्पिं संकोचतो shssNtu। मज्झे सहस्स सुसिरा तिन्नि सहस्सूसिया न्र्या॥" सम्प्रति नरकावासानामायामविष्कम्भप्रतिपादनार्थमाह-'इमीसेमभंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किंप्रमाणमायामविष्कम्भेन, समाहारो द्वन्द्वस्तेनायामविष्कम्भ्याभ्यामित्यर्थः, कियत् 'परिक्षेपेण' परिरयेण प्रज्ञप्ताः?, भगवानाह-गौतम! द्विविधाः प्रज्ञप्ताः, तद्यथा-सवयेयंविस्तृताश्च असङ्खयेयविस्तृताच, सङ्घयेययोजनप्रमाणं विस्तृतविस्तरो येषां ते सङ्खयेयविस्तृताः, एवमसङ्खयेयं विस्तृतं येषां ते असङ्खयेयविस्तृतः, चशब्दौ स्वगतानेकसङ्ख्याभेदप्रकाशनपरौ, तत्रयेतेसङ्खयेयविस्तृतास्तेसङ्खयेयानियोजनसहस्राणिआयामविष्कम्भेन सङ्घयेयानि योजनसहस्राणि परिक्षेपेण, तत्र येतेऽसङ्घयेयविस्तृतास्तेऽसङ्खयेयानियोजनसहनाण्यायामविष्कम्भेन असङ्खयेयानियोजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि, एवं प्रतिपृथिनवितावद्वक्तव्यं Page #123 -------------------------------------------------------------------------- ________________ 120 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/96 यावत्षष्ठीपृथिवी, सूत्रपाठस्त्वेवम्-सक्करप्पभाएणं भन्ते! पुढवीए नरगाकेवैयंआयामविक्खंभेणं केवैयं परिरयेणं pa0 go0 ! दुविहा pa0-संखेजवित्थडा य, असंखेजवित्थडाय" इत्यादि । 'अहेसत्तमाएणंभंते!' इत्यादि, अघःसप्तम्यं भदन्त! पृथिव्यांनरकाः कियदायामविष्कम्भेन कियत्परिक्षपेण प्रज्ञप्ताः?, भगवानाह-गौतम! द्विविधाः प्रज्ञप्ता, तद्यथा-सङ्घयेयविस्तृत एकः, सचाप्रतिषठानाभिधानो नरकेन्द्रकोऽवसातव्यः, असङ्ख्येयविस्तृताः तेषाश्चत्वारः, तत्र योऽसौ सङ्खयेयविस्तृतोऽप्रतिष्ठानाभिधानोनरकेन्द्रकः स एवं योजनशतसहनमायामविषकम्भेन त्रीणि योजनशतसहस्राणिषोड्श सहस्राणि द्वे योजनशतेसप्तविंशत्यधिके त्रयः क्रोशाअष्टाविंशं धनुःशतं त्रयोदश अकुलानि अर्धाङ्गुलं च किश्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तम्, इदं च परिक्षेपपरिमाणं गणितभावनयाजम्बूद्वीपपरिक्षेपपरिमाणवद्भावनीयं, तत्र येते शेषाश्चत्वारोऽसद्धयेयविस्तृतास्तेऽसद्धयेयानि योजनसहस्राण्यायामविष्कम्भेनासङ्ख्येयानि योजनसहस्राणि परिक्षेपेण प्र्ज्ञ्य्प्तानि। सम्प्रति नरकावासानां वर्णप्रतिपादनार्थमाह मू. (97) इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केरिसया वण्णेणं पन्नता?, गोयमा! काला कालावभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पन्नत्ता, एवं जाव अधेस्त्त्माए। इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केरिसका गंधेणं pa0 गो! से जहानामए अहिमडेति वा गोमडेति वा सुणगमडेति वा मज्झारमडेति वा मणुस्समडेति वा महिसमडेति वा मूसगमडेति वा आसमडेति वा हत्थिमडेति वा सीहमडेति वा वग्घमडेति वा विगमडेति वा दीवियमडेति वा मयकुहियचिरविणकुणिमवावण्णदुब्भिगंधे असुइबिलीणविगयबीभत्यदरिसणिज्जे किमिजालाउलसंसत्ते, भवेयारवे सिया?, नो इणढे समढे, गोयमा इमीसेणं रयणप्पभाए पुढवीए नरगा एत्तो अनिद्वतरका चेव अकंततरका चेवजाव अमणामतरा चेव गंधेणं पन्नत्ता, एवं जाव अधेसत्तमाए पुद्ध्वीए। इमीसे णंभंते! रयणप्प0 pu0 नरया केरिसया फासेणं पन्नत्ता?, गोयमा! से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलंबचीरियापत्तेइ वा सत्तग्गेइ वा कुंतग्गेइ वा तोमरग्गेति या नारायग्गेति वा सूलग्गेति वा लौलग्गेति वा भिंडिमालग्गेति वा सूचिकलावेति वा कवियच्छूति वा विंचुयकंटएति वाइंगालेति वाजालेति वा मुम्मुरेति वा, अच्चिति वा अलाएति वा सुद्धागणीइ वा, भवे एतारूवेसिया?, नोतिणढे समटे, गोयमा! इमीसे णं रयणप्पभाए पुढवीए नरगा एत्तो अनिट्टतरा चेव जाव अमणामतरका चेव फासे णं pa0, एवंजाव अधेसत्तमाए पुद्ध्वीए||| वृ. 'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कीदृशा वर्णेन प्रज्ञप्ता ?, भगवानाह-गौतम ! कालाः, तत्र कोऽपि निष्प्रतिभतया मन्दकालोऽप्याशङ्खयेत ततस्तदाशङ्काव्यवच्छेदार्थं विशेषणान्तरमाह-'कालावभासाः' कालः कृष्णोऽवभासःप्रतिभाविनिर्गमो येभ्यस्ते कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अत एव 'गम्भीररोमहर्षा गम्भीरः अतीवोत्कटो रोमहर्षो-रोमोद्धर्षोभयवशायेभ्यस्ते गम्भीररोमहर्षा, किमुक्तं भवति?-एवं नाम ते कृष्णावभासा यद्दर्शनमात्रेणापि नारकजन्तूनां भयसम्पादनेन अनर्गलं रोमहर्षमुत्पादयन्तीति, अतएव भीमा-भयानका भीमत्वादेव उनासनकाः, उत्रास्यन्ते नारका जन्तवएभिरिति उन्नासना उत्रासना एव उनासनकाः, किंबहुना?--'वर्णेन' वर्णमधिकृत्य Page #124 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, nai0-उद्देशकः 2 121 परमकृष्णाः प्रज्ञप्ताः, यत ऊर्ध्वं न किमपि भयानकं कृष्णमस्तीति भावः, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम् । गन्धमधिकृत्याह-'इमीसेणंभंते!'इत्यादि, प्रश्नसूत्रसुगम, भगवानाह-गौतम! तद्यथा नाम-'अहिमृत इतिवा' अहिमृतो नाममृताहिदेहः, एवं सर्वत्र भावनीय, गोमृत इति वा अश्वमृत इति वा मार्जारमृत इति वा हस्तिमृत इति वा सिंहमृत इति वा व्याघ्रमृत इति वा द्वीपः-चित्रकः, सर्वत्र अहिश्चासौ मृतश्च अहिमृत इत्येवं विशेषणसमासः, इह मृतकं सद्यःसंपन्नं न विगन्धि भवतिततआह-'मयकुहियविणढकुणिमवावण्णे' त्यादि, मृतः सन् कुथितः-पूतिभावमुपगतो मृतकुथितः, स वोच्छूनावस्थामात्रगतोऽपि भवति, न च स तथा विगन्धस्तत आह-विनष्ट:उच्छूनावस्थां प्राप्य स्फुटित इति भावः, सोऽपि तथा दुरभिगन्धो न भवति तत Aha___'kuNimavAvaNNa'tti व्यापन्न-विशरारुभूतं कुणिमं-मांसं यस्य स तथा, ततो विशेषणसमासः, 'दुरभिगन्धः' इति दुरभि-सर्वेषामभिमुख्येन दुष्टो गन्धो यस्यासौ दुरभिगन्धः, अशुचिश्च विलीनो-मनसः कलिमलपरिणामहेतुः 'विगय' इति विगतं प्रनष्टं यदभिमुखतया प्राणिनां गतं-गमनं यस्मिन्, तथा बीभत्सया-निन्दया दर्शनीयो बीभत्सादर्शनीयः ततो विशेषणसमासः अशुचिविगतबीभत्सादर्शनीयः 'किमिजालाउलसंसत्ते' इति संसक्तः सन् कृमिजालाकुलो जातः कृमिजालाकुलसंसक्तः, मयूरव्यंसकादित्वात्समासः संसक्तशब्दस्य च परनिपातः, ___एतावत्युक्ते गौतम आह- 'भवे एयारूवे सिया ?' इति, स्याद् भवेद्-भवेयुरेतद्रूपाः-यथोक्तविशेषणविशिष्टा अहिमृतादिरूपा गन्धेनाधिकृता नरकाः, सूत्रे च बहुवचनेऽप्येकवचनं प्राकृतत्वात्, भगवानाह-गौतम! 'नायमर्थ समर्थो' नायमर्थौपपन्नो, यतोऽस्यां रलप्रभायांपृथिव्यांनरकाइति यथोक्तविशेषणविशिष्टाहिमृतादेरनिष्टतरा एव, तत्रकिञ्चिद्रम्यमपि कस्याप्यनिष्टतरं भवति तत आह-अकान्ततरा एव-स्वरूपतोऽप्यकमनीयतरा एव, अभव्या एवेति भावः,तत्राकान्तमपि कस्यापि प्रियं भवतियथागर्ताशूकरस्याशुचि, ततआह-अप्रियतरा एव न कस्यापि प्रिया इति भावः, अत एवामनोज्ञतरा एवं, अमनापतरा एव गन्धमधिकृत्य प्रज्ञप्ताः, तत्रमनोज्ञ-मनोऽनुकूलमात्रयत्पुनः स्वविषयेमनोऽत्यन्तमासक्तंकरोति तन्मनआपम्, एकाधिका वा एते सर्वे शब्दाः शक्रन्द्रपुरन्दरादिवत् नानादेशजविनेयजनानुग्रहार्थमुपात्ताः, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तम्याम् । / स्पर्शमधिकृत्याह-'इमीसे णमित्यादि, प्रश्नसूत्रं सुगम, भगवानाह-गौतम! तद्यथा nAma___ 'असिपत्रमिति वा' असि-खङ्गं तस्य पत्रमसिपत्रं क्षुरप्रमिति वा कदम्बचीरिकापत्रमिति वा, कदम्बचीरिका-तृणविशेषः, सच दर्भादप्यतीवछेदकः, शक्ति-प्रहरणविशेषस्तदग्रमिति वा, कुन्ताग्रमितिवा, तोमराग्रमितिवा, भिण्डिमालः-प्रहरणविशेषस्तदग्रमिति वा, सूचीकलाप इति वा, वृश्चिकदंश इति वा, कपिकच्छूरिति वा, कपिकच्छू:-कण्डूविजनको वल्लीविशेषः, अङ्गार इति वा, अङ्गारो-निर्धूमाग्नि, ज्चालेति वा, ज्याला अनलसंबद्धा, मुर्मुर इति वा, मुर्मुरः--फुम्फुकादौमसृणोऽग्नि, अचिरितिवा, अर्चि-अनकविच्छिन्ना ज्वाला,अलातम्-उल्मुकं, शुद्धाग्नि-अयस्पिण्डाद्यनुगतोऽग्निर्विधुदादिर्वा, इतिशब्द सर्वत्रापि उपमाभूतवस्तुस्वरूपपरिसमाप्तिद्योतकः, वाशब्दः परस्परसमुच्चये, इह कस्यापि नरकस्य स्पर्श शरीरावयवच्छेद Page #125 -------------------------------------------------------------------------- ________________ 122 जीवाजीवाभिगमौपासूत्रम् 3/nai0-2/97 कोऽपरसय भेदकोऽन्यस्यव्यथाजनकोऽपरस्यदाहक इत्यादि ततः साम्यप्रतिपत्यर्थमसिपत्रादीनां नानाविधानामुपमानानामुपादानं, 'भवे एयारूवे सिया ?' इत्यादि प्राग्वत् । सम्प्रति नरकावासानां महत्वमभिधित्सुराह म. (98) इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केमहालिया पन्नता?, गोयमा! अयण्णं जंबुद्दीवे 2 सव्वदीवसमुद्दाणं सव्वब्भंतरए सव्वखुड्डाए बट्टे तेल्लापूबसंठाणसंठिते बट्टे रथचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुन्नचंदसंठाणसंठिते एक जोयणसतसहस्सं आयामविक्खंभेणं जाव किंचिविसेसाहिए प्रिक्खेव्न्न्ण्। देवे णं महिष्टीए जाव महाणुभागे जाव इणामेव इणामेवत्तिकड्ड इमं केवलकप्पंजबूद्दीवं 2 तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, से णं देवे ताए उक्कट्ठाए तुरिताए चवलाए चंडाए सिग्याए उद्ध्याए जयणाए [छेगाए दिव्याए दिव्बगतीए वीतिवयमाणे 2 जहन्नेणं एगाहं वा दुयाहं वा तिआहे वा उक्कोसेणं छम्मासेणं वीतिवएजा, अत्थेगतिए वीइवएजाअत्थेगतिए नो वीतिवएजा, एमहालताणंगोयमा! इमीसेणं रयणप्पभाए पुढवीए नरगा पन्नत्ता, एवंजाव अघेसत्तमाए, नवरं अधेसत्तमाए अत्यंगतियं नरगंवीइवैजा, अत्यंगइए नरगे नो वीतिवेजा। वृ. इमीसेण मित्यादि, अस्यां भदन्त! रत्नप्रभायांपृथिव्यां नरकाः किंमहान्तः किंप्रमाणा महान्तः प्रज्ञप्ताः?, पूर्वं ह्यसङ्खयेयविस्तृता इति कथितं, तच्चासङ्खयेयत्वं नावगम्यत इति भूयः प्रश्नः, अतएवात्र निर्वचनं भगवानुपमयाऽभिधत्ते, गौतम! अयमिति यत्र संस्थिता वयंणमिति वाक्यालझारे अष्टयोजनोच्छ्रितया रलमय्या जम्ब्बा उपलक्षितो द्वीपो जम्बूद्वीपः सर्वद्वीपसमुद्राणां-घातकीखण्डलवणादीनां सर्वाभ्यन्तरः-आदिभूतः सर्वक्षुल्लकः सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको-हस्वः सर्वक्षुल्लकः, तथाहि-सर्वे लवणादयः समुद्राः सर्वे धातकीखण्डादयो द्वीपा अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणायामविष्कम्भपरिधयः ततोऽयं शेषसर्वद्वीपसमुद्रापेक्षया सर्वलघुरिति । तथावृत्तोयतः तैलापूपसंस्थानसंस्थितः तैलेनपक्चोऽपूपस्तैलापूपः,तैलेन हिपकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतेन पक इति तैलविशेषणं, तस्येव संस्थानं तैलापूपसंस्थानं तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तो यतः पुष्करकर्णिकासंस्थानसंस्थितः, तथा वृत्तो यतो रथचक्रवालसंस्थानसंस्थितः, तथा वृत्तो यतः परिपूर्णचन्द्रसंस्थानसंस्थितः, अनेकधोपमानोपमेयभावो नानादेशजविनेयप्रतिपत्यर्थ, एक योजनशतसहनमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशे त्रयः क्रोशा अष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि अर्धाङ्गुलंचकिञ्चिद्विशेषाधिकंपरिक्षेपेण प्रज्ञप्तः, परिक्षेपपरिमाणगणितभावना क्षेत्रसमासटीकातो जम्बूद्वीपप्रज्ञप्तिटीकातो वा वेदित्व्या। देवे Na'mityAdi, देवश्च णमिति वाक्यालङ्कारे, 'महर्द्धिकः' महती ऋद्धिर्विमानपरिवारादिका यस्य स महर्द्धिकः, महती द्युति शरीराभरणविषया यस्य स महाद्युतिकः, महद् बलं-शारीरःप्राणो यस्य स महाबलः, महद् यशः-ख्यातिर्यस्य स महायशाः, तथा 'महेसक्खे' इति महेश इति महान् ईश्वर इत्याख्या यस्य स महेशाख्यः, अथवा ईशनमीशो भावे धप्रत्यय Page #126 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, nai0 उद्देशकः 2 123 एश्वर्यमित्यर्थ, ईशंएश्वर्ये' इति वचनात्, तत ईशम्-एश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति-प्रधयतिईशाख्यः, महांश्चासावीशाख्यश्चमहेशाख्यः, कचित् महासोक्खे' इति पाठः, तत्रमहत् सौख्यंयस्य प्रभूतसद्धेदोदयवशात्स महासौख्यः, अन्ये पठन्ति-'महासक्खे' इति तत्रायं शब्दसंस्कारो-महाश्वाक्षः, इयं चात्र पूर्वाचार्यप्रदर्शिता यस्यासौ महाश्वाक्षः, तथा महानुभागे' इति अनुभागो-विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या शक्ति भागोऽचिंता सत्ती' इतिवचनात्, महान् अनुभागोयस्यस महानुभागः,अमूनि महर्द्धिक इत्यादीनि विशेषणानितत्सामातिशतयप्रतिपादकानि यावदिति cpputtikaatrykrnnkaalaavdhiprdrshnprm| ___'इणामेव इणामेवेतिकट्ठ एवमेव मुधिकया एवमेव मोरकुल्ला मुहा यमुहियत्तिनायब्वा' इति वचनादवज्ञयेतिभावः, उक्तञ्चमूलटीकायाम् "इणामेवइणामेवेतिकट्ठएवमेव मुधिकयाऽवज्ञयेति" 'इतिकृत्वे ति हस्तदर्शितचप्पुटिकात्रयकरणसूचकं केवलकल्पं-परिपूर्ण जम्बूद्वीपं त्रिभिरप्सरोनिपातैः, अप्सरोनिपातोनाम चप्पुटिका, तत्रतिसृभिश्चप्पुटिकाभिरितिद्रष्टव्यं, चप्पुटिकाश्च कालोपलक्षणं, ततो यावता कालेन तिम्नश्चप्पुटिकाः पूर्यन्ते तावत्कालमध्य इत्यर्थ, त्रिसप्तकृत्वः-एकविंशतिवारान् अनुपरिवर्त्य-सामस्त्येन परिभ्रम्य 'हव्वं' शीघ्रमागच्छेत् । स इत्थम्भूतगमनशक्तियोग्यो देवः तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयाप्रशस्तया शीघ्रसंचरणात्वरितया त्वरा संजाताऽस्यामिति त्वरिता तयात्वरितया शीघ्रतरमेव तया प्रदेशान्तराक्रमणमिति, चपलेव चपला तया, क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेवचण्डातया, निरन्तरं शीग्रत्वगुणयोगात् शीघ्रा तयाशीघ्रया, परमोत्कृष्टवेगपरिणामोपेता जवना तया, अन्ये तु जितया विपक्षजेतृत्वेनेति व्याचक्षते, 'छेकया' निपुणया, वातोद्भूतस्य दिगन्तव्यापिनो रजस इवया गति सा उद्भूता तया, अन्ये त्वाहुः-उद्धतया दप्पतिशयेनेति । 'दिव्यया' दिवि-देवलोके भवा दिव्या तया देवगत्या व्यतिव्रजन् जघन्यतः एकाहं वा' एकमहर्यावत्, एवंद्वयहं त्र्यहमुत्कर्षतः षण्मासान्याव व्यतिव्रजेत्, तत्रास्त्येतद्यदुत् एककान् कांश्चन नरकान् 'व्यतिव्रजेत्' उल्लङ्घय परतो गच्छेत्, तथाऽस्त्येतद् यदुत् इत्थंभूतयापि गत्या षण्मासानपि यावनिरन्तरं गच्छन् एककान् कांश्चन् नरकान् 'न सव्यतिव्रजेत्' नोल्लक्ष्य परतो गच्छेत्, अतिप्रभूताऽऽयामतया तेषामन्तस्य प्राप्तुमशक्यत्वात्, एतावन्तो महान्तो गौतम ! अस्यां रत्नप्रभायां पृथिव्यां नरकाः प्रज्ञप्ताः, एवमेकैकस्यांपृथिव्यांतावद्वक्तव्यंयावदधःसप्तम्यां, नवरमधःसप्तम्यामेवं वक्तव्यम्-"अत्थेगैयं नरगंवीइवएज्जा अत्थेगइए नरगेनो वीइवएज्जा" अप्रतिष्ठानाभिधस्यैकस्य नरकस्य लक्षयोजनायामविष्कम्भतयाऽन्तस्य प्राप्तुं शक्यत्वात् शेषाणां च चतुर्णामतिप्रभूतासङ्ख्येययोजनकोटीकोटीप्रमाणत्वेनान्तस्य प्राप्तुमशक्यत्वात् । सम्प्रति किंमया नरका इति निरूपणार्थमाह मू. (99) इमीसे णं भंते ! रयणप्पभाए पुढवीए नरगा किंमया पन्नता?, गोयमा ! सव्ववैरामया पन्नत्ता, तत्थ णं नरएसुबहवे जीवा य पोग्गला य अवक्कमति विउक्कमति चयंति उववजंति, सासता गं ते नरगा दवट्ठयाए वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपञ्जवेहिं असासया, एवंजाव अहेस्त्त्माए। वृ, 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः 'किंमयाः' Page #127 -------------------------------------------------------------------------- ________________ 124 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/20-2/99 किंविकाराः प्रज्ञप्ताः?, भगवानाह-गौतम ! 'सव्ववैरामया' इति सर्वात्मना वज्रमयाःप्रज्ञप्ताः, वज्रशब्दस्य सूत्रे दीर्घान्तता प्राकृतत्वात्, 'तत्र च तेषु नरकेषु णमिति वाक्यालङ्कारे बहवो जीवाश्च खरबादरपृथिवीकायिकरूपाः पुद्गलाश्च अपक्रमन्ति' च्यवन्ते 'व्युत्क्रामति' उत्पद्यन्ते, एतदेव शब्दद्वयं यथाक्रमंपर्यायद्वयेन व्याचष्टे- 'चयंति उववज्जति' च्यवन्ते उत्पद्यन्ते, किमुक्तं भवति? एकेजीवाः पुद्गलाश्चयथायोगंगच्छन्तिअपरेत्वागच्छन्ति, यस्तुप्रतिनियतसंस्थानादिरूप आकारः स तदवस्थ एवेति, अत एवाह-शाश्वता णमिति पूर्ववत् ते नरका द्रव्यार्थतया तथाविधप्रतिनियतसंस्थानादिरूपतया वर्णपर्यायैर्गन्धपर्यायैरसपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनामन्यथाऽन्यथाभवनात्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी पृथिवी । साम्प्रतमुपपातं विचिचिन्तयिषुराह मू. (100) इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया कतोहितो उववज्रति किं असण्णीहितौववजंति सरीसिवेहितो उववजंति पक्खीहितौववर्जति चउप्पएहितो उववजंति उरगेहिंतो उववजंति इस्थियाहिंतो उववजंति मच्छमणुएहितौववजंति?, गोयमा! असण्णीहितो उववजंति जाव मच्छमणुएहिंतोवि उव्व्ज्ण्ति। वृ. 'इमीसे णमित्यादि, अस्यां भदन्त! रत्नप्रभायां पृथिव्यां नैरयिकाः कुत उत्पद्यन्ते?, किमसंज्ञिभ्य उत्पद्यन्ते सरीसृपेभ्य उत्पद्यन्ते पक्षिम् उत्पद्यन्ते चतुष्पदेभ्यौरगेभ्य उत्पद्यन्तेस्त्रिभ्य उत्पद्यन्ते मत्स्यमनुष्येभ्य उत्पद्यन्ते?, भगवानाह-गौतम! असंज्ञिभ्योऽप्युत्पद्यन्ते यावन्मत्स्यमनुष्येभ्योऽप्युत्पद्यन्ते, सेसासुइमाएगाहाए अणुगंतव्वा' इति, शेषासु' शर्कराप्रभादिषुपृथिवीष्वना गाथया,जातावेकवचनंगाथाद्विकेनेत्यर्थ, उत्पद्यमाना अनुगन्तव्याः, तदेव गाथाद्विकमाहमू. (101) असण्णी खलु पढमं दोच्चं च सरीसिवा ततिय प्क्खी। सीहा जंति उत्थी उरगा पुन पंचमी जंति ॥ वृ. 'अस्सण्णी खलु paDhama'mityAdi, असंज्ञिनः-संमूर्छिमपञ्चेन्द्रियाः खलु प्रथमा नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तथा अवधारणमेवम्-असंज्ञिनःप्रथमामेव यावद् गच्छन्ति न परत इति, नतु त एव प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीषट्गामिनां तत्रगमनात्, एव्मुत्त्र्त्राप्य्व्धार्न्न्ण्भाव्नीय्म्। 'दोचंच सरीसिवा इतिद्वितीयामेवशर्कराप्रभाक्यां पृथिवीं यावद्गच्छन्ति सरीसृपाः-गोधानकुलादयो गर्भव्युत्नाक्र न परतः, तृतीयामेव गर्भजाः पक्षिणो गृध्रादयः, चतुर्थामेव सिंहाः, पञ्चमीमेव गर्भजा उर्गाः। मू.(102) छठिंच इथियाओमच्छा मणुयाय स्त्त्मिति|जाव् अधेसत्तमाए पुढचीए नेरइया नो असण्णीहितो uva0 जाव नो इत्थियाहिंतो उववनंति मच्छमणुस्सेहिंतो उववजंति इमीसे णं भंते ! रयणप्प0 सपु0 नेरतिया एकसमएणं केवतिया उववजंति?, गोयमा! जहन्नेणं एक वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखिज्जा वा उववजंति, एवं जाव अधेसत्तमाए । इमीसे णं भंते ! रयणप्प0 नेरतिया समए समए अवहीरमाणा अवहीरमाणा केवतिकालेणंअवहिता सिता?, गोयमा! तेणं असंखेजा सम एसमए अवहीरमाणा 2 असंखेचाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति नो चेवणं अवहिता सिता जाव अधेस्त्त्मा। इमीसे णं भंते! रयणप्प0 pu0 नेरतियाणं केमहालिया सरीरोगाहणा पन्नत्ता? गोयमा! Page #128 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0-उद्देशकः2 125 दुविहा सरीरोगाहणा पन्नत्ता, तंजहा भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं सत्त धणूई तिन्नि य रयणीओ छच्च अंगुलाई, तत्थ णं जे से उत्तरवेउब्बिए से जह0 अंगुलस्स संखेजतिभागं उक्को0 पन्नास धणू अटाइजाओ रयणीओ, दोच्चाए भवधारणिजे जहण्णओ अंगुलासंखेनभागं उक्को0 पन्नरस धणू आड्डाइजातोरयणीओ उत्तरवेउव्विया जह0 अंगुलस्स संखजभागं उक्को0 एकतीसंधणूई एक रयणी । तच्चाए भवधारणिज्जे एक्कतीसं धणू एकारयणी, उत्तरवेउब्बिया बासद्धिं धणूई दोन्नि रयणीओ, चउत्थीए भवधारणिजे बासह धणूइं दोण्णि य रयणीओ, उत्तरवेउब्धिया पणवीसं धणुसयं, पंचमीए भवधारणिज्जे पणवीसं धणुसयं, उत्तरवे0 अड्डाइजाइंधणुसयाई, छट्ठीएभवधारणिजाअट्ठाइजाइंधणुसयाई, उत्तरवेउब्बिया पंचधणुसयाई, सत्तमाए भवधारणिज्जा पंचधणुसयाई उत्तरवेउचिए धणुसहस्सं ॥ वृ. षष्ठीमेव स्त्रियः स्त्रिरत्नाद्यामहाराध्यवसायिन्यः, सप्तमीयावद् गर्भजा मत्स्या मनुजा अतिक्रूराध्यवसायिनो महापापकारिणः, आलापकश्चप्रतिपृथिवी एवम्-"सक्करप्पभाएणंभंते पुढवीए नेरइया किं असण्णीहिंतो उववनंति जाव मच्छमणुएहितो उववजंति ?, गोयमा ! नो असन्त्रीहिंतो उववजंति सरीसिवेहिंतो उववजंति जाव मच्छमणुस्सेहिंतो उव्व्ज्ण्ति। वालुयप्पभाएणंभंते! पुढवीए नेरइया किं असण्णीहितौववज्जतिजावमच्छमणुएहितो उववजंति?, गोयमा ! नो असण्णीहिंतो उववजंति नो सरीसिवेहिंतो उववजंति पक्खीहितो उववनंति जाव मच्छमणुस्सेहिंतो उववजंति" एतमुत्तरोत्तरपृथिव्यां पूर्वपूर्वप्रतिषेधसहितोत्तरप्रतिषेधस्तावद्वक्तव्योयावदधःसप्तम्यां स्त्रीभ्योऽपि प्रतिषेधः, तत्सूत्रंचैवम्-"अहेसत्तमाए णं मंते ! पुढवीए नेरइया किं मच्छमणुस्सेहिंतो उव्व्ज्ण्ति"| सम्प्रत्येकस्मिन् समये kiyanta'syA रत्नप्रभायां पृथिव्यां नारका उत्पद्यन्ते ? इति निरुपणार्थमाह । (इमीसेण) 'रयणप्पभापुढविएनेरइयाणंभंते!' इत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! एकसमयेन कियन्त उत्पद्यन्ते?, भगवानाह-गौतम ! जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्येया असङ्खयेया वा, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्याम् । सम्प्रति प्रतिसमयमेकैकनारकापहारे सकलनारकापहारकालमानं विचिचिन्तयिषुरिदमाह-'रयणप्पभापुढविनेरइयाणं भंते!' इत्यादि, रत्नप्रभापृथिविनैरयिका भदन्त! समय समये एकैकसङ्ख्यया अपह्रियमाणाः 2 कियता कालेन सर्वात्मनाऽपहियन्ते?, भगवानाह-गौतम! 'तेणं असंखेज्जा समए 2 अवहीरमाणा' इत्यादि, ते रत्नप्रभापृथिवीनैरयिका असङ्खयेयास्ततः समये समये एकैकसङ्ख्यया अपह्रियमाणा असङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, इदं च नारकपरिमाणप्रतिपत्यर्थं कल्पनामात्रं, 'नो चेवणं अवहिया सिया' इति न पुनरपहृताः स्यु, किमुक्तं भवति?-न पुनरेवं कदाचनाप्यपहृता अभवन् नाप्यपहियन्ते नाप्यपहरिष्यन्त इति, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तम्याम् । सम्प्रति शरीरपरिमाणप्रतिपादनार्थमाह-'रयणप्पभापुढवी' इत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! किंमहती' किंप्रमाणा महती शरीरावगाहना प्रज्ञप्ता?, 'जहा पन्नवणाए ओगाहणसंठाणपदे' इति, यथा प्रज्ञापनायामवगाहनासंस्थानाख्यपदे तथा वक्तव्या, सा Page #129 -------------------------------------------------------------------------- ________________ 126 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/102 चैवं-द्विविधा रलप्रभापृथिवीनैरयिकाणां शरीरारावगाहना-भवधारणीया उत्तरवैक्रिया च, तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलासङ्खयेयभाग उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् परिपूर्णान्यकुलानि, उत्तरवैक्रियाजघन्यतोऽङ्गुलसद्धयेयभागौत्कर्षतः पञ्चदशधषि द्वौ हस्तावेका वितस्ति, शर्कराप्रभायां भवधारणीया जघन्यतोऽङ्गलासङ्खयेयभाग उत्कर्षतः पञ्चदश धनूंषि द्वौ हस्ताका वितस्ति, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्खयेयभाग उत्कर्षत एकत्रिंशद्धनूंषि एको हस्तः, वालुकाप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येयभागौत्कर्षत एकत्रिंशद्धषिएको हस्तः, सानिद्वाषष्टिधनूंषि, उत्तरवैक्रया जघन्यतोऽङ्गुलसङ्खयेयभागौत्कर्षतः पञ्चविंशंधनुःशतं __-धूमप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्खयेयभाग उत्कर्षतः पञ्चविंशं धनुःशतं, उत्तरवैक्रिया जघन्योऽङ्गुलसङ्ग्येयभाग उत्कर्षतोऽर्द्धतृतीयानिधनुःशतानि, तमःप्रभायां भवधारणीयाजघन्यतोऽङ्गुलासङ्घयेयभागमात्रा उत्कर्ष,तोऽर्द्धतृतीयानि धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्खयेयभाग उत्कर्षतः पञ्चधनुःशतानि, तमस्तमःप्रभाया भवधारणीया जघन्यतोऽङ्गुलासङ्खयेयभागौत्कर्षतः पञ्च धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसङ्ख्येयभाग, उत्कर्षतो dhnuHshsmiti। यदि पुनःप्रतिप्रस्तटे चिन्ताक्रियतेतदैववगन्तव्या-तत्रजघन्या भवधारणीयासर्वत्राप्यकुलासङ्घयेयभागः, उत्तरवैक्रिया तुअङ्गुलसङ्खयेयभागः, उक्तंचमूलटीकाकारेणान्यत्र- "उत्तरवैक्रियातु तथाविधप्रयलाभावादाद्यसमयेऽप्यकुलसद्धयेयभागमात्रैवेति, उत्कृष्टातुभवधारणीयाया रत्नप्रभायाः प्रथमे प्रस्तटे त्रयो हस्ताअत ऊर्ध्वं क्रमेण प्रतिप्रस्तटं सार्द्धानिषटपञ्चाशदङ्गुलानि प्रक्षिप्यन्ते, तत एव परिमाणं भवति, द्वितीये प्रस्तटे धनुरेकमेको हस्तः सार्धानि चाष्टावगुलानि, तृतीये धनुरेकं त्रयो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तो सामेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि, षष्ठे त्रीणि धनूंषि द्वौ हस्तौ सार्वान्यष्टादशाङ्गुलानि, सप्तमे चत्वारि धनूंषि एको हस्तस्त्रीणि चाङ्गुलानि, अष्टमे चत्वारिधनूंषि त्रयो हस्ताः सार्धान्येकादशाङ्गुलानि, नवमे पञ्चधषिएको हस्तो विंशतिरङ्गुलानि, दशमेषड्धनूंषि सानिचत्वार्यङ्गुलानि, एकादशे षड् धषि द्वौ हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सार्द्धान्येकविंशतिरकुलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट्च परिपूर्णान्यङ्गुलानि, उक्त्न्य्च्॥1॥ "रयणाए पढमपयरे हत्थतियं देह उस्सए भणियं । छप्पन्नंगुलसवा पयरे पयरे हवै वुद्द्द्दी|" शर्कराप्रभायांप्रथमेप्रस्तटेसप्तधनूंषि त्रयो हस्ताः षट्चाङ्गुलानि, अतऊर्चतुप्रतिप्रस्तटं त्रयो हस्तास्त्रीणि चाङ्गुलानि क्रमेण प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटेऽष्ट धनूषि द्वौ हस्तौ नव चाङ्गुलानि, तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे दश धनूंषि पञ्चदशाङ्गुलानि, पञ्चमेदशधषि त्रयो हस्ता अष्टादशाङ्गुलानि, षष्ठे एकादशधनूंषि द्वौ हस्तावेकविंशतिरङ्गुलानि, सप्तमेद्वादश धनूंषि द्वौ हस्तौ, अष्टमे त्रयोदश धषिएको हस्तस्त्रीणि चाङ्गुलानि, नवमे चतुर्दशधषिषट्चाङ्गुलानि, दशमेचतुर्दशधनूंषि त्रयोहस्ता नव चाङ्गुलानि, एकादशे पञ्चदशधनूंषि द्वौ हस्ती एका वितस्ति, उक्तञ्च ॥ 1 ॥ "सोचेव य बीयाए पढमे पयरंमि hoi usseho । Page #130 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, nai0-उद्देशकः2 127 हत्थ तिय तिन्नि अङ्गुल पयरे पयरे यवुड्ढी य । / ॥ 2 ॥ एक्कारसमे पयरे पन्नरस धणूणि दोण्णि र्य्न्नीओ। ___ बारस य अंगुलाई देहपमाणं तु विन्नेयं । / अत्र 'सोचेव य बीयाए' इति य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तटे उत्सेधो भणितो यथा सप्त धनूंषि त्रयो हस्ताः षट्चाङ्गुलानीति स एव द्वितीयस्यां शर्कराप्रभायां पृथिव्यां प्रथमे प्रस्तटे उत्सेधो भवति, शेषं सुग्म्म्। ___वालुकाप्रभायाः प्रथमे प्रस्तटे पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गुलानि, अत ऊर्ध्वं तु प्रतिप्रस्तटं सप्त हस्ताः सार्द्धानि चैकोनविंशतिरङ्गुलानि क्रमेण प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति--द्वितीये प्रस्तटेसप्तदशधनूंषि द्वौ हस्तौसा नि सप्ताङ्गुलानि, तृतीये एकोनविंशतिरधनूंषि द्वौ हस्तौ त्रीण्यङ्गुलानि, चतुर्थे एकविंशतिनूंषि एको हस्तः सार्धानि च द्वाविंशतिरङ्गुलानि, पञ्चमे त्रयोविंशतिधनूंषि एको हस्तोऽष्टादश चाङ्गुलानि, षष्ठे पञ्चविंशतिर्धनूंषि एको हस्तः सार्द्धानित्रयोदशाङ्गुलानि, सप्तमे सप्तविंशतिर्धनूंषिएको हस्तो नवचाङ्गुत्लानि, अष्टमे एकोनत्रिंशद् धषि एको हस्तः सार्द्धानि चत्वार्यङ्गुलानि, नवमे एकत्रिंशद्धनूंषि एको हस्तः, उक्त्न्य्च्॥1॥ "सोचेव य तैयाए पढमे पयरंमि होइ उस्सेहो । सत्तय रयणी अंगुल गुणवीसं सड्ड वुड्डी य । / ॥ 2 ॥ पयरे पयरे यतहानवमे पयरंमि होइ उस्सेहो। धणुयाणि एगतीसं एक्कारयणी य नायव्वा ॥ अत्रापि 'सोचेव यतैयाएपढमे पयरंमिहोइ उस्सेहो' इतियएव द्वितीयस्यांशर्कराप्रभायामेकादशे प्रस्तटे उत्सेधः स एव तृतीयस्यां वालुकाप्रभायां प्रथमे प्रस्तटे भवति, शेषं सुगमं । पकप्रभायाः प्रथमे प्रस्तटे एकत्रिंशद्धनूंषि एको हस्तः, तत ऊर्ध्व तु प्रतिप्रस्तटं पञ्च धनूंषि विंशतिरछुलानि क्रमेण प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे षट्त्रिंशद्धनूंषि एकोहस्तो विंशतिरकुलानि, तृतीये एकचत्वारिंशद्धनूंषि द्वौ हस्ती षोडशाङ्गुलानि, चतुर्थेषटचत्वारिंशद्धनूंषि त्रयोहस्ता द्वादशाङ्गुलानि, पञ्चमे द्विपञ्चाशद्धनूंषि अष्टावकुलानि,षष्ठे सप्तपञ्चाशद्धनूंषि एको हस्तश्चत्वार्यकुलानि, सप्तमे द्वाषष्टि धनूंषि द्वौ हस्तौ, उक्तञ्च "सो चेव चउत्थीए पढमे पयरंमि होइ उस्सेहो। पञ्च धणु वीस अंगुल पयरे पयरे य वुड्डी y॥ ॥ 1 ॥ जा सत्तमए पयरे नेरइयाणं तु होइ उस्सेहो। बासट्ठी धणुयाइंदोन्नि यरयणी य बोद्धव्वा । अत्रापि सोचेवे' त्यस्यार्थ पूर्वानुसारेणभावनीयः |धूम्प्र्भायाःप्र्थ्मेप्र्स्त्त्तेद्वास्स्स्स्त्तिर्ध्नूण्स्सि द्वौ हस्तौ, तत ऊर्ध्वं तु प्रतिप्रस्तटं पञ्चदश धनूंषि सार्द्धहस्तद्वयाधिकानि क्रमेण प्रक्षेप्तव्यानि, तेनेदं परिमाणं भवति-द्वितीये प्रस्तटेऽष्टसप्ततिर्धनूंषि एकावितस्ति, तृतीये त्रिनवतिर्धनूषि त्रयो हस्तः, चतुर्थे नवोत्तरंधनुःशतमेको हस्त एका वितस्ति, पञ्चमे पञ्चविंशं धनुःशतं, उक्त्न्य्च्॥1॥ "सो चेव पंचमीए पढमे पयरंमि होइ उस्सेहो । पनरस धणूणि हो हत्थ सङ्घ पयरेसु वुदी y॥ Page #131 -------------------------------------------------------------------------- ________________ 128 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/102 तह पंचमए पयरे उस्सेहो धणुसयं तु पणवीसं । 'सो चेवय' इत्यस्यार्थोऽत्रापि पूर्ववत् । तमःप्रभायाः प्रथमे प्रस्तटे पञ्चविंशं धनुःशतं ततः परतरे तु प्रस्तटद्वये क्रमेण प्रत्येकं सार्द्धानि द्वाषष्टिर्धनूंषि प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति-द्वितीये सार्द्धसप्ताशीत्यधिकं धनुःशतं तृतीयेऽर्द्धतृतीयानि धनुःशतानि, उक्त्न्य्च्॥1॥ "सो चेव य छट्ठीए पढमे पयरंमि होइ उस्सेहो । बासहिधणु य सडा पयरे पयरे य वुड्डी y॥ ॥ 2 ॥ (सवा य सत्तसीइ बीए पयरंमि होइ धणुयसय) छट्ठीए तैयपयरे दो सय पण्णासया हंति । / सप्तमपृथिव्यां पञ्च धनुःशतानि, उत्तरवैक्रया तु सर्वत्रापि भवधारणीयापेक्षया द्विगुणप्रमाणाऽवसातव्या ॥स्म्प्र्ति संहननप्रतिपादनार्थमाह मू. (103) इमीसे णं भंते ! रयणप्प0 pu0 नेरइयाणं सरीया किंसंघयणी पन्नता ?, गोयमा! छण्हं संघयणाणं असंघयणा, नेवट्ठी नेवछिरा नविण्हारू नेव संघयणमस्थि, जे पोग्गला अनिट्ठा जाब अमणामा ते तेसिं सरीरसंघायत्ताए परिणमंति, एवं जाव अधेस्त्त्माए। इमीसे णं भंते ! रयण pu0 नेरतियाणं सरीरा किंसंठिता पन्नत्ता?, गोयमा! दुविहा पन्नता तंजहा-भवधारणिजा य उत्तरवेउव्विया य, तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया पन्नता, तत्थ गंजे ते उत्तरवेउब्विया तेवि हुंडसंठिता पन्नत्ता, एवं जाव अहेस्त्त्माए। इमीसे णं भंते ! रयण pu0 रतियाणं सरीरमा केरिसता वण्णेणं पन्नत्ता?, गोयमा ! काला कालोभासा जाव परमकिण्हा वण्णेणं पन्नत्ता, एवं जाव अहेस्त्त्माए। इमीसे णं भंते रयम0 pu0 नेरइयाणं सरीरया केरिसया गंधेणं पन्नत्ता?, गोयमा ! से जहानामए अहिमडे इ वा तं चेव जाव अहेस्त्त्मा। इमीसे णं रयण0 pu0 नेरइयाणं सरीरया केरिसया फासेणं पन्नता?, गोयमा ! फुडितच्छविविच्छविया खरफरुसझामझुसिरा फासेणं पन्नत्ता, एवं जाव अधेसत्तमा । / पृ. 'रयणप्पभे' त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किंसंहननिनः' केन संहननेन संहननवन्तः प्रज्ञप्ताः?, भगवानाह-गौतम! 'छण्हं संघयणाण' मित्यादि प्राग्वत्, एवंप्रतिपृथिवि तावद्वक्तव्यं याव्द्ध्ःस्प्त्मी। सम्प्रति संस्थानप्रतिपादनार्थमाह-'रयणप्पभेऽत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि 'किंसंस्थितानि' केन संस्थानेन संस्थानवन्ति प्रज्ञप्तानि ?, भगवानाह-गौतम ! रत्नप्रभापृथिवीनैरयिकाणांशरीराणिद्विविधानि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्रयानि भवधारणीयानि तानितथामवस्वाभाव्यादवश्य हुण्डनामकर्मोदयतोहुण्डसंस्थानानि, यान्यपि घोत्तरवैक्रियरूपाणि तान्यपि यद्यपि शुभमहं वैक्रयं करिष्यामीति चिन्तयति तथाऽपि तथामवस्वाभाव्यतो हुण्डसंस्थाननामकर्मोदयत उत्पाटितसकलरोमपिच्छकपोतपक्षिण इव हुण्डसंस्थानानि भवन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं याव्द्ध्ःस्प्त्म्याम्। __सम्प्रति नारकाणां शरीरेषुवर्णप्रतिपादनार्थमाह-'रयणप्पभे त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त! शरीरकाणि कीशानि वर्णेन प्रज्ञप्तानि?, भगवानाह-गौतम! 'काला कालोभासा' Page #132 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, nai0-उद्देशकः 2 129 इत्यादि प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं याव्द्ध्ःस्प्त्म्पृथिव्याम्। ___अधुनागन्धप्रतिपादनार्थमाह-रत्नप्रभापृथिवीनैरयिकाणां भदन्त! शरीरकाणि की शानि गन्धेन प्रज्ञप्तानि?, भगवानाह-गौतम ! 'से जहनामए अहिमडे इ वा' इत्यादि प्राग्वत्, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तम्याम् । सम्प्रतिस्पर्शप्रतिपादनार्थमाह-'रयणप्पभापुढविनेरइयाणंभंते!' इत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त! शरीरकाणिकीशानिस्पर्शेन प्रज्ञप्तानि?, भगवानाह-गौतम! स्फटिकतच्छविविच्छवयः, इहैकत्रछविशब्दस्त्वग्वाची अपरत्रछायावाची, ततोऽयमर्थ-स्फटितया-राजिशतसङ्घलयात्वचा विच्छवयो-विगतच्छायाः स्फटितच्छविविच्छवयः, तथाखरम्(राणि)-अतिशयेन परुषाणि खरपरुषाणि ध्यामानि-दग्धच्छायानि शुषिराणि-शुषिरशतकलितानि, ततः पदत्रयस्यापि पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुपक्केष्टकाध्यामतुल्यानीतिभावः, स्पर्शेन प्रज्ञप्तानि, एवं प्रतिपृथिवि तावद् यावदधःसप्तम्याम् । / सम्प्रत्युच्छासप्रतिपादनार्थमाह मू. (104) इमीसेणंभंते! रयणप्पभाए पुढवीए नेरतियाणं केरिसया पोग्गला ऊसासत्ताए परिणमंति? गोयमा! जो पोग्गला अनिट्ठा जाव अमणामा ते तेसिं ऊसासत्ताए परिणमंति, एवं जाव अहेसत्तमाए, एवं आहारस्सवि सत्तसुवि । इमीसे णं भंते ! रयण pu0 नेतियाणं कति लेसाओ पन्नत्ताओ?, गोयमा ! एक्का काउलेसा पन्नत्ता, एवं सक्करप्पभाएऽवि, वालुयप्पभाए पुच्छा, दो लेसाओ पन्नताओ taM0नीललेसा कापोतलेसाय, तत्थ जे काउलेसाते बहुतराजे नीललेस्सा पन्नता ते थोवा, पंकप्पभाए पुच्छा, एक्का नीललेसा पन्नत्ता, धूमप्पभाए पुच्छा, गोयमा! दो लेस्साओ पन्नताओ, तंजहाकिण्हलेस्सा य नीललेस्सा य, ते बहुतरका जे नीललेस्सा, ते थोवतरका जे किण्हलेसा, तमाए पुच्छा, गोयमा! एका किण्हलेस्सा, अधे पत्तमाए एक्का प्र्म्किन्न्ह्लेस्सा। इमीसे णं भंते ! रयण0 pu0 नेरइया किं सम्मदिट्टी मिच्छदिट्ठी सम्मामिच्छदिट्ठी? गोयमा सम्मदिट्ठीवि मिच्छदिट्ठीवि सम्मामिच्छदिट्टीवि, एवं जाव अहेस्त्त्माए। इमीसेणंभंते! रयण pu0 नेरतियाकिं नाणीअन्नाणी?, गोयमा! नाणीविअन्नाणीवि, जे नाणी ते नियमा तिनाणी, तंजहा-आभिनिबोधितणाणी सुयनाणी अवधिनाणी, जे अन्नाणी ते अत्भेगतिया दुअन्नाणी अत्गइया तिअनाणी, जे दुअन्नाणी ते नियमा मतिअनाणी य सुयान्नाणी य, जे तिअन्नाणी ते नियमा मतिअन्नाणी सुयान्नाणी विभंगनाणीवि, सेसा णं नाणीवि अन्नाणीवि तिन्नि जाव अधेस्त्त्माए। इमीसे णं भंते ! रयण0 किं मणजोगी वैजोगी कायजोगी ?, तिन्निवि, एवं जाव अहेस्त्त्माए। इमीसे णं भंते ! रयणप्पभापु0- नेरइया किं सागारोवउत्ता अनागारोवउत्ता?, गोयमा! सागारोवउत्तावि अनागारोवउत्तावि, एवं जाव अहेसत्तमाए पुद्ध्वीए। ___ इमीसे णं भंते! रयणप्प0 pu0 नेरइयाओहिणा केवतियं खेतंजाणंति पासंति?, go0 जह0 अद्भुट्टगाउताई उक्कोसेणंचत्तारि गाउयाइण्। सक्करप्पभापु0 जह0 तिनि गाउयाइंउक्को अद्धट्ठाई, एवं अद्धद्धगाउयं परिहायति जाव अधेसत्तमाए जह0 अद्धगाउयं उक्कोसेणं गाउयं । / 919 Page #133 -------------------------------------------------------------------------- ________________ 130 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/104 इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरतियाणं कति समुग्घाता पन्नता?, गोयमा ! चत्तारिसमुग्घातापन्नत्ता, तंजहा वेदनासमुग्याए कसायसमुग्घाए मारणेतियसमुग्घाएवेउब्धियसमुग्धाए, एवं जाव अहेस्त्त्माए॥ वृ. 'रयणे' त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कीशाः पुद्गला उच्छ्वासतया परिणमन्ति ?, भगवानाह-गौतम ! ये पुद्गला अनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनआपाः,अमीषांपदानांव्याख्यानंप्राग्वत्, तेतेषां रत्नप्रभापृथिवीनैरयिकाणामुच्छ्वासतया परिणमन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदघःसप्तम्याम् । साम्प्रतमाहारप्रतिपादनार्थमाह-'रयणेऽत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कीशाः पुद्गला आहारतया परिणमन्ति?, भगवानाह-गौतम ! ये पुद्गला अनिष्टा अकान्ता अप्रियाअशुभाअमनोज्ञाअमनआपास्ते तेषामाहारतया परिमणमन्ति, एवं प्रतिपृथिवितावद्वक्तव्यं यावदधःसप्तम्याम् । इह पुस्तकेषु बहुधाऽन्यथापाठो 6श्यते, अत एव वाचनाभेदोऽपि समग्रोदयितुंन शक्यते, केवलंबहुषुपुस्तकेषुयोऽविसंवादीपाठस्तत्प्रतिपत्यर्थंसुगमान्यप्यक्षराणि संस्कारमात्रेण विव्रियन्तेऽन्यथा सर्वमेतदुत्तानार्थं सूत्र्मिति। सम्प्रति लेश्याप्रतिपादनार्थमाह-रयणेऽत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त! कति लेश्याः प्रज्ञप्ताः?, भगवानाह-गौतम! कापोतलेश्या प्रज्ञप्ता, एवं शर्कराप्रभानेरयिकाणामपि, नवरं तेषां कापोतलेश्या सङ्क्लिष्टतरा वेदितव्या, वालुकाप्रमानैरयिकाणां द्वे लेश्ये, तद्यथानीललेश्याचकापोतलेश्याच, तत्रतेबहुता येकापोतलेश्याः, उपरितनप्रस्तटवर्त्तिनां नारकाणां कापोतलेश्याकत्वात् तेषां चातिभूयस्कत्वात्, ते स्तोकतरा ये नीललेश्याकाः, पङ्कप्रभापृथिवीनैरयिकाणामेका नीललेश्या, सा च तृतीयपृथिवीगतनीललेश्याऽपेक्षयाऽविशुद्धतरा, धूमप्रमापृथिवीनैरयिकाणां द्वे लेश्ये, तद्यथा-कृष्णलेश्या च नीललेश्या च, तत्र ते बहुतरा ये नीललेश्याकाः,ते स्तोकतरायेकृष्णलेश्याकाः,भावनाऽत्रापिप्राग्वत्, तमःप्रभापृथिवीनैरयिकाणां कृष्णलेश्या, साच पञ्चमपृथिवीगतकृष्णलेश्याऽपेक्षयाऽविशुद्धतरा, अधःसप्तमपृथिवीनरयिकाणामका परमकृष्णलेश्या, उक्तं च व्याख्याप्र्ज्ञ्य्प्ती॥7॥ "काऊ दोसु तैयाऐ मीसिया नीलिया चउत्थीए । ___ पंचमियाए मीसा कण्हा तत्तो परमकण्हा । / " सम्प्रति सम्यग्दृष्टित्वादिविशेषप्रतिपादनार्थमाह--'रयणे त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्तः किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयोवा?, भगवानाह-गौतम! सम्यग्दृष्टयोऽपि मिथ्याष्टयोऽपि सम्यग्मिथ्याध्ष्टयोऽपि, एवं पृथिव्यां पृथिव्यां तावद्वाच्यं यावत्तमस्तमायाम् । सम्प्रति ज्ञान्यज्ञानिचिन्तां कुर्वनाह-'रयणेऽत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! किं ज्ञानिनोऽज्ञानिनः?, भगवानाह-गौतम ! ज्ञानिनोऽपि अज्ञानिनोऽपि, सम्यग्दृशां ज्ञानित्वान्मिथ्याशामज्ञानित्वात्, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, अपर्याप्तावस्थायामपि तेषामवधिज्ञानसम्भवात्, संज्ञिपञ्चेन्द्रियेभ्यस्तेषामुत्पादात्, त्रिज्ञानित्वमेव भावयति, तद्यथाआभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, येऽज्ञानिनस्ते 'अत्येगैया' इति अस्तीतिनिपातोऽत्र बहुवचनगर्भ सन्त्येकका द्वयज्ञानिनः सन्त्येककास्त्रयज्ञानिनः, तत्र येऽसंज्ञिपञ्चे Page #134 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0 उद्देशकः 2 131 न्द्रियेभ्य उत्पद्यन्ते तेषामपर्याप्तावस्थायां विभङ्गासम्भवाद् द्वयज्ञानिनः, शेषकालं तु तेषामपि त्र्यज्ञानिता, संज्ञिपञ्चेन्द्रियेभ्य उत्पन्नानां तु सर्वकालमपि त्र्यज्ञानितैव, अपर्याप्तावस्थायामपि तेषां विभङ्गभावात्, तत्र ये द्वयज्ञानिनस्ते मत्यज्ञानिनः, ये त्र्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च । 'सक्कर पभापुढवी 'त्यादि, शर्कराप्रभापृथिवीनैरयिका भदन्त ! किं ज्ञानिनोऽज्ञानिनः ?, भगवानाह - गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि तत्रापि सम्यग्ध्शां मिथ्याध्शां च भावात्, तत्र ये ज्ञानिनस्ते नियात्रिज्ञानिनः, तद्यथा - आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽज्ञानिनस्ते नियमात्यज्ञानिनः, संज्ञिपञ्चेन्द्रियेभ्य एव तत्रोत्पादात्, त्र्यज्ञानित्वमेव दर्शयतीति, तद्यथा - मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं शेषास्वपि पृथिवीषु वक्तव्यं, तत्रापि संज्ञिपञ्चेन्द्रियेभ्य एवोत्पादात् ॥ सम्प्रति योगप्रतिपादनार्थमाह 'रयणप्पभेऽत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किं मनोयोगिनो वाग्योगिनः काययोगिनः ?, भगवानाह - गौतम ! त्रिविधा अपि एवं प्रतिपृथिवि तावद् यावदधः सप्तम्याम् अधुना साकारांनाकारोपयोगचिन्तां कुर्वन्नाह - 'रयणेत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किं साकारोपयुक्ता अनाकारोपयुक्ताः ?, भगवानाह - साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि एवं तावद्यावदधः सप्तभ्याम् ॥ अधुना समुद्घातचिन्तां करोति- 'रयणे त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कति समुद्घाताः प्रज्ञप्ताः ?, भगवानाह - गौतम ! चत्वारः समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातश्च, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तम्याम् । सम्प्रति क्षुत्पिपासे चिन्तयतिमू. (105) इमीसे णं भंते! रयणप्पभा0 pu0 नेरतिया केरिसयंखुहप्पिवासं पचणुब्भवमागा विहरति ?, गोयमा ! एगमेगस्स णं रयणप्पभापुढविनेरतियस्स असब्भावपट्टवणाए सव्वोदधी वा सव्वपोग्गले वा आसगंसि पक्खिवेज नो चेव णं से रयणप्प0 pu0 नेरतिए तित्ते वा सिता वितण्हे वा सिता, एरिसया णं गोयमा ! रयणप्पभाए नेरतिया खुधप्पिवासं पचणुब्भवमाणा विहरति, एवं जाव अधेसत्तमाए । इमीसे णं भंते! रयणप्पभाए pu0 नेरतिया किं एकत्तं पभू विउव्वित्तए पुहुत्तंपि पभू विउव्वित्तए ?, गोयमा ! एगत्तंपि पभू पुहुत्तंपि पभू विउवित्तए, एगत्तं विउव्वेमाणा एगं महं मोग्गररूवं वा एवं मुसुंढिकरवत्त असिसत्तीहलगतामुसलचक्कणारायकुंततोमरसूललौडभिंडमाला य जाव भिंडमालरूवं वा पुहुत्तं विउव्वेमाणा भोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेजाइं नो असंखेज्जाई संबद्धाइं नो असंबद्धाई सरिसाइं नो असरिसाई विउव्वंति, विउव्वित्ता अन्नमन्नस्स कार्य अभिहणमाणा अभिहणमाणा वेयणं उदीरेति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निदुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं, एवं जाव धूमप्पभाए पुढवीए । छडुसत्तमासु णं पुढवीसु नेरइया बहू महंताई लोहियकुंथूरूवाइं वैरामैतुं डाइं गोमयकीडसमाणाइं विउव्वंति, विउव्वित्ता अन्नमन्नस्स कायं समतुरंगेमाणा खायमाणा खायमाणा सयपोरागकिमिया विव चालेमाणा 2 अंतो अंतो अणुप्पविसमाणा 2 वेदणं उदीरंति उज्जलं जाव दुरहियासं । इमीसे णं भंते! रयणप्प0 pu0 नेरइया किं सीतवेदणं वेइंति उसिणवेदणं वेइंति सीउसिणवेदणं वेदेति ?, गोयमा ! नो सीयं वेदणं वेदेति उसिणं वेदणं वेदेति नो सीतोसिणं, [ते Page #135 -------------------------------------------------------------------------- ________________ 132 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/105 अप्पयरा उपहजोणिया वेदेति,] एवं जाव वालुयप्पभए, पंकप्पभाए पुच्छा, गोयमा ! सीयंपि वेदणं वेदेति, उसिणंपि वेयणं वेयंति, नो सीओसिणवेयणं वेयंति, ते बहुतरगा जे उसिणं वेदणं वेदेति, ते थोवयरगाजे सीतं वेदणं वेइण्ति। धूमप्पभाए पुच्छा, गोयमा! सीतंपि वेदणं वेदेति उसिणंपि वेदणं वेदेति नो सीतो0, ते बहुतरगाजे सीयवेदणं वेदेति ते थोवयरका ज उसिणवेदणं वेदेति । तमाए पुच्छा, गोयमा! सीयं वेदणं वेदेति नो उसिणं (वेदण) वेदेति नो सीतोसिणं वेदणं वेदेति, एवं अहेसत्तमाए नवरं परमसयं |इमीसे णं भंते ! रयणप्प0 pa0 नेरइया केरिसयं निरयभवं पञ्चणुभवमाणा विहरंति?, गोयमा! ते णं तत्थ निचं भीता निचं तसिता निच्चं छुहिया निचं उब्बिग्गा निचं उपप्पुआ निचं वहिया निछं परममसुभमौलमणुबद्धं निरयभवं पञ्चणुभवमाणा विहरंति, एवंजाव अधेसत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालया महाणरगा पन्नत्ता, तंजहा काले महाकाले रोरुए महारोरुए अप्पतिट्ठाणे, तत्थ इमे पंच महापुरिसा अनुत्तरेहि दंडसमादाणेहिं कालमासे कालं किचा अप्पतिट्ठाणे नरए नेरति(योत्ताए उववन्ना, तंजहा-रामे 1, जमदग्निपुत्ते, दढाउ 2, लच्छतिपुत्ते, वसु 3, उवरिचरे, सुभूमे कोरव्वे 4, बंभ 5, दत्ते चुलनिसुते 6, ते णं तत्थ नेरतिया जाया काला कालो0 जाव परमकिण्हा वण्णेणं पन्नत्ता, तंजहा-तेणं तत्थ वेदणं वेदेति उज्जलं विउलं जाव दुर्हियास्ण्। उसिण वेदणिज्जेसुणं भंते ! नेरतिएसु नेरतिया केरिसयं उसिणवेदणं पञ्चणुभबमाणा विहरंति? गोयमा! से जहानामए कम्मारदारए सिता तरुणे बलवं जुगवं अप्पायंके थिरग्गहत्थे दढपाणिपादपासपिदंतरोरु[संधाय] परिणए लंधणपवणजवमवग्गणपमद्दणसमत्थे तलजमलजुयलबहुफलिहणिभबाहू धणणिचितवलियवदृखंधे चम्मेलुगदुहणमुडियसमाहयणिचितगत्तगत्ते उरस्सबलसमण्णागए छए दक्खे पट्टे कुसले निउणे मेहावी निउणसिप्पोवगए एगं महं अयपिंडं उदगवारसमाणं गहाय तंताविय 2 कोट्टित 2उभिदिय 2चुण्णिय 2 जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अद्धमासं संहणेजा । से णं तं सीतं सीतीभूतं अओमएणं गहाय असब्भावपट्टवणाए उसिणवेदणिजेसु नरएसु पक्खिवेजा, से णं तं उम्मिसियणिमिसियंतरेणं पुनरवि पचुद्धरिस्सामित्तिकट्ठ पविरायमेव पासेजा पविलीणमेव पासेजा पविद्धत्थमेव पासेजा नो चेवणं संचाएति अविरायं वा अविलीणं वा अविद्धत्यं वा पुनरवि प्चुद्ध्रित्ते। से जहा वा मत्तमातंगे कुंजरे सहिहायणे पढमसरयकालसमतंसि वा चरमनिदाधकालसमयंसिवाउण्हाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे सुसिए पिवासिए दुब्बले किलंते एक्कं महं पुक्खरिणिं पासेजा चाउकोणं समतीरं अणुपुव्वसुजायवप्पगंभीरसीतलजलं संछण्ण पमत्तभिसमुणालंबहूप्पलकुमुदणलिणसुभगसोगंधियपुंडरीय सयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरिभुञ्जमाणकमलं अच्छविमलसलिलपुण्णं परिहत्थभमंतमच्छकच्छभं अणेगसौणगणमिहुणयविरैयसन्नैयमहुरसरनाइयं त्ण्पासि। तं पासित्ता तं ओगाहै, ओगाहित्ता से णं तत्थ उपहंपि पविणेज्जा तिण्हंपि पविणेजा खुहंपि पविणिजा जरंपि पवि0 दाहंपि पवि0 निदाएज वा पयलाएज वा सतिं वा रतिं वा धिंति वा मतिं वा उवलभेजा, सीएसीयभूए संकसमाण संकसमाणे सायासोमबहले गावि विहरिता Page #136 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, nai0-उद्देशकः2 133 एवामेव गोयमा! असब्भावपट्टवणाए उसिणवेयणिज्जेहिंतो नरएहितो कुंभारागणी इ वा नेरइए उबट्टिए समाणे जाइं इमाई मणुस्सलोयसि भ्व्ण्ति। ___अयागराणिवातंबाग0 वातौयाग0 सीसाग0 रुप्पागरा0 सुवनागराणिवा हिरण्णागरा0 कुंभारागणी इवा मुसागणी वा इट्टयागणी वा कवेल्लुयागणी वा लोहारंबरिसे इ वा जंतवाडचुल्ली वा हंडियलित्थाणि वा सोंडयलि0 नलागणी ति वा, तिलागणी वा तुसागणी ति वा, तत्ताई समजोतीभूयाई फुल्लकिंसुय-समाणाइंउक्कोसहस्साई विणिम्मुयमाणाइजालासहस्साइंपमुच्चमाणाई इंगालसहस्साइं पविक्खरमाणाइं अंतो 2 हुहुयमाणाई चिट्ठति ताई पासइ -ताई पासित्ता ताई ओगाहै ताई ओगाहित्ता से णं तत्थ उण्हपि पविणिज्जा तव्हपि पविणेजा खुहंपि पविणेजा जरंपि पविणेजा दाहंपिपविणेजा निदाएज्ज वा पयलाएज वा सतिं वा रतिं वा धिई वा मतिं वा उवलभेजा, सीए सीयभूयए संकसमाणे 2 सायासोक्खबहुले यावि विहरेजा, भवेयारवे सिया?, नो इणढे समढे, go0 ! उसिणवेदणिज्जेसु नरएसु नेरतिया एत्तो अनिट्टतरियं चेव उसिणवेदणं पञ्चणुभवमाणा विहरति । सीयवेदणिज्जेसुणं भंते निरएसु नेरतिया केरिसयसीयवेदणंपञ्चणुभवमाणा विहरति?,go0 से जहानामए कम्मारदारए सियातरुणे जुगवं बलवंजाव सिप्पोवगते एगं महं अयपिंडं दगवारसमाणं गहाय ताविय ताविय कोट्टिय कोट्टिय जह0 एकहं वादुआई वा तियाहं वा उक्कोसे णं मासं हणेजा, सेणं तंउसिणंउसिमभूतं अयोमएणं संदसएणं गहाय असब्भावपट्टवणा सीयवेदणिज्जेसु नरएसु प्विख्वेजा। से तं उमिसियनिमिसियंतरेण पुनरवि पचुद्धरिस्सामीतिकट्ठ पविरायमेव पासेजा तं चेवणंजाव नो वेवणं संचाएजा पुनरवि पद्धरित्तए, से णं से जहानामए पासेजा, तं चेवणं जाव नो चेव णं संचाएजा पुनरवि पछुद्धरित्तए, से णं से जहानामए मत्तमायंगे तहेव जाव सोक्खबहुले या विहरेज्जा) एवामेव गोयमा ! असब्भावपट्ठवणाए सीतवेदणेहिंतो नरएहितो नेरतिए उबट्टिए समाणे जाइं इमाई इहं माणुस्सलोए हवंति, तंजहा-हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमपड- लपुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि वा सीताणि वा ताई पासति पासित्ता ताई ओगाहति ओगाहित्ता -सेणंतत्थ सीतंपि पविणेजा तण्हपि pa0 खुहपि pa0 जरंपि pa0 दाहंपिप0 निदाएज वा पयलाएज वा जाव उसिणे उसिणभूए संकसमाणे रसायासोक्खबहुले यावि विहरेजा, go0! सीयवेयनिजेसु नरएसु नेरतिया एतो अणिद्वयरियं चेव सीतवेदणं पञ्चणुभवमाणा विहरति । / वृ. 'रयणे' त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीशी क्षुधंपिपासा (च) प्रत्यनुभवन्तः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ति?, भगवानाह-गौतम ! 'एगमेगस्स Na'mityAdi, एकैकस्य रत्नप्रभापृथिवीनैरयिकस्य 'असद्भाव (प्र) स्थापनया' असद्भावकल्पनया ये केचन पुद्गला उदधयश्चेति शेषः तान् 'आस्यके" मुखे सर्वपुद्गलान् सर्वोदधीन् प्रक्षिपेत्, तथाऽपि 'नो चेव णमित्यादि, नैव रत्नप्रभापृथिवीनैरयिकः तृप्तो वा वितृष्णो वा स्यात् लेशतः अत्र प्रबलभस्मकव्यध्युपेतः पुरुषो द्दष्टान्तः । erisiyANa'mityAdi, ईशी णमिति वाक्यालङ्कृती गौतम! रलप्रभापृथिवनैरयिकाः क्षुधंपिपासांप्रत्यनुभवन्तोविहरन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी ॥ सम्प्रति वैक्रियशक्ति विचिचिन्तयिषुरिदमाह Page #137 -------------------------------------------------------------------------- ________________ 134 जीवाजीवाभिगमौपासूत्रम् 3/nai0-2/105 'रयणप्पभेऽत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! प्रत्येकं किम् 'एकत्वम्' एवं रूपं विकुर्वितुं प्रभवः उत 'पृथक्त्वं' पृथक्त्वशब्दो बहुवाची, आह च कर्मप्रकृतिसङ्ग्रहणिचूर्णिकारोऽपि-'ऽपुहुत्तशब्दो बहुत्तवाई" इति, प्रभूतानि रूपाणिविकुर्वितुंप्रभवः ?, 'विकुर्वविक्रयायाम्' इत्यागमप्रसिद्धो धातुरस्ति यस्य विकुर्वाण इति प्रयोगस्ततो विकुर्वितुमित्युक्तं, भगवानाह-एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि प्रभवो विकुर्वितुं, तत्रैकं रूपं विकुर्वतो मुद्गररूपं वा मुद्गरः-प्रतीतः मुषण्ढिरूपं वा मुषण्डि-प्रहरणविशेषः, करपत्ररूपं वा असिरूपं वा शक्तिरूपं वा हलरूपं वा गदारूपं वा मुशलरूपं वा चक्ररूपं वा नाराचरूपं वा कुन्तरूपं वा तोमररूपं वा शूलरूपं वा लकुटरूपं वा भिण्डमालरूपं वा विकुर्वन्ति, करपत्रादयः प्रतीताः, भिण्डमालः-शस्त्रजातिविशेषः, अत्र सङ्ग्रहणिगाथा क्चित्पुस्त्केस्सु॥1॥ "मुग्गरमुसुंढिकरकयासिसत्तिहलं गयामुसलचक्क । नारायकुंततोमरसूललौडभिंडिमाला y॥" गतार्था, नवरं 'karakaya'tti क्रकचं करपत्रमित्यर्थः, पृथक्त्वं विकुर्वन्तो मुद्गररूपाणि वा यावत् भिण्डमालरूपाणि वा, तान्यपि सशानि, 'नोऽसद्दशानि' असमानरूपाणि, तथा "सङ्ग्येयानि' परिमितानि न 'असङ्खयेयानि' सङ्ख्यातीतानि, विसशकरणेऽसङ्ग्येयकरणे वा शक्त्यभावात्, तथा 'संबद्धानि' स्वात्मनः शरीरसंलग्नानि 'नासंबद्धानि' नस्वशरीरात्पृथग्भूतानि, स्वशरीरात्पृथग्भूतकरणे शक्त्यभावात्, विकुर्वन्ति, विकुर्वित्वा'- न्योऽन्यस्य कायमभिघ्नन्तो वेदनामुदीरयन्ति, किंविशिष्टामित्याह 'उज्ज्वलां' दुःखरूपतया जाज्वल्यमानां सुखलेशेनयकलङ्कितामिति भावः, 'विपुलां' सकलशरीरव्यापितया विस्तीरणां 'प्रगाढा प्रकर्षेणमर्मप्रदेशव्यापितयाऽतीवसमवगाढां कर्कशामिव कर्कशां, किमुक्तं भवति ?-यथा कर्कशः पाषाणसंघर्ष शरीररस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयन्तीव या वेदनोपायते सा कर्कशा तां, कटुकामिव कटुकां पित्तप्रकोपपरिकलितवपुषो रोहिणीं-कटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भावः, तथा 'परुषां' मनसोऽतीव रौक्ष्यजनिकां निष्ठुराम्' अशक्यप्रतीकारतया दुर्भेदां चण्डा' रूद्रां रौद्राध्यवसायहेतुत्वात् 'तीव्राम्' अतिशायिनी 'दुःखां' दुःखरूपां 'दुर्गा' दुलझयामत एव दुरधिसह्याम्, एवंपृथिव्यांतावद्वक्तव्यं याव्त्प्न्य्च्म्याम्। छट्ठसत्तमीसुण मित्यादि, षष्ठसप्तम्योः पुनः पृथिव्या' रयिकाः बहूनि महान्ति गोमयकीट-प्रमाणत्वात्, 'लोहितकुन्थुरूपाणि' आरक्तकुन्थुरूपाणि वज्रमयतुण्डानि, गोमयकीटसमानानि विकुर्वन्ति, विकुर्वित्वा अन्योऽन्यस्य' परस्परस्य 'कार्य' शरीरंसमतुरङ्गा इवाचरन्तः समतुरङ्गाय-माणाः, अश्वाइवान्योऽन्यमारुहन्त इत्यर्थः, 'खायमाणा स्वार्थमाणा' भक्षयन्तो 2 'न्तरन्तः 'अनुप्रवेशयन्तः' अनुप्रविशन्तः 'सयपोरागकिमिया इव' शतपर्वकृमय इव इक्षुपर्वकृमय इव 'चालेमाणा 2 शरीरस्य मध्यभागेन संचरन्तः संचरन्तो वेदनामुदीरयन्त्युज्वलामित्यादि प्राग्वत् । सम्प्रति क्षेत्रस्वभावजां वेदनां प्रतिपादयति 'रयणे त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किं शीतां वेदनां वेयन्ते उष्णां वेदनां वेदयन्ते शीतोष्णां वा ?, भगवानाह-गौतम ! न शीतां वेदनां वेदयन्ते किन्तु उष्णां वेदनां वेदयन्ते, ते हि शीतयोनिका योनिस्थानां केवलहिमानीप्रख्यशीतप्रदेशात्मकत्वात्, योनिस्थान Page #138 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः 3, nai0 उद्देशकः 2 - 135 व्यतिरेकेण चान्यत् सर्वमपि भूम्यादि खादिराङ्गारादपि महाप्रतप्तमतस्ते उष्णवेदनामनुभवन्ति, नापि शीतोष्णां वेदनां वेदयन्ते, शीतोष्णस्वभावतया वेदनाया नरकेषु मूलतोऽप्यसम्भवात् । एवं शर्कराप्रभावालुकाप्रभानैरयिका अपि वक्तव्याः, पङ्गप्रभापृथिवीनैरयिकपृच्छायाम् भगवानाह - गौतम! शीतीमपि वेदनां वेदयन्ते नरकावासभेदेनोष्णामपि वेदनां वेदयन्ते नकरावासभेदेनैव, न तु शीतोष्णां, तत्र ते बहुतरा ये उष्णां वेदनां वेदयन्ते, प्रभूततराणां शीतयोनित्वात्, ते स्तोकतरा ये शीतां वेदनां वेदयन्ते, अल्पतराणामुष्णयोनित्वात्, एवं धूमप्रभायामपि वक्तव्यं, नवरं ते बहुतरा ये शीतवेदनां वेदयन्ते, बहुनामुष्णयोनित्वात्, ते स्तोकतरा ये उष्णवेदनां वेदयन्ते, अल्पतराणां शीतयोनित्वात् । तमः प्रभापृथिवीनैरयिकपृच्छायां भगवानाह - गौतम ! शीतां वेदना वेदयन्ते नोष्णां नापि शीतोष्णां, तत्रत्यानां सर्वेषामुष्णयोनित्वात्, योनिस्थानव्यतिरेकेण चान्यस्य सर्वस्यापि नरकभूम्याहेर्महाहिमानीप्रख्यत्वात् एवं तमस्तमाप्रभापृथिवीनैरयिका अपि वक्तव्या; नवरं परमां शीतवेदनां वेदयन्ते इति वक्तव्यं, तमः प्रभापृथिवीतः तमस्तमप्रभापृथिव्यां शीतवेदनाया अतिप्रबलत्वात् । सम्प्रति भवानुभवप्रतिपादनार्थमाह- 'रयणेत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीशं नरकभवं प्रत्यनुभवतः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ते ?, भगवानाह - गौतम ! रत्नप्रभा पृथिवीनैरयिका 'नित्यं' सर्वकालं क्षेत्रस्वभावजमहानिबिडान्धकारदर्शनतो भीताः, सर्वत उपजातशङ्कत्वात्, तथा 'नित्यं' सर्वकालं स्वत एवाग्रेऽपि 'त्रस्ताः' परमाधार्मिकदेवपरस्परोदीरितदुःखसंपातभयानसमुपपन्नाः, तथा 'नित्यं' सर्वकालं परमाधार्मिकैः परस्परं वा 'त्रासिताः' त्रासंग्राहिताः, तथा 'नित्यमुद्विग्नाः ' यथोक्तरूपदुःखानुभवतस्तद्गतावासराङ्मुखचित्ताः, तथा 'नित्यं' सर्वकालम् 'उपप्लुताः' उपप्लवेनोपेता न तु मनागपि रतिमासादयन्ति, एवं 'नित्यं' सर्वकालं परममशुभम् 'अतुलम्' अशुभत्वेनानन्यसदृशम् 'अनुबद्धम्' अशुभत्वेन निरन्तरमुपचितं निरयभवं 'प्रत्यनुभवन्तः ' प्रत्येकं वेदयमाना विहरन्ति । एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तमी, अस्यां चाधः सप्तम्यां क्रूरकर्माणः पुरुषा उत्पद्यन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थं पञ्च पुरुषान् उपन्यस्यति--'अहेसत्तमाए ण' मित्यादि, अधः सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्माणस्वरूपाः पञ्च पुरुषान् उपन्यस्यति -- 'अहेसत्तमाए ण' मित्यादि, अधः सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्यमाणस्वरूपाः पञ्च महापुरुषाः 'अनुत्तरैः' सर्वोत्तमप्रकर्षप्राप्तैः 'दण्डसमादानैः' समादीयते कर्म्म एभिरिति समादानानि --कर्मोपादानहेतवः दण्डा एव मनोदण्डादयः प्राणव्यपरोपणाध्यवसायरूपाः समादानानि दण्डसमादानानि तैः कालमासे कालं कृत्वोत्पन्नाः । तद्यथा - रामो जामदग्निसुतः पर्शुराम इत्यर्थः, दाढादालः छातीसुतः, वसू राजा उपरिचरः, स हि देवताऽधिष्ठिताकाशस्फटिकसिंहासनोपविष्टः सन्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं प्रसिद्धिमगमत--सत्यवादी किलैष वसुराजा न प्राणात्ययेऽप्यलीकं भाषते ततः सत्त्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशेचरतीति स चान्यदा हिंस्रवेदार्थप्ररूपकस्य पर्वतस्य पक्षमभिगृह्य सम्यग्ध्ष्टेर्नारदस्य पक्षमनभिगृह्णन्नलीकवादित्वात्प्रकुपितदेवताचपेटाहतः सिंहासनात्परिभ्रष्टो रौद्राध्यामभिरूढः सप्तमपृथिव्यामप्रतिष्ठाननरकमयासीत्, सुभूमोऽष्टमश्चक्रवर्ती Page #139 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/105 कैरव्यः कौरव्यगोत्री ब्रह्मदत्तश्शुलनीसुतः तेणंतत्य वेयणंवेयंती' त्याति, 'ते' परशुरामादयस्तत्राप्रतिष्ठाने नरके वेदनां वेदयन्ते उज्ज्वला यावद् दुरध्यासामिति प्राग्वत् । सम्प्रति नेरकेषूष्णवदनायाः स्वरूपमभिधित्सुराह-'उसिणवेदणिज्जेसुणंभंते!' इत्यादि, उष्णवेदनेषुणमिति पूर्ववत् भदन्त! नरकेषु नैरयिकाः कीशीमुष्णवेदनांप्रत्यनुभवन्तः-प्रत्येक वेदयमाना विहरन्ति?, भगवानाह-गौतम!स 'यथानामकः' अनिर्दिष्टनामकः कश्चित् 'कारदारकः' लोहकारदारकः स्यात्, किंविशिष्टः ? इत्याह_ 'तरुणः' प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति ततः किमनेन विशेषणेन?,न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, न ह्यासनमृत्युप्रवर्द्धमानवया भवति, नचतस्य विशिष्टसामर्त्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैष आरम्भस्ततोऽर्थवद्विशेषणम्, अन्येतुव्याचक्षते इह यदव्यं विशिष्टवर्णादिगुणोपेतमभिनवंचतत्तरुणमिति लोके प्रसिद्धं, यथा तरुणमिदमश्वत्थपत्रमिति, ततः स करिदारकस्तरुण इति किमुक्तं भवति?-अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, बलं-सामर्थ्य तदस्यास्तीति बलवान, तथा युगं-सुषमदुष्षमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, किमुक्तं भवति? कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्यर्थमेतद्विशेषणं, युवायौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानम्, 'अप्पायंके इतिअल्पशब्दोऽभाववाची अल्पः-सर्वथाऽविद्यमान आतङ्को-ज्वरादिर्यस्यासावल्पातङ्गः, 'थिरग्गहत्थे स्थिरौ अग्रहस्तो यस्य सस्थिराग्रहस्तः, 'दढपाणिपायपासपिठंतरोरुपरिणए' इति ढानि-अतिनिबिडचयापनानि पाणिपादपार्श्वपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपार्श्वपृष्ठान्तरोरुपपरिणतः, सुखादिदर्शनात्याक्षिको निष्ठान्तस्य परनिपातः, तथा घनम् अतिशयेन निचिती-निबिडतरचयमापन्न वलिताविव वलितौ वृत्तौ स्कन्धौ यस्य स घननिचितवलितवृत्तस्कन्धः । 'चम्मेठ्ठगदुघणमुर्3हियसमाहयनिचियगायगत्ते' चर्मेष्टकेन द्रुघणेन मुष्टिकयाच-मुष्ट्या च समाहत्य ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रगात्रः, 'उरस्सबलसमन्नागए' इति उरसि भवभुरस्यं तच तद्वलंच उरस्यबलंतच्चसमन्वागतः-समनुप्राप्त उरस्यबलसमन्वागतः,आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलजुयलबाहू' इति, तलौ-तालवृक्षौ तयोर्यमलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं, तद्वदतिसरली पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः । "लंघणपवणजवणपमद्दणसमत्थे' इति, लङ्घने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमगतिगमने जवने अतिशीव्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनचूर्णनकरणे समर्थः लखनप्लवनजवनप्रमर्दनसमर्थः, क्वचित् 'लंघणपवणजवणवायामणसमत्थे' इति पाठस्तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, 'छेकः' द्वासप्ततिकलापण्डितः 'दक्षः' कार्याणामविलम्बितकारी, 'प्रष्ठः' वाग्गमी 'कुशलः' सम्यक्कियापरिज्ञानवान् 'मेधावी' परस्पाव्याहतपूर्वापरानुसन्धानदक्षः, अतएव 'निपुणसिप्पोवगए' इति नुपणं यथा भवति एवं शिल्पं-क्रियासु कौशलमुपगतः-प्राप्तो निपुणशिल्पोपगतः, एकं महान्तमयस्पिण्डम् 'उदकवारकसमानं' लघुपानीयघटसमानंगृहीत्वा 'तम्' अयस्पिण्डंतापयित्वातापयित्वाततोघनेन कुट्टयित्वा कुट्टयित्वा Page #140 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0 उद्देशकः 2 137 यावदेकाहं वा द्वयहं वा यावदुत्कर्षतोऽर्द्धमासं संहन्यात्, ततो णमिति वाक्यालङ्कारे 'तम्' अयस्पिण्डं शीतं, स च शीतो बहिर्मनाग्मात्रेणापि स्यादत आह 'शीतीभूतं ' सर्वात्मना शीतत्वेन परिणतं अयमयेन संदंशकेन गृहीत्वा 'असद्भावस्थापनया' असद्भावकल्पनया नैतदभूत् न भवति भविष्यति वा केवलमसद्भूतमिदं कल्प्यत इति, उष्णवेदनेषु नरकेषु प्रक्षिपेत्, प्रक्षिप्य च स पुरुषोणमिति वाक्यालङ्कारे 'उम्मिसियनिमिसियंतरेण' उन्मिषितनिमिषितान्तरेण यावताऽन्तरेण - यावता व्यवधानेन उन्मेषनिमेषौ क्रियेते तावदन्तरप्रमाणेन कालेनातिक्रान्तेन पुनरपि प्रत्युद्धरिष्यामीतिकृत्वा यावद् द्रष्टुं प्रवर्त्तते तावत् 'प्रवितरमेव' प्रस्फुटितमेव, यदिवा 'प्रविलीनमेव' नवनीतमिव सर्वथा गलितमेव, यदिवा 'प्रविध्वस्तमेव' सर्वथा भस्मसाद्भूतमेव पश्येत्, न पुनः शक्नुयाद् अचिरात्तं अप्रस्फुटितं अविलीनं वा अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम्, एवंरूपा नाम तत्रोष्णवेदना । / * अस्यैवार्थस्य स्पष्टतरभावनार्थं द्दष्टान्तान्तरमाह - 'से जहानामए' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं वा दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य इति विकल्पनभावना, 'मत्तः' मदकलितः 'मातङ्गः' हस्ती, इह मातङ्गोऽन्त्यजोऽपि संभवति ततस्तदाशङ्काव्युदासार्थं नानादेशजविनेयजनानुग्रहाय (वा) पर्यायद्वयमाह - 'द्विपः' द्वाभ्यां मुखेन करेण चेत्यर्थः पिबतीति द्विपः, 'मूलविभुजादय' इति कप्रत्ययः, कीजीर्यतीति कुञ्जरः, यदिवा कुत्रे - वनगहने रमति-रतिमाबध्नातीति कुञ्जरः षष्टिर्हायनाः संवत्सरा यस्य स षष्टिहायनः 'प्रथमशरत्कालसमये' कार्त्तिकमाससमये, इह प्राय ऋतव सूर्यर्त्तवो गृह्यन्ते ते चाषाठादयो द्विद्विमासप्रमाणाः, प्रवचने च क्रमेणैवंनामानः, तद्यथा- प्रथमः प्रावृट् द्वितीयो वर्षारात्रः तृतीयः शरत् चतुर्थो हेमन्तः पञ्चमो वसन्तः षष्ठो ग्रीष्मः, तथा चाह pAdaliptasUri"pAusa वासारत्तो, सरओ हेमंत वसन्त गिम्हो य । एए खलु छप्पि रिऊ, जिनवरदिट्ठा मए सिठ्ठा । " ॥ 9 ॥ ततः प्रथमशरत्कालसमयः कार्त्तिकसमय इति विवृत्तम्, आह च mUlaTIkAkRt"prathamazarat- कार्त्तिकमासः" तस्मिन् वाशब्दो विकल्पने 'चरमनिदाघकालसमये वा' चरमनिदाघकालसमयो - ज्येष्ठमासपर्यन्तस्तस्मिन्, वाशब्दो विकल्पने, 'उष्णाभिहतः' सूर्यखरकिरणप्रतापाभिभूतः, अत एवोष्णैः सूर्यकिरणैः सर्वतः प्रतप्ताङ्गतया शोषभावतस्तृषाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः स्वेच्छया परिभ्रमतः कथञ्चिद्दवाग्निप्रत्यासत्तौ गमनतो दवाग्निज्वालाभिहतः अत एव 'आतुरः' कचिदपि स्वास्थ्यमलभमानः सन् आकुलः, सर्वाङ्गपरितापसम्भवेन गलतालुशोषभावात् शुषितः, कचित् 'झिज्जिए' इति पाठस्तत्र क्षितः ' क्षीणशरीर इति व्याख्येयम्, असाधारणतृड्वेदनासमुच्छलनात्पिपासितः । अत एव दुर्बलः शारीरमानसावष्टम्भरहितत्वात्, 'क्लान्तः' ग्लानिमुपगतः 'क्लमू ग्लानी' इति वचनात्, एकां महतीं 'पुष्करिणी' पुष्कराण्यस्यां विद्यन्ते इति पुष्करिणी तां, किंविशिष्टामित्याह - 'चतुष्कोणां' चत्वारः कोणा - अश्रयो यस्याः सा तथा तां, समं विषमोन्नतिवर्जितं सुखावतारं तीरं - तटं यस्याः सा समतीरा ताम्, आनुपूव्येर्ण-नीचैनींचैनभावरूपेण न त्वेकहेलयैव क्वचिद्गर्त्तारूपा काचिदुन्नतिरूपा इति भावः, सुष्ठु - अतिशयेन यो जातो वप्रः -केदारो जलस्थानं Page #141 -------------------------------------------------------------------------- ________________ 138 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/105 तत्र गम्भीरम्-अलब्धस्ताधं शीतलं जल यस्यां सा आनुपूर्व्यसुजातवानगम्भीरशीतजलला ताम् ___ saMchaNNapattabhisamuNAla'mitisaMchannAni जलेनान्तरितानि पत्रबिसमृणालानियस्यांसा संछनपत्रबिसमृणालाताम्, इह विसमृणालसाहचर्यात्पत्राणि-पद्मिनीपत्राणि द्रष्टव्यानि, बिसानिकन्दाः मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः केसरैः-केसरप्रधानैः फुल्लैः-विकसितैरुपचिताबहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहम्रपत्रकेसरफुल्लोपचितातां, तथा षट्पदैः-अमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्याः सा षटपदपरिभुज्यमानकमला तां, तथाऽच्छेन-स्वरूपतः स्फटिकवच्छुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णातां । तथापडिहत्था अतिरेकताअतिप्रभूता इत्यर्थः भ्रमन्तो मत्स्यकच्छपा यस्यां सा पडिहत्यभ्रमन्मत्स्यकच्छपा, तताअनेकैः शकुनिगणमिथुनकैः गणशब्दस्य प्राकृतत्वादस्थानेऽप्युपनिपातः, शकुनिमिथुनकैर्विचरितैः-इतस्ततः स्वेच्छया प्रवृत्तैः शब्दोन्नतिकमुन्नतशब्दं मधुरस्वरं नादितं यस्यां सा अनेकशकुनिगणमिथुनकविचरितशब्दोन्नतिकमधुरस्वरनादिता, ततः पूर्वपदेन विशेषणसमासः, तां दृष्ट्वाऽवगाहेत, अवगाह्य च उष्णमपि परिदाहमपि शरीरस्य तत्र प्रविनयेत्' प्रकर्षणसर्वात्मनास्फोटयेत्, तथा क्षुधामपि प्रविनयेत् प्रत्यासन्नतटवर्तिशल्लक्यादिकिसलयभक्षणात्, तृषमपिप्रविनयेत्जलपानात्, ज्वरमपिपरिसंतापसमुत्थंप्रविनयेत् परिदाधक्षुत्पिपासाऽपगमात्, एवंसकलादादिदोषापगमतः सुखासिकाभावेन निद्रायेतप्रचलायेत, तत्र अनिद्रावान् निद्रावान् भवतीति च्यर्थविवक्षायां निद्रादिभ्यो धर्मिणि क्यबिति कर्मणि क्यप्प्रत्ययः,एवंप्रचलाशब्दादपि निद्रादेराकृतिगणत्वात, निद्राप्रचलयोस्त्वयंविशेषः-सुखप्रबोधा स्वापावस्था निद्रा, ऊर्द्धस्थितस्यापि या पुनश्चैतन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला, एवं च क्स्स्न्न्मात्र्निद्रालाभ्तोऽतिस्व्स्थीभूत्ः। _ 'स्मृतिं वा' पूर्वानुभूतस्मरणं रतिं वा तदवस्थाऽऽसक्तिरूपां 'धृति वा' चित्तस्वास्थ्य 'भतिवा' सम्यगीहापोहरूपाम् 'उपलभेत प्राप्नुयात्, ततः 'शीतः बाह्यशरीरप्रदेशशीतीभावात्, 'शीतीभूतः' शरीरान्तरपि निवृतीभूतः सन् 'संकसमाणे' इति सम्-एकीभावेन कसन्-गच्छ् 'सातसौख्यबहुलश्चापि' सातम्-आहादस्तप्रधानं सख्यं सातसौख्यं न त्वभिमानमात्रजनितमालादविरहितं सातसौख्येनबहुलो-व्याप्तः सातसौख्यबहुलश्चापि 'विहरेत्' स्वेच्छया परिभ्रमेत् "एवमेव' अनेनैवानन्तरोदितदृष्टान्तप्रकारेण हेगौतम! 'असद्भावप्रस्थापनया' असद्भावकल्पनया नेदं वक्ष्यमाणमभूत् केवलं नरकगतोष्णवेदनायाथाम्यप्रतिपत्तयेऽसत्कल्प्यत इति भावः, उष्णवेदनेभ्यो नरकेभ्यो नैरयिकोऽनन्तरमुद्वतितो विनिर्गतः सन् 'यानि इमानि प्रत्यक्षत उपलभ्यमानानि इह मनुष्यलोके स्थानानि भवन्ति, तद्यथा-"गोलियालिंगाणि वा, सोडियालिंगाणि वा, भिंडियालिंगाणि वा, एते अनेराश्रयविशेषाः, अन्ये तु देशभेदनीत्या पिष्टपाचनकाग्यादिभेदेनैतेषां स्वरूपं कथयन्ति, तदप्यविरुद्ध मेवेति, तैलाग्निरिति वा तुषाग्निरिति वा बुसा0 वानडा0 वा, नड:-तृणविशेषः । अयागराणीतिवा' आर्षत्वानपुंसकनिर्देशःअयआकरा इतिवा, येषु निरन्तरं महामूषा-स्वयोदलं प्रक्षिप्याऽय उत्पाटयते तेअयआकराः, एवं ताम्राकरा इति वात्रप्वाकराइति वासीसकाकराइतिवारूप्या0 सुवर्णा हिरण्याकराइतिवा, सुवर्णहिरण्य Page #142 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0 उद्देशकः 2 139 योरत्र विशेषो वर्णादिकृतो वेदितव्यः, इष्टकापाक इति वा कुम्भकारापाक इति वा कवेल्लुकापाक इति वा लोहकाराम्बरीष इति वा, अम्बरीषः --कोष्टकः, यत्रवाडचुल्ली इवेति, यन्त्रम् - इक्षुपीडनयन्त्रं तठप्रधानः पाटको यन्त्रपाटकः तत्र चुल्ली यत्रेक्षुरसः पच्यते, इत्थम्भूतानि यानि मनुष्यलोके स्थानानि 'तप्तानि' वह्निसंपर्कतस्तप्तीभूतानि तानि च कानिचिद् अयआकरप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि संभवन्ति ततो विशेषप्रतिपानार्थमाह 'समजोईभूयाइ' प्राकृततत्वात्समशब्दस्य पूर्वनिपातः, 'ज्योतिसमभूतानि' साक्षादग्निवर्णानि जातानीति भावः, एतदेवोपमया स्पष्टयति- 'फुल्लकिंशुकसमानानि' प्रफुल्पलाशकुसुमकल्पानि 'उक्कासहस्साइ' इति ये मूलाग्नितो वित्रुटय वित्रुटयाग्निकणाः प्रसर्पन्ति ते उल्का इत्यच्यन्ते तासां सहस्राणि उल्कासहस्राणि मुञ्चन्ति ज्वालासहाणि विनिर्मुञ्चन्ति अङ्गारसहस्राणि प्रविक्षरन्ति 'अन्तरन्तहूयमानानि' अतिशयेन जाज्वल्यमानानि, कचित् 'अंतो अंतो सुहुयहुयासणा" इति पाठः । 'अन्तरन्तः सुहुतहुताशनानि' सुष्ठु हुतो हुताशनो येषु तानि तथा तिष्ठन्ति तानि पश्येत् दृष्ट्वा चवगाहेत, अवगाह्यच 'उष्णमपि' नरकोष्णवेदनाजनितं बहिशरीरस्य परितापमपि प्रचिनयेत्, नरकगतादुष्णस्पर्शादय आकरादिषूष्णस्पर्शस्यातीव मन्दत्वात् एवं च सुखासिकाभावतस्तृषामपि क्षुधमपि दाहमपि अन्तःशरीरसमुत्थं प्रविनयेत्, तथा च सति तृडादिदोषापगमतो निद्रायेत वा प्रचलायेत वा स्मृतिं वा रतिं वा धृतिं वा उपलभेत, ततः शीतः शीतीभूतः सन् 'संकसन संकसन' संक्रमन् संक्रमन् सातसौख्यबहुलो विहरेत्, अमीषां पदानामर्थ प्राग्वद्भावनीयः एतावत्युक्ते भगवान् गौतमः पृच्छति--'भवे एयारूवे सिया ?' 'स्यात्' संभाव्यते एतद् यथा भवेद् उष्णवेदनीयेषु नरकेषु एतद्रूपा उष्णवेदना ?, भगवानाह - गौतम ! नायमर्थ समर्थो यदुष्णवेदनीयेषु नरकेषु नैरयिका इति अनन्तरं प्रतिपादितस्वरूपाया उष्णवेदनायाः अनिष्टतरिकामेव अप्रियतरिकामेव अमनोज्ञतरिकामेव अमन आपतरिकामेव वेदनां 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना विहरन्ति । सम्प्रति शीतवेदनीयेषु नरकेषु शीतवेदना स्वरूपं प्रतिपादयति- 'सीयवेयणिज्जेसु ण' मित्यादि, शीतवेदनीयेषु भदन्त ! निरयेषु नैरयिकाः कीदृशीं शीतवेदनां प्रत्यनुभवन्तो विहरन्ति ?, स यथानामकः कर्मकरदारकः स्यात् तरुण इत्यादिविशेषणकदम्बकं प्राग्वत्तावद् यावत्संहन्यात् नवरमुत्कर्षतो मासमित्यत्र ब्रूयात्, ततः 'सः' कर्म्मकरदारकः 'तम्' अयस्पिण्डमुष्णं स चोष्णी बाह्यप्रदेशमात्रापेक्षयाऽपि स्यादत आह- 'उष्णीभूतं' सर्वात्मनाऽग्निवर्णीभूतमिति भावः, अयोमयेन संदंशकेन गृहीत्वा' सद्भावप्रस्थापनया शीतवेदनीयेषु नरकेषु प्रक्षिपेत्, ततः 'स' पुरुषः 'तम्' अयस्पिण्डमित्यादि प्राग्वत्तावद्वक्तव्यं यावद्विहरत, तच्चैवम् 'से णं तं उम्मिसियनिमिसियंतरेण पुनरवि पनुद्धरिस्सामित्तिकट्टु पविरायमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेज्जा नो चेव णं संचाएइ अविरायं अविलीणं अविद्धत्यं पुनरवि पचद्धरित्तए से जहानामए मत्तमायंगे जाव सायासोक्खबहुलेयावि विहरैत्ति' 'एवामेवेऽत्यादि, अनेनैवाधिकृत ध्ष्टान्तोक्तेन प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नरकेभ्योऽनन्तरमुद्वृत्तः सन् यानीमानि मनुष्यलोके स्थानानि भवन्ति, तद्यथा - हिमानि वा Page #143 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3/02/105 हिमपुञ्जानि वा, सूत्रे नपुसकनिर्देशः प्राकृतत्वात्, हिमपटलानि वा हिमकूटानि वा, एतान्येव पदानि नानादेशजविनेयानुग्रहाय पर्यायै व्याचष्टे 'सीयाणि वा सीयपुंजाणिवा' इत्यादि, तानि पश्येत्, दृष्ट्वा तान्यवगाहेत, अवगाह्य 'शीत-मपि' नरकजनितं शीतत्वमपि प्रविनयेत्, ततः सुखासिकाभावतस्तृषमपि क्षुधमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थं जाडयमपि प्रविनयेत्, ततः शीतत्वादिदोषापगमतोऽनुत्तरं स्वास्थ्यं लभमानो निद्रायेत वा प्रचलायेत वा स्मृतिं वा रतिं वा धृतिं वा लभेत, ततो नरकगजाड्यापगमाद् उष्णः, स च बहिप्रदेशमात्रतोऽपि स्यात्तत आह- 'उष्णीभूतः' अन्तरपि नरकगतजाड्यापगमात् जातोत्साह इत्यर्थः, स एवंभूतः सन् यथास्वसुखं संक्रमन् सातसौख्यबहुलो विहरेत्, एवमुक्ते go0- 'भवेयारवे सिया ?' इत्यादि प्राग्वत् । सम्प्रति नैरयिकाणां स्थितिप्रतिपादनार्थमाह 140 मू. (106) इमीसे णं भंते! रयणप्प0 pu0 नेरतियाणं केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जहण्णेवि उक्कसेणवि ठिती भाणितव्या जाव अधेसत्तमाए । बृ. 'रयणप्पभेऽत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ?, भगवानाह - गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं, एवं शर्कराप्रभापृथिवीनैरयिकाणां जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि, वालुकाप्रभापृथिवीनैरयिकाणां जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त, पङ्कप्रभापृथिवीनैरयिकाणां जधन्यतः सप्त सागरोपमाणि उत्कर्षतो दश, धूमप्रभापृथिवीनैरयिकाणां जघन्यतो दश सागरोपमाणि उत्कर्षतः सप्तदश, तमः प्रभापृथिवीनैरयिकाणां जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविंशति, तमस्तमः प्रभायां जघन्यतो द्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् । क्वचित् 'जहा पन्नवणाए ठीपदे' इत्यतिदेशः सोऽप्येवमेवार्थतो भावनीयः, तदेवं प्रतिपृथिवी स्थितिपरिमाणमुक्तं, यदा तु प्रतिप्रस्तटं स्थितिपरिमाणं चिन्त्यते तदैवमवगन्तव्यम् - रत्नप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिर्दशवर्षसहसाणि उत्कृष्टा नवति द्वितीये प्रस्तटे एषैव शतगुणिती जघन्या उत्कृष्टा च वेदितव्या, तद्यथा - जघन्या दशवर्ष लक्षा उत्कृष्टा नवतिवर्षलक्षाः तृतीये प्रस्तटे जघन्यतो नवतिवर्षलक्षा उत्कृष्ता पूर्वकोटी, चतुर्थे जघन्या पूर्वकोटी उत्कृष्टा सागरोपमस्य दशमो भागः, पञ्चमे जघन्या सागरोपमस्यैको दशभाग उत्कृष्टा द्वौ दशभागौ, षष्ठे जघन्या सागरोपमस्य द्वौ दशभागादुत्कृष्टा त्रयः, सप्तमे जघन्या त्रयः सागरोपमस्य दशभागा उत्कृष्टाश्चत्वारः, अष्टमे जघन्या चत्वारः सागरोप- मस्य दशभागा उत्कृष्टा पश्ञ्च, नवमे जघन्या पश्च सागरोपमस्य दशभागा उत्कृष्टा षट्, दशमे जघ- न्या षट् सागरोपमस्य दसभागा उत्कृष्टा सप्त, एकादषे जघन्या सप्त उत्कृष्टाऽष्टौ द्वादशे जघन्याऽष्टौ उत्कृष्टा नव, त्रयोदशेजघन्या नव सागरोपमस्य दशभागा उत्कृष्ट दश, परिपूर्णमेकं सागरोपममिति भावः 1 शर्कराप्रभायां प्रथमे प्रस्तटे प्रस्तटे जघन्या एकं सागरोपमं उत्कृष्टा एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागौ, द्वितीये प्रस्तटे जघन्या एकं सागरोपमं द्वौ सागरोपमस्यैकादशभागौ उत्कृष्टा एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागाः, तृतीये जघन्या एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागा उत्कृष्टा एकं सागरोपमं षट् सागरोपमस्यैकादशभागाः, चतुर्थे जघन्या एकं सागरोपमं अष्टौ सागरोपमस्यैकादशभागाः उत्कृष्टा एकं सागरोपमं दश सागरोपमस्यैकादश Page #144 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, nai0-उद्देशकः 2 141 भागाः, षष्ठे जघन्या एकं सागरोपमं दश सागरोपमस्यैकादशभागा उत्कृष्टा द्वे सागरोपमे एकः सागरोपमस्यैकादशभागः, सप्तमे जघन्या द्वे सागरोपमे एकः सागरोपमस्यैकादशभाग उत्कृष्टा द्वे सागरोपमे त्रयः सागरोपमस्यैकादशभागाः, अष्टमे जघन्या द्वे सागरोपमे त्रयः सागरोपमस्यैकादशभागाः उत्कृष्टा द्वे सागरोपमे पञ्चसागरोपमस्यैकादशभागाः, नवमे जघन्या द्वे सागरोपमे पञ्च सागरोपमस्यैकादशभागाः उत्कृष्टा द्वे सागरोपमे सप्त सागरोपमस्यैकादशभागाः, दशमे जघन्या द्वे सागरोपमे सप्त सागरोपमस्यैकादशभागाः उत्कृष्टा द्वे सागरोपमे नव सागरोपमस्यैकादशभागाः, एकादशे जघन्या द्वे सागरोपमे नव सागरोपमस्यैकादशभागाः उत्कृष्टानि परिपूर्णानि त्रीणि साग्रोप्मान्नि। वालुकाप्रभावांप्रथमे प्रस्तटेजघन्यास्थितिस्त्रिणिसागरोपमाणिउत्कृष्टात्रीणि सागरोपमाणि चत्वारः सागरोपमस्य नवभागाः, द्वितीये जघन्या त्रीणि सागरोपमाणि चत्वारः सागरोपमस्य नवभागाः उत्कृष्टा त्रीणि सागरोपमाणि अष्टौ सागरोपमस्य नवभागाः, तृतीये जघन्या त्रीणि सागरोपमाणि अध्ये सागरोपमस्य नवभागाः उत्कृष्टा चत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवभागाः, चतुर्थे जघन्या चत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवभागाः उत्कृष्टा चत्वारि सागरोपमाणि सप्त सागरोपमस्यनवभागाः, पञ्चमेजघन्या चत्वारि सागरोपमाणिसप्तसागरोपमस्य नवभागाः उत्कृष्टापञ्चसागरोपमाणि द्वौसागरोपमस्य नवभागौ, षष्ठेजघन्येन पञ्चसागरोपमाणि द्वौ सागरोपमस्य नवभागौ उत्कृष्टा पञ्च सागरोपमाणिषट् सागरोपमस्य नवभागः, अष्टमे जघन्य षट् सागरोपमाणि एकः सागरोपमस्य नवभागः उत्कृष्टा षट् सागरोपमाणि पञ्च सागरोपमस्य नवभागाः, नवमे जघन्या षट् सागरोपमाणि पञ्च सागरोपमस्य नवभागाः उत्कृष्टा परिपूर्णानि सप्त सागरोपमाणि, एषोऽत्र तात्पर्यार्थः-सागरोपमत्रयस्योपरि प्रतिप्रस्तटं क्रमेण चत्वारः सागरोपमस्य नवभागा वर्द्धयितव्यास्ततो यथोक्तपरिमाणं भ्व्ति। पङ्कप्रभायां प्रथमे प्रस्तटे जघन्या स्थिति सप्त साग0 उत्कृष्टा सप्त सागरोपमाणि त्रयः सागरोपमस्य सप्तभागाः, द्वितीयेजघन्या सप्तसागरोपमाणित्रयः सागरोपमस्य सप्तभागाः उत्कृष्टा सप्त साग0 षट् सागरोपमस्य सप्तभागाः, तृतीये जघन्या सप्त सागरोपमाणि षट् सागरोपमस्य सप्तभागाः उत्कृष्टाऽष्टी सागरोपमाणि द्वौसागरोपमस्य सप्तभागौ, चतुर्थेजघन्याऽष्टौ सागरोपमाणि द्वौ सागरोपमस्य सप्तभागौ उत्कृष्टाऽष्टौ साग0 पञ्चसागरोपमस्य सप्तभागाः, पञ्चमे जघन्याऽष्टौ साग0 पञ्च सागरोपमस्य सप्तभागाः उत्कृष्टा नव साग0 एकः सागरोपमस्य सप्तभागः, षष्ठे जघन्या नव सागरोपमाणि एकः सागरोपमस्य सप्तभागः उत्कृष्टा नव सागोपमाणि चत्वारः सागरोपमस्य सप्तभागाः सप्तमेजघन्या नवसागरोपमाणि चत्वारः सागरोपमस्यसप्तभागाः उत्कृष्टा परिपूर्णानि दश साग0 अत्रापीयं भावना-सागरोपम- सप्तकस्योपरि त्रयम्नयः सागरोपमस्य सप्तभागाः प्रतिप्रस्तटं क्रमेण वर्द्धयितव्यास्ततो भवति यथोक्तं परिमाणमिति । धूमप्रभायाः प्रथमे प्रस्तटेजघन्या स्थितिर्दश सागरोपमाणिउत्कृष्टा एकादश सागरोपमाणि द्वौ सागरोपमस्य पञ्चभागौ, द्वितीये जघन्य एकादश सागरोपमाणि द्वौ सागरोपमस्य पञ्चभागी उत्कृष्टा द्वादश सागरोपमाणि चत्वार: सागरोपमस्य पञ्चभागा: तुहीये जपन्या द्वादशसागरोपमाणि चत्वारः गोप!!: सत्कष्टा चला नि :ओपमा प Page #145 -------------------------------------------------------------------------- ________________ 142 जीवाजीवाभिगमज्पाङ्गसूत्रम् 3/nai0-2/106 चतुर्थे जघन्या चतुर्दश सागरोपमाणि एकः सागरोपमस्य पञ्चभागः उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः, पञ्चमे जघन्या पादश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि, एष चात्र भावार्थसागरोपमदशकस्योपरि प्रतिप्रस्तटं क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्य पञ्चभागाविति वर्द्धयितव्यं ततो यथोक्तं परिमाणं भ्व्ति। तमःप्रभायांप्रथमे प्रस्तटे जघन्या स्थिति सप्तदशसागरोपमाणि उत्कृष्टाऽष्टादश साग0द्वौचसागरोपमस्य त्रिभागौ, द्वितीये जघन्याऽष्टादशसाग0 द्वौ च सागरोपमस्यं त्रिभागौ उत्कृष्टा विंशति साग0 एकः सागरोपमस्य त्रिभागः, तृतीये जघन्या विंशति साग0 एकः सागरोपमस्य त्रिभागः उत्कृष्ट द्वाविंशति साग0, अत्राप्येष तात्पर्यार्थ- सप्तदश सागराणामुपरि प्रतिप्रस्तटं क्रमेणैकं सागरोपमं द्वौ चसागरोपमस्य त्रिभागावितिवर्द्धयितव्यं, ततो यथोक्तंपरिमाणं भ्व्ति। सप्तम्यां तु पृथिव्यामेक एव प्रस्तट इति तत्र पूर्वोक्तमेव परिमाणं द्रष्टव्यम् । मू. (107) इमीसेणंभंते! रयणप्पभाए नेरतियाअनंतरं उव्वट्टिय कहिं गच्छंति? कहि उववजंति ? किं नेरतिएसु उबवजंति ? किं तिरिक्खजोणिएसु उववजंति ?, एवं उव्वट्टणा माणितव्वा जहा वकंतीए तहाइहवि जाव अह्सेत्त्माए||| वृ.सम्प्रति नैरयिकाणामुद्वर्तनामाह-'रयणप्पभापुढवि' इत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! अनन्तरमुवृत्य कव गच्छन्ति?, एतदेव व्याचष्टे-कोत्पद्यन्ते इत्यादि, यथा प्रज्ञापनायां व्युत्क्रान्तिपदेतथावक्तव्यं यावत्तमस्तमायां, तच्चातिप्रभूतमितितत एवावधार्यम्, एषचसक्षेपार्थः रत्नप्रभापृथिवीनैरयिका यावत्तमःप्रभापृथिवीनैरयिका अनन्तरमुद्वृत्ता नैरयिकदेवैकेन्द्रियविकलेन्द्रियसंमूर्छिमपञ्चेन्द्रियासङ्घयेयवर्षायुष्कवर्जेषु शेषेषु तिर्यमनुष्येषूत्पद्यन्ते, सप्तमपृथिवीनैरयिकास्तु गर्भजतिर्यकपञ्चेन्द्रियेष्वेव न शेषेषु । सम्प्रति नरकेषु पृथिव्यादिस्पर्शस्वरूपमाह मू. (108) इमीसे णं भंते ! रयण0 pu0 नेरतिया केरिसयं पुढविफासं पच्चणुब्भवमाणा विहरंति?, गोयमा! अनिलुजाव अमणामं, एवंजाव अहेसत्तमाए, इमीसे गंभंते ! रयण-pu0 नेरइया केरिसयं आउफासं पञ्चणुभवमाणा विहरंति?, गोयमा ! ani8 जाव अमणाम, एवं जाव अहेसत्तमाए, एवं जाव वणप्फतिफासं अधेसत्तमाए पुद्ध्वीए। इमाणंभंते! रयणप्पभापुढवी दोच्चं पुढविपणिहायसव्वमहंतिया बाहल्लेणं सब्बक्खुडिया सब्बतेसु?, हंता! गोयमा! इमाणं रयणप्पभापुढवी दोच्चं पुढविं पणिहाय जाव सव्वक्खुड्डिया सव्वंतेसु, दोच्चा णंभंते! पुढवी तच्छं पुढविं पणिहाय सव्वमहंतिया बाहल्लेणं पुच्छा, हंता गोयमा दोघाणं पुढवीजाव सव्वक्खुड्डिया सव्वंतेसु एवंएएणंअभिलावेणंजाब छट्टिता पुढवी अहेसत्तमं पुढविं पणिहाय सव्वक्खुड्डिया सव्वंतेसु । वृ. 'रयणप्पभेऽत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! कीशं पृथिवीस्पर्शप्रत्यनुभवन्तो विहरन्ति?, भगवानाह-गौतम ! ani8 अकंतं अप्पियं अमणुन्नं अमणाम' अस्यार्थ प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावत्तमस्तमायाम्, एवमप्तेजोवायुवनस्पतिस्पर्शसूत्राण्यपि भावनीयानि, नवरं तेजःस्पर्शौष्णरूपतापरिणतनरककुड्यादिस्पर्श परोदीतवैक्रियरूपो वा . Page #146 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, nai0-उद्देशकः2 143 वेदितव्यो न तु साक्षाद् दादराग्निकायस्पर्श, तत्रासम्भवात् । मू. (109) इमीसे णं भंते ! रयणप्पभाए pu0 निरयपरिसामंतुसे जे पुढविक्काइया जाव वणफतिकाइया ते णं भंते ! जीवा महाकम्मतरा चेव महाकिरियतरा चेव महाआसवतरा चेव महावेयणतरा चेव?,हंता गोयमा! इमीसेणं [भंते!] रयणप्पभाए पुढवीए निरयपरिसामंतेसु तंचेव जाव महावेदनतरका चेव, एवं जाव अधेसत्तमा । ख. 'इमीसेण मित्यादि, अस्यांभदन्त! रत्नप्रभायां पृथिव्यां त्रिंशतिनरकावासशतसहस्रेष एकैकस्मिन् नरकावासे 'सर्वे प्राणाः' द्वीन्द्रिया 'सर्वे भूताः' वनस्पतिकायिकाः 'सर्वे सत्वाः' पृथिव्यादयः 'सर्वे जीवाः' पञ्चेन्द्रियाः, उक्त्न्य्च्॥1॥ "प्राणा द्वित्रिचतुः प्रोक्ता, मूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्वा उदीरिताः॥" पृथिवीकायिकतयाअप्कायिकतया वायुकायिकतया वनस्पतिकायिकतया नैरयिकतया उत्पन्नाः उत्पत्रपूर्वा?, भगवानाह-'हते त्यादि, हन्तेतिप्रत्वधारणेगौतम! 'असकृत् अनेकवारम्, अथवा 'अनन्तकृत्वः' अनन्तान् वारान्, संसारस्यानादित्वात्, एवं प्रतिपृथिविताबद्वक्तव्यं यावदधःसप्तमी, नवरं यत्र यावन्तो नरकास्तत्र तावन्त उपयुज्य व्क्त्व्याः। मू. (110) इमीसे णं भंते ! रयणप्प0 pu0 तीसाए नरयावाससयसहस्सेसु इक्कमिक्कसि निरयावासंसि सव्वे पाणा सव्वे भूया सव्ये जीवा सव्वे सत्ता पुढवीकाइयत्ताए जाव वणस्सैकाइयत्ताए नेरइयत्ताए उववन्नपुव्वा?,हंता गोयमा ! असतिं अदुवा अनंतखुत्तो, एवं जाव अहेसत्तमाए पुढवीए नवरं जत्थ जत्तिया न्र्का॥ वृ.क्वचिदिदमपिसूत्रं द्दश्यते-"इमीसे गंभंते! रयणप्पभाए पुढवीए निरयपरिसामतेसु जाव्म्हाव्य्न्न्त्राचेव्,एव्ण्जावहेस्त्त्मा|अस्यां भदन्त! रत्नप्रभायांपृथिव्यां नरकपरिसमन्तेषुनरकावासपर्यन्तवर्तिषुप्रदेशेषुबादरपृथिवीकायिकाः 'जाव वणप्फैकाइयत्तिबादराकायिका बादरवायुकायिका बादरवन- स्पतिकायिकास्ते भदन्त ! जीवाः 'महाकम्मतरा चेव' महत्-प्रभूतमसातवेदनीयं कर्म येषां तेमहाकाणः, अतिशयेन महाकाणो महाकर्मतराः, 'वे' त्यवधारणे, महाकर्मतरा एव कुतः? इत्याह 'महाकिरियतरा चेव' महती क्रिया-प्राणातिपातादिकाऽऽसीत् प्राग् जन्मनि तद्भवेषु तदध्यवसायानिवृत्या येषांते महाक्रियाः, अतिशयेनमहाक्रियामहाक्रियतराः, निमित्तकारणहेतुषु सर्वासा विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेतावत्र प्रथमा, ततोऽयमर्थ-यतो महाक्रयतरा एव ततो महाकर्मतरा एव, महाक्रियतरत्वमपि कुतः ? इत्याह 'महाश्रवतरा एव' महान्त आश्रवाः-पापोपादानहेतव आरम्भादयो येषामासीरन् ते महाश्रवाः, अतिशयेन महाश्रवा महाश्रवतराः, चेवेति पूर्ववत्, तदेवं यतो महाकर्मतरा एव ततोमहावेदनतरा एव, नरकेषु क्षेत्रस्वभावजायाअपि वेदनायाअतिदुःसहत्वात्, भगवानाह-हंता go0 तेणंजीवा महाकम्मतराचेवेऽत्यादि प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी मू. (111) पुढवीं ओगाहित्ता, नरगा संठाणमेव बाहल्लं । विखंभपरिक्खेवे वण्णो गंधो य फासो च । / Page #147 -------------------------------------------------------------------------- ________________ 144 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/nai0-2/112 मू. (112) तेसिं महालयाए उवमा देवेण होइ काय्ब्वा। जीवा य पोग्गला बक्कमति तह सासया निर्या॥ मू. (113) उववायपरीमाणं अवहारुच्चत्तमेव sNghynnN। संठाणवण्णगंधा फासा ऊसास्माहारे। मू. (114) लेसा दिट्ठी नाणे जोगुवओगे तहा स्मुग्घाया। तत्तो खुहापिवासा विउव्वणा वेयणा य भए । मू. (115) उववाओ पुरिसाणं ओवम्मं वेयणाए दुविहाए । तत्तो खुहापिवासा विउव्वणा वेयणा य भए । मू. (116) एयाओ स्ण्घ्न्निगाहाओ। वृ.सम्प्रत्युद्देशकार्थसङ्ग्रहणिगाथाः प्राह आसामक्षरमात्रगमनिका-प्रथमं 'पुढवीओ' इति पृथिव्योऽभिधेयास्तद्यथा-"कैणं भंते ! पुढवीओ पन्नत्ताओ?" इत्यादि । तदनन्तरम् 'ओगाहित्ता नरगा' इति, यस्यांपृथिव्यां यदवगाह्य याशाश्च नरकास्तदभिधेयं, यथा-"इमीसे णंभंते! रयण0 असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवैयं ओगाहित्ता" इत्यादि। ततोनरकाणां संस्थानंततोबाहल्यंतदनन्तरं विष्कम्भपरिक्षेपौततोवर्णस्ततोगन्धस्तदन्तरं स्पर्शस्ततस्तेषां नरकाणां महत्तायामुपमा देवेन भवति कर्तव्या, ततो जीवाः पुद्गलाश्च तेषु नरकेषु व्युत्क्रमन्तीति, तथा शाश्वताशाश्वता नरका इति वक्तव्यं, तत उपपातो वक्तव्यः, तद्यथा- "इमीसे णं भंते ! रयणप्पभाए पुढवीए कतो उववजंति ?" इत्यादि, तत एकसमयेनोत्पद्यमानानांपरिमाणं ततोऽपहारस्तत उच्चत्वंतदनन्तरंसंहननंततःसंस्थानंततोवर्णस्तदनन्तरं गन्धस्तः स्पर्शस्तत उच्छ्वासवक्तव्यता तदनन्तरमाहारस्ततो लेश्या ततो दृष्टिस्तदनन्तरं ज्ञानं ततो योगस्ततोऽप्युपयोगस्तदनन्तरं समुद्घातस्ततः क्षुत्पिपासे ततो विकुर्वणा, तद्यथा ___ "रयणप्पभापुढविनेरइयाणंभंते ! किं एगत्तं पभू विउवित्तए पुहुत्तं पहू विउवित्तए" इत्यादि, ततो वेदनाततो भयंतदनन्तरंपञ्चानांपुरुषाणामधःसप्तम्यामुपपातस्तताउपन्यं वेदनाया द्विविधायाः, उष्णवेदनायाः शीतवेदनायाश्चेत्यर्थः, ततः स्थितिर्वक्तव्या तदनन्तरमुद्वर्तना ततः स्पर्श पृथिव्यादिस्पर्शो वक्तव्यः, ततः सर्वजीवानामुपपातः, तद्यथा _ "इमीसेणंभंते! रयणप्पभाएपुढवीएतीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि सव्वे पाणा सब्वे भूया" इत्यादि|स्म्प्र्ति तृतीय आरभ्यते, तत्र चेदमादिसूत्रम् तृतीया प्रतिपतौ नैरयिकस्य उद्देशकः 2 समाप्तः -: "नैरयिकः उद्देशकः-3:मू. (117) इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरतिया केरिसयं पोग्गलपरिणाम पच्चणुभवमाणा विहरंति?, गोयमा ! अनिढुंजाव अमणामं, एवं जाव अहेसत्तमाए एवं नेयव्वं वृ. 'रयणप्पभेऽत्यादि, रत्नप्रभापृथिवीनैरयिकाभदन्त! कीशं पुद्गलपरिणामं आहारादिपुद्गलविपाकं 'प्रत्यनुभवन्तः प्रत्येकं वेदयमाना विहरन्ति?, भगवानाह-गौतम! अनिष्टमित्यादि प्राग्वा एवं प्रतिपृथिवि तावद्वक्त यावदधःसहमी, एवं वेदनालेश्यानामगोत्रारतिभयशोक10 . . . TR धारभयनपरिग्रह मंज्ञिसूत्राणि रक्तवाति, Page #148 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः 3, nai0 उद्देशकः 3 अत्र सङ्ग्रहणिगाथे 119 11 "पोग्गलपरिणामे वेयणा य लेसा य नाम गोए य अरई भए यसोगे खुहा पिवासा य वाही य ॥ उसासे अनुतावे कोहे माणे य मायलोभे य चत्तारिय सण्णाओ नेरइयाणं तु परिणामे । / सम्प्रति सप्तमनरकपृथिव्यां य गच्छन्ति तान् प्रतिपादयति- इह परिग्रहसंज्ञापरिणाभवक्तव्यतायां चरमसूत्रं सप्तमनरकपृथ्वीविषयं तदनन्तरं चेयं गाथा ततः । एत्थ किर अतिवयंती नरवसभा केसवा जलचरा य । मंडलिया रायाणो जे य महारंभकोडुंबी ॥ मू. (118) वृ. 'एत्ये' त्यनन्तरमुक्ताऽधः सप्तमी पृथिवी परामृश्यते, 'अत्र' अधः सप्तमनरकपृथिव्यां 'किल' इत्याप्तवादसूचने आप्तवचनमेतदिति भावः, 'अतिव्रजन्ति' अतिशयेन - बाहुल्येन गच्छन्ति नरवृषभाः 'केशवाः' वासुदेवा: 'जलचराश्च' तन्दुलमत्स्यप्रभृतयः 'माण्डलिकाः' वसुप्रभृतय इव 'राजानः' चक्रवर्त्तिनः सुभूमादय इव ये च महारम्भाः कुटुम्बिनः - कालसौकरिकादय इव । पू. (119) भिन्नमुहुत्तो नरएसु होति तिरियमणुएसु चत्तारि । देवेसु अद्धमासो उक्क से विउव्वणा भणिया । / ॥ 2 ॥ 145 बृ. सम्प्रति नरकेषु प्रस्तावात्तिर्यगादिषु चोत्तरवैक्रयावस्थानकालमानमाह - भिन्नः - खण्डो मुहूर्तो भिन्नमुहूर्तः अन्तर्मुहूर्मित्यर्थः, नरकेषूत्कर्षतो विकुर्वणास्थितिकालः, तिर्यङ्गनुष्येषु चत्वार्यन्तर्मुहूर्तानि, देवेष्वर्द्धमास उत्तम्षतो विकुर्वणाऽवस्थानकालः भणितः एष उत्कर्षतो विकुर्वणाऽवस्थानकालो भणितस्तीर्थकरगणधरैः । मू. (120) जे पोग्गला अनिट्ठा नियमा सो तेसि होइ आहारो । संठाणं तु जहन्नं नियमा हुडं तु नायव्वं ॥ वृ. सम्प्रति नरकेष्वाहारादिस्वरूपमाह-ये पुद्गला अनिष्टा नियमात्स तेषां भवत्याहारः, 'संस्थानंतु' संस्थानं पुनस्तेषां हुण्डं हुण्डमपि जघन्यमतिनिकृष्टमनिष्टं वेदितव्यं, एतच्च भवधारणीयशरीरमधिकृत्य वेदितव्यम्, उत्तरवैक्रियसंस्थानस्याग्रे वक्ष्यमाणत्वात् इयंच प्रागुक्तार्थसङ्ग्रहगाथा ततो न पुनरुक्तदोषः । पू. (121) असुभा विउव्वणा खलु नेरइयाणं तु होइ सव्वेसिं । वेउव्वियं सरीरं असंघयण हुंडसंठाणं । / वृ. सम्प्रति विकुर्वणास्वरूपमाह सर्वेषां नैरयिकाणां विकुर्वणा 'खलु' निश्चितमशुभा भवति, यद्यपि शुभं विकुर्विष्याम इति ते चिन्तयन्ति तथाऽपि तथाविधप्रतिकूलकर्मोदयतस्तेषामशुभैव विकुर्वणा 'खलु' निश्चितमशुभा भवति, यद्यपि शुभं विकुर्विष्याम इति ते चिन्तयन्ति तताऽपि तथाविधप्रतिकूलकर्मोदयतस्तेषाशुभैव विकुर्वणा भवति, तदपि च वैक्रियंउत्तरवैक्रियशरीरमसंहननम्, अस्थ्यभावात्, उपलक्षणमेतत् भवधारणीयं च वैक्रियशरीरमसंहननं, तथा हुण्डसंस्थानं तत् उत्तरवैक्रियशरीरं, हुण्डसंसथाननाम्न एव भवप्रत्ययत उदयभावात् 910 Page #149 -------------------------------------------------------------------------- ________________ 146 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/30-3/122 मू. (122) अस्साओ उववन्नो अस्साओ चेव चयै निर्य्भ्व्ण्। सब्बपुढवीसु जीवो सब्वेसु त्थीविसेसेसुण्॥ वृ. कश्चित् जीवः 'सर्वास्वपि पृथिवीषु' रत्नप्रभादिषु तमस्तमापर्यन्तासु सर्वेष्वपि च 'स्थितिविशेषेषु जघन्यादिरूपेषु असातः' असातोदयकलित उपपन्नः, उत्पत्तिकालेऽपिप्राग्भवमरणकालानुभूतमहादुःखानुवृत्तिभावात्, उत्पत्यनन्तरमपि 'असात एंव' असातोदयकलित एव सकलमपि निरयभवं त्यजति' क्षपयति, न तुजातुचिदपि सुखलेशमप्यास्वादयति । मू. (123) उववाएण व सायं नेरइओ देवकम्मुणा वावि। अज्झवसाणनिमित्तं अहवा कम्माणुभावेणं । / वृ. आह-किं तत्र कदाचित्सातोदयोऽपि भवति येनेदमुच्यते ?, उच्यते, भवति, तथा चाह-उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले सात सातवेदनीयकर्मोदयं कश्चिद्वेदयते, यःप्राग्भवे दाघच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसङिक्लष्टाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धमाधिरूपं दुःखं नापि क्षेत्रस्वभावजं नापि परमाधार्मिककृतं नापि परस्परोदीरितं तत एवंविधदुःखाभावादसौ सातं कश्चित् वेदयते इत्युच्य्ते। 'देवकम्मुणावावि' इति देवकर्मणापूर्वसाङ्गतिकदेवप्रयुक्तयाक्रियया, तथाहि-गच्छति पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थं यथा बलदेवः कृष्णवासुदेवस्य, सच वेदनोपशमोदेवकृतोमनाकालमात्र एव भवति, ततऊर्ध्वं नियमाक्षेत्रस्वभावजाऽन्योऽन्या वा वेदना प्रवर्तते, त्थास्वाभाव्यात्,| 'अज्झवसाणनिमित्त' मिति अध्यवसानिमित्तं सम्यक्तोत्पादकाले तत ऊर्च कदाचित्तथाविधविशिष्टशुभाध्यवसायप्रत्ययं कश्चिद्नैरयिकोबाह्यक्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुभि इव महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचितीर्थकरगुणानुमोदनाद्यनुगतां विशिष्ट भावनां भावयतः, ततो बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽप्यन्तः सातोदयो विजृम्भमाणो न विरुध्य्ते। 'अहवा कम्माणुभावेण मिति अथवा 'कर्मानुभावेन' बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसंभूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभावेन-विपाकोदयेन कश्चित्सातं वेदयते, न चैतद्वयाख्यानमनाथ यत उक्तं vsudevcrite। mU. (124) नेरइयाणुप्पाओ उक्कोसं प्ण्च्जोय्न्न्स्याई। दुक्खेणभिट्ठयाणं वेयणसयसंपगाढाणं । / वृ. इह नैरयिकाः कुम्भ्यादिषु पच्यमानाः कुन्तादिभिर्भिद्यमाना वा भयोत्रस्तास्तथाविधप्रयलवशादूर्द्धमुत्प्लवन्ते, ततस्तदुत्पातपरिमाणप्रतिपादनार्थमाह-नैरयिकाणां दुःखेनाभिद्रुतानां सर्वात्मना व्याप्तानां वेदनाशतसंप्रगाढाना वेदनाशतानि अपरिमिता वेदनाः संप्रगाढानि-अवगाढानि येषां ते वेदनाशतसंप्रगाढाः सुखादिदर्शनात् निष्ठान्तस्य परनिपातः, तेषां हेतुहेतुमद्भावश्चात्र, यतो वेदनाशतसंप्रगाढास्ततोदुःखेनाभिद्रुताः, तेषांजघन्यत उत्पातो गव्यूतमात्रम्, एतच्च संप्रदायादवसीयते, तथा च श्यते कचिदेवमपि पाठः-"नेरइयाणुप्पाओ गाउय उक्कोस पंचजोयणसयाई" इति, उत्कर्षतः पञ्च योजनशतानि इति। मू. (125) अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । Page #150 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, nai0-उद्देशकः3 147 नरए नेरइयाणं अहोनिसं प्द्य्मान्नान्न्ण्। वृ.दुःखेनामिहतानामित्युक्तंततोदुःखमेव निरूपयति-नरके नैरयिकाणामुष्णवेदनयता शीतवेदनया वाऽहर्निशं पच्यमानानां न 'अक्षिनिनीलनमात्रमपि' अक्षिनिकोचकालमात्रमपि अस्ति सुखं, किन्तु दुःखमेव केवलं 'प्रतिबद्धम् अनुबद्धं सदाऽनुगतमिति भावः । मू. (126) तेयाकम्मसरीरा सुहुमसरीराय जे अप्ज्त्ता। जीवेण मुक्कमेत्ता वच्चंति सहस्ससो भेयं । / वृ. अथ यत्तेषां वैक्रयशरीरं तत्तेषां मरणकाले कथं भवति? इति तन्निरूपणार्थमाहतैजसकार्मणशरीराणि यानि 'सूक्ष्मशरीराणि' (च) सूक्ष्मनामकर्मोदयवतांपर्याप्तानामपर्याप्तानां चौदारिकशरीराणि वैक्रियाहारकशरीराणि च तेषामपि प्रायो मांसचक्षुरग्राह्यतया सूक्ष्मत्वात् तथा तानि 'अपर्याप्तानि' अपर्याप्तशरीराणि तानि जीवेन मुक्तमात्राणि सन्ति सहस्रशो भेदं व्रजन्ति विसकलितास्तत्परमाणुसकाता भ्व्न्तीत्य्र्थ्ः। मू. (127) अतिसीतं अतिउण्हं अतितण्हा अतिखुहा अतिभयं वा। निरए नेरइयाणं दुक्खसयाई अविस्सामं ॥ मू. (128) एत य भिन्नमुहुत्तो पोग्गल असुहा य होइ अस्साओ। ___ उववाओ उप्पाओ अच्छि सरीरा उ बोद्धव्वा । / वृ. एतासामेव गाथानां संग्राहिकां गाथामाह-एत्थ' इति पदोपलक्षिता प्रथमा द्वितीया 'भिन्नमुहुत्तो' इति तृतीया 'पोग्गला' इति 'जे पोग्गला अणिट्ठा' इत्यादि चतुर्थी 'अशुभा' इति (जे) 'असुभा विउव्वणा खलु' इत्यादि, एवं शेषपदान्यपि भावनीयानि ॥ मू. (121) से तं नेर्तिया॥ वृतदेवमुक्तो नारकाधिकारः सम्प्रति तिर्यगधिकारो वक्तव्यः, तत्र चेदमादिसूत्रमं. तृतीय प्रतिपत्तौ "नरयिकस्य" द्वितीय उद्देशकः समाप्तः -:तियध योनिकः-उद्देशकः-1 :मू. (130) से किं तं तिरिक्खजोणिया ?, तिरिक्खजोणिया पंचविधा पन्नत्ता, तंजहा-एगिदियतिरिक्खजोणिया बेइंदियतिरिक्खजोणिया तेइंदियतिरिक्खजोणिया चौरिदियतिरिक्खजोणिया pNciNdiytirikkhjonniyaay| se किं तं एगिदियतिरिक्खजोणिया?, 2 पंचविहा पन्नत्ता, तंजहा- पुढविकाइएगिदियतिरिक्खजोणिया जाव वणस्सैकाइयएगिदियतिरिक्खजोणिया । से किं तं पुढविक्काइयएगिदियतिरिक्खजोणिया?,2 दुविहा पन्नत्ता, तंजहा-सुहमपुढविकाइयएगिदियतिरिक्खजोणिया बादरपुढविकाइयएगिदियतिरिक्खजोणिया y। सेकिंतंसहमपुढविकाइयएगिदियतिरित0? 2 दुविहाप0, पजत्तसुहम0 अपज्जत्तसुहुम0 से तं सुहुमा । से किं तं बादरपुढविकाइय0?, 2 दुविहा पन्नत्ता, तंजहा-पज्जत्तबादरपु0 अपञ्जत्त- बादरपु0, से तं बायरपुढविकाइयएगिदिय0 / सेतं पुद्ध्वीकाइयेगिण्दिया। से किं तं आउक्काइयर्गिदिय0?, 2 दुविहा पन्नता, एवं जहेव पुढविकाइयाणं तहेव, वाउकायभेदो एवं जाव वणस्सतिकाइया से तं वणस्सैकाएगिंदियतिरिक्ख0 / से किं तं For Page #151 -------------------------------------------------------------------------- ________________ 148 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/ti0-1/130 बेइंदियतिरि0 एवं जाव चारिदिया। से किं तं पंचेदियतिरिक्खजोणिया ?, 2 तिविहा पन्नत्ता, तंजहा-जलयरपंचेदियतिरिक्खजोणिया थलयरपंचेदियतिरिक्खजो0 ख्ह्य्र्प्ण्वेदिय्तिरिक्ख्जोन्निया। से किं तं जलयरपंचेदियतिरिक्खजोणिया?, 2 दुविहा पन्नत्ता, तंजहा-संमुच्छिमजलयरपंचेदियतिरिक्खजोणियाय गब्भवतियजलयरपंचेदियतिरिक्खजोणिया या से किंतं संमुच्छिमजलयरपंचिंदियतिरिक्खजोणिता?, 2 दुविहा पन्नता, तंजहा-पञ्जतगसमुच्छिमापजत्तगसंमुच्छिम0 जलयरा, से तं समुच्छिम0 पंचिंदियतिरिक्ख0 / से किं तं गब्भवक्कंतियजलयरपंचेदियतिरिक्खजोणिया?,2 दुविधा पन्नता, तंजहा-पजत्तगगब्भवक्कंतियः अपजत्तगब्म0 से तंगब्भवतियजलयर0, se tNjlyrpNcediytiri0|| सेकिंतंथलयरपंचेदियतिरिक्खजोणिता?, 2 दुविधा पन्नत्ता, तंजहा-चउप्पयथलयरपंचेदिय0 परिसप्पथलयरपंचेदियतिरिक्खजोणिता । से किं तं चउप्पदयलयरपंचिंदिय0? चउप्पय0 दुविहा पन्नत्ता, तंजहा-समुच्छिमचउप्पयथलयरपंचेंदिय0 गब्भवतियचउप्पयथलयरपंचेदियतिरिक्खजोणिता य, जहेव जलयराणं तहेव चउक्कतो भेदो, सेत्तं चउप्पदथलयरपंचेदिय0 / से किं तं परिसप्पथलयरपंचेदियतिरिक्ख0?, 2 दुविहा पन्नत्ता, तंजहाउरगपरिसप्पथलयरपंचेंदियतिरिक्खजोणिता bhuygprisppthlyrpNcediytirikkhjonnitaa| सेकिंतं उरगपरिसप्पथलयरपंचेदियतिरिक्खजोणिता?, उरगपरि0 दुविहा पन्नत्ता, तंजहाजहेव जलयराणं तहेव चउक्कतो भेदो, एवं भुयगपरिसप्पाणवि भाणितव्वं, से तं भुयगपरिसप्पथलयरपंचेदियतिरिक्खजोणिता, सेतं thlyrpNcediytirikkhjonnitaa| se किं तं खहयरपंचेदियतिरिक्खजोणिया? खह02 दुविहा pa0, संमुच्छिमखहयरपंचेदियतिरिक्खजोणिता गब्यवक्कतियखहयरपंचेदियतिरिक्खजोणितायासे किं तं संमुच्छिमखहयरपंचेदियतिरिक्खजोणिता? संमु02 दुविहा pa0- पजत्तगसंमुच्छिमखहयरपंचेदियतिरिक्खजोणिया अपजतगसंमुछिमखहयरपंचेदियतिरिक्खजोणिया य, एवं गब्भवतियावि जाव पजतगगल्भववतियावि जाव अपजत्तगगब्भवतियावि खहयरपंचेदियतिरिक्खजोणियाणं भंते कतिविधे जोणिसंगहे पण्णते?, गोयमा! तिविहे जोणिसंगहगे pa0-अंडया पोयया संमुच्छिमा, अंडया तिविधा pa0-इत्थी पुरिसा नपुंसगा, पोतयातिविधा pa0-इत्थी पुरिसा नपुंसया, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसका । / / वृ. 'से kiMta'mityAdi,अथ के तेतिर्यग्योनिकाः?, सूरिराह-तिर्यग्योनिकाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा-एकेन्द्रिया इत्यादि सूत्रं प्रायः सुगमं केवलं भूयान् पुस्तकेषु वाचनाभेद इति यथाऽवस्थितवाचनाक्रमप्रदर्शनार्थमकक्षरसंस्कारमानं क्रियते-एकेन्द्रिया यावत्पञ्चेन्द्रियाः । अथ केतेएकेन्द्रियाः?, एकेन्द्रियाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा-पृथिवीकायिकायावद्वनस्पतिकायिकाः । अथ के ते पृथिवीकायिकाः?, पृथिवीकायिका द्विविधाः प्रज्ञप्ताः, tdythaasuukssmpRthiviikaayikaashcbaadrpRthiviikaayikaashc|अथ् के तेसूक्ष्मपृथिवीकायिकाः?,सूक्ष्मपृथिवी कायिका द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तकाश्च । अथ के ते बादरपृथिवीकायिकाः?, बादरपृथिवीकायिका द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तकाश्च, एवं तावद्वक्तव्यं Page #152 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, ti0 उद्देशकः 1 149 यावद्वनस्पतिकायिकाः । अथ के ते द्वीन्द्रियाः ?, द्वीन्द्रिया द्विविधाः प्रज्ञप्ताः - पर्याप्तका अपर्याप्तकाश्च, एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः । अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः, पञ्चेन्द्रियतिर्यग्योनिकास्नविधाः प्रज्ञप्तास्तद्यथाजलचराः स्थलचराः खचराश्च । अथ केते जलचराः ?, जलचरा द्विविधाः प्रज्ञप्तास्तद्यथा-संमूर्च्छिमा गर्भव्युत्क्रन्तिकाश्च । अथ के ते संमूर्च्छिमाः ?, संमूर्च्छिमा द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तकाश्च । अथ के ते गर्भव्युत्क्रन्तिकाः ?, द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तकाश्च, एवं चतुष्पदा उरः परिसर्पा भुजपरिसर्पा पक्षिणश्च प्रत्येकं चतुष्प्रकारा वक्तव्याः सम्प्रतिपक्षिणां प्रकारान्तरेण भेदप्रतिपादनार्थमाह- 'पक्खिणं (खहयरपंचिंदियतिरि0) भंते!' भगवानाह - गौतम! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तस्तद्यथा - अण्डजा - मयूरादयः पोतजावागुल्यादयः संमूर्च्छिमाः खञ्जरीटादयः, अण्डजास्त्रिविधाः प्रज्ञप्तास्तद्यथा - स्त्रियः पुरुषा नपुंसकाश्च, पोतजास्त्रिविधाः प्रज्ञप्तास्तद्यथा - स्त्रियः पुरुषा नपुंसकाश्च तत्र येते संमूर्च्छिमास्ते सर्वे नपुंसकाः, संमूर्च्छिमानावश्यं नपुंसकवेदोदयभावात् ॥ यू. (131) एतेसि णं भंते ! जीवाणं कति लेसाओ पन्नत्ताओ ?, गोयमा ! छल्लेसाओ pa0 taM0 कण्हलेसा जाव सुक्कलेसा । / ते णं भंते! जीवा किं सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी गोयमा ! सम्मदिट्टीवि मिच्छदिट्ठीवि सम्मामिच्छदिट्ठीवि सम्मामिच्छदिट्ठीवि ते णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! नाणीव अन्नाणीवि तिन्नि नानाई तिन्नि अन्नाणाई भयणाए ॥ ते णं भंते! जीवा किं मणजोगी वैजोगी कायजोगी ?, गोयमा ! तिविधावि । ते णं भंते जीवा किं सागारोवउत्ता अणागारोवउत्ता ?, go0 ! सागारोवउत्तावि अनागारोवउत्तावि ते णं भंते! जीवा कओ उववज्रंति किं नेरतिएहिंतो uva0 तिरिक्खजोणिएहिंतो uva0 ?, पुच्छा, गोयमा ! असंखेज्जवासाउयाकम्पभूमगांतरदीवगवज्जेहिंतो उववज्रंति । तेसि णं भंते! जीवाणं केवतियं कालं ठिती पन्नत्ता, ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं । / तेसि णं भंते! जीवाणं कति समुग्धाता पन्नत्ता ?, गोयमा ! पंच समुग्धाता पन्नत्ता, तंजहा - वेदणासमुग्धाए जाव तेयासमुग्धाए ॥ ते णं भंते ! जीवा मारणांतियसमुग्धाएणं किं समोहता मरंति असमोहता मरंति ?, गोयमा ! समोहतावि ma0 असमोहयावि मंति । ते णं भंते ! जीवा अनंतरं उव्वट्टित्ता कहिं गच्छति ? कहिं उववजंति ? - किं नेरतिएसु उववज्रंति ? तिरिक्ख0 पुच्छा, गोयमा ! एवं उव्वट्टणा भाणियव्वा जहा वकंतीए तहेव ॥ तेसि णं भंते! जीवाणं कति जातीकुलकोडिजोणिपमुहसयसहस्सा पन्नत्ता ?, गोयमा ! बारस जातीकुलकोडीजोणीपमुहसयसहस्सा । भुयगपरिसप्पथलयरपंचेदियतिरिक्खजोणियाणं भंते ! कतिविधे जोणीसंगहे पन्नत्ते ?, गोयमा ! तिविहे जोणीसंगहे पन्नत्ते, तंजहा - अंडगा पोयगा संमुच्छिमा, एवं जहा खहयराणं तहेव, नाणत्तं जहनेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, उच्चट्टित्ता दोघं पुढविं गच्छंति, नव जाती कुलकोडीजोणीपमुहसतसहस्सा भवतीति मक्खायं, सेसं तहेव ॥ उरगपरिसप्पथलयरपंचेदियतिरिक्खजोणियाणं भंते! पुच्छा, जहेव भुयगपरिसप्पाणं तहेव, नवरं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्यकोडी, उव्वट्टित्ता जाव पंचमिं पुढविं गच्छंति, दस जातीकुलकोडी ॥ चउप्पयथलयरपंचेदियतिरिक्ख0 पुच्छा, गोयमा ! दुविधे पन्नत्ते, तंजहा Page #153 -------------------------------------------------------------------------- ________________ 150 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/ti0-1/131 जराउया (पोयया) य संमुच्छिमा य, (से किं तं) जराउया (पोयया)?, 2तिविधा पन्नत्ता, तंजहा-इत्थी पुरिसा नपुंसका, तत्थ णजे ते संमुच्छिमा ते सव्वे न्पुण्स्या। तेसिणं भंते ! जीवाणं कति लेस्साओ पन्नताओ?, सेसं जहा पक्खीणं, नाणतं ठिती जहन्नेणं अंतोमुत्तं उक्कोसेणं तिन्नि पलिओवमाइं, उव्वट्टिता चउत्थिं पुढविं गच्छंति, दस जातीकुल्कोद्दी॥ जलयरपंचेदियतिरिक्खजोणियाणंपुच्छा, जहाभुयगपरिसप्पाणंनवरंउबट्टित्ता जाव अधेसत्तमं पुढविं अद्धतेरस जातीकुलकोडीजोणीपमुह0 जाव pa0 / चौरिदियाणं भंते ! कति जातीकुलकोडीजोणीपमुहसतसहस्सा pa0?, गोयमा! नव जाईकुलकोडीजोणीपमुहसयसहस्सा [जाव] स्म्क्खाया। तेइंदियाणपुच्छा, go0 अट्ठाजाईकुल जाव्म्क्खाया। बेइंदियाणं भंते! कैजाई?, पुच्छा, go0! सत्तजाईकुल-कोडीजोणीपमुह0 वृ. "एएसि Na"mityAdi, 'एतेषां' पक्षिणां भदन्त ! जीवानां कति लेश्याः प्रज्ञप्ताः?, भगवानाह-गौतम! षड् लेश्याः प्रज्ञप्ताः, तद्यथा कृष्णलेश्या यावत् शुक्ललेश्या, तेषां द्रव्यतो भावतो वा सर्वा लेश्याः, परिणामसम्भवात् । / तेणं भंते!' इत्यादि, ते भदन्त ! पक्षिणो जीवाः किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयश्च ?, भगवानाह-गौतम ! त्रिविधा अपि तेणं भंते !' इत्यादि, ते भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिनः ?, भगवानाह-गौतम ! द्वयेऽपि, ज्ञानिनोऽज्ञानिनोऽपीत्यर्थः, तत्र ये ज्ञानिनस्ते द्विज्ञानिनस्त्रिज्ञानिनो वा येऽप्यज्ञानिनस्तेऽपि द्वयज्ञानिनयल्लज्ञानिनो वा। 'तेणमित्यादि, तेभदन्त! जीवाः किंमनोयिगनोवाग्योगिनः काययोगिनः?, भगवानाहगौतम! त्रयोऽपि ॥ तेणं भंते!' इत्यादि, ते भदन्त ! जीवाः किं साकारोपयुक्ता अनाकारोपयुक्ताः?, भगवानाह-द्वयेऽपि, साकारोपयुक्ता anaakaaropyuktaashcetyrthH| / __ 'तेणं भंते !' इत्यादि, ते भदन्त ! पक्षिणो जीवाः कुत उत्पद्यते ? नेरयिकेभ्य इत्यादि यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा द्रष्टव्यम् । / 'तेसिण मित्यादि, तेषां भदन्त ! पक्षिणां कियन्तं कालं स्थिति प्रज्ञप्ता?, भवगानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतः पल्योपमासङ्खयेयभागः 'तेसि Na'mityAdi, तेषां भदन्त ! जीवानां कति समुद्घाताः प्रज्ञप्ताः?, भगवानाह-गौतम ! पञ्च समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घातश्च । / 'ते णं भंते!' इत्यादि, ते भदन्त ! जीवा मरणान्तिकसमुद्घातेन किं समवहता म्रियन्ते असमवहता म्रियन्ते?, भगवानाह-गौतम! समवहता अपि नियन्ते असमहवहात अपि म्रिय्न्ते। 'तेणंभंते!' इत्यादि, तेभदन्त!जीवाअनन्तरमुढत्यकवगच्छन्ति?,एतदेवव्याचष्टे एवं उब्वट्टणा' इत्यादि, यथा द्विविधप्रतिपत्तौ तथा द्रष्टव्यम् । / 'तेसि णमित्यादि, तेषां भदन्त ! जीवानां 'कति' किंप्रमाणानि जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहानि शतसहस्राणि योनिप्रमुखशतसहस्राणिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्ति?, भगवानाह-द्वादश जातिकुलकोटीयोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, तत्रजातिकुलयोनीनामिदं परिस्थूरमुदाहरणं पूर्वाचार्यैरुपादर्शि-जातिरिति किल तिर्यग्जातिस्तस्याः कुलानि-कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथाहि-एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, तथाहि Page #154 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, ti0-उद्देशकः 1 151 छगणयोनौकृमकुलंकीटकुलं वृश्चिककुलमित्यादि, अथवाजातिकुलमित्येकंपदं, जातिकुलयोन्योश्च परस्परं विशेषः एकस्यामेव योनावनेकजातिकुलसम्भवात् । तद्यथा-एकस्यामेव छगणयोनी कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुलमित्यादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि संभवन्तीत्युपपद्यते, खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र स्न्ग्ग्र्ह्न्निगाथा॥1॥ "जोणीसंगहेस्सादिट्ठी नाणे य जोग उवोगे। उववायठिईसमुग्घाय चयणंजाई कुलविही u॥" अस्या अक्षरगमनिका-प्रथमं योनिसङ्गहद्वारं ततो लेश्याद्वारं ततो टिद्वारमित्यादि । 'भुयगाणं भंते!' इत्यादि, भुजगानां भदन्त! कतिविधो योनिसङ्ग्रहःप्रज्ञप्तः?, इत्यादिपक्षिवत् सर्व-निरवशेषं वक्तव्यं, नवरं स्थितिच्यवनकुलकोटिषु नानात्वं, तद्यथा-स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनम्-उद्वर्तना, तत्र नरकगतिचिन्तायामधोयावद्दितीयापृथिवी उपरियावत्सहस्रारः कल्पस्तावदुत्पद्यते, नव तेषां जातिकुलकोटियोनिप्रमुखशतसहस्राणिप्रज्ञप्तानि । एवमुरःपरिसाणामपि वक्तव्यं, नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृधिवीति वक्तव्यं, कुलकोटिचिन्तायां दशजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । ___ 'cauppayANa'mityAdi, चतुष्पदानांभदन्त! कतिविधोयोनिसङ्ग्रहः प्रज्ञप्तः?, भगवानाहगौतम! द्विविधो योनिसङ्ग्रहःप्रज्ञप्तः, तद्यथा-पोतजाःसंमूर्छिमाश्च, इह येऽण्डजव्यतिरिक्ता गर्भव्युत्क्रन्तास्तेसर्वेजरायुजा अजरायुजा वा पोतजा इति [पूर्वमपि विवक्षिताः परमत्रतु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोतजतया] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजत्वात् तृतीयोऽपि जरायु लक्षणो योनिसङ्ग्रहो वक्तव्यः स्यादिति, तत्र येतेपोतजास्तेत्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, तत्रयेते संमूर्छिमास्ते सर्वेनपुंसकाः, शेषद्वारकलापःपूर्ववत्, नवरं स्थितिर्जघन्येनान्तर्मुहूर्त-मुत्कर्षतस्त्रिणिपल्योपमानि, व्यवनद्वारेऽधश्चिन्तायां यावच्चतुर्थी पृथिवी ऊर्ध्वं यावत्सहसारः, जातिकुलकोटियोनिप्रमुखशतसहसण्यत्रापि दश । 'जलचराणाऽमित्यादि, जलचराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ?, भगवानाह- गौतम ! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-अण्डजाः पोतजाः संमूर्छिमाच, अण्डजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च, पोतजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, तत्र येते संमूर्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापचिन्ता प्राग्वत्, नवरंस्थितिच्यवन-जाति-कुलकोटिषुनानात्वं, स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्व यावत्सहनारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्धत्रयोदश सार्द्धानि dvaadshetyrthH। 'चौरिंदियाण मित्यादि चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि?, भगवानाह नव जातिकुलकोटियोनिप्रमुखशतसहनाणि प्रज्ञप्तानि, एवं त्रीन्द्रियाणामष्टौ जातिकुलकोटियोनिप्रमुखशतसहस्राणि, द्वीन्द्रियाणां sptjaatikulkottiyoniprmukhshtshsraanniprjnyptaani|इह्जातिकुल्कोत्त्योयोनिजातीयास्त्तो भिन्नजातीयाभिधानप्रसङ्गतो गन्धाङ्गानि भिन्नजातीयत्वात् प्ररूपयति Page #155 -------------------------------------------------------------------------- ________________ 152 जीवाजीवाभिगमौपासूत्रम् 3/ti0-1/132 मू(132) कैणंभंते ! गंधा पन्नता? कैणं भंते! गंधसया पन्नत्ता?, गोयमा! सत्त गंधा सत्त गंधसया पन्नता । / कैणं भंते ! पुष्फजाई कुलकोडीजोणिपमुहसयसहस्सा पन्नत्ता ?, गोयमा! सोलसपुष्फजातीकुलकोडीजोणीपमुहसयसहस्सा पन्नत्ता, तंजहा-चत्तारिजलयराणं चत्तारि थलयराणं चत्तारि महारुक्खियाणं चत्तारि म्हागुम्मितान्न्ण्। कति णं भंते ! वल्लीओ कति वल्लिसता पन्नत्ता?, गोयमा ! चत्तारि वल्लीओ चत्तारि व्ल्लीस्ताप्न्न्ता॥ कतिणंभंते! लताओकति लतासता पन्नता?, गोयमा! अट्ठलयाओ अट्ठ लतासता pa0 / कति णं भंते ! हरियकाया हरियकायसया pa0 go0 तओ हरियकाया तओ हरियकायसया पन्नत्ता, फलसहस्संचबिंटबद्धाणं फलसहस्संचणालबद्धाणं, ते सव्वे हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणा 2 एवं समणुगाहिजमाणा 2 एवं समणुपेहिजमाणा 2 एवं समणुचिंतिजमाणा 2 एएसुचेच दोसुकाएसुसमोयरंति, तंजहा _तसकाए चेव थावरकाए चेव, एवमेव सपुवावरेणं आजीवियदिटुंतेणं चौरासीति जातिकुलकोडीजोणीपमुहसतसहस्सा भवंतीति म्क्खाया। वृ. 'kaiNa'mityAdi, कति भदन्त ! गन्धाङ्गानि, कवचिद् गन्धा इति पाठस्तत्र पदैकदेशे पदसमुदायोपचाराद् गन्धा इति गन्धाक्षानीति द्रष्टव्यं प्रज्ञप्तानि?, तता कति गन्धाङ्गशतानि प्रज्ञप्तानि?, भगवानाह-गौतम! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानिप्रज्ञप्तानि, इह सप्तगन्धङ्गानि परिस्तूरजातिभेदादमूनि, तद्यथा-मूलं त्वाकाष्ठं निर्यासः पत्रं पुष्पं फलंच, तत्रमूलं मुस्तावालुकोशीरादि, त्वक्सुवर्णछल्लीत्वचाप्रभृति, काष्ठंचन्दनागुरुप्रभृति, निर्यासः कर्पूरादि, पत्रंजातिपत्रतमालपत्रादि, पुष्पं प्रियङ्गुनागरपुष्पादि, फलं जातिफ्ल्क्र्कोल्कैलाल्व्न्ग्ग्प्र्भृति। एतेचवर्णमधिकृत्य प्रत्येकंकृष्णादिभिदात्पञ्चपञ्चभेदाइतिवर्णपञ्चकेन गुण्यन्तेजाताः पञ्चत्रिंशत्, गन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशत् जाताः पञ्चत्रिंशदेव "एकेन गुणितं तदेवभवतीति न्यायात्, तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चत्रिंशत्रसपञ्चकेन गुण्यते जाताः पञ्चसप्ततिशतं, स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथाऽपिगन्धाङ्गेषुयथोक्तरूपेषुप्रशस्या व्यवहारतश्चत्वार एव मृदुलघुशीतोष्णरूपास्ततः पञ्चसप्ततं शतं स्पर्शचतुष्टयेन गुण्यते जातानि सप्त शतानि, उक्त्न्य्च्॥1॥ ___"मूलतयकट्ठनिज्जासपत्तपुष्फप्फलमेय ग्ण्ध्ण्गा। वण्णादुत्तरभेया गंधंगसया मुणेयव्वा ॥ अस्य व्याख्यानरूपं गाथाद्वयम् "मुत्थासुवण्णछल्ली अगुरू वाला तमालपत्तं च । तह य पियंगू जाईफलं चजाईए ग्ण्ध्गा॥ ॥ 2 ॥ गुणणाए सात सया पंचहिं वण्णेहिं सुरभिगंधेणं । रसपणएणं तह फासेहि य चौहि मित्ते(पसत्ये)हि । / अत्र 'जाईए गंधंगा' इति जात्या जातिभेदेनामूनि गन्धाङ्गानि, सेषं भावितम् । / 'कै णमित्यादि, कति भदन्त ! पुष्पजातिकुलकटिशतसहस्राणि प्रज्ञप्तानि?, भगवानाह-गौतम ! षोडशपुष्पजातिकुलकोटिशतसहस्राणिप्रज्ञप्तानि, तद्यथा-चत्वारि जलजानां पद्मानाजातिभेदेन, Page #156 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, ti0-उद्देशकः1 153 तथा चत्वारि स्थलजानां' कोरण्टकादीनां जातिभेदेन, चत्वारि महागुल्मिकादीनांजात्यादीनां, चत्वारि 'महावृक्षाणां मधुकादीनामिति । 'कैणमित्यादि, कति भदन्त! वल्लयः ? कति वल्लिशतानि प्रज्ञप्तानि?, भगवानाह-गौतम ! चतम्रोवल्लयम्रपुष्यादिमूलभेदेन, ताश्चमूलटीकाकृतावैविक्त्येन व्याख्याता इति संप्रदायादवसेयाः, चत्वारि वल्लिशतान्येवावान्तरजातिभेदेन । 'कैण मित्यादि, कति भदन्त! लताः कति लताशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! अष्टौ लता या मूलभेदेन ता अपि संप्रदायादवसातव्याः, मूलटीकाकारेणाव्याख्यानात्, अष्टौ लताशतानि प्रज्ञप्तानि, अवान्तरजातिभेदेन । 'कै णमित्यादि, कति भदन्त ! हरितकायाः कति हरितकायशतानि प्रज्ञमानि?, भगवानाह-गौतम!त्रयो हरितकायाः प्रज्ञप्ताः-जलजाः स्थलजाउभयजाः, एकैकस्मिन् शतमवान्तभेदानामिति, त्रीणि हरितकायशतानि । 'फलसहस्संचेत्यादि, फलसहस्लंच 'वुन्तबन्धानां' वृन्ताकप्रभृतीनां फलसहनच नालबद्धानां, 'तेऽवि सव्वे' इत्यादि, तेऽपि सर्व भेदा अपिशब्दादन्येऽपितथाविधाः 'हरितकायमेव समवतरन्ति' हरितकयेऽन्तर्भवन्ति हरितकायोऽपिवनस्पती वनस्पतिरपि स्थावरेषु स्थावरा अपि जीवेषु, तत एवं समनुगम्यमाना 2 स्तथा जात्यन्तर्भावेन स्वत एव सूत्रतः, तथा समनुग्राह्यमाणाः समनुग्राह्यमाणाः परेण सूत्रतएव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणा अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्त्यमानास्तथा तथा तन्त्रयुक्तिभि, एतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा त्रसकायेचस्थावरकायेच, 'एवामेव' इत्यादि, एवमेव' उक्तेनैवप्रकारेण 'सपुवावरेणं' पूर्वंचापरंचपूर्वापरंसह पूर्वापरंयेन ससपूर्वापरः उक्तप्रकारस्तेन, उक्तविषयपौर्वापर्यालोचनयेति भावार्थ, 'आजीवगदिलुतेणं ति A-सकलजगदभिव्याप्तया जीवानां यो दृष्टान्तः-परिच्छेदः स आजीवसृष्टान्तस्तेन सकलजीवदर्शनेनेत्यर्थः, आह च मूलटीकाकारः "आजीवधष्टान्तेन sakalajIvanidarzanene"ti, चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहनापि भवन्तीत्याख्यातं मयाऽन्यैश्वऋषभादिभिरिति, अत्रचतुरशीतिसङ्खयोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्रणि वेदितव्यानि, तथाहि-पक्षिणां द्वादश जातिकुलकोटियोनिप्रमुखशतसहस्राणि भुजगपरिसणां नव उरगपरिसणांदश चतुष्पदानां दशजलचराणामर्द्धत्रयोदशानिचतुरिन्द्रियाणां नवत्रीन्द्रियाणामष्टो द्वीन्द्रियाणां सप्त पुष्पजातीनां षोडश, एतेषां चैकत्रमीलनेत्रिनवतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसङ्ग्योपादानमुपलक्षणमवसेयं, न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं । यत उक्तं चूर्णी-'AjIvagadiluteNaM'ti अशेषजीवनिदर्शनेन चौरासीजातिकुलकोडि योनिप्रमुखशतसहना एतत्प्रमुखा अन्येऽपि विद्यन्ते इति ॥ कुलकोटिचारणे विशेषाधिकाराद्विमानान्यप्यधिकृत्य विशेषप्रश्नमाह मू. (133) अस्थि णं भंते ! विमाणाई सोत्थीयाणि सोत्थियावत्ताई सोत्थियपभाई सोत्थियकताई सोत्थियवन्नाई सोत्थियलेसाई सोत्थियज्झयाइं सोत्थिसिंगाराइं सोस्थिकूडाई सोत्थिसिट्ठाइं सोत्थुत्तरवळिसगाई?, हंता अस्थि। तेणं भंते! विमाणा केमहालता pa0? गोयमा ! जावतिए णं सूरिए उदेति जावइएणं च Page #157 -------------------------------------------------------------------------- ________________ 154 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/ti0-1/133 सूरिए अस्थमति एवतिया तिन्नोवासंतराइं अत्यंगतियस्स देवस्स एगे विक्कमे सिता, सेणं देवे ताए उक्किट्ठाए तुरियाए जाव दिव्वाए देवगतीए वीतीवयमाणे 2 जाव एकाहं वा दुयाहं वा उक्कोसेणं छम्मासा वितीवएआ, अत्गतिया विमाणं वितीवैजा अत्यंगतिया विमाणं नो वीतीवएजा, एमहालताणं गोयमा! ते विमाणा प्न्न्त्ता। अस्थि भंते ! विमाणाई अचीणि अचिरावत्ताई तहेव जाव अचुत्तरवडिंसगाति?, हंताअस्थि, ते विमाणा केमहालता पन्नत्ता?, गोयमा! एवं जाह सोत्थी (याई)णि नवरंएवतियाई पंच उवासंतराइं अत्यंगतियस्स देवस्स एगे विक्कमे सिता सेसं तं चेव्। अस्थिणं भंते ! विमाणाइंकामाई कामावत्ताईजाव कामुत्तरवडिंसयाई?, हंता अस्थि, तेणं भंते ! विमाणा केमहालया पण्णता?, गोयमा! जहा सोत्थीणि णवरं सत्त उवासंतराइं विक्कमे सेसं तहेव । अस्थि णं भंते! विमाणाई विजयाई वेजयंताई जयंतां अपराजिताई?, हंता अस्थि, ते णं भंते! विमाणा ke0?, गोयमा! जावतिए सूरिए उदेइ एवैयाइं नव ओवासंतराई, सेसंतंचेव, नो चेवणं ते विमाणे वीईवएजा एमहालया णं विमाणा पन्नता, समणाउसो! ॥ वृ.'अस्थिणंभंते' इत्यादि, अस्तीति निपातो बह्वर्थे ऽसन्ति विद्यन्तेणमिति वाक्यालङ्कारे ऽविमानानि विशेषतः पुण्यप्राणिभिर्मन्यन्ते-तद्गतसौख्यानुभवनेनानुभूयन्ते इति विमानानि, तान्येव नामग्राहमाह-अर्चीषि-अर्चिनामानि, एवमर्चिरावर्तानि अर्चिप्रमाणि अर्चिकान्तानि अर्चिवर्णानि अर्चिलेश्यानि अर्चिर्ध्वजानि अर्चिश्रृङ्गा (राणि) अर्चिसृ (शि)टानि अर्चिकूटानि अर्चिरुत्तरावतंसकानिसर्वसङ्ख्ययाएकादशनामानि, भगवानाह-हंताअस्थि हंतेति प्रत्यवधारणे अस्तीति निपातो बह्वर्ये सन्त्येवैतानि विमानानीति भाव्ः। 'kemahAlayANa'mityAdi, किंमहान्तिकिय प्रमाणमहत्वानिणमिति पूर्ववत् भदन्त! तानि विमानानि प्रज्ञप्तानि?, भगवानाह-गौतम ! 'जाव य उएइ सूरो' इत्यादि, जम्बूद्वीपे सर्वोत्कृष्टे दिवसे सर्वाभ्यन्तरेमण्डले वर्तमानः सूर्यो यावति क्षेत्रेउवदेति यावति च क्षेत्रसूर्योऽस्तमुपयाति, एतावन्ति त्रीणि अवकाशान्तराणि, उदयास्तमितप्रमितमधिकृतं क्षेत्रं त्रिगुणमित्यर्थ, अस्त्येतद्-बुद्धयापरिभावनीयसेतद्यथैकस्यविवक्षितस्य देवस्यैकोविक्रमःस्यात्, तत्र जम्बूद्वीपे सर्वोत्कृष्टे दिवसे सूर्य उदेति सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्टयधिक योजनानामेकस्य च योजनस्यैकविंशति षष्टिभागा एतावति क्षेत्रे, उक्त्न्य्च्॥1॥ "सीयालीससहस्सा, दोण्णि सया जोयणाण तेव्त्त्त्थी। इगवीस सहिमागा कक्कडमाइंमि पेच्छ न्रा॥" एतावत्येव क्षेत्रेतस्मिन् सर्वोत्कृष्टे दिवसेऽस्तमुपयाति, तत एतत्क्षेत्रं द्विगुणीकृतमुदयास्तापान्तरालप्रमाणं भवति, तच्चैतावत्-चतुर्नवति सहस्राणिपञ्चशतानिषड्शत्यधिकानि योजनानामेकस्य च योजनस्य विं द्वाचत्वारिंशषष्टिभागाः एतावत्रिगुणीकृतं यथोक्तविमानपरिमाणकरणाय देवस्यैको विक्रमः परिकल्प्यते, स चैवंप्रमाणः-वेलक्षे त्र्यशीति सहमणि पञ्च शतानि अशीत्यधिकानि योजनानाम् एकस्य च योजनस्य षष्टिभागाः षट् इति। 'सेणंदेचे इत्यादि, सः विवक्षितो देवः तया' सकलदेवजनप्रसिद्धयाउत्कृष्टयात्वरितया चपलया चण्डया शीघ्रया उद्धतया जवनया छेकया दिव्यया देवगत्या, अमीषां पदानामर्थः Page #158 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, ti0-उद्देशकः 1 प्राग्वद्भावनीयः, व्यतिव्रजन् व्यतिव्रजन् जघन्यत एकाहं वा द्वयहं वा यावदुत्कर्षतः षण्मासान् यावद् 'व्यतिव्रजेत्' गच्छेत्, तत्रैवंगमने अस्त्येतद्यथैकं किञ्चन विमानं पूर्वोक्तानां विमानानां मध्ये 'व्यतिव्रजेत्' अतिक्रमेत, तस्या पारं लभेतेति भावः, तताऽस्त्येतद् यथैककं विमानं न व्यतिव्रजेत्, न तस्य पारंलभेत, उभयत्रापि जातावेकवचनं, ततोऽयं भावार्थ-उक्तप्रमाणेनापि क्रमेण यथोक्तरूपयाऽपिच गत्या षण्मासानपियावदधिकृतोदेवोग्छतितथापिकेषाञ्चिद्विमानानां पारं लभते केषाञ्चित्पारंन लभते इति, एतावन्महान्ति तानि विमानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! / 'अस्थिणंभंते!' इत्यादि, सन्ति भदन्त ! विमानानि स्वस्तिकानि स्वस्तिकवानि स्वस्तिकप्रमाणि स्वस्तिकान्तानि स्वस्तिकवर्णानि स्वस्तिकलेश्यानि स्वस्तिकध्वजानि स्वस्तिकश्रृङ्गाराणि स्वस्तिकशिष्टानि स्वसतिककूटानि स्वस्तिकोत्तरावतंसकानि?,'हंता अस्थि' इत्यादि,समस्तंप्राग्वत्, नवरमत्र एवैयाइपंच ओवासंतराई इति कण्ठयं, उदयास्तापान्तरालक्षेत्रं पञ्चगुणं क्रियत इति भाव्ः। 'अस्थिणं भंते!' इत्यादि, सन्ति भदन्त ! विमानानि कामानि कामावर्तानि कामप्रमाणि कामकान्तानि कामवर्णानि कामलेश्यानिकामध्वजानिकामश्रङ्गाराणि कामशिष्टानि कामकूटानि कामोत्तरावतंसकानि?, "हंता अस्थि' इत्यादिसर्वं पूर्ववत् नवरमत्रोदयास्तापान्तरालक्षेत्रंसप्तगुणं कर्तव्यं, 'अस्थिभंते!' इत्यादि,सन्तिभदन्त! विजयजयन्तजयन्तापराजितानि विमानानि?, हता अत्थी' त्यादि प्राग्वत्, नवरमत्र एवैयाइंनव ओवासंतराई' इति वक्तव्यं उक्तश्च-- ॥ 1 ॥ ___ "जावै उदेइ सूरो जावै सो अत्थमेइ अवरेणं । तियपणसत्तनवगुणं काउं पत्तेय पत्तेयं ॥ ॥ 2 ॥ सीयालीस सहस्सा दो य सया जोयणाण तेवट्ठा । इगवीस सट्ठिभागा कक्खडमाइंमि पेच्छ नरा ॥ ॥ 3 ॥ एयं दुगुणं काउं गुणिज्जए तिपणसत्तमाईहि । आगयफलं चजंतं कमपिमाणं वियाणाहि ॥ ॥ 4 ॥ चत्तारिवि सकमेहिं चंडादिगईहिं जंति छ्म्मास्ण्। तहवि य न जंति पारं केसिंचि सुरा विमाणाणं । / उक्तः प्रथमोद्देशकः, इदानीं द्वितीयस्यावसरः, तत्रेदमादिसूत्रम्तृतीय प्रतिपतौ-तिर्यचयोनिकस्य उद्देशकः-1 समाप्तः -:तिर्यचयोनिकः उद्देशकः-2:मू.(134) कतिविहा णं भंते ! संसारसमावन्नगा जीवा पन्नत्ता?, गोयमा! छव्दिहा पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया । से किं तं पुढविकाइया?, पुढविकाइया दुविहा पन्नत्ता, तंजहा-सुहमपुढविकाइया बादरपुढविकाइयायासे किंतं सुहमपुढविकाइया 2 दुविहा पन्नत्ता, तंजहा-पजत्तगाय अपजत्तगा य, सेत्तं सुह्म्पुद्ध्विकाइया। से किं तं बादरपुदविक्काइया?, 2 दुविहा पन्नत्ता, तंजहा-पञ्जत्तगा य अपज्जत्तगा य, एवं जहा पन्नवणापदे, सहा सत्तविधा पन्नत्ता, खरा अणेगविहा पन्नत्ता, जाव असंखेना, सेतं Page #159 -------------------------------------------------------------------------- ________________ 156 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/ti0-2/134 बादर पुद्ध्विक्काइया। सेतं पुद्ध्विक्काइया। एवं चेव जहा पन्नवणापदे तहेव निरवसेसं भाणितव्वं जाव वणप्फतिकाइया, एवं जाव जत्थेको तत्थ सिता संखेजा सिय असंखेज्जा सिता अनंता, सेत्तं बादरवणप्फतिकाइया, से तं व्न्न्स्सिकाइया। से किं तं तसकाइया?, 2 चउव्विहा पन्नत्ता, तंजहा-बेइंदिया तेइंदिया चौरिदिया प्ण्चेदिया|से किंतं बेइंदिया?,2अनेगविधा पन्नत्ता, एवं जंचेवपन्न वणापदे तं चेव निरवसेसं भाणितव्वं जाव सव्वदृसिद्धगदेवा, सेतं अनुत्तरोववाइया, से तं देवा, से तं पंचेंदिया, से तं त्स्काइया॥ वृ. 'कैविहा ण मित्यादि, कतिविधा भदन्त ! संसारसमापन्नका जीवाः प्रज्ञप्ताः ?, भगवानाह-गौतम ! षड्विधाः प्रज्ञप्तास्तद्यथा-पृथीविकायिका यावत्रसकायिकाः । अथ के ते पृथिवीकायिकाः?, इत्यादि प्रज्ञापनागतं प्रथमं प्रज्ञापनापदं निरवशेषं वक्तव्यं यावदन्तिमं 'से तं देवा' इति पदम् सम्प्रति विशेषाभिधानाय भूयोऽपि पृथिवीकायविषयं सूत्रमाह मू. (135) कतिविधा णं भंते ! पुढवी पन्नता?, गोयमा ! छब्बिहा पुढवी पन्नत्ता, तंजहा-सण्हापुढवी सुद्धपुढवी वालुयापुढवी मणोसिलापु0 सकरापु0 ख्र्पुद्ध्वी। सण्हापुढवीणं भंते केवतियंकालं ठिती pa0 go0! जह0 अंतोमु0 उक्कोसेणंएगंवाससहस्सं सुद्धपुढवीए पुच्छा, go0 ! जह0 अंतोमु0 उक्को0 बारस वाससहस्साई । वालुयापुढवीपुच्छा, go0 ! जह0 अंतोमु0 उक्को0 चोद्दस वाससहस्साई । मणोसिलापुढवीणं पुच्छा, go0 ! जह0 अंतोमु0 उक्को सोलस वाससहस्साई । सक्करापुढवीए पुच्छा, गोयमा! जह0 अंतोमु0 उक्को0 अट्ठारस vaasshssaaii। खरपुढविपुच्छा, go0! जह0 अंतोमु0 उक्को0 बावीस vaasshssaaii। नेरइयाणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा ! जह0 दस वाससहस्साई uko0 तेतीसं सागरोवमाइं ठिती, एयं सव्वं भाणियव्वं जाव स्व्व्त्त्त्थ्सिद्ध्देव्त्ति। जीवे णं भंते ! जीवेत्ति कालतो केवच्चिर होइ ?, गोयमा! सव्वद्धं, पुढविकाइए णं भंते ! पुढविकाइएत्ति कालतो केवन्चिर होति?, गोयमा! सम्बद्धं, एवं जाव त्स्काइए। वृ. 'कैविहा Na'mityAdi, कतिविधा णमिति पूर्ववत्, भदन्त ! पृथिवी प्रज्ञप्ता?, भगवानाह-गौतम! षड्विधा प्रज्ञप्ता, तद्यथा-'श्लक्ष्णपृथिवी मृट्टी चूर्णितलोष्टकल्पा, 'शुद्धपृथिवी' पर्वतादिमध्ये, मनःशिला-लोकप्रतीता, वालुका-सिकतारूपा, शर्करा-मुरुण्डपृथिवी, 'खरापृथिवी' पास्सान्नादिरूपा। अधुना एतासामेव स्थितिनिरुपणार्थमाह-सण्हपुढवीकाइयाणमित्यादि, श्लक्ष्णपृथिवी- कायिकानां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ?, भगवपानाह-गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षत एक वर्षसहनं । एवमनेनाभिलापेन शेषाणामपि पृथिवीनामनया गाथया उत्कृष्टनुगन्तव्यं, तामेव गाथामाह-'सण्हा ya'ityAdi । ॥ 1 // सहा य सुद्धवालुअ मणोसिला सक्कराय ख्र्पुद्ध्वी। इगबारचोद्दससोलढारबावीससमसहसा ॥ श्लक्ष्णपृथिव्या एक वर्षसहनमुत्कर्षतः स्थिति, शुद्धपृथिव्या द्वादश वर्षसहस्राणि, वालुकापृथिव्याश्चतुर्दश सहस्राणि, मनःशिलापृथिव्याः षोडश वर्षसहस्राणि, शर्करापृथिव्या अष्टादशवर्षसहस्राणि, खरपृथिव्या द्वाविंशतिवर्सहस्राणि, सर्वासामपिचामीषांपृथिवीनांजधन्येन Page #160 -------------------------------------------------------------------------- ________________ 157 प्रतिपत्तिः -3, ti0-उद्देशकः 2 स्थिति-र्न्त्र्मुहूर्त्व्क्त्व्या॥स्म्प्र्ति स्थितिनिरूपणाप्रस्तावान्नैरयिकादीनांचतुर्विंशतिदण्डकक्रमेण स्थिति निरूपयितुकाम आह- 'नेरइयाणं भंते !' इत्यादि, नैरयिकाणां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता?, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुर्विंशतिदण्डकक्रमेण तावद्वक्तव्यं यावत्सर्वार्थसिद्धविमान- देवानां स्थितिनिरूपणा, इह तु ग्रन्थगौरवभयान लिख्यते । तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति कायस्थितनिरूपणार्थमाह 'जीवेणंभंते!' इत्यादि, अथ कायस्थितिरिति कः शब्दार्थ?, उच्यते, कायो नामजीवस्य विवक्षितः सामान्यरूपो विशेषरूपो वा पर्यायविशेषस्तस्मिन् स्थिति कायस्थिति, किमुक्तं भवति? -यस्य वस्तुनो येन पर्यायेण-जीवत्वलक्षणेन पृथिवीकायादित्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं सा कायस्थिति, तत्र जीव इति "जीव प्राणधारणे" जीवति-प्राणान् धारयतीतिजीवः, प्राणाश्च द्विधाःद्रव्यप्राणा भावप्राणाश्च, तत्र द्रव्यप्राणा आयुःप्रभृतयः, उक्त्न्य्च्॥1॥ "पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा । / " भावप्राणाज्ञानादयः यैर्मुक्तोऽपिजीवतीतिव्यपदिश्यते, उक्तञ्च-"ज्ञानादयस्तुभावप्राणा मुक्तोऽपिजीवति स taihIM"ti, इह च विशेषानुपादानादुभयेषामपि ग्रहणंणमिति वाक्यालङ्कारे भदन्त! जीवैति-जीवनपर्यायविशिष्टः कालतः कालमधिकृत्य कियचिरंभवति?, भगवानाहसर्वाद्धां, संसार्यवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्त्यवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात्, अथवाजीवैतिनएकःप्रतिनियतोजीवोविवक्ष्यतेकिन्तु जीवसामान्यं, ततः प्राणधारणलक्षणजीवनाभ्युपगमेऽपि न कश्चिद्दोषः, तथाहि "जीवेणं भंते!' इत्यादि, जीवो णमिति पूर्ववद् भदन्त ! जीव इति-जीवन्निति प्राणान् धारयन्नित्यर्थकालतः कियचिरं भवति?, भगवानाह-गौतम! सर्वाद्धां, जीवसामान्यस्यानाद्यनन्तत्वात्, न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं, यत उक्तं मूलटीकायां-"जीवे णं भंते इत्यादि, एषाओधकायस्थिति सामान्यजीवोपेक्षिणीति सर्वाद्धया निर्वचनम्" एवं च पृथिवीकायादिष्वप्यदोषः, एवत्सामान्यस्यसर्वदैव भावादिति । एवं गतीन्द्रियकायादिद्वारैर्यथा प्रज्ञापनायामटादशे कायस्थितिनामके पदे कायस्थितिरुक्ता तथाऽत्र सर्वं निरवशेषं वक्तव्यं यथा उपरि तत्पदगतं न किमपि तिष्ठति, गतीन्द्रियकायादिद्वारसङ्ग्राहके चेमे गाथे-- ॥ 1 ॥ "गइ इंदिए य काए जोगे वेए कसाय लेसा य । स्म्म्त्त्नान्न्द्ण्स्न्न्स्ण्ज्युवोगाहारे॥ ॥ 2 ॥ भासगपरित्तपजत्तसुहुम saNNI bhava'sthi crimey| एएसिं तु पयाणं कायठिई होइ नायव्वा ॥ सूत्रपाठस्तु लेशतो दयति-"नेरइया णं भंते ! नेरइयत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइं । तिरिक्खजोणिए णं भंते ! तिरिक्खजोणियत्तिकालतो केवच्चिर होइ ?, गोयमा! जहन्नेणं अंतोमुत्तमुक्कोसेणमनंतं कालं अनंताउस्सप्पिणीओसप्पिणीओकालतोखेत्ततोअनंतालोगा असंखेश्2आपुग्गलपरियट्टा आवलियाए असंखेज्जइभागों" इत्यादि। Page #161 -------------------------------------------------------------------------- ________________ 158 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/ti0-2/135 सम्प्रति सामान्यपृथिवीकायादिगतकायस्थितिनिरूपणार्थमाह-'पुढविक्काइएणंभते!' इत्यादि, पृथिवीकायिको भदन्त !, सामान्यरूपोऽतएवजातोवेकवचनंन व्यक्तयेकत्वेपृथिवीकाय इति कालतः कियच्चिरं भवति?, भगवानाह-गौतम ! सर्वाद्धां, पृथिवीकायामान्यस्य सर्वदैव भावात् । एवमतेजोवायुवनस्पतित्रसकायसूत्राण्यपि भावनीयानि ॥ सम्प्रति विवक्षिते काले जघन्यपदे उत्कृष्टपदेवाकियन्तोऽभिनवा उत्पद्यमानाः पृथिवीकायिकादयः? इत्येतन्निरूपणार्थमाह मू.(136) पडुप्पन्नपुढविकाइया णं भंते ! केवतिकालस्स निल्लेवा सिता?, गोयमा ! जहन्नपदे असंखेजहिं उस्सपिणिओसप्पिणीहिं उक्कोसपए असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं, जहन्नपदातो उक्कोसपए असंखेज्जगुणा, एवं जाव प्द्दुप्प्न्न्वाउक्काइया। पडुप्पन्नवणप्फैकाइयाणंभंते! केवतिकालस्स निल्लेवासिता?, गोयमा! पडुप्पत्रवण जहन्नपदे अपदा उक्कोसपदे अपदा, पडुप्पन्नवणप्फतिकाइयाणं णत्थि निल्लेव्न्ना। पडुप्पन्नतसकाइयाणं पुच्छा, जहन्नपदे सागरोवमसतपुहुत्तस्स उक्कोसपदे सागरोवमसतपुहुत्तस्स, जहन्नपदा उक्कोसपदे विसेसाहिया॥ वृ. 'पडुप्पन्नपुढविक्काइया णं भंते ! केवैकालस्स निल्लेवा सिया' इत्यादि, प्रत्युत्पन्नपृथिवीकायिकाः-तत्कालमुत्पद्यमानाः पृथिवीकायिका भदन्त ! 'kevaikAlassa'tti तृतीयार्थे षष्ठी कालेन निर्लेपाः स्यु?, प्रतिसमयमेकैकापहारेणापहियमाणाः कियता कालेन सर्व एव निष्ठामुपयान्तीति भावः, भगवानाह-गौतम ! जघन्यपदे यदा सर्वस्तोका भवन्ति तदेत्यर्थः, असल्येयाभिरुत्सर्पिण्यवसर्पिणीभिरुत्कृष्टपदेऽपि यदा सर्वबहवो भवन्ति तदाऽपीति भावः असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिनवरंजघन्यपदादुत्कृष्टपदिनोऽसङ्घयेयगुणाः । एवमप्तेजोवायुसूत्राण्यपि भावनीयानि । वनस्पतिसूत्रमाह-'पडुप्पन्नेऽत्यादि, प्रत्युत्पन्नवनस्पतिकायिका मदन्त! कियता कालेन निर्लेपः स्यु?, भगवानाह-गौतम! प्रत्युत्पन्नवनस्पतिकायिका जघन्यपेऽपदा-इयता कालेनापहियन्ते इत्येततपदविरहिता अनन्तानन्तत्वात्, उत्कृष्टपदेऽप्यपदा, अनन्तानन्तया निर्लेपना'-सम्भवात्, तथा चाह-'पडुप्पन्नवणस्सैकाइयाणं नत्यि निल्लेवणा' इति सुगम, नवरमनन्तानन्त- त्वादिति हेतुपदं स्वयमभ्यह्यम् । ___ 'paDuppannatasakAiyANa'mityAdi, प्रत्युत्पन्नत्रसकायिका भदन्त ! कियता कालेन निर्लेपाः स्युः?, भगवानाह-गौतम ! जघन्यपदे सागरोपमशतपृथक्त्वस्य-तृतीयार्थे षष्ठी प्राकृतत्वात् सागरोपमशतपृथक्त्वेन, उत्कृष्टपदेऽपि सागरोपमशतपृथक्त्वेन नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसेयं । इदं च सर्वमुच्यमानं विशुद्धलेश्यसत्वमभि प्राप्तं यथाऽवस्थिततया सम्यगवभासते नान्यथेत्यविशुद्धविशुद्धलेश्यविषयं किञ्चिद्विवक्षुराह मू. (137) अविसुद्धलेस्सेणंभंते! अनगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अनगारं जाणइ पासइ ?, गोयमा ! नो इणढे समढे । अविसुद्धलेस्से णं भंते ! अनगारे असमोहएणं अप्पाणएणविसुद्धलेस्संदेवं देविं अनगारंजाणाइ पासइ?, गोयमा! नोइणढे स्म्द्धे। अविसुद्धलेस्से अनगारे समोहएणं अप्पाणेणं अविसुधलेस्सं देवं देविं अनगारं जाणति पासति?, गोयमा ! नो इणढे समटे । अविसुद्धलेस्से अनगारे समोहतेणं अपाणेणं विसुद्धलेस्सं देवं देविं अनगारं जाणति पासति?, नो तिणढे स्म्द्धे। Page #162 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, ti0 उद्देशकः 2 159 अविसुद्धलेस्से णं भंते! अनगारे समोहयासमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अनगारं जाणति पासति ?, नोतिणट्टे समट्ठे । अविसुद्धलेस्से अनगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अनगारं जाणति पासति ?, नो तिणट्टे समट्टे । विसुद्धलेस्से णं भंते! अनगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अनगारं जाणति पासति ?, हंता जाणति पासति जहा अविसुद्धलेस्सेणं आलावगा एवं विसुद्धलेस्सेणवि छ आलावगा भाणितव्वा । जाव विसुद्धलेस्से णं भंते! अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अनगारं जाणति पासति ?, हंता जाणति पासति ॥ वृ. 'अविसुद्धलेस्से ण' मित्यादि, 'अविसुद्धलेश्यः' कृष्णादिलेश्यो भदन्त ! 'अनगारः ' न विद्यते अगारं गृहं यस्यासौ अनगारः - साधुः 'असमवहतः' वेदनादिसमुद्घातरहितः 'समवहतः ' वेदनादिसमुद्घाते गतः । एवमिमे द्वे सूत्रे असमवहतसमवहताभ्यामात्मभ्यामविशुद्धलेश्यपरविषये प्रतिपादिते एवं समवहतासमवहताभ्यामात्मभ्यां विशुद्धलेश्यपरविषये द्वे सूत्रे भावयितव्ये । तथाऽन्ये अविसुद्धलेश्यविशुद्धलेश्यपरविषये द्वे सूत्रे समवहतासमवहतेनात्मनेति पदेन, समहवतासमवहतो नाम वेदनादिसमुद्घातक्रियाविष्टद्ये न तु परिपूर्ण समवहतो नाप्यसमवहतः सर्वथा तदेवमविशुद्धलेश्ये ज्ञातरि साधौ षट् सूत्राणि प्रवृत्तानि, एवमेव विशुद्धलेश्येऽपि साधी ज्ञातरि षट् सूत्राणि भावनीयानि, नवरं सर्वत्र जानाति पश्यतीति वक्तव्यं विशुद्धले श्याकतया यथाऽवस्थितज्ञानदर्शनभावात्, आह च मूलटीकाकार:- "शोभनमशोभनं वा वस्तु यथावद्विशुद्धलेश्यो जानातीति, समुद्घातोऽपि च तस्याप्रतिबन्धक एव, न च तस्य समुद्घातोऽत्यन्ताशोभनो भवति, उक्तं च मूलटीकायाम् - "समुद्घातोऽपि तस्याप्रतिबन्धक एवे "त्यादीति । तदेवं यतोऽविशुद्धलेश्यो न जानाति विशुद्धलेश्यो जानाति ततः सम्यग्मिथ्याक्रिययोरेकदा निषेधमभिधित्सुराह मू. (138) अन्नउत्थिया णं भंते ! एवमाइक्खंति एवं भासेन्ति एवं पन्नवेति एवं परूवेति- एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहा सम्मत्तकिरियं च मिच्छत्तकिरियं च । जं समयं संमत्तकिरियं पकरेति तं समयं मिच्छत्तकिरियं पकरेति, जं समयं मिच्छत्तकिरियं पकरेइ तं समयं संमत्तकिरियं पकरेइ, समत्तकिरियापकरणताए मिच्छत्तकिरियं पकरेति मिच्छत्तकिरियापकरणताए संमत्तकिरियं पकरेति । एवं खलु एगे जीवे एगेणं समएणं दो किरितातो पकरेति, तंजहा- संमत्तकिरियं च मिच्छत्तकिरियं च, से कहमेतं भंते! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खति वं भासंति एवं पन्नवेति एवं परूवेति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तहेव जाव सम्मत्तकिरियं च मिच्छत्तकिरियं च, जे ते एवमाहंसु तं णं मिच्छा । अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि - एवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेति, तंजहा सम्मत्तकिरियं वा मिच्छत्तकिरियं वा, जं समयं संमत्तकिरियं पकरेति नो तं समयं मिच्छत्तकिरियं पकरेति, तं चेव जं समयं मिच्छत्तकिरियं पकरेति नो तं समयं संमत्तकिरियं पकरेति, संमत्तकिरियापकरणयाए नो मिच्छत्तकिरियं पकरेति मिच्छत्तकिरियापकरणयाए णो संमत्तकिरियं पकरेति । एवं खलु एगे जीवे एगेमं समएणं एवं किरियं पकरेति, Page #163 -------------------------------------------------------------------------- ________________ 160 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/ma0/138 तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा । / वृ. 'अन्नउत्थिया णं भंते !' इत्यादि, 'अन्ययूथिकाः' अन्यतीर्थिका भदन्त ! चरकादय एवमाचक्षते सामान्येन 'एवं भाषन्ते' स्वशिष्यान् श्रवणं प्रत्यभिमुखानवबुध्य विस्तरेण व्यक्तं कथयन्ति, एवं 'प्रज्ञापयन्ति प्रकर्षेण ज्ञापयन्ति यथा स्वात्मनि व्यवस्थितंज्ञान तथा परेष्वप्यापादयन्तीति, एवं प्ररूपयन्ति तत्वचिन्तायामसंदिग्धमेतदिति निरूपयन्ति, इह खल्वेको जीव एकेन समयेन युगपवेक्रिये प्रकरोति, तद्यथा सम्यक्त्वक्रियाच सुन्दराध्यवसायात्मिकां मिथ्यात्वक्रियाच' असुन्दराध्यवसायात्मिका, 'जंसमयमिति प्राकृतत्वात्सप्तम्यर्थे द्वितीया यस्मिन् समये सम्यक्त्वक्रया प्रकरोति taMsamaya'miti तस्मिन् समये मिध्यात्वक्रिया प्रकरोति, यस्मिन् समये मिथ्यात्वक्रिया प्रकरोति तस्मिन् समये सम्यक्त्वक्रियांप्रकरोति, अन्योऽन्यसंवलितोभयनियमप्रदर्शनार्थमाह-सम्यक्त्वक्रियाप्रकरणेन मिथ्यात्वक्रिया प्रकरोति मिथ्यात्वक्रियाप्रकरणेन सम्यक्त्वक्रियाप्रकरोति, तदुभयकरणस्वभावस्य तत्तक्रियाकरणात्सर्वात्मना प्रवृत्तेः, अन्यथाक्रियाऽयोगादिति, 'एवं khalvi'tyAdi निगमनं प्रतीतार्थं से कहमेयं भंते!' इत्यादि, तत्कथमेतद्भदन्त ! एवम्?, तदेवं गौतमेन प्रश्ने कृते सति भगवानाह-गौतम! यत्णमिति वाक्यालङ्कारे 'अन्याथिकाः' अन्यतीर्थिका एवमाचक्षते इत्यादि प्राग्वत् यावत्तत् मिथ्या ते एवमाख्यातवन्तः । अहं पुनर्गौतम! एवमाचक्षे एवं भाषेएवं प्रज्ञापयामि एवंप्ररूपयामि, इह खल्वेकोजीव एकेनसमयेनैकां क्रियां प्रकरोति, तद्यथा-सम्यक्त्वक्रियांवामिथ्यात्वक्रियांवा, अतएव यस्मिन् समयेसम्यक्त्वक्रियांप्रकरोतिनतस्मिन् समयेमिथ्यात्वक्रियाप्रकरोतियस्मिन्समयेमिथ्यात्वनियां प्रकरोतिनतस्मिन् समयेसम्यक्त्वक्रियांप्रकरोति, परस्परवैविक्त्यनियमप्रदर्शनार्थमाह- सम्यक्त्वक्रियाप्रकरणेन न मिथ्यात्वक्रियांप्रकरोति मिथ्यात्वक्रियाप्रकरणेन न सम्यक्त्वक्रियांप्रकरोति, सम्यक्त्वक्रियामिथ्यात्वक्रिययोः परस्परपरिहारावस्थानात्मकतयाजीवस्य तदुभयकरणस्वभावत्वायोगात्, अन्यथा सर्वथा मोक्षाभावप्रसक्तेः, कदाचिदपि मिथ्यात्वानिवर्तनात् । / तृतीय प्रतिपतौ-तिर्यंचयोनिकस्य उद्देशकः-2 समाप्तः -: मनुष्य अधिकारःव्याख्यातस्तिर्यग्योनिजाधिकारः, सम्प्रति मनुष्याधिकारव्याख्यावसरः, तत्रेदमादिसूत्रम् मू. (140) से किंतं मणुस्सा?, मणुस्सांदुविहा पन्नत्ता, तंजहा0-समुच्छिममणुस्साय गब्भवक्कंतियमणुस्सा य ॥ से किं तं समुच्छिममणुस्सा?, 2एगागारा पन्नता । कहि णं भंते ! संमुच्छिममणुस्सा संमुच्छंति?, गोयमा ! अंतोमणुस्सखेत्ते जहा पन्नवणाए जाव सेत्तं समुच्छिममणुस्सा । / वृ. 'से kiMta'mityAdi, अथ के ते मनुष्याः?, सूरिराह-मनुष्या द्विविधाः प्रज्ञप्तास्तद्यथासंमूर्छिममनुष्याश्च गर्भव्युत्क्रान्तिकमन0 चशब्दौ द्वयानामपि मनुष्यत्वजातितुल्यतासूचकौ । 'sekiMta'mityAdi, अथकेतेसंमूर्छिममनुष्याः?,सूरिराह-संमूर्छिममनुष्याः 'एकाकारः' एकस्वरूपाः प्रज्ञप्ताः । अथ क तेषं सम्भवः ? इति जिज्ञासिषुर्गौतमः पृच्छति 'कहिणंभंते!' इत्यादि, क भदन्त! संमूर्छिममनुष्याः संमूर्छन्ति?, भगवानाह-अन्त ... Page #164 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, ma0 मनुष्यक्षेत्रेइत्यादिसूत्रं प्राग्वद्भावनीयंयावतंतोमुहुत्तद्धाउयाचेवकालंपकरेंति, upasaMhAramAha'settaM समुच्छिममणुस्सा' / सम्प्रति गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह म. (141) से किं तं गब्भवक्कंतियमणुस्सा?, 2 तिविधा पन्नत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अतरदीवगा ॥ वृ. 'से kiMta'mityAdi, अथ के ते गर्भव्युत्क्रान्तिकमनुष्याः? सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यास्त्रिविधाः प्रज्ञप्तास्तद्यथा-कर्मभूमकाअकर्मभूमकाआन्तरद्वीपकाः, तत्र अस्त्यनानुपूर्व्यपी ति न्यायप्रदर्शनार्थमान्तरद्वीपकप्रतिपादनार्थमाह मू. (142) से किं तं अंतरदीवगा ?, 2 अट्ठावीसतिविधा पन्नता, तंजहा-एगुरुया आभासिता वेसाणियाणांगोली हयकण्णगा0 आयंसमुहा0 आसमुहा0 आसकण्णा0 उक्कमुहा0 घनदंता जाव सुद्धदंता । / वृ. 'से किं तमित्यादि, अथ के ते आन्तरद्वीपकाः ?, लवणसमुद्रमध्ये अन्तरे अन्तरे द्वीपाअन्तरद्वीपा अन्तरद्वीपेषुभवाआन्तरद्वीपकाः, राष्ट्रेभ्यः' इति वुञ्, सूरिराह-आन्तरद्वीपका अष्टाविंशतिविधाः प्रज्ञप्ताः, तानेव तद्यथेत्यादिना नामग्राहमुपदर्शयति एकोरुकाः 1 आभाषिकाः 2 वैषाणिकाः 3 नाङ्गोलिकाः 4 हयकर्मा 5 गजकर्णा 6 गोकर्णा7शष्कुलीका 8 आदर्शमुखाः 9मेण्ढमुखाः 10 अयोमुखाः 11 गोमुखा 12 अश्वमुखाः 13 हस्तिमुखाः 14 सिंहमुखाः 15 व्याघ्रमुखाः 16 अश्वकर्मा 17 सिंहकर्णा 18 अकर्णा 19 कर्णप्रावरणाः 20 उल्कामुखाः 21 मेघमुखाः 22 विद्युद्दन्ताः 23 विद्युजिह्वाः 24 धनदन्ताः 25 लष्टदन्ताः 26 गूढदन्ताः27 शुद्धदन्ताः 28, इहएकोरुकादिनामानो द्वीपाः परं 'तास्थ्यात्तद्वयपदेश' इति न्यायान्मनुष्या अप्येकोरुकादय उक्ता यथा पश्चालदेशनिवासिनः पुरुषाः पञ्चाला इति । तथा चैकोरुकमनुष्याणामेकोरुकद्वीपं पिपृच्छिषुराह मू. (143) कहि णं भंते ! दाहिणिल्लाणं एगोरूमणुस्साणंएगोरूदीवे नाम दीवे पन्नते?, गोयमा! जंबुद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं चुलहिमवंतस्स वासघरपव्वयरस उत्तरपुरछिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाइंओगाहित्ता एत्थणं दाहिणिल्लाणं एगोरुयमणुस्साणं एगुरुयदीवे नामं दीवे पन्नते तिन्नि जोयसयाई आयामविक्खंभेणं नव एकूणपन्नजोयणसए किंचि विसेसेण परिक्खेवेणं एगाए पउमवरवेदियाए एगेणं च वनसंडेणं सव्वओ समंता संपरिकिखत्ते साणं पउमवरवेदिया अट्ट जोयणाइंउटुं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं एगूरुयदीवं समंता परिक्खेवेणं पन्नत्ता । तीसे णं पउम- वरवेदियाए अयमेयारवे वण्णावासे पन्नत्ते, तंजहा-वैरामया निम्मा एवं वेतियावण्णओ जहा रायपसेणईए तहा भान्निय्व्वो॥ पृ. 'कहि णं भंते !' इत्यादि, कत्र भदन्त ! दाक्षिणात्यानां इह एकोरुकादयो मनुष्याः शिखरिण्यपि पर्वते विद्यन्तेते चमेरोरुत्तरदिग्वर्त्तिन इति तद्वयवच्छेदार्थं दाक्षिणात्यानामित्युक्तं, एकोरुकमनुष्याणामेकोरुकद्वीपः प्रज्ञप्तः?, भगवानाह-गौतम! जम्बूद्वीपेद्वीपेमन्दरपर्वतस्यान्यत्रासम्भवात् अस्मिन् जम्बूद्वीपे द्वीपे इति प्रतिपत्तव्यं । ___ मन्दरपर्वतस्य' मेरोदक्षिणेन-दक्षिणस्यां दिशि क्षुल्लहिमवद्वर्षघरपर्वतस्य, क्षुल्लग्रहणं Page #165 -------------------------------------------------------------------------- ________________ 162 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/ma0/143 महाहिमवद्वर्षधरपर्वतस्य व्यवच्छेदार्थं, पूर्वस्मात् पूर्वरूपाचरमान्ताद् उत्तरपूर्वेण-उत्तरपूर्वस्यां दिशि लवणसमुद्रं त्रीणि योजनशतान्यवगाह्यात्रान्तरे क्षुल्लहिमवदंष्ट्राया उपरि दाक्षिणात्यानामेकोरुकमनुष्याणामेकोरुकद्वीपो नाम द्वीपः प्रज्ञप्तः, स च त्रीणि योजनशतान्यायामविष्कम्भेण समाहारो द्वन्द्वः आयामेन विष्कम्भेन चेत्यर्थ, नव एकोनपञ्चाशानि' एकोनपञ्चाशदधिकानि योजनशतानि 949 परिक्षेपेण, परिमाणगणितभावना-"विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ" इति करणवशात्स्वयं कर्तव्या सुग्म्त्वात्॥ मू. (144) साणंपउमवरवेतिया एगेणं वनसंडेणं सचओ समंता संपरिक्खित्ता सेणं वनसंडे देसूणाइंदो जोयणाइंचकवालविक्खंभेणं वेतियासमेणं परिक्खेवणं पन्नते, सेणंवनसंडे किण्हे किन्न्होभासे। एवं जहा रायपसेणइयवनसंडवण्णओ तहेव निरवसेसं bhA0 तणाण य वण्णगंधफासो सद्दो तणाणं वावीओ उप्पायपव्वया पुढविसिलापट्टगा य bhA0 जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति ॥ वृ. 'से Na'mityAdi, स एकोरुकनामा द्वीप एकया पद्मवरवेदिकया एकेन वनषण्डेन 'सर्वतः' सर्वासु दिक्षु समन्ततः' सामस्त्येन परिक्षिप्तः, तत्र पद्मवरवेदिकावर्णको वनषण्डवर्णकश्च वक्ष्यमाणजम्बूद्वीपजगत्युपरिपद्मवरवेदिकावनषण्डवर्णकवद्भावनीयः, सच तावद्द्यावच्चरमं 'आसयंती ति प्द्म्॥ मू. (145) एगोख्यदीवस्सणंदीवस्स अंतोबहुसमरमणिजे भूमिभागेपन्नते, सेजहानामए आलिंगपुक्खरेति वा, एवंसयणिज्जे भाणितब्वेजाव पुढविसिलापट्टगंसितत्यणंबहवेएगुरुत्यदीवया मणुस्सा य मणुस्सीओ य आसयंति जाव विह्र्ण्ति। एगुस्यदीवेणं दीवे तत्य तत्थ देसे तहिं 2 बहवे उद्दालका कोद्दालका कतमाला नयमाला नट्टमाला सिंगमाला संखमाला दंतमाला सेलमालगा नाम दुमगणा पन्नत्ता समणाउसो! कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो जाव बीयमंतो पत्तेहि य पुफेहिय अच्छण्णपडिच्छण्णा सिरीए अतीवर उवसोभेमाणाउवसोहेमाणा चिटुंति, एक्करुयदीवेणंदीवे रुक्खाबहवेहेरुयालवणा भेरुयालवणा मेरुयालवणा सेरुयालवणा सालवणा सरलवणा सत्तवण्णवणा पूतफलिवणा खजूरिवणा णालिएरिवणा कुसविकुसवि0 जाव चित्त्त्थ्ति। एगुरूदीवे णं तस्य 2 बहवे तिलया लवया नग्गोधा जाव रायरुक्खा नंदिरुक्खा कुसवकुसवि0 जाव चिट्ठति, एगुरुयदीवेणंतत्तबहूओपउमलयाओजावलामलयाओनिचंकुसुमिताओ एवं लयावण्णओ जहा उववाइए जाव पडिरूवाए, एकोख्यदीवे णं तत्य र बहवे सेरियागुम्मा जावमहाजातिगुम्मा तेणंगुम्मा दसद्धवण्णंकुसुमंकुसुमंति विधूयग्गसाहाजेण वायविधूयग्गसाला एगुरुयदीवस्स बहूसमरमणिजभूमिभागं मुक्कपुप्फपुंजोवयारकलियं क्रेति। एकोत्यदीवेणं तस्य 2 बहूओ वणरातीओ पन्नत्ताओ, ताओ णं वणरातीतो किण्हातो किण्होभासाओजावरमाओ महामेहनिगुरूवभूताओजाव महतीं गंधद्धर्णिमुयंतीओ पासादीताओ4 एगुरुयदीवेतत्थर बहवे मत्तंगा नामदुमगणा पन्नत्ता समणाउसो! जहा से चंदप्पभमणिसिलागवरसीधुपवरवारुणिसुजातफलपत्पुप्फचोयणिज्जा संसारबहुदव्वजुत्तसंभारकालसंधयासवा महुमेरगरिहाभदुद्धजातीपसन्नमेल्लगसताउ खजूरमुहियासारकाविसायणसुपक्कखोयरसवर Page #166 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, ma0 163 सुरावण्णरसगंधफरिसजुत्तबलवीरियपरिणामा मजविहित्थबहुप्पगारातहेवं तेमत्तंगयाविदुमगणा अनेगबहुविविहवीससापरिणयाएमजविहीएउववेदाफलेहिं पुण्णा वीसंदंति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति 1 एक्कोरुए दीवे तत्थ 2 बहवो भिंगंगया नाम दुमगणा pa0 समणाउसो जहा से बारगघडकरगकलसककरिपायंकंचणिउदंकवद्धणिसुपविट्टकसुत्तिचारुपिणयाकंचणमणिरयणभत्तिविचित्ता भायणविधीए बहुप्पगारातहेव ते भिंगंगयावि दुमगणा अनेगबहुगविविहवीससाए परिणताए भाजणविधीए उववेया फलेहिं पुनाविव विसर्टति कुसविकुस0 जाव चिट्ठति 2 एगोरुगदीवेणं दीवे तत्थ र बहवे tur3इयंगा नाम दुमगणा pa0 सम0!, जहा से आलिंगमुयंगपणवपडहदद्दरगकरडिडिंडिमभंभाहोरंभकणियारखरमुहिमुगुंदसंखियपरिलीवव्वगपरिवाइणिवंसावेणुवीणासुघोस विवंचिमहतिकच्छभिरगसगातलतालकंसतालसुसंपउत्ता आतोजविधीणिउणगंधव्वसमयकुसलेहिं फंदिया तिट्ठाणसुद्धा तहेव ते तुडियंगयावि दुमगणा अनेगबहुविविधवीससापरिणामाए ततविततघनसुसिराए चउव्विहाए आतोजविहीए उववेया फलेहिं पुण्णा विसट्टन्ति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति 3 / / एगोरुयदी0 तत्थ र बहवे दीवसिहा नाम दुमगणा पन्नत्ता समणाउसो!, जहा से संझाविरागसमए नवणिहिपतिणो दीवियाचक्कचालविंदे पभूयवट्टिपलित्ताणेहिंधणिउजालियतिमिरमद्दए कणगनिगरकुसुमितपालियातयवणप्पगासो कंचणमणिरयणविमलमहरिहतवणिजुज्जलविचित्तदंडाहिं दीवियाहिं सहसा पञ्जलिऊसवियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउल्लोयचिल्लियाहिं जावुअलपहसियाभिरामाहिं सोभेमाणातहेव ते दीवसिहावि दुमगणा अनेगबहुविविहवीससापरिणामाए उज्जोयविधीए उववेदा फलेहिं पुण्णा विसङ्गृति कुसविकुसवि0 जाव चिट्ठति । / एगुरुयदीवे तत्थ 2 बहवे जोतिसिहा नाम दुमगणा पन्नता समणाउसो !, जहा से अचिरुग्गयसरयसूरमंडलपडतउक्कसहस्सदिप्पंतविजुञ्जालहुयवहनिमजलियनिद्धंतधोयतत्त तवमिजकिंसुयाजोसयजासुयणकुसुमविमौलियपुंजमणिरणकिरणजचहिंगुलुयनिगररूवाइरेगरूवातहेव तेजोतिसिहावि दुमगणा अनेगबहुविहवीससापरिणयाए उज्जोयविहीए उववेदा सुहलेस्सा मंदलेस्सा मंदायवलेस्सा कूडाय इव ठाणठिया अन्नमन्नसमोगाढाहिं लेस्साहिं साए पभाए सपदेसे सब्बओ समंता ओभासंति उनोवेति पभासेति कुसविकुसवि0 जाव चिटुंति 5 ॥ एगुरुयदीवे तत्थर बहवे चित्तंगा नाम दुमगणा पन्नत्ता समणाउसो!, जहा से पेच्छाघरे विचित्ते रम्मे वरुसुमदाममालुञ्जले भासंतमुक्कपुष्फपुंजोवयारकलिए विरल्लिविचित्तमल्लसिरिदाममल्लसिरिसमुदयप्पगब्बे गंथिमवेढिमपूरिमसंघाइमेण मल्लेण छेयसिप्पियं विभारतिएण सव्वतो चैव समणुबद्ध पविरललवंतविप्पैडेहिं पंचवण्णेहिं कुसुमदामेहिं सोभमाणेहिं सोभमाणे वनमालतग्गएचेव दिप्पमाणे तहेव ते चित्तगयाविदुमगणा अनेगबहुविविहवीससापरिणयाए मल्लविहीए उववेया कुसविकुसवि0 जाव चिट्ठति 6 / एगुरुयदीवे तत्थ 2 बहवे चित्तरसा णाम दुमगणा pa0 सम0 !, जहा से सुगंधवर- कलमसालिविसिट्टणिरुवहतदुद्धरद्धे सारयघयगुडखंडमहुमेलिए अतिरसे परमन्ने होज उत्तमवण्णगंधमंते रन्नो जहा वा चक्कवट्टिस्स होज निउणेहिं सूतपुरिसेहिं सजिएहिं वाउकप्पसे-असित्ते इव ओदणे कलमसालिणिजत्तिएवि एकेसव्वष्फमिउवसयसगसित्थे Page #167 -------------------------------------------------------------------------- ________________ 164 जीवाजीवाभिगमौपासूत्रम् 3/ma0/145 अनेगसालणगसंजुत्ते अहवा पडिपुन्नदब्बुवकखडेसु सक्कए वण्णगंधरसफरिसजुतबलविरियपरिणामे इंदियबल-पुट्टिवद्धणे खुप्पिवासमहणे पहाणे गुलकटियखंडमच्छंडियौवणीए पमोयगे सहसमियगब्भे हवेज परमइटुंगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अनेगबहुविविहवीससापरिणयाए भोजणविहीए उववेदा कुसविकुसवि0 जाव चिट्ठति 7 / एगुरूए दीवे ण तत्थ 2 बहवे मणियंगा नाम दुमगणा पन्नत्ता समणाउसो!, जहा से हारद्धहारवट्टणगमौडकुंडलवासुतगहेमजालमणिजालकणगजालगमुत्तगौचीयकडगाखुडियएका वलिकंठसुत्तमंगरिमौरत्थगे वेजसोणिसुत्तगचूलामणिकणगतिलगफुल्लसिद्धत्थयकण्णवालिससिसूरौसभचक्कगतलभंगतुडियहत्थिमालगवलक्खदीणा मालिता चंदसूरमालिता हरिसयकेयूरवलयपालंबांगुलेजगकंचीमेहलाकलावपयरगपायजालघंटियखिंखिनिरयणोरुजालस्थिगियवरणेउरचलणमालिया कणगनिगरमालिया कंचणमणिरयणभत्तिचित्ता भूसणविधी बहुप्पगारातहेवतेमणियंगावि दुमगणा अनेगबहुविविहवीससापरिणताए भूसणविहीएबहुप्पगारा तहेवते मणियंगावि दुमगणा अनेगबहुविविहवीससापरिणताए भूसणविहीए उववेया कुसवि0 जाव चिट्ठति 8) एगुरूयए दीवे तत्थ 2 बहवे गेहागारा नाम दुमगणा पन्नत्ता समणाउसो!, जहा से पागारट्टालगचरियदारगोपुरपासायाकासतलमंडवएगसालबिसालगतिसालगचउरंसचउसालगभघरमोहणघरवलभिघरचित्तसालमालयभतिघरवट्टतंसचतुरंसणंदियावत्तसंठियायतपंडुरतलमुंडमालहम्मियं अहवणं धवलहराद्धमागहविब्भमसेलद्धसेलसंठियकूडागारट्ठसुविहिकोट्टगानेगघरसरणलेणआवणविडंगजालचंदणिजूहापवरकदोवालिचंदसालियरूवविभत्तिकलिता भवणविही बहुविकप्पातहेवते गेहागाराविदुमगणा अनेगबहुविविधवीससापरिणयाए सुहारुहणे सुहोत्ताराएसुहनिक्खमणप्पवेसाएइद्दरसोपाणपंतिकलिताए पैरिक्कए सुहविहाराएमणोऽणुकूलाए भवनविहीए उववेया कुसवि0 जावचिट्ठति 9 / एगोरुयदीवे तत्थ र बहवे अनिगणा नामदुमगणा पन्नत्तासमणाउसो!जहा से अनेगसो मंतणुतं कंबलदुगुल्लकोसेजकालमिगपट्टचीणंसुयबरणातवारवणिगयतुआभरणचित्तसहिणगकल्लाणगभिंगिणीलकञ्जलबहुवण्णरत्त पीतसुक्कलमक्खयमिगलोमहेमप्फरुण्णगावसर्तगसिंधुओसभदामिलवंगकलिंगनेलिणतंतुमयभत्तिचित्ता वत्थविही बहुप्पकाराहवेज वरपट्टणुग्गता वण्णरागकलिता तहेव ते अनियणावि दुमगणा अनेगबहुविविहवीससापरिणताए वत्थविधीए उववेया कुसविकुसवि0 जाव चिट्ठति 10/ एगोरुयद्दीवे णं भंते ! दीवे मणुयाणं केरिसए आगारभावपडोयारे पन्नते?, गोयमा! तेणंमणुया अनुवमतरसोमचारुरुवा भोगुत्तमगयलक्खणा भोगसस्सिरीयासुजायसव्वंगसुंदरंगासुपतिट्ठियकुम्मचारुचलणा रतुप्पलपत्तमौयसुकुमालकोमलतला नगनगरसागरमगरचक्ककवरंकलक्खणकियचलणा अणुपुव्वसुसाहतंगुलीया उन्नयतणुतंबणिद्धणखासंठियसुसि-लिट्ठगूढगुप्फाएणीकुरुविंदावत्तवट्टाणुपुब्वजंघा समुग्गणिमग्गगूढजाणू गतससणसुजातसण्णिमोरू वरवारणमत्तलविक्कमविलासितगतीसुजातवरतरगगुज्झदेसा आइण्णहतोव निरुवलेवा पमुइयवरतुरियसीहातिरेगवट्टियकडी साहयसोणिंदमुसलदप्पणणिगरितवरकणगच्छक- (ru)srisvrvirplitmjhaa| Page #168 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, ma0 -उज्जुयसमसहितसुजातजच्चतणुकसिणनिद्धआदेजलडहसुकुमालमौयरमणीजरोमराती गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोधिताकोसायंतपउमगंभीरवियडणाभी झसविहगसुजातपीणकुच्छी झसोदरा सुइकरणा पम्हवियडणाभासण्णयपासा संगतपासा सुंदरपासा सुजातपासा मितमाइयपीणरतियपासा अकरुंडुयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी पसत्यबत्तीसलक्खणधरा कणगसिलातलुजलपसत्थसमयलोवचियविच्छिन्नपिहुलवच्छी सिरिवच्छंकियवच्छा पुरवरफलिहवट्टियभुया भुयगीसरविपुलभोगआयाणफलिहउच्छूढदीहबाहू जूयसन्निभपीणरतियपीवरपउट्ठसंठियसुसिलिट्ठविसिट्टघणथिरसुबद्धसुनिगूढपव्वसंधी रत्ततलोवैतमौयमंसलपसत्थलक्खणसुजायाच्छिद्दजालपामी पीवरवट्टियसुजायकोमलवरंगुलीया तंबतलिणसुचिरुइरनिद्धणक्खा । चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोअस्थियपाणिलेहा चंदसूरसंखचक्कदिसासो अस्थियपाणिलेहा अनेगवरलक्खणुत्तमपसत्थसुचिरतियपाणिलेहा वरमहिसवराहसीहसङ्खलौसभणागवरपडिपुत्रविउलौन्नतमैंदखंधा चौरंगुलसुप्पमाणकंदुवरसरिसगीवा अवहितसुविभत्तसुजातचित्तमंसूमंसलसंठिय पसत्थसद्लविपुलहणुयाओतवितसिलप्पवालबिंबफलसन्निभाहरोहा पंडुरससिसगलविमलनिम्मलसंखगोखीरफेणदगरयमुणालिया धवलदंतसेढी अखंडदंता अफुडियदता अविरलदंता सुजातदंता एगदंतसेढिव्वानेगदंता हुतवहनिद्धतघोततत्ततवणिजरत्ततलतालुजीहा गरुलाययौजुतुंगणासाअवदालियपोंडरीयनयणा कोकासित्ध्व्ल्प्त्त्ल्च्छाआन्नामिय्चाव्रुइल्किन्न्ह्पुराइय्स्ण्त्थिय्स्ण्ग्तायात्सुजात्त्न्नुक्सिन्न्निद्ध्भुम्या। -अल्लीणप्पमाणजुत्तसवणासुस्सवणा पीणमंसलकवोलदेसभागा अचिरुग्णयबालचंदसंठियपसत्यविच्छिन्नसमणिडाला उडुवतिपडिपुण्णसोमवदणा छत्तागारुत्तमंगदेसाघननिचियसुबद्धलक्खणुण्णयकूडागारणिभपिंडियसिस्से दाडिमपुप्फपगासतवणिज्जसरिसनिम्मलसुजायकेसंतकेसभूमी सामलिबोंडघणणिचयछोडियमिउविसयपसत्थसुहुमलक्खणसुगंधसुंदरभूयमोयगभिंगिणीलकज्जलपहट्टभमरगणनिद्धनिकुरुंब निचियकुंचियचियपदाहिणावत्तमुद्धसिरया लक्खणवंजणगुणोववेया सुजायसुविभत्तसुरूवगा पासाइया दरिसणिज्जा अभिरुवा पडिरूवा । तेणं मणुया हंसस्सरा कोंचस्सरा नंदिघोसा सीहस्सरा सीहघोसा मंजुस्सरा मंजुघोसा सुस्सरा सुस्सरनिग्घोसा छायाउनोतियंगमंगा वञ्जरिसभनारायसंघयणा समचौरंससंठाणसंठिया सिणिद्धछवी निरायंका उत्तमपसत्याइसेसनिरुवमतणूजल्लमलकलंकसेयरयदोसवजियसरीरा निरुवमलेवा अणुलोमवाउवेगा कंकग्गहणी कवोतपरिणामा सौणिव्य पोसपिटुंतरोरुपरिणता विग्गहियौन्नयकुच्छी पउमुप्पलसरिसगंधणिस्सासुरभिवदणा अट्ठधणुसयं ऊसिया, तेसिं मणुयाणं चउसहि पिडिकरंडगा पन्नत्ता समणाउसो! - -तेणंमणुया पगतिभद्दगा पगतिविणीतगापगतिउवसंतापगतिपयणुकोहमाणमायालोभा मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीता अप्पिच्छा असंनिहिसंचया अचंडाविडिमंतरपरिवसणा जहिच्छियकामगामिणो यतेमणुयगणा पन्नत्ता समणाउसो! तेसिणं भंते ! मणुयाणं केवतिकालस्स आहारट्टे समुप्पजति?, गोयमा! चउत्थभत्तस्स आहारट्टे समुप्पज्जति । एगोरुयमणुईणंभंते! केरिसएआगारभावपडोयारे पन्नत्ते?, गोयमा! ताओणं मणुईओ Page #169 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 /ma0 / 145 सुजायसव्वंगसुंदरी ओ पहाणमहिलागुणेहिं जुत्सा अच्चंतविसप्पमाणपउमसूमालकुम्भसंठितविसिडचलणाओ जुम्मिओ पीवरनिरंतरपुट्ठसाहितंगुलीता उन्नयरतियनलिणंव सुइणिद्धणखा रोमरहियवट्टलट्ठसंठियाजहण्णपसत्थलक्खणाकोप्पजंघजुयला सुनिम्मियसुगूढजाणुमंडलसुबद्ध 166 संध कयलिक्खंभातिरेगसंठियणिव्वणसुकुमालमौयकोमलाविरलसमसहितसुजातव्टपीवरणिरंतरोरू अड्डावयवीचीपट्टसंठियपसत्थविच्छिन्नपिहुलसोणी वदणायामप्यमाणदुगुणितविसालमंसलसुबद्धजहणवरधारणीतो वज्रविराइयपसत्थलक्खणणिरोदरा तिवलिवलीयतणुणमियमज्झितातो उज्जयसमसहितजच्चतणुकसिणणिद्ध आदेज्जालडहसुविभत्तसुजातंकंतसोभंतरुइलरमणिज्जरोमराई । -गंगावत्तपदाहिणावत्ततरंगभंगुररविकिरणतरुणबोधित अकोसायंतपउमवणगंभीरवियडणाभी अणुब्भडपसत्थपीणकुच्छी सण्णयपासा संगयपासा सुजायपासा मितमातियपीणरैयपासा अकरंडुयकणगरुयगनिम्मलसुजायणिरुवहयगातलठ्ठी कंचणकलससमपमाणसमसहितसुजातलट्ठचूचुय आमेलगजमलजुगलवट्टिय अब्भुण्णयरतियसंठियपयोधराओ भुयंगणुपुव्वतणुयगोपुच्छ्वट्टसमसहियणमियआएञ्जललियवाहाओ तंबणहा मंसलग्गहत्था पीवरकोमलवरंगुलीओ निद्धपाणिलेहा रविससिसंखचक्कसोत्थियसुविभत्तसुविरतियपाणिलेहा । - पीगुण्णयकक्खवत्थिदेसा पडिपुन्नगलकवोला चौरंगुलसुप्पमाणकंवुवरसरिसगीवा मंसलसंठियपसत्यहणुया दाडिमपुप्फप्पगासपीवरकुंचियवराधरा सुंदरोत्तरोट्ठा दधिदगरयचंदकुंदवासंतिमौल अच्छिद्दविमलदसणा रत्तुप्पलपत्तमौयसुकुमालतालुजीहा कणय (व) रमूलाकुडिलाब्भुग्गतौज्जुतुंगणासा सारदणवकमलकुमुदकुवलयविमुक्कदलणिगरसरिसलक्खणांकियकंतणयणा पत्तलचवलायंततंबलोयणाओ - आणामितचावरुइलकिण्हब्भराइसंठियसंगत आययसुजातकसिणनिद्धभमुया अल्लीणपमाणजुत्तसवणा पीणमट्ठरमणिञ्जगंडलेहा चौरंसपसत्थसमणिडाला कोमुतिरयणिकरविमलपडिपुन्नसोमवयणा छत्तुन्नयौत्तिमंगा कुडिलसुसिणिद्धदीहसिरया छत्तज्झयजुगधूभदामिणिकमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरहवरमगरसुकथालांकुसाट्ठावयवीइसुपैङकमयूरसि रिदामाभिसेयतोरणमेइणिउदधिवरभवणगिरिवर आयंसललियगतौसभसीहचमरौत्तमपसत्यबत्तीसलक्खणधरातो हंससरिसगतीतो कोतिलमधुरगिरसुस्सराओ - कंता सव्वस्स अणुनतातो ववगतवलिपलिया चंगदुव्वण्णवाहीदोभग्गसोगमुक्कओ उच्चत्तेय य नराण थोवूणमूसियाओ सभावसिंगाराचारचारुवेस संगतगतहसितभणियचेट्ठियविलाससंलावणिउणजुत्तोवयारकुसला सुंदरथणजहनवदनकरचलणनयनमाला वण्णलावण्णजोवविलासकलिया नंदनवनविवरचारिणीउव्व अच्छराओ अच्छेरगपेच्छणिजा पासाईतातो दरिसणिजातो अभिरुवाओ पडिरूवाओ । तासि णं भंते! मणुईणं केवतिकालस्स आहारट्टे समुप्पञ्जति ?, गोयमा ! चउत्थभत्तस्स आहारट्टे स्मुप्प्न्य्ज्ति। तेणं भंते! मणुया किमाहारमाहारेति गोयमा ! पुढविपुप्फफलाहारा ते मणुयगणा पन्नत्ता समणाउसो ! / तीसे णं भंते ! पुढवीए केरिसए आसाए पन्नत्ते ?, गोयमा ! से जहानामए गुलेति वा खंडेति वा सक्कराति वा मच्छंडियाति वा भिसकंदेतिवा पप्पडमोयएति वा पुष्फउत्तराइ वा पउमुत्तराइ Page #170 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः 3, ma0 - 167 वा अकोसिताति वा विजताति वा महाविजयाइ वा आयंसीवसाति वा अणोवसाति वा चाउरके गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदग्गिकडीए वण्णेणं उववेए जाव फासेणं, भवेतारूवे सिता ?, नो इणट्टे स्म्त्त्त्ते। तीसे णं पुढवीए एत्तो इट्टयराए चेव जाव मणामतराए चेव आसाए णं पन्नत्ते, तेसि णं भंते! पुप्फफलाणं केरिसए आसाए पन्नत्ते ?, गोयमा ! से जहानामए चाउरंतचक्कवट्टिस्स कल्लाणे पवरभोयणे सतसहस्सनिष्पन्ने वण्णेणं उववेते गंधेणं उववेते रसेणं उबवेते फासेणं उबवेते आसाइणिजे वीसाइणिजे दीवणिज्जे बिंहणिजे दप्पणिजे मयणिजे सव्विंदियगातपल्हायणिज्जे, भवेतारूवे सिता ?, नो तिणट्टे समट्टे । तेसि णं पुप्फफलाणं एत्तो इट्ठतराए चैव जाव आस्साए णं पन्नत्ते । ते णं भंते! मणुया तमाहारमाहारिता कहिं वसहि उवेति ?, गोयमा ! रुक्खगेहालता णं ते मणुयगणा पन्नत्ता समणाउसो ! / ते णं भंते! रुक्खा किंसंठिया पन्नत्ता ?, गोयमा! कूडागारसंठिता पेच्छाघरसंठिता सत्तागारसंठिया झयसंठिया थूभसंठिया तोरणसंठिया गोपुरचेतियपा (या) लगसंठिया अट्टालगसंठिया पासादसंठिया हम्मतलसंठिया गवक्खसंठिया वालग्गपोत्तियसंठिता वलभीसंठिता अन्ने तत्थ बहवे वरभवणसयणासणविसिद्धसंठाणसंठिता सुहसीयलच्छाया णं ते दुमगणा पन्नत्ता समणाउसो ! अत्थि णं भंते! एगोरूयद्दीवे दीवे गेहाणि वा गेहावणाणि वा ?, नो तिणट्टे समट्टे, रुक्खगेहा-लया णं ते मणुयगणा pa0 सम0 / अत्थि णं भंते! एगूरूयदीवे 2 गामाति वा नगराति वा जाव सन्निवेसाति वा?, नो तिणट्टे समट्टे, जहिच्छितकामगामिणो ते मणुयगणा पन्नत्ता समणाउसो ! -अस्थि णं भंते! एगूरुयदीवे असीति वा मसीइ वा कसीइ वा पणीति वा वणिजाति वा नो तिणट्टे समट्टे, ववगयासिमसिकिसिपणियवाणिज्जा णं ते मणुयगणा पन्नत्ता समणाउसो ! अत्थि णं भंते! एगूरुयद्दीवे हिरण्णेति वा सुवन्नेति वा कंसेति वा दूसेति वा मणीति वा मुत्तिएति वा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएज्जेति वा ?, हंता अत्थि, नो वेव णं तेसिं मणुयाणं तिब्बे ममत्तभावे समुप्पञ्जति । अस्थि भंते! एगोरुयदीवे रायाति वा जुवरायाति वा ईसरेति वा तलवरेइ वा माडंबियाति वा कोडुंबियाति वा इब्भाति वा सेट्ठीति वा सेनावतीति वा सत्यवा हाति वा?, नो तिणट्टे समट्टे, आरेस्ड्डीसकरा णं ते मणुयगणा पण्णत्ता समणाउसो ! -अत्थि णं भंते! एगूरूयदीवे 2 दासाति वा पेसाइ वा सिस्साति वा भयगाति वा भाइल्लगाइ वा कम्पगरपुरिसाति वा ?, नो तिणट्टे समट्टे, बबगतआभिओगिता णं ते मणुयगणा पण्णत्ता समणाउसो ! अत्थि णं भंते! एगोरुयदीवे दीवे माताति वा पियाति वा भायाति वा भइणीति वा भज्जाति वा पुत्ताति वा धूयाइ वा सुण्हाति वा ?, हंता अत्थि, नो चेव णं तेसि णं मणुयाणं तिव्वे पेमबंधणे समुप्पञ्जति, पयणुपेजबंधणा णं ते मणुयगणा पन्नत्ता समणाउसो ! / - अस्थिणं भंते! एगुरुयदीवे अरीति वा वेरिएति या घातकाति वा वहकाति वा पडिनीताति वा पत्रमित्ताति वा?, नो तिणट्टे समट्टे, ववगतवेराणुबंधा णं ते मणुयगणा पन्नत्ता समणाउसो ! / अत्थि णं भंते ! एगोरूए दीवे मित्ताति वा वतंसाति वा घडिताति वा सहीति वा सुहियाति महाभागाति वा संगतियाति वा?, नो तिणट्टे समडे, ववगतपेम्मे ते मणुयगणा पन्नत्ता समणाउसो ! / अत्थि णं भंते! एगोरूयदीवे आवाहाति वा वीवाहाति वा जण्णाति वा सद्दाति वा Page #171 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3/10/145 थालियापाकाति वा चेलोवणतणाति या सीमंतुण्णयणाइ वा पिति (मत) पिंडनिवेदणाति वा?, इत् तिट्टे समट्टे, ववगत आवाहविवाहजष्णभद्दथालिपागचोलोवणतणसीमंतुण्णयणमतपिंडनिवेदणा णं ते मणुयगणा पण्णत्ता समणाउसो ! - -अत्थि णं भंते! एगोरुयदीवे 2 इंदमहाति वा खंदमहाति वा रुद्दमहाति वा सिवमहाति वा वेसमणमहाइ वा मुगुंदमहाति वा नागमहाति वा जक्खमहाति वा भूतमहाति वा चेइयमहाइ वा धूभमहाति वा?, नो तिणडे समट्टे, ववगतमहमहिमा णं ते मणुयगणा pa0 समणाउसो ! / - अत्थि णं भंते ! एगोरुयदीवे दीवे नडपेच्छाति वा नट्टपेच्छाति वा मल्लपेच्छाति वा मुट्टियपेच्छाइ वा विडंबगपेच्छाइ वा कहगपेच्छाति वा णट्टपेच्छाति वा मल्लपेच्छाति वा मुट्टियपेच्छाइ वा विडंबगेच्छाइ वा कहगपेच्छाति वा पवगपेच्छाति वा अक्खायगपेच्छाति वा लासगपेच्छाति वा लंखपे0 मंखपे 0 तूणइल्लपे0 तुंबवीणपे0 कावणपे0 मागहपे0 जल्लपे0 ?, नो तिणट्टे समट्टे, ववगतको हल्ला णं ते मणुयगणा पण्णत्ता समणाउसो ! -- -अस्थि णं भंते! एगुरूयदीवे सगडाति वा रहाति वा जाणाति वा जुग्गाति वा गिल्लीति वा धिल्लीति वा पिपिल्लीइ वा पवहणाणि वा सिवियाति वा संदमाणियाति वा?, नो तिणट्टे समट्टे, पादचारविहारिणो णं ते मणुस्सगणा पन्नत्ता समणाउसो ! / अत्थि णं भंते! एगूरुयदीवे आसाति वाहत्थीति वा उट्टाति वा गोणाति वा महिसाति वा खराति वा घोडाति वा अजाति वा एलाति वा हंता अत्थि, नो चेव णं तेसिं मणुयाणं परिभोगत्ताए हव्वमागच्छंति । 168 अस्थि णं भंते ! एगूरुयगदीवे दीवे सीहाति वा वग्घाति वा विगाति वा दीवियाइ वा अच्छाति वा परच्छाति वा परस्सराति वा तरच्छाति वा बिडालाइ वा सुणगाति वा कोलसुणगाति वा कोकंतियाति वा ससगाति वा चित्तलाति वा चिल्ललगाति वा ?, हंता अत्थि, नो चेव णं ते अन्नमन्नस्स तेसिं वा मणुयाणं किंचि आबाहं वा पबाहं वा उप्पायंति वा छविच्छेदं वा करेति, पगतिभद्दका णं ते सावयगणा pa0 सम0 / अत्थि णं भंते! एगुरूयदीवे दीवे सालीति वा वीहीति गोधूमाति वा जवाति वा तिलाति वा इक्खूति वा ?, हंता अत्थि, नो चेव णं तेसिं मणुयाणं परिभोगत्ताए हव्यमागच्छंति । अन्थि णं भंते! एगूरुयदीवे दीवे गत्ताइ वा दरीति वा घंसाति वा भिगूति वा उवाएति वा विसमेति वा विज्जलेति वा धूलीति वा रेणूति वा पंकेइ वा चलणीति वा?, नो तिट्टे समट्टे, एगूरुयदीवे णं दीवे बहुसमरमणिज्जे भूमिभागे पन्नत्ते समणाउसो ! / -अत्थि णं भंते! एगूरुयदीवे दीवे खाणूति वा कंटएति वा हीरएति वा सक्कराति वा तणकयवराति वा पत्तकयवराइ वा असुतीति वा पूतियाति वा दुब्भिगंधाइ वा अचोक्खाति वा ? नो तिणद्वे समट्टे, ववगयखाणुकंटकहीर सक्करतणकयवरपत्तकयवर असुतिपूतियदुभिगंधमचोक्खपरिवज्जिए णं एगुरुयदीवे पन्नत्ते समणाउसो ! / अत्थिनं भंते! एगुरुयदीवे दीवे दंसाति वा मसगाति वा पिसुयाति वा जूताति वा लिक्खाति वा ढंकुणाति वा?, नो तिणडे समडे, ववगतदंसमसगपिसुतजूतलिक्खढंकुणपरिवज्जिए णं एगुरुथदीवे पन्नत्ते समणाउसो ! / अत्थि णं भंते ! एगुरुयदीवे अहीइ वा अयगराति वा महोरगाति वा ?, हंता अत्थि नो चेव णं ते अन्नमन्नस्स तेसिं वा मणुयाणं किंचि आबाहं वा पबाहं वा छविच्छेयं वा करेंति, पगइभद्दगा णं ते वालगगणा पन्नत्ता समणाउसो ! / Page #172 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, ma0 अस्थिणं भंते ! एगुरुयदीवे गहदंडाति वा गहमुसलाति वा गहगजिताति वा गहजुद्धाति वागहसंघाडगाति वा गहावसव्वातिवाअब्भातिवाअब्भरुक्खाति वा संझाति वा गंधव्यनगराति वा गज्जिताति वा विजुताति वा उक्कपाताति वा दिसादाहाति वा निग्घाताति वा पंसुविठ्ठीति वा जुवगाति वा जक्खालित्ताति वा धूमिताति वा महिताति वा रौग्घाताति वा चंदोवरागाति वा सूरोवरागाति वाचंदपरिवेसाइ वा सूरपरिवेसाति वा पडिचंदाति वा पडिसूराति वा इंदधणूति वा उदगमच्छाति वा अमोहाइवा कविहसियाइवा पाईणवायाइ वा पडीणवायाइ वा जाव सुद्धवाताति वा गामदाहाति वा नगरदाहाति वा जाव सण्णिवेसदाहाति वा पाणखतजणक्खयकुलक्खयधणक्खयवसणभूतमणारिताति वा?, नो तिणढे स्म्द्धे। ___ अस्थि णं भंते ! एगुरुयदीवे दीवे डिंबाति वा डमराति वा कलहाति वा बोलाति वा खाराति वा वेराति वा विरुद्धरजाति वा?, नो तिणढे समढे, ववगतडिंबडमरकलहबोलखारवेरविरुद्धरजविवज्जिता णं ते मणुयगणा पन्नत्ता स्म्न्नाउसो!| ___ अस्थि णं भंते ! एगुरुयदीवे दीवे महजुद्धाति वा महासंगामाति वा महासत्थनिवयणाति वा महापुरिसवाणाति वा महारुधिरवाणाति वा नागवाणाति वा खेणवाणाइ वा तामसवाणाइ वादुभूतियाइ वा कुलरोगाति वा गामरोगाति वा नगररोगाति वा मंडलरोगाति वा सिरोवेदणाति वा अच्छिवेदणाति वा कण्णवेदणाति वा नक्कवेदणाइ वा दंतवेदणाइ वा नखवेदणाइ वा कासाति वा सासाति वा जराति वा दाहाति वा कच्छूति वा खसरातिवा कुद्धाति वा कुडाति वा दगराति वा अरिसाति वा अजीरगाति वा भगंदराइ वा। -इंदग्गहाति वा खंदग्गहाति वा कुमारग्गहाति वा नागग्गहाति वा जखग्गहाति वा भूतग्गहाति वा उब्वेयग्गहाति वा धणुग्गहाति वा एगाहियग्गहाति वा बेयाहियगहिताति या तेयाहिय- गहियाइ वा चाउत्थगाहियाति वा हिययसूलाति वा मत्थगसूलाति वा पाससूलाइ वा कुच्छिसूलाइ वा जोणिसूलाइ वा गाममारीति वा जाव सन्निवेसमारी वा पाणक्खय जाव वसणभूतमणारिताति वा?, नोतिणढे समढेववगतरोगायंकाणंतेमणुयगणापन्नत्ता समणाउसो -अस्थिणं भंते! एगुरुयदीवे दीवे अतिवासाति वा मंदवासाति वा सुवुट्टीइ वा मंदवुट्टीति वा उद्दवाहाति वा पवाहाति वा दगुब्भेयाइ वादगुप्पीलाइ वा गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खय0 जाव वसणभूतमणारिताति वा ?, नो तिणढे समढे, ववगतदगोवद्दवा णं ते मणुयगणा पन्नत्ता समणाउसो! - अस्थिर्ण भंते ! एगुरुयदीवे दीवे अयागराति वा तम्बागराइ वा सीसागराति वासुवण्णागराति वारतणागरातिया वैरागराइ वा वसुहाराति वा हिरण्णवासाति वा सुवण्णवासाति वा रयणवासाति वा वैरवासाति वा आभरणवासाति वा पत्तवासाति वा पुष्फवासाति वा फलवासाति वा बीयवासा0 मल्लवासा0 गंधवासा0 वण्णवासा0 चुण्णवासा0 खीरखुट्टीति वा रयणवुट्ठीति वा हिरण्णवुट्टीति वा सुवण्ण0 तहेव जाव चुण्णवुट्ठीति वा सुकालाति वा दुकालातिवा सुभिक्खातिवा दुभिक्खाति वा अप्पग्घातिवा महग्याति वाकयाइवामहाविक्क्याइ वा सण्णिहीइ वा सचयाइ वा निधीइ वा निहाणाति वा चिरपोरामाति वा पहीणसामियाति वा पहीणसेउयाइ पहीणगोत्तागाराई वा जाइं इमाइं गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसन्निवेसेसु सिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसु नगरणिद्धमणसुसाणगिरि Page #173 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 /ma0 /145 170 कंदर- सन्तिसेलोवट्टाणभवणगिहेसु सनिक्खित्ताइं चिट्ठति, नो तिणट्टे समट्टे । एगुरुयदीवे णं भंते! दीवे मणुयाणं केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जहन्नेणं पलिओवमस्स असंखेजइभागं असंखेज्जतिभागेण ऊणगं उक्कोसेण पलिओवमस्स असंखेज्जतिभागं । ते णं भंते! मणुया कालमासे कालं किच्चा कहिं गच्छंति कहिं उववज्र्ज्जति ?, गोयमा ! ते णं मणुया छम्मासावसेसाउया मिहुणताइं पसवंति औणासीइं राइंदियाई मिहुणाई सारक्खति संगोविंति य, सारक्खित्ता 2 उस्ससित्ता निस्ससित्ता कासित्ता अक्कट्ठा अव्यहिता अपरियाविया । पलिओवमस्स असंखिज्जइभागं परियाविय) सुहंसुहेणं कालमासे कालं किया अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति, देवलोयपरिग्गहा णं ते मणुयगणा पन्नत्ता समणाउसो !! कहिणं भंते! दाहिणिल्लाणं आभासियमणुस्साणं आभासियदीवे नामं दीवे पन्नत्ते ?, गोयमा ! जंबूद्दीवे दीवे चुल्लहिमवंतस्स वासधरपव्वतस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं तिन्नि जोयण0 सेसं जहा एगुरूयामं निरवसेसं सव्वं । कहि णं भंते! दाहिणिल्लाणं नंगोलिमणुस्साणं पुच्छा, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपव्व0 उत्तरपुरचछिमिल्लातो चरिमंतातो लवणसमुद्दे तिजोयणसताई सेसं जहा एगुरुयमणुस्साणं । कहि णं भंते! दाहिणिल्लाणं वेसाणियमणुस्साणं पुच्छा, go0 ! जंबूद्दीवे दीवे मंद0 पव्व0 दाहिणेणं चुल्लहिमवंतस्स वासधरपव्व0 दाहिणपञ्च्चत्थिमिल्लाओ चरिमंताओ लवणसमुद्दं तिन्नि जोयण0 सेसं जहा एगुरुयाणं । वृ. ' एगोरुयदीवरस णं भंते!' इत्यादि, एकोरुकद्वीपस्य णमिति पूर्ववत् भदन्त ! 'कीदृशः ' क इव दृश्यः 'आकारभावप्रत्यवतारः' भूम्यादिस्वरूपसम्भवः प्रज्ञप्तः ?, भगवानाह - गौतम ! एकोरुकद्वीपे 'बहुसमरमणीयः' प्रभूतसमः सन् रम्यो भूमिभागः प्रज्ञप्तः । ' से जहानामए आलिंगपुक्खरे वा' इत्यादिरुत्तरकुरुगमस्तावदनुसर्त्तव्यो यावदनुसञ्जनासूत्रं, नवरमत्र नानात्विदं मनुष्या अष्टौ धनुःशतान्युच्छ्रिता वक्तव्याश्चतुःषष्टि पृष्ठकरण्डकाः - पृष्ठवंशाः, बृहत्प्रमाणानां हि ते बहवो भवन्ति, एकोनाशीतिं च रात्रिन्दिवानि स्वापत्यान्यनुपालयन्ति, स्थितिस्तेषां जघन्येन देशोनः पल्योपमासङ्घयेयभागः, एतदेव व्याचष्टे - पल्योपमासद्वयेय भागन्यूनः उत्कर्षतः परिपूर्ण पल्योपमासत्येयभागः । 'कहिणं भंते!' इत्यादि, क भदन्त ! दाक्षिणात्यानामाभाविकमनुष्याणामाभाधिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन- दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरपर्वतस्य पूर्वस्माच्चरमान्तात् 'दक्षिणपूर्वेण' दक्षिणपूर्वस्यां दिशि लवणसमुद्रं क्षुल्लहिमवद्दंष्ट्राया उपरि त्रीणि योजनशतान्यवगाह्यात्रान्तरे दंष्ट्राया उपरि दाक्षिणात्यानामा- भाषिकमनुष्याणामाभाषिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषवक्तव्यता एकोरुकवद्वक्तव्या यावत्स्थितिसूत्रम् ॥ 'कहि णं भंते!' इत्यादि, क्व भदन्त ! दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मंदरस्य पर्वतसय 'दक्षिणेन' दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरपर्वतस्य पाश्चात्याच्चरमान्ताद् 'दक्षिणपश्चिमेन' दक्षिणपश्चिमायां दिशि लवणसमुद्रं त्रीणि योजनशतान्यवगाह्यात्रान्तरे इंष्ट्राया उपरि दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषं यथैकोरुकाणां तथा वक्तव्यं यावत्स्थितिसूत्रम् । Page #174 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, ma0 171 'कहि णं भंते !' इत्यादि, कव भदन्त ! वैशालिकमनुष्यामां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन' दक्षिणस्यां दिशि क्षुल्लहिमवतोवर्षधरपर्वतस्य पाश्चात्याच्चरमान्ताद् 'उत्तरपश्चिमेन' उत्तरपश्चिमायां दिशिलवणसमुद्र त्रीणियोजनशतान्यवगाह्यात्रान्तरे दंष्ट्राया उपरिवैशालिकमनुष्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषमेकोरुकवद् वक्तव्यं याव्स्थितिसूत्र्म्॥ मू. (146) कहि णं भंते ! दाहिणिल्लाणं हयकण्णमणुस्साणं हयकण्णदीवे नामं दीवे पन्नत्ते?, गोयमा! एगुरुयदीवस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं चत्तारिजोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं हयकण्णमणुस्सार्ण हयकण्णदीवे नामं दीवे पन्नत्ते, चत्तारि जोयणसयाई आयामविक्खंभेणं बारस जोयणसया पन्नही किंचिविसेसूणा परिक्खेवेणं, सेणं एगाए पउमवरवेतियाए अवसेसं जहा एगुरुयान्न्ण्। कहि णं भंते ! दाहिणिल्लाणं गजकण्णमणुस्साणं पुच्छा, गोयमा ! आभासियदीवस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं चत्तारि जोयणसताई सेसं जहा हयकण्णाणं । एवं गोकण्णमणुस्साणं पुच्छा । वेसाणितदीवस्स दाहिणपञ्चस्थिमिल्लातो चरिमंतातो लवणसमुदं चत्तारि जोयणसताइंसेसंजहाहयकण्णाणं । सक्कलिकण्णाणं पुच्छा, गोयमा! नंगोलियदीवस्स उत्तरपञ्चस्थिमिल्लातो चरिमंतातो लवणसमुदं चत्तारि जोयणसताई सेसंजहा हयकण्णाणं । आतंसमुहाणंपुच्छा, हतकण्णयदीवस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो पंचजोयणसताई ओगाहित्ता एत्थ णं दाहिणिल्लाणं आयंसमुहमणुस्साणं आयंसमुहदीवे नाम दीवे पन्नत्ते, पंच जोयणसयाईआयामविक्खंभेणं, आसमुहाईणंछ सया, आसकन्नाईणं सत्त, उक्कमुहाईणं अट्ठ, घनदंताइणं जाव नव जोयणसयाइं पृ. कहि णं भंते !' इत्यादि, कत्र भदन्त ! हयकर्णमनुष्याणां हयकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः?, भगवानाह-गौतम ! एकोषकद्वीपस्य पूर्वस्माचरमान्ताद् उत्तरपूर्वस्यां दिशिलवणसमुद्रं चत्वारियोजनशतान्यवगाह्यात्रान्तरे क्षुल्लहिमवइंष्ट्राया उपरिजम्बूद्वीपवेदिकान्तादपिचतुर्योजनशतान्तरे दाक्षिणात्यानांहयकर्णमनुष्याणां हयकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, से चचत्वारियोजशतान्यायामविष्कम्भेन द्वादश पञ्चषष्ठानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेणे, शेषं यथैकोरुकमनुष्याणां । एवमाभाषिकद्वीपस्य पूर्वस्माच्चरमान्ताद्दक्षिणपूर्वस्यां दिशि चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे क्षुल्लहिमवद्दष्ट्रायाउपरिजम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे गजकर्णमनुष्याणां गजकर्णो द्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं हयकर्ण-द्वीपवत् । नाङ्गोलिकद्वीपस्य पश्चिमाञ्चरमानताद्दक्षिणपश्चिमेन चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे क्षुल्लहिमवदंष्ट्राया हयकर्णद्वीपवत् । नाङ्गोलिकद्वीपस्य पश्चिमाञ्चरमान्ताद्दक्षिण-पश्चिमेन चत्वारियोजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे क्षुल्लहिमवद्दष्ट्राया उपरि जम्बूद्वीप-वेदिकान्ताच्चतुर्योजनशतान्तरे गोकर्णमनुष्याणांगोकर्णद्वीपोनामद्वीपःप्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाम हयकर्णद्वीपवत् । वैशालिकद्वीपस्य पश्चिमाञ्चरमान्ताद् उत्तरपश्चिमायां दिशि लवणसमुद्रमवगाह्य चत्वारि योजनशतानि अत्रान्तरे क्षुल्लहिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे दाक्षि Page #175 -------------------------------------------------------------------------- ________________ 172 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/ma0/146 णात्यानांशष्कुलीकर्णमनुष्याणां शष्कुलीकर्णद्वीपो नाम द्वीपःप्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपवत्, पद्मवरवेदिकावनषण्डमनुष्यादिस्वरूपंच समस्तमेकुरकद्वीपवत् । ___ एवमेतेनाभिलापेनामीषांहयकर्णादीनांचतुर्णा द्वीपानांपरतोयथाक्रमंपूर्वोत्तरादिविदिक्षु पञ्च योजनशतानि लवणसमुद्रमवगाह्या पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपाः पद्मवरवेदिकावनषण्डमण्डितबाह्यप्रदेशाजम्बूद्वीपवेदिकान्तात्पञ्चयोजनशतप्रमाणान्तरा आदर्शमुखमेण्ढमुखायोमुखगोमुखनामानश्चत्वारो द्वीपा वक्तव्याः, तद्यथाहयकर्णस्यपरतआदर्शमुखोगजकर्णस्यपरतो मेण्ढमुखोगोकर्णस्य परतोऽयोमुखःशष्कुलीकर्णस्य परतो गोमुखः । एतेषामप्यादर्शमुखादीनांचतुर्णा द्वीपानांपरतो भूयोऽपियथाक्रमंपूर्वोत्तरादिविदिक्षु प्रत्येकं लवणसमुद्रं षट् षड् योजनशतान्यवगाह्य षडयोजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपाः पद्मवरवेदिकावनषण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तात् षड्योजनशतप्रमाणान्तराअश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपावक्तव्याः, तद्यथा-आदर्शमुखस्य परतोऽश्वमुखः, मेण्ढमुखस्य परतो हस्तिमुखः, अयोमुखस्य परतः सिंहमुखः, गोमुखस्य परतो व्याघ्रमुखः । एतेषामश्वमुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमंपूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त सप्त योजनशतानि लवणसमुद्रमवगाह्य सप्तयोजनशतायामविष्कम्भास्रयोदशाधिकद्वाविंशतियोजनशतपरिरयाः पद्मवरवेदिकावनषण्डसमवगूढाः जम्बूद्वीपवेदिकान्तात्सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाबोध्याः, तद्यथा-अश्वमुखस्यपरतोऽश्वकर्ण हस्तिमुखस्य परतो हरिकर्ण सिंहमुखस्य परतोऽकर्ण व्याघ्रमुखस्य परतः कर्णप्रावरणः, तत एतेषामप्यश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टो अष्टौ योजनशतानि लवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपाः पद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तादष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुखविद्युद्दन्ताभिधानाश्चत्वारो द्वीपा वक्तव्याः तद्यथा-अश्वकर्णस्य परत उल्कामुखः हरिकर्णस्य परतो मेघमुखः अकर्णस्य परतो विद्युन्मुखः कर्णप्रावरणस्य परतो विद्युद्दन्तः, एतेषामप्युल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नव नव योजनशतानि लवणसमुद्रमवगाह्य नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपाः पद्मवरवेदिकावनखण्डसमवगूढाजम्बूद्वीपवेदिकान्तात् नवयोजनशतप्रमाणान्तरा घनदन्तलष्टदन्तगूढदन्तशुधदन्तनामानश्चत्वारो द्वीपाः, तद्यथा-उल्कामुखस्य परतो घनदन्तः मेघमुखस्य परतो लष्टदन्तः विद्युन्मुखस्य परता गूढदन्तः विद्युद्दन्तस्य परतः शुद्धदन्तः । एतेषामेव द्वीपानान्व्गादाय्म्विस्स्क्म्भ्प्रिर्य्प्रिमान्न्स्न्ग्ग्र्द्द्गाथास्स्त्त्क्माः॥1॥ "पढमंमि तिनि उसया सेसाण सौत्तरा नव उ जाय्। ओगाहं विखंभं दीवाणं परिरयं वोच्छ्ण्। ॥ 2 ॥ पढमचउक्कपरिरया बीयचउक्कस्स परिरओ अहिओ। सोलेहि तिहि उ जोयणसएहिं एमेव सेसान्न्ण्॥ Page #176 -------------------------------------------------------------------------- ________________ // 4 // प्रतिपत्तिः -3, ma0 __ 173 // 3 // एगोरुयपरिखेवो नव चेव सयाई औन्न्प्न्न्न्नाई। बारस पण्णवाइं हयकण्णाणं परिक्खेवो । / पणरस एक्कासीया आयंसमुहाण परिरओ होइ। अट्ठार सत्तनौया आसमुहाणं प्रिक्खेवो॥ बावीसं तेराई परिखेवो होइ आसकन्नाणं । पणुवीस औणतीसा उक्कामुहपरिरओ होइ। दो चेव सहस्सां अटेव सया हवंति पणयाला । घणदंतद्दीवाणं विसेसगहिओ प्रिक्खेवो॥ व्याख्या-प्रथमेद्वीपचतुष्केचिन्त्यमानेत्रीणियोजनशतान्यवगाहनां-लवणसमुद्रावगाहं विष्कम्भं च, विष्कम्भग्रहणादायामोऽपि गृह्यते तुल्परिमाणत्वात्, जानीहि इतिक्रियाशेषः, शेषाणां द्वीपचतुष्कानां शतोत्तराणि त्रीणि त्रीणि शतानि अवगाहनाविष्कम्मं तावजानीयाद् यावन्नव शतानि, तद्यथा-द्वितीयचतुष्के चत्वारिशतानि, तृतीये पञ्च शतानि, चतुर्थेषट्शतानि, पञ्चमे सप्त शतानि, षष्ठेऽष्टौ शतानि, सप्तमे नव शतान, अत ऊर्ध्वं द्वीपानामेकरुकप्रभृतीनां 'परिरयं' परिरयप्रमाणं वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति-पढमचउक्क त्यादि, 'प्रथमचतुष्के परिरयात्' प्रथमद्वीपचतुष्के परिरयपरिमाणात् द्वितीयचतुष्कस्य-द्वितीयद्वीपचतुष्टयस्य परिरयः-परिरयपरिमाणमधिकः षोडशैः षोडशोत्तरैनभिर्योजनशतैः, एवमेव अनेनैवप्रकारेण शेषाणां द्वीपानां द्वीपचतुष्कानांपरिरयपरिमाणमधिकंपूर्वपूर्वचतुष्कपरिरयपरिमाणादवसातव्यम भू. (147) एगूरुयपरिक्खेबो नव चेव सयाई औन्न्न्नाई। बारसपत्रट्ठाई हयकण्णाईणं प्रिक्खेवो॥ वृ. एतदेव चैतेन दर्शयति-'एकोरुये' त्यादि 'एकोरुकपरिक्षेपे' एकोरुकोपलक्षितप्रथमद्वीपचतुष्कपरिक्षेपे नवशतानि ekonpnycaashaani-ekonpnycaashddhikaani|ttmrssuyojnshtessu षोडशोत्तरेषु प्रक्षिप्तेषु 'हयकण्णाण मिति वचनात् हयकर्णप्रमुखाणां द्वितीयानां चतुर्णा द्वीपानां परिक्षेपो भवति, स च द्वादश योजनशतानि पञ्चषष्टानि-पञ्चषष्टयधिकानि । तत्रापि त्रिषु योजनशतेषु षोडसोत्तरेषु प्रक्षिप्तेषु । मू. (148) आयंसमुहाईणं पन्नरसेकासीए जोयणसते किंचिविसेसाधिए परिक्खेवेणं, एवं एतेणं कमेणं उवौजिऊण नेतव्वा चत्तारि चत्तारि एगपमाणा, नाणतं ओगाहे, विखंभे परिक्खेवे पढमबीतततियचउक्कणं उग्गहो विक्खंभो परिक्खेवो भणितो, चउत्थचउक्क छजोयणसयाइं आयामविक्खंभेणं अट्ठारसत्ताणौते जोयणसते विक्खंभेणं । पंचमचउक्क सत्त जोयणसताई आयामविक्खंभेणं बावीसं तेरसोत्तरे जोयणसए परिस्खेवेणं । छट्टचउक्क अट्ठजोयणसताइं आयामविक्खंभेणं पणुवीसं गुणतीसजोयणसए परिक्खेवेणं । सत्तमचउक्क नवजोयणसताई आयामविक्खंभेणं दो जोयणसहस्साइं अट्ठ पणयाले जोयणसए प्रिक्खेवेन्न्ण्। वृ. 'आयंसमुहाणं ति आदर्शमुखप्रमुखाणां तृतीयानां चतुर्णा द्वीपाना परिरयपरिमाणं भवति, तच्च पञ्चदश yojnshtaanyekaashiitydhikaani|त्तोभूयोऽपि त्रिषुयोजनशतेषुषोडशोत्तरेषु प्रक्षिप्तेषु 'आसमुहाणं ति अश्वमुखप्रभृतीनां चतुर्थानां चतुर्णा द्वीपानां परिक्षेपः, तद्यथा-अष्टादश Page #177 -------------------------------------------------------------------------- ________________ 174 जीवाजीवाभिगपउपाङ्गसूत्रम् 3/ma0/148 योजनशतानि सप्तनवतानि-सप्तनवत्यधिकानि । तेष्वपि त्रिषुयोजनशतेषुषोडशोत्तरेषुप्रक्षिप्तेषु 'आसकण्णाणं ति अश्वकर्णप्रमुखाणां पञ्चानां चतुर्णा द्वीपानां परिक्षेपो भवति, तद्यथाद्वाविंसतियोजनशतानि त्रयोदशानि-त्रयोदशाधिकानि । ततो bhUya'pi त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु 'उल्कामुखपरिरयः' उल्कामुखषष्ठद्वीपचतुष्कपरिरयपरिमाणं भवति, तद्यथा-पञ्चविंशतियोजनशतानि ekontriNshaani-ekontriNshddhikaani| ततः पुनरपि त्रिषुयोजनशतेषुषोडशोत्तरेषुप्रक्षिप्तेषु घनदन्तद्वीपस्य' (पानां) घनदन्तप्रमुखसप्तमद्वीपचतुष्कस्य परिक्षेपः, तद्यथा-वे सहन अष्टौ शतानि पञ्चचत्वारिंशानि-पञ्चचत्वारिंशदधिकानि 'विसेसमहिओ' इति किञ्चिद्विशेषाधिकः अधिकृतः परिक्षेपः, पञ्चचत्वारिंशानि किञ्चिद्विशेषाधिकानीति भावार्थ, इदंच पदमन्तेऽभिहितत्वात्सर्वत्राप्यभिसम्बन्धनीय, तेन सर्वत्रापि किञ्चिद्विशेषाधिकमुक्तरूपं परिरयपरिमाणमवसातव्यं । तदेवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्ख्ययाऽष्टाविंशति, एवं हिमवत्तुल्यवर्णप्रमाणपद्महदप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभितेशिखरिण्यपिपर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोरुकादिनामानोऽक्षणापान्तरालायमविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वेदितव्याः, तथा चाहमू. (149) जस्स य जो विक्खंभो उग्गहो तस्स तत्तिओ चेव । पढमाइयाण परिरतो जाण सेसाण अहिओ उ ॥ मू. (150) सेसाजहाएगुरूयदीवस्सजाव सुद्धदंतदीवे देवलोकपरिग्गहाणंतेमणुयगणा पन्नत्ता स्म्न्नाउसो!| कहिणं भंते ! उत्तरिल्लाणं एगुरुयमणुस्साणं एगुरूयदीवे नामंदीवे pa0?, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्सवासधरपब्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसताई ओगाहित्ता एवं जहा दाहिणिल्लाण तहा उत्तरिल्लाण भाणितव्यं, नवरं सिहरिस्स वासहरपव्वयस्स विदिसासु, एवं जाव सुद्धदंतदीवेत्ति जाव सेतं अण्त्र्दीव्का॥ ___"कहि णं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवे पन्नत्ते? गोयमा जंबुद्दीवे दीवेमंदरस्स पव्वयस्स उत्तरेणंसिहरिपव्वयस्स पुरच्छिमिल्लाओचरिमंताओलवणसमुद्दे तिनि जोयणसयाई ओगाहित्ता तत्थ णं उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पण्णत्ते' इत्यादि सर्वं तदेव, नवरमुत्तरेण विभाषा कर्तव्या, सर्वसङ्ख्यया षड्पञ्चाशदन्तरद्वीपाः, उपसंहारमाह-'सेत्तमंतरदीवगाऽते एतोऽन्तरद्वीपकाः मू. (151) से किं तं अकम्मभूमगमणुस्सा?, 2 तीसविधा पन्नत्ता, तंजहा-पंचहिं हेमवएहि, एवं जहा पन्नवणापदे जाव पंचहिं उत्तरकुरूहि, सेत्तं अक्म्म्भूम्गा। से किंतं कम्मभूमगा?,2 पन्नरसविधा पन्नत्ता, तंजहा-पंचहिं भरहेहिं पंचहिं एरवएहिं पंचहिं महाविदेहेहिं, ते समासतो दुविहा पन्नत्ता, तंजहा-आयरिया मिलेच्छा, एवंजहा पन्नवणापदे जाव सेत्तं आयरिया, सेत्तं गन्भवतिया, सेत्तं मणुस्सा । / वृ.अकर्मभूमकाः कर्मभूमकाश्च यताप्रज्ञापनायांप्रथमे प्रज्ञापनाख्ये पदे तथैव वक्तव्या यावत् 'सेत्तं चरित्तारिया सेत्तं मणुस्सा' इति पदम्, इह तुग्रनथगौरवभयान लिख्यत इति, उप ___ Page #178 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, ma0 175 संहारमाह-'सेत्तंमणुस्सा' त एते म्नुस्स्याः॥ तदेवमुक्ता मनुष्याः, सम्प्रति देवानभिधित्सुराह तृतीय प्रतिपती मनुष्याधिकारः समाप्तः -देव अधिकारःमू. (152) से किं तं देवा?, देवा चउब्विहा पन्नत्ता, तंजहा-भवणवासी वाणमंतरा जोइसिया वेमान्निया। वृ. 'सेकिंत' मित्यादि, अख के ते देवाः?, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथाभवनवासिनोवानमन्तरा ज्योतिष्कावैमानिकाः,अमीषांचशब्दानांव्युत्पत्तिर्यथा प्रज्ञापनाटीकायां तथा वेदित्व्या। मू. (153) से किं तं भवणवासी?, 2 दसविहा पन्नत्ता, तंजहा-असुरकुमारा जहा पन्नवणापदे देवाणं भेओ तहा भाणितव्यो जाव अणुत्तरोववाइया पंचविधा पन्नत्ता, तंजहाविजयवेजयंत जाव सव्वट्ठसिद्धगा, सेत्तं अनुत्तरोववातिया ॥ दृसे किंतमित्यादि, अथ केतेभवनवासिनः?, सूरिराह-भवनवासिनो दशविधाः प्रज्ञप्ताः, एवं देवानां प्रज्ञापनागतप्रथमप्रज्ञापनाख्यपद इव तावद्भेदो वक्तव्यो यावत्सर्वार्थदेवा इति । / मू.(154) कहिणंभंते ! भवणवासिदेवाणं भवना पन्नत्ता?, कहिणं भंते ! भवणवासी देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहससबाहल्लाए, एवं जहा पन्नवणाएजाव भ्व्न्न्वासाइता|t(e)त्थ्न्न्ण्भ्व्न्न्वासीन्न्ण् देवाणं सत्तभवणकोडीओ बावत्तरि भवणवाससयसहस्सा भवंतित्तिमक्खाता, तत्थ णं बहवे भवणवासी देवा परिवसंति-असुरा नाग सुवन्नाय जहा पन्नवणाए जाव विहरति । / वृ.सम्पति भवनवासिनांदेवानां भवनवसनप्रतिपादनार्थमाह-'कहिणंभंते!' इत्यादि, कत्र भदन्त! भवनवासिनां देवानांभवनानिप्रज्ञप्तानि?,क भदन्त! भवनवासिनोदेवाः परिवसन्ति?, भगवनाह-गौतम ! 'इमीसे णमित्यादि, 'अस्याः प्रत्यक्षत उपलभ्यमानाया यत्र वयमास्महे रत्नप्रभायाः पृथिव्याः 'अशीत्युत्तरयोजनशतसहस्रबाहल्यायाः' अशीत्युत्तरम्-अशीतिसहनाधिकं योजनशतसहनंबाहल्यं-पिण्डभावोयस्याःसा तथा, तस्यांउपर्येकंयोजनसहनमवगाह्याधस्तादेकं योजनसहनं वर्जयित्वा मध्ये 'अष्टसप्तते' अष्टसप्ततिसहस्राधिके yojnshtshsre। 'अत्र' एतस्मिन् स्थाने भवनवासिनं देवनां सप्त भवनकोटयो द्विसप्ततिर्भवनावासशतसहस्राणिभवन्तीतिआख्यातानि मया शेषश्चतीर्थकृभिः, तत्र सप्तकोटयादिभावनैवं-चतुःषष्टि शतसहस्राणि भवनानामसुरकुमाराणां चतुरशीति शतसहस्राणि नागकुमाराणां द्विसप्तति शतसहस्राणि सुवर्णकुमाराणां षण्णवतिशतसहस्राणि वायुकुमाराणां, द्वीपकुमारादीनां षण्णां प्रत्येकं षटसप्तति शतसहम्माणि भवनानां, ततः सर्वसङ्ख्यया यथोक्तं भवनसङ्ख्यानं भ्व्ति। तेणंभवणा' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशःप्राकृतत्वात्, णमितिवाक्यालङ्कारेभवनानि बहिः 'वृत्तानि' वृत्ताकाराणि अन्तः समचतुरस्राणि अधस्तलभागेषु पुष्करकर्णिकासंस्थानसंस्थितानि, 'भवणवण्णओभाणियब्वोजहा ठाणपदे जाव पडिरूवा' इति, उक्तप्रकारेणभवनवर्णको भणितव्योयथा प्रज्ञापनायां द्वितीयेस्थानाख्ये पदे, सचतावद् यावत् पडिरूवा' इति प्द्ण्। सचैवम्-"उक्किण्णंतरविउलगंभीरखायपरिखा पागारट्टालयकवाडतोरणपडिदुवारदेस Page #179 -------------------------------------------------------------------------- ________________ 176 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/de0/154 भागा जंतसयग्घिमुसलमुसंडिपरिवारिया अजोज्झा सयाजया सयागुत्ता अडयालकोट्टरैया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खियालाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लादमकलावा पंचवण्णसरसमुक्कपुष्फपुंजोवयराकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कघूमवघमघेत गंधुद्धयाभिरामा सुगन्धवरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्यतुडियसद्दसंपणदिया सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्ककडच्छाया सप्पभा समिरीया सउञ्जोया पासाईया दरसणिज्जा अभिरुवा पडिरूवा" इति, अस्य व्याख्या-उत्कीर्णमिव उत्कीर्ण अतीव व्यक्तमिति भावः, उत्कीर्णमन्तरं यासां खातपरिखानां ता उत्कीर्णान्तराः किमुक्तं भवति? / __खातानां परिखाणांच स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महतीपाली समस्तीति, खातानि चपरिखाच खातपरिखाः उत्कीर्णान्तरा विपुलाविस्तीर्णागम्भीरा-अलब्धमध्यभागाः खातपरिखा येषां भवनानां परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखाणां चायं प्रतिविशेषः-परिखा उपरि vizAla'ghaH सङ्कुचिता, खातं तूभयत्रापि सममिति, 'पागारट्टालककवाडपडिदुवारदेसभागा' इति प्रतिभवनं प्राकारेषु अट्टालककपाटतोरणप्रतिद्वाराणिअट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-देशविशेषा येषु तानि प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राट्टालकाः-प्राकारस्योपरिभृत्याश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिता अन्यथा कपाटानामसम्भवात, तोरणानि-प्रतीतानि, तानि च प्रतोलीद्वारेषु, ग्रतिद्वाराणि-मूलद्वारापान्तरालवर्तीनि ल्घुद्वारान्नि। तथा 'जंतसयग्घिमुसलमुसंढिपरिवारिया' इति यन्त्राणि-नानाप्रकाराणि शतघ्नोमहायष्टयो महाशिला वा याः पातिताः सत्यः पुरुषाणां शतानि घ्नन्ति मुशलानि-प्रतीतानि मुषण्ढयः-शस्त्रविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि अत एवायोध्यानिपर्योद्धुमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा सर्वकालं जयो येषु तानि सदाजयानि सर्वकालं जयवन्तीति भावः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिःसर्वतःसमन्ततोनिरन्तरंपरिवारिततया परेषामसहमानानांमनागपि प्रवेशासम्भवात् 'अडयालकोट्टरैया' इति अष्टाचत्वारिंशभेदभिन्नविच्छित्तिकलिताः कोष्ठका अपवरका रचिताः स्वयमेव रचनां प्राप्ता येषु तान्यष्टाचत्वारिंशत्कोष्टकरचितानि, सुखादिदर्शनात्याक्षिको निष्ठान्तस्य परनिपातः, तथाऽष्टाचत्वारिंशभेदमिन्नविच्छित्तयः कृता वनमाला येषुतानि अष्टचत्वारिंशत्कुतवनमालानि, अन्ये त्वभिदधति-अडयालशब्दो देशीवचनात् प्रशंसावाची, ततोऽयमर्थः_ 'प्रशस्तकोष्टकरचितानि प्रशसतकृतवनमालानीति तथा क्षेमाणि' परकृतोपद्रवरहितानि, 'शिवानि' सदा मङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वा उपरक्षितानिसर्वतः समन्ततो रक्षितानि किङ्करामरदम्डोपरक्षितानि, 'लाउल्लोइयमहिया' इति लाइयं नाम यद्भूमेर्गोमयादिना उपलेपनम् 'उल्लोइयं' कुडयानांमालस्य सेटिकादिभि संमृष्टीकरणं लाइयोल्लोइयाभ्यां महितानि-पूजितानि लाइयोल्लोइयमहितानि, तथा गोशीर्षेण-गोशीर्षनामकेन चन्दनेन सरसरक्तचन्दनेन च ददरण-बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका येषु Page #180 -------------------------------------------------------------------------- ________________ 177 प्रतिपत्तिः -3, de0 तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथाउपचिता-निवेशिताःचन्दनकलशामङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'चंदणघडसुकयोतोरणपडिदुवारदेसभागा' इतिचन्दनघटैः चनद्नकलशैः सुकृतानि शोभितानीति तात्पर्यार्थयानि तोरणानितानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभाग-द्वारदेशभागे येषु तानि cndnghttsukRttornnprtidvaardeshbhaagaani| तथा आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावा' इतिआ-अवाङधोभूमौ सक्त-आसक्तो भूमौ लग्न इत्यर्थऊर्ध्वंसक्त उत्सक्तः उल्लोचतले उपरिसंबद्ध इत्यर्थ विपुलोविस्तीर्णो वृत्तो-वर्तुलः 'वग्धारिय' इति प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो येषु तानि आसक्तोसक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणासुरभिगन्धेन मुक्तेन-क्षिप्तेन पुष्पपुअलक्षणेनोपचारेण-पूजया कलितानि पञ्चवर्णसुरभिमुक्तपुष्पपुओपचारकलितानि, तथा कालागुरु-प्रसिद्धः प्रवरः-प्रधानः कुन्दुरुष्कः-चीडा तुरुष्कं-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्कामि तेषां धूपस्य यो मधमधायमानो गन्ध उद्भूत-इतस्ततो विप्रसृतस्तेनाभिरामाणि-रमणीयानि कालागुरुप्र्व्रुक्न्दुरुस्स्क्तुरुस्स्क्धूप्म्घ्म्घाय्मान्ग्न्धोद्धुताभिरामान्नि। तथा शोभनो गन्धो येषां ते सुगन्धाः ते च ते वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगन्धगन्धिकानि 'अतोऽनेकस्वराऽदितीकप्रत्ययः, अत एव गन्धवर्तिभूतानि, सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथाऽप्सरोगणानां सङ्कः-समुदायस्तेन सम्यग-रमणीयतयाविकीर्णानि-व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानामातोद्यानां-वेणुवीणामृदङ्गानां ये शब्दास्तैः संप्रणदितानि-सम्यकश्रोत्रमनोहारितया प्रकर्षेण सर्वकालं नदितानि-शब्दवन्ति दिव्यत्रुटितशब्दसंप्रणदितानि सर्वरलमयानि सर्वात्मना सामस्त्येन रत्नमयानि न त्वेकदेशेन स्र्व्र्त्न्म्यानि-स्म्स्त्र्ल्म्यानि। -अच्छानि-आकाशस्फटिकवदतिस्वच्छानिश्लक्ष्णानि श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि लक्ष्णदलनिष्पन्नपटवत् लण्हानि-मसृणानिघुण्टितपटवत् घट्ठा इतिघृष्ठानीवघृष्टानिखरशानया पाषाणप्रतिमावत्, 'भट्ठा' इति मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमावदेव, अत एव नीरजांसिस्वाभाविकरजोरहितत्वात् निर्मलानि' आगन्तुकमलासम्भवात् निष्पकानि कलङ्गविकलानि कर्दमरहितानि वा निक्ककड्च्छाया' इति निष्कङ्कटा-निष्कवचा निरावरणा निरुपघातेति भावार्थछाया-दीप्तिर्येषांतानिनिष्कङकटच्छायानि 'सप्रभाणि स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गतकिरणजालानि सोद्दयोतानि' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'प्रासादीयानि' प्रसादाय-मनःप्रसत्तयेहितानि मनःप्रसत्तिकारीणीति भावः, तथा 'दर्शनीयानि दर्शनयोग्यानि यानि पश्यतश्चक्षुषीन श्रमं गच्छतैतिभावः, 'अभिरुवा' इति अभि-सर्वेषां द्रष्टणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं येषां तानि अभिरूपाणि-अत्यन्कमनीयानीत्यर्थः अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवमिव रूपं येषां तानि प्रतिरूपाणि |त्देव्ण् भवनस्वरूपमुक्तमिदानीं यत्पृष्टं कभदन्त!' भवनवासिनो देवाः परिवसन्तीति तत्रोत्तरमाह-'तत्थ णं बहवे भवणवासी देवा परिवसंति असुरा नागा भेदो भाणियव्वो जाव 912] Page #181 -------------------------------------------------------------------------- ________________ 178 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/de0/154 विहरति एवं जावठाणपदे वत्तव्वया सा भाणियव्वाजाव चमरेणंअसुरकुमारिदे असुरकुमारराया परिवसई' इति, 'तत्र तेष्वनन्तरोदितस्वरूपेषु भवनेषु बहवो भवनवासिनो देवाः परिवसन्ति, तानेव जातिभेदत आह-'असुरा नागा' इत्यादि यावत्करणादेवं परिपूर्ण पाठः-- ॥ 1 ॥ "असुरा नाग सुवण्णा विजूअग्गी य दीव उदहीय दिसिपवणथणियनामा दसहा एए भवणवासी ॥ चूडामणिमौडरयणा 1 भूसणनागफण 2 गरुल 3 वैर 4 पुण्णकलसांकउप्फेस 5 सीह 6 हयवर 7 गय 8 मगरंक 9 वरवद्धमाण 10 निजुत्तचित्तचिंधगया सुरुवा महिटिया महजुइया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगयकुंडलमट्टगंडतलकण्णा पीढधारी विचित्तहत्थाभरणा विचित्तमालामौली (मौडा) कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणवरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं गंधेणं दिब्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वाए इवीए दिव्वाए जुईए दिव्वाए पहाए दिव्वाए छायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्वाए लेस्साए दस दिसाओ उजोवेमान्ना। तेणंतत्थ साणं 2 भवणावाससयसहस्सामं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसगाणं साणं साणं लोगपालाणं साणं 2 अग्गमहिसीणं साणं 2 अणीयाणं साणं साणं अणियाहिवईणंसाणं 2 आयरक्खदेवसाहस्सीणं अन्नेसिंच बहूणं भवणवासीणं देवाणं देवीण य आहेवच्चं पोरेवचं सामित्तं भट्टितं महयरगत्तं आणाईसरसेणावचं कारेमाणा पालेमाणा महयाऽऽहयनट्टगीयवाइयतंतीतलतालघणमुइंगपडुपवाइयरवेणं दिव्वाईभोगभोगाई जमाणा विहरंति" अस्य व्याख्या 'असुराः' असुरकुमाराः, एवं नागकुमाराः सुवर्णकुमारा विद्युत्कुमाराअग्निकुमाराद्वीपकुमारा उदधिकुमारा दिक्कुमाराः पवनकुमाराः स्तनितकुमाराः, 'दशधा' दशप्रकाराः "एते' अनन्तरोदिता असुरकुमारादयो भवनवासिनो यथाक्रमं चूडामणिमुकुटरलभूषणनियुक्तनागस्फटादिविचित्रचिह्नगताच, तथाहि-असुरकुमाराभवनवासिनश्चूडामणिमुकुरलाः, चूडामणिनाम मुकुटे रत्नं चिह्नभूतं येषां ते तथा, नागकुमारा भूषणनियुक्तनागस्फटारूपचिह्नधराः, सुवर्णकुमाराः भूषणनियुक्तागरुडलपचिह्नधराः, विद्युत्कुमाराः भूषणनियुक्तवज्ररूपचिह्नधराः, वजं नाम शक्रस्यायुधं, अग्निकुमारा भूषणनियुक्तपूर्णकलशरूपचिह्नधराः,द्वीपकुमाराभूषणनियुक्तसिंहरूपचिह्नधराः, उदधिकुमारा भूषणनियुक्तहयवररूपचिहधारिणः, दिक्कुमारा भूषणनियुक्तगजरूपचिह्नधारिणः, वायुकुमारा भूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमाराभूषणनियुक्तवर्द्धमानकरूपचिह्नधारिणः, भूषणमत्र मुकुटो द्रष्टव्योऽन्यत्र 'मौडवरवद्धमाणनिजुत्तचित्तचिंधगया' इति पाठदर्शनाद्, वर्द्धमानकं-शरावसंपुटं, पुनः सर्वे कथम्भूताः ? इत्याह_ 'सुरूपाः' शोभनं रूपं येषांतेतथा, अत्यन्तकमनीयरूपाय इत्यर्थः, महिड्डिया महजुइया महायसामहाबला महाणुभागामहासोक्खा' इति प्राग्वत्, 'हारविराइयवच्छा' इति हारैविराजितं वक्षो येषांतेहारविराजितवक्षसः, 'कडगतुडियर्थभियभुया' इति कटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षकास्तैः स्तम्भिताविच स्तम्भितौ भुजौ येषां त कटकत्रुटितस्तम्भितभुजाः, तथाऽमुदानि-बाहुशीर्षाभरणविशेषरूपाणि कुण्डले-कर्णाभरणविशेषरूपे,तथा मृष्टौ-मृष्टीकृतौ Page #182 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, de0 Trust - kapolau यैस्तानि मृष्टगण्डानि कर्णपीठानि - आभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि - नानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः । तथा 'विचित्तमालामौलिमौडा' इति, विचित्रामाला - कुसुमम्नग् मौलौमस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणक-कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याणकवस्त्रपरिहिताः, सुखादिदर्शनान्निष्ठान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणकं- कल्याणकारि यत् प्रवरं मालंय- पुष्दाम यच्चानुलेपनं तद्धरन्तीत कल्याणकप्रवरमाल्यानुलेपनधराः, तथा भास्वरा - देदीप्यमाना बोन्दिशरीरं येषां ते भास्वरबोन्दयः, तथा प्रलम्बत इति प्रलम्बा या वनमालां तां धरन्तीति प्रलम्बवनमालाधराः । दिव्येन 'घर्णेन' कृष्णादिना 'दिव्येन गन्धेन' सुरभिणा 'दिव्येन स्पर्शेन' मृदुस्निग्धादिरूपेण दिव्येन शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु साक्षात्संहननेन, देवानां संहननासम्भवात्, संहननं हि अस्थिरचनात्मकं, न च देवानामस्थीनि सन्ति, तथा चोक्तं प्रागेव - "देवा असंघयणी तेसिं नेव सिरा" इत्यादि, 'दिव्येन संस्थानेन' समचतुरस्ररूपेण भवधारणीयशरीरस्य, तेषामन्यसंस्थानासम्भवात्, 'दिव्यया ऋद्धया' परिवारादिकया 'दिव्ययाद्युत्या' इष्टार्थसंप्रयोगलक्षणया, 'अभिगमने ' इतिवचनात् 'दिव्यया प्रभया' भवनावासगतया 'दिव्यया छायया' समुदायशोभया 'दिव्येनार्चिषा' स्वशरीरगतरत्नादितेजोज्वालया 'दिव्येन तेजसा' शरीरप्रभवेन 'दिव्यया लेश्यया' देवर्णसुन्दरतया दश दिशः 'उदद्योतयन्तः' प्रकाशयन्तः 'पभासेमाणा' इति शोभयन्तस्ते भवनवासिनो देवा णमिति वाक्यालङ्कारे 'तंत्र' स्वस्थाने 'साणं साणं' ति स्वेषां स्वेषामात्मीयात्मीयानां भवनावासशतसहस्रणां स्वेषां स्वेषां सामानिकसहस्रणां स्वेषां स्वेषां त्रायस्त्रिंशकानां स्वेषां स्वेषां लोकपालानां स्वासां स्वासाम् 'अग्रमहिषीणा' पट्टराज्ञीनां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामकाधिपतीनां स्वेषां स्वेषामात्मरक्षदेवसहस्रणाम्, अन्येषां च बहूनां स्वस्वभवनावासनगरीवास्तव्यानां भवनवासिनां देवानां देवीनां च । 179 - 'आहेवच्च' मित्यादि, अधिपतेः कर्म्म आधिपत्यं रक्षेत्रय्थः, सा च रक्षा सामानेयनापि (A) रक्षकेणेव क्रियते तत आह- पुरस्य पति पुरपतिस्तस्य कर्म्मपौरपत्यं सर्वेषामात्मीयानामग्रेसरत्वमिति भावः तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि नायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्यर्थमाह- 'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावो नायकत्वमित्यर्थः, तदपि च नायकत्वं कथञ्चित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य, तत आह- 'भर्तृत्वं' पोषकत्वमत एव महत्तरकत्वं, तदपि महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि संभवति यथा कस्यचिद्वणिजः स्वदासदासी प्रति, तत आह 'आणाईसरसेणावच्चं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पति सेनापति आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म्म आज्ञेश्वरसेनापत्यं स्वस्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः कारयन्तोऽन्यैर्नियुक्तकैः पुरुषैः पालयन्तः स्वयमेव, महता रयेणेति योगः, , 'आहय' इति आख्यानकप्रतिबद्धानि यदिवा 'अहतानि' अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीते नाट्यं - नृत्यं गीतं गानं यानि च वादितानि तन्त्रीतलतालत्रुटितानि तन्त्री - वीणा तलौ-हस्ततलौ तालः -- कंसिका त्रुटितानि --वादित्राणि, तथा यश्च घनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गो Page #183 -------------------------------------------------------------------------- ________________ 180 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/de0/154 नाम धनसमानध्वनिओं मृदङ्गः । तत एतेषां द्वन्द्वस्तेषांरवेण 'दिव्यान्' दिवि भवान् प्रधानानिति भावः, भोगार्हा भोगाः-शब्दादयो भोगभोगास्तान भुञ्जमानाः 'विहरन्ति' आस्ते। मू. (155) कहि णं भंते ! असुरकुमाराणं देवाणं भवणा pa0?, पुच्छा, एवं जहा पन्नवणाठाणपदे जाव विहरति । / कहिणं भते! दाहिणिल्लाणं असुरकुमारदेवाणं भवना पुच्छा, एवं जहा ठाणपदे जाव चमरे, तत्य असुरकुमारिदे असुरकुमारराय परिवसति जाव विहरति । / द. "कहिणंभंते ! असुरकुमाराणं देवाणंभवणा पन्नत्ता?,कहिणं भंते! असुरकुमारा देवा परिवसंति?, एवं जा ठाणपए वत्तव्वया सा भाणियव्वा जाव चमरे एत्थ असुरकुमारिदे असुरकुमारराया परिवसति जाव विहरति" कत्र भदन्त ! असुरकुमाराणां देवानां भवनानि प्रज्ञप्तानि?, तथा कव भदन्त ! असुरकुमारा देवाः परिवसन्ति?, 'एवम् उक्तेन प्रकारेण या स्थानपदे वक्तव्यता सा भणितव्या यावच्चमरः असुरकुमारेन्द्रः असुरकुमारराजा परिवसति यावद्विहरतीति, साचैवम्- "गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबा -हल्लाए उवरिं एगं जोयणसहस्समोगाहेत्ता हिट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्यणंअसुरकुमाराणं देवाणंचोसट्टी भवणावाससयसहस्सा भवंतीति मक्खायं तेणंभवणा बाहिं वट्टा अंतोचौरंसा अहे पुक्खरकण्णियासंठाणसंठिता उक्कन्वंतरविउलगम्भीरखायपरिहाजाव पडिरूवा, एत्थणं असुरकुमाराणं देवाणं भवणा पन्नत्ता, एत्य णं बहवे असुरकुमारादेवा परिवसंतिकाला लोहियक्खबिंबोढाधवलपुप्फदंताअसियकेसा वामेयकुंडलधरा अद्दचंदनानुलित्तगत्ता ईसिसिलिंधपुप्फपगासाइं असंकिलिट्ठाई सुहुमाइं वत्थाई पवरपरिहिया पढमं वयं च समैक्वता बीयं च असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुया दसमुद्दामंडियग्गहत्था चूडामणिचित्तचिंधगया सुरूवा महिडढिया महज्जुइयामहाजसामहब्बला महाणुभागामहासोक्खाहारविराइयवच्छा कडगतुडियथंभियभुया जाब दस दिसाओ उज्जोवेमाणा प्भासेमान्ना। ते णं तत्थ साणं साणं भवणावाससयसहस्साणं जाव दिव्वाई भोगभोगाई भुंजमाणा विहरंति, चरमबलिणोय एत्य दुवे असुरकुमारिंदाअसुरकुमाररायाणोपरिवसंतिकाला महानीलसरिसानीलगुलियगवलपगासा वियसियसयवत्तनिम्मलईसिसियरत्ततंबनयणा गरुलाययौजुतुंगनासा उवचियसिलप्पवाल बिंबफलसनिभाधरोहा पंडुरससिसगलविमलनिम्मल (दहिघण) संखगोखीरकुंदधवलमुणालियादतसेढी हुयवहनिद्धंतधोयतत्तवणिज्जरत्ततलतालुजीहा अंजणघणमसिणरुयगरमणिज्जनिद्धकेसा वामेयकुंडलधरा जाव पभासेमाणा, तेणं तत्थ साणं साणं भवणावाससयसहस्साणं जाव भुंजमाणा विह्र्ण्ति। कहि णं भंते ! दाहिणिल्लाणं असुरकुमाराणं देवाणं भवणा पन्नत्ता?, कहि णं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसेरयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाएउवरिंएगंजोयणसहस्समोगाहेत्ता हेट्ठा चेगंजोयणसहस्सं वजेत्ता मज्झे अठ्ठहत्तरे जोयणसयसहस्से, एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चोत्तीसं भवणावाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा वहेव जाव पडिरूवा, तत्थ णं बहवे दाहिणिल्ला असुरकुमारा देवा परिवसंति काला लोहियक्खा Page #184 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, de0 तहेव भुंजमाणा विहरंति, चमरे य एत्थ असुरकुमारिंदे असुकुमारराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, सेणं तत्थ चोत्तीसाए भवणावाससयसहस्साणं चउसठ्ठीए सामाणियसहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्डं अग्गमहिसीणं सपरिवाराणं तिन्हं पिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं चउसट्टीणं आदरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं दाहिणिल्लाणं देवामं देवीण य आहेवच्चं पोरेवच्चं जाव विहरै" / / इति । इदं प्रायः समस्तमपि सुगमं नवरं 'काला लोहियक्ख' इत्यादि, 'काला' कृष्णवर्णा 'लोहियक्खबिंबोट्ठा' लोहिताक्षरलवद् बिम्बवच्च-बिम्बीफलवद् ओष्ठौ येषां ते लोहिताक्षबिबीष्ठाः आरक्तौष्ठा इति भावः, धवलाः पुष्पवत् सामथ्यार्तकुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिताः -- कृष्णाः केशा येषां ते असितकेशाः, दन्ताः केशश्चामीषां वैक्रया द्रष्टव्या न स्वाभाविकाः, वैक्रयशरीरत्वात्, 'वामेयकुण्डलधराः ' एककर्णावसक्तकुण्डलधारिणः, तथाऽऽर्द्रेण- सरसेन चन्दनेनानुलिप्तं गात्रं यैस्ते आर्द्रचन्दनानुलिप्तगात्राः, तथा ईषत् - मनाक् 'शिलिन्ध्रपुष्पप्रकाशानि' शिलिन्ध्रपुष्पसध्शवर्णानि 'असंक्लिष्टानि' अत्यन्तसुखजनकतया मनागपि सङ्क्लेशानुत्पादकत्वात् 'सूक्ष्माणि' मृदुलघुस्पर्शानि अच्छानि चेति भावः वस्त्रणि प्रवरं सुशोभं यथा भवति एवं परिहिताःपरिहितवन्तः प्रवरवस्त्रपरिहिताः, तथा वयः प्रथमं कुमारत्वलक्षणमतिक्रान्तास्तत्पर्यन्तर्तिन इत्यर्थ, यत आह-द्वितीयं च मध्यलक्षणं वयोऽसंप्राप्ताः, एतदेव व्यक्तीकरोति- 'भद्रे' अतिप्रशस्ये यौवने वर्त्तमानाः 'तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुया' तलभङ्गका- बाह्लाभर णविशेषाः त्रुटितानि - बाहुरक्षकाः, अन्यानि च यानि वराणि भूषणानि बाह्वाभरणानि तेषु ये निर्मला मणयः - चन्द्रकान्ताद्या यानि रत्नानि इन्द्रनीलादीनि तैर्मण्डितौ भुजौ येषां ते तथा, तता दशभिर्मुद्राभिर्मण्डितौ अग्रहस्ती येषां ते (दशमुद्रा) मण्डिताग्रहस्ताः । 'चूडामणिचित्तचिंधगया' चूडामणि- चूडामणिनामकं चित्रम् - अद्भुतं चिह्नं गतं स्थितं येषां ते चूडामणिचित्रचिह्नगताः, चमरबलिसामान्यसूत्रे 'काला' कृष्णवर्णा, एतदेवोपमानतः प्रतिपादयति- 'महानीलसरिसा ' महानीलं यत्किमपि वस्तुजातं लोके प्रसिद्धं तेन सद्दशाः, एतदेव व्याचष्टे -- नीलगुटिका- नील्या गुटिका गवलं-माहिषं श्रमं तयोरिव प्रकाशः- प्रतिभा येषां ते नीलगुटिकागवलप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईषद्देशविभागेन सिते रक्ते ताम्रे च नयने येषां ते विकसितशतपत्रनिर्मूलेषत्सितरक्तताम्रनयनाः, तथा गरुडस्येवायता - दीर्घा ऋज्वी - अकुटिला तुङ्गा- उन्ना नासा - नासिका येषां ते गरुडायतर्जुतुङ्गनासाः । तथा ओयवियं-तेजितं यत् शिलाप्रवाहं विद्रुमंरलं यच्च बिम्बफलं तत्सन्निभोऽधरः - ओष्ठो येषां ते थथा, तथा पाण्डुरं न तु सन्ध्याकालभावि आरक्तं शशिशकलं-चन्द्रखण्डं, तदपि च कथम्भूतमित्याह - विमलं- रजसा रहितं कलङ्कविकलं वा तथा निर्मूलो यो दधिघनः शङ्खो गोक्षीरं यानि कुन्दानि - कुन्दकुसुमानि दकरजः - पानीयकणा मृणालिका च द्वद् धवला दन्तश्रेणिर्येषां ते तथा, विमलशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात्, तथा वैश्वानरेण निर्ध्यातं सत् यद् जायते धीतं निर्मलं तप्तम् उत्तप्तं तपनीयम् आरक्तं सुवर्ण तद्वद्रक्तानि तलानि - हस्तपादतलानि तलुजिह्वे च येषां ते हुतवहनिर्मातधौततप्ततपनीयरक्ततलतालुजिह्वाः, तथाऽञ्जनं सौवीराञ्जनं घनः-- प्रावृट्कालभावी मेघस्तद्वत् कृष्णाः रुचक्रवद् - रुचकरत्नवद् रमणीयाः स्निग्धाश्च केशा 181 www Page #185 -------------------------------------------------------------------------- ________________ 182 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/de0/155 येषां ते अञ्जनधनकृष्णरुचकरमणीयसनिग्धकेशाः, शेषं प्राग्वत् । चमरसूने ऽतिण्हं परिसाणमित्युक्तं ततः पर्षद्विशेषपरिज्ञानाय सूत्रमाह मू. (156) चमरस्सणंभंते ! असुरिंदस्स असुररत्रो कति परिसाती paM0?, go0! तओ परिसातो paM0, taM0-समिता चंडा जाता, अभितरिता समिता मज्झे चंडा बाहिं च जाया। चमरस्स णं भंते ! असुरिंदस्स असुररन्नो अभितरपरिसाए कति देवसाहस्सीतो पन्नता o?, मज्झिमपरिसाए कति देवसाहस्सीओ पन्नत्ताओ?, बाहिरियाए परिसाए कति देवसाहस्सीओपन्नताओ?, गोयमा ! चमरस्सणं असुरिंदस्स 2 अबिभिंतरपरिसाए चउवीसंदेवसाहस्सीतो pa0 झिमिताए परिसाए अट्ठावीसं देव0, बाहिरिताए परिसाए बत्तीसं देवसा0 चमरस्स णं भंते ! असुरिंदस्स असुरन्नो अभितरिताए कति देविसता पन्नत्ता ?, मज्झिमियाए परिसाए कति देविसया पन्नत्ता ?, बाहिरियाए परिसाए कति देविसता पन्नता?, गोयमा! चमरस्सणं असुरिंदस्स असुररन्नो अभितरियाएपरिसाए अद्धट्टा देविसता paM0 मन्झिमियाए परिसाए तिनि देवि0 बाहिरियाए अदाइजा देवि0| चमरस्स णं भंते ! असुरिंदस्स असुररन्नो अभितरियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता? मन्झिमियाए परिसाए0 बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता? अभितरियाए परि0 देवीणं केवतियं कालं ठिती पन्नता? मज्झिमियाए परि0 देवीणं केवतियं0 बाहिरियाएपरि0 देवीणंके0? गोयमा! चमरस्सणंअसुरिंदस्स र अब्धेइतरियाए परि0देवामं अडाइजाइंपलिओवमाइंठिई paM0 मज्झिमाए परिसाए देवाणं दो पलिओवमाई ठिई पन्नत्ता बाहिरियाए परिसाए देवाणं दिवड पलि0 अभितरियाए परिसाए देवीणं दिवई पलिओवमं ठिती पन्नत्ता मज्झिमियए परिसाए देवीणं पलिओवमं ठिती पन्नत्ता बाहिरियाए परि0 देवीणं अद्धपलिओवमं ठिती प्न्न्त्ता। से केणद्वेणं भंते ! एवं वुद्धति ?-चमरस्स असरिंदस्स तओ परिसातो पन्नताओ, तंजहा-समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया? गोयमा मरस्स णं असुरिंदस्स असुरनो अभितरपरिसा देवा वाहिता हव्यमागच्छंति नो अव्वाहिता, मझिमपरिसाए देवा वाहिता हव्वमागच्छंति अव्याहितावि, बाहिरपरिसा देवा अव्वाहिता हव्वमागच्छति । अदुत्तरंचणंगो0! चमरे असुरिदै असुरराया अन्नयरेसु उच्चावएसुकन्जकोडुबेसु समुप्पनेसु अभितरियाए परिसाए सद्धिं संमइसंपुच्छणाबहुले विहरै मज्झिमपरिसाए सद्धिं पयं एवं पवंचेमाणे 2 विहरति बाहिरियाए परिसाए सद्धिं पयंडेमाणे 2 विहरति से तेणद्वेणं गोयमा! एवं वुच्चै चमरस्सणं असुरिंदस्स असुरकुमाररण्णो तओ परिसाओ पन्नत्ताओ समिया चंडा जाता, अभितरिया समिया मन्झिमिया चंडा बाहिरिया जाता। वृ. 'चमरस्स णमित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्य असुकरुमारराजस्य 'कति' कियत्सङ्ख्याकाः पर्षदः प्रज्ञप्ताः?, भगवानाहगौतम ! तिनः पर्षदः प्रज्ञप्ताः, तद्यथा-समिता चण्डाजाता, तत्राभ्यन्तरिका पर्षत 'समिता समिताभिधाना, एवंमध्यमिका चण्डा बाह्या जाता। 'चमरस्सण मित्यादि, चमरस्य भदन्त! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायांपर्षदि कति देवसहस्राणि प्रज्ञप्तानि?, मध्यमिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि ?, बाह्यायां Page #186 -------------------------------------------------------------------------- ________________ 183 प्रतिपत्तिः - 3, de0 पर्षदिकति देवसहस्राणिप्रज्ञप्तानि?, भगवानाहगौतम! चमरस्यासुरेन्द्रस्यासुरकुमार-राजस्याभ्यन्तरिकायां पर्षदि चतुर्विंशतिर्देवसहस्राणि प्रज्ञप्तानि, मध्यमिकायामष्टाविंशति-देवसहस्राणि, बाह्यायां dvaatriNshddevshsraanniprjnyptaani| चमरस्सणंभंते'! इत्यादि, चमरस्यभदन्त! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि? मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ? बाह्यायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! अभ्यन्तरिकायां पर्षदिअर्द्धतृतीयानिदेवीशतानि प्रज्ञप्तानि, मध्यमिकायांपर्षदेत्रीणि देवीशतानि प्रज्ञप्तानि, बाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि । ___'चमरस्सणं भंते!' इत्यादि, चमरस्य भदन्त! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानां कियन्तं कालं स्थिति प्रज्ञप्ता? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थिति प्रज्ञप्ता?, एवं बाह्यपर्षद्विषयमपि प्रश्नसूत्रं वक्तव्यं, तथाऽभ्यन्तरिकायां पर्षदिदेवीनां कियन्तं कालं स्थिति प्रज्ञप्ता?, एवंमध्यमिकाबाह्यपर्षद्विषये अपिप्रश्नसूत्रे वक्तव्ये, भगवानाह-gau0 चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायांपर्षदिदेवानामर्द्धतृतीयानि पल्योपमानि स्थिति प्रज्ञप्ता, मध्यमिकायां पर्षदि देवानां द्वे पल्योपमे स्थिति प्रज्ञप्ता, बाह्यायां पर्षदि देवानां द्वयर्द्ध पल्योपमं स्थिति प्रज्ञप्ता, तथाऽभ्यन्तरिकायां पर्षदि देवीनां द्वयर्द्धपल्योपमं स्थिति प्रज्ञप्ता, मध्यमिकायां pa0 पल्योपमं स्थिति, प्रज्ञप्ता, बाह्यायां pa0 अद्धपल्योपमं स्थिति प्रज्ञप्ता, इह भूयान्वाचनाभेदैत यथाऽवस्थितसूत्रेपाठनिर्णयार्थ सुगममपि सूत्रमक्षरसंस्कारमात्रेण विव्रियते सम्प्रत्यभ्यन्तरिकादिव्यपदेशकारणं पिपृच्छिषुरिदमाह-'से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते? चमरस्य असुरकुमारराजस्यतिस्रः पर्षदःप्रज्ञप्ताः, तद्यथा समिता चण्डाजाता,अभ्यन्तरा समितामध्यमिका चण्डा बाह्या जाता भगवानाह-गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरपर्षत्का देवाः 'वाहिता' आहूताः 'हब्वं' शीघ्रमागच्छन्ति नो अब्वाहिता' अनाहूताः, अनेन गौरवमाह, मध्यमपर्षद्गा देवाआहूता अपिशीघ्रमागच्छन्ति अनाहूता अपि, मध्यमप्रतिपत्तिविषयत्वात्, बाहयपर्षद्गा देवाअनाहूताः शीग्रमागच्छन्ति, तेषामाकारणलक्षणगौरवानर्हत्वात्, 'अदुत्तरं च ण मित्यादि, 'अथोत्तरम्' अथान्यद् अभ्यन्तरत्वादिविषये कारणं गौतम ! चमरोऽसुरेन्द्रोऽसुरकुमारराजोऽन्यतरेषु 'उच्चावचेषु' शोभनासोभनेषु 'कञ्जकोडुंबेसु' इति कौटुम्बिकेषु कार्येषु कुटुम्बे भवानि कौटुम्बानि स्वराष्ट्रविषयाणीत्यर्थ तेषु कार्येषु समुत्पन्नेषु अभ्यन्तरिकया पर्षदा सार्द्ध संमतिसंप्रश्नबहुलश्चापि विह्र्ति। सन्मत्याउत्तमयामत्या यः संप्रश्नः-पर्यालोचनंतद्वहुलश्चापि विहरति आस्ते, स्वल्पमपि प्रयोजनंप्रथमतस्तया सह पर्यालोच्य विदघातीति भावः, मध्यमिकयापर्षदा सार्द्धयदभ्यन्तरिकया पर्षदासह पर्यालोच्य कर्त्तव्यतया निश्चितं पदं 'तापञ्चयन् विहरति एवमिदमस्माभिपर्यालोचितमिदं कर्त्तव्यमन्यथा दोष इति विस्तारयन्नास्ते, बाह्यया पर्षदा सह यदभ्यन्तरिकया पर्षदा सह पर्यालोचितं मध्यमिकया सह गुणदोषप्रपञ्चकथनतो विस्तारितं पदं त्त्। 'प्रचण्डयन्प्रचण्डयन् विहरति' आज्ञाप्रधानः सन्नवश्यं कर्तव्यतया निरूपयतिष्ठति, यथेदं युष्माभि कर्तव्यमिदं न कर्त्तव्यमिति, तदेवं या एकान्ते गौरवमेव केवलमर्हति यया च सहोत्तममतित्वात्स्वल्पमपि कार्यं प्रथमतः पर्यालोचयति सा गौरवविषये पर्यालोचनायां Page #187 -------------------------------------------------------------------------- ________________ 184 // 1 // चउवासपातायात जीवाजीवाभिगमौपाङ्गसूत्रम् 3/de0/156 चात्यन्तमभ्यन्तरा वर्तते इत्यभ्यन्तरिका, यातुगौरवाहाऽपर्यालोचितं चाभ्यन्तरिकया पर्षदा सह अवश्यकर्त्तव्यतया निश्चितं न तु प्रथमतः सा किल गौरवे पर्यालोचनायां च मध्यमे भागे वर्तत इति मध्यमिका, यातु गौरवं न जातुचिदप्यर्हतिन च यया सह कार्यं पर्यालोचयति केवलमादेश एव यस्मै दीयते सा गौरवानर्2या पर्यालोचनयाश्च बहिर्भाव वर्तत इति बाह्या । __तदेवमभ्यन्तरिकादिव्यपदेशनिबन्धनमुक्तं, सम्प्रत्येतदेवोपसंहरनाह-'से एएण(तेण)tuNa'mityAdi पाठसिद्धं, यानितु समियाचंडा जाता इति नामानि तानिकारणान्तरनिबन्धनानि, कारणान्तरं च ग्रन्थान्तरादवसातव्यं, अत्र सङ्ग्रहणिगाथे-- "चउवीस अट्ठवीसा बत्तीससहस्स deva cmrss। अद्भुट्ठा तिन्नि तहा अड्डाइज्जा य देविस्या॥ ॥ 2 ॥ अड्डाइज्जा य दोन्नि य दिवड्डपलियं कमेण देव्त्थीइ। पलियं दिवट्टमेगंअद्धो देवीण परिसासु । / मू. (157) कहिणं भंते ! उत्तरिल्लाणं असुरकुमारामं भवणा पन्नत्ता?, जहा ठाणपदे जाव बली, एत्थ वैरोयणिंदे वैरोयणराया परिवसति जाव विहरति । बलिस्सणंभंते ! वयरोयर्णिदस्स वैरोयणरन्नो कति परिसाओ पन्नताओ?, गोयमा! तिन्नि परिसा, तंजहा-समिया चंडाजाया, अभितरियाएपरिसाएकतिदेवसहस्सा! मज्झिमियाए परिसाए कति देवसहस्साजाव बाहिरियाएपरिसाए कति देविसया पन्नता?, गोयमा! बलिस्स णं वैरोयणिंदस्स 2 अभितरियाए परिसाए वीसं देवसहस्सा पन्नत्ता, मज्झिमियाए पिरसाए चउवीसंदेवसहस्सा पण्णत्ता, बाहिरियाए परिसाए अट्ठावीसं देवसहस्सा पन्नत्ता, अभितरियाए परिसाए अद्धपंचमा देविसता, मज्झिमियाए परिसाए चत्तारि देविसया पन्नत्ता, बाहिरियाए परिसाए अद्भुट्टा देविसता pa0 बलिस्स ठितीए पुच्छा जाव बाहिरियाए परिसाए देवीणं केवतियं कालं ठिती पन्नता?, गोयमा! बलिस्स णं वैरोयर्णिदस्स 2 अभितरियाए परिसाए देवाणं अट्ठपलिओवमाठितीप0,मज्झिमियाए परिसाए तिन्नि पलिओवमाइंठिती pa0 बाहिरियाए परिसाए देवाणं अड्डाइजाइंपलिओवमाइंठिई पन्नत्ता, अभितरियाए परिसाएदेवीणंअहाइजाई पलिओवमाइंठिती pa0 मज्झिमियाए परिसाए देवीणं दो पलिओवमाइंठिती pa0 बाहिरियाए परिसाए देवीणं दिवढं पलिओवमं ठिती pa0 सेसंजहा चमरस्स असुरिंदस्स असुर्कुमार्र्न्नो। वृ. 'कहिणंभंते! उत्तरिल्लाणं असुरकुमाराणं देवाणंभवनापन्नत्ता' इत्यादि, कव भदन्त उत्तराणामसुरकुमाराणां भवनानि प्रज्ञप्तानि ? इत्येवं यथा प्रज्ञापनायां द्वितीय स्थानाख्ये पदे तथा तावद्वक्तव्यं यावद्वलि, अत्र वैरोचनेन्द्रो वैरोचनराजः परिवसति, ततऊर्द्धमपि तावद्वक्तव्यं यावद्विहरत, तच्चैवम्- "कहि णं भंते ! उत्तरिल्ला असुरकुमारा देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरे जोयणसयसहस्सबाहल्लाए उवरिंएगंजोयणसहस्संओगाहेत्ता हेट्ठाचेगं जोयणसहस्संवजेत्तामझे अट्ठहत्तरे जोयणसयसहस्से एत्थ उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणवाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चौरंसा सेसं जहा दाहिणिल्लाणं जाब विहरंति, बली य एत्थ वैरोयणिंदे वैरोयणराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे । Page #188 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, de0 185 से णं तत्थ तीसाए भवणवाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालामं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हमनियाणं सत्तण्हमनियाहिवईणं चउण्ह य सट्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाणं देवीण य अहेवनं जाव विहरई" समस्तमिदं प्राग्वत् । सम्प्रति पर्षन्निरूपणार्थमाह-'बलिस्स णं भंते !' इत्यादि प्राग्वत्, नवरमिदमत्र देव्देवीस्न्ग्ग्यास्थितिनानात्व्म्॥1॥ "वीस उ चउवीस अट्ठावीस सहस्साण (होति) देवान्न्ण्। अद्धपणचउछुट्टा देविसय बलिस्स परिसासु । / ॥ 2 ॥ अट्ट तिन्नि अड्डाइजाइं (होति) प्लिय्देव्त्थीइ। अड्डाइजा दोन्नि दिवस देवीण Thii kmso॥ mU. (158) kahi णं भंते ! नागकुमाराणं देवाणं भवना पन्नत्ता?, जहा ठाणपदे जाव दाहिणिल्लाविपुछियव्वा जाव धरणे इत्य नागकुमारिदे नागकुमारराया परिवसति जाव विहरति धरणस्स णं भंते ! णागकुमारिदस्स नागकुमाररन्नो कति परिसाओ? paM0, गोयमा ! तिन्नि पिसाओ, ताओ चेव जहा चमरस्स । धरणस्स णं भंते ! नागकुमारिंदस्स नागकुमाररन्नो अभितरियाए परिसाए कति देवसहस्सा पन्नत्ता?, जाव बाहिरियाए परिसाए कति देवीसता पन्नता?, गोयमा! धरणस्सणं नाग-कुमारिंदस्स नागकुमाररत्नो अभितरियाए परिसाए सर्टि देवसहस्साई मन्झिमियाए परिसए सत्तरं देवसहस्साई बाहिरियाए असीतिदेवसहस्साई आइंतरपरिसाए पन्नत्तरंदेविसतंपन्नत्तंमज्झिमियाए परिसाएपण्णासं देविसतंपाहिरियाए परिसाए पण्णासं देवितं pa0 बाहिरियाए परिसाए पणवीसं देविसतं pa0 धरणस्सणंरनोअभितरियाएपरिसाए देवाणं केवतियंकालं ठिती पन्नत्ता? मन्झिमियाए परिसाए देवाणं केवतियं कालं ठिती पन्नता? बाहिरियाएपरिसाए देवाणं केवतियंकालं ठिती पन्नत्ता? अभितरियाए परिसाए देवीणं केवतियं कालं ठिती पन्नता? मज्झिमियाए परिसाए देवीणं केवैयं कालं ठिती पन्नत्ता? बाहिरियाए परिसाए देवीं केवतियं कालं ठिती पन्नता? गोयमा! धरणस्स रन्नो अभितरियाए परिसाए देवाणं सातिरेगं अद्धपलिओवमंठिती पन्नत्ता, मज्झिमियाए परिसाए देवाणं अद्धपलिओवमं ठिती पन्नत्ता, बाहिरियाए परिसाए देवाणं देसूणंअद्धपलिओवमंठिती पन्नत्ता, अभितरियाएपरिसाए देवीणं देसूणं अद्धपलिओवमं ठिती पन्नत्ता, मन्झिमियाएपरिसाए देवीणं सातिरेगं चउब्भागपलिवमंठिती पन्नत्ता, बाहिरिया परिसाए देवीणं सातिरेगं चउभागपलिओवमं ठिती पन्नत्ता, बाहिरियाए परिसाए देवाणं चउभागपलिओवमंठिती पन्नत्ता, अट्ठो जहा cmrss। कहिणंभंते ! उत्तरिल्लाणं नागकुमाराणं जहा ठाणपदे जाव विहरति । भूयानंदस्स णं भंते ! नागकुमारिंदस्स नागकुमाररण्णो अभितरियाए परिसाए कति देवसाहस्सीओपन्नत्ताओ?, मन्झिमियाए परिसाए कति देवसाहस्सीओपन्नत्ताओ?, बाहिरियाएपरिसाएकैदेवसाहस्सीओपन्नताओ? अभितरियाएपरिसाएकैदेविसयापन्नत्ता? मन्झिमियाए परिसाए कै देविसया पन्नत्ता? बाहिरियाए परिसाए कै देविसया प्न्न्त्ता। Page #189 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3/30 /158 गोयमा ! भूयानंदस्स णं नागकुमारिंदस्स नागकुमाररन्नो अभितरिए परिसाए पन्नासं देवसहस्सा पन्नत्ता, मज्झिमियाए परिसाए सट्ठि देवसाहस्सीओ पन्नत्ताओ, बाहिरियाए परिसाए सत्तरि देवसाहस्सीओ पन्नत्ताओ, अब्भितरियाए परिसाए दो पणवीसं देविसयाणं पन्नत्ता, मज्झिमियाए परिसाए दो देवीसया पन्नत्ता, बाहिरियाए परिसाए पन्नत्तरं देविसयं पन्नत्तं । भूयानंदस्सं णं भंते! नागकुमारिंदस्स नागकुमाररन्नो अब्भितरियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता ? जाव बाहिरियाए परिसाए देवीणं केवैयं कालं ठिई पन्नत्ता ? गोयमा ! भूतानंदस्स णं अब्भितरियाए परिसाए देवाणं देसूणं पलिओवमं ठिती पन्नत्ता, मज्झिमियाए परिसाए देवाणं साइरेगं अद्धपलि ओवमं ठिती पन्नत्ता, बाहिरियाए परिसाए देवामं अद्धपलि ओवमंठिती पन्नत्ता, अब्भितरियाए परिसाए अद्धपलिओवमंठिती पन्नत्ता, मज्झिमियाए परिसाए देवीमं देणं अद्धपलिओवमं ठिती पन्नत्ता, बाहिरियाए परिसाए देवीणं साइरेगं चभागपलि ओवमं ठिती पन्नत्ता, अत्यो जहा चमरस्स । 186 अवसेसाणं वेणुदेवादीणं महाघोसपज्जवसाणाणं ठाणपदवत्तव्वया निरवयवा भाणियव्वा, परिसातो जहा धरणभूताणंदाणं (सेसाणं भवणवईणं) दाहिणिल्लाणं जहा धरणस्स उत्तरिल्लाणं जहा भूतानंदस्स, परिमाणपि ठितीवि । / वृ. 'कहि णं भंते! नागकुमाराणं देवाणं भवणा पन्नत्ता ?' इत्यादि का भदन्त ! नागकुमाराणां देवानां भवनानि प्रज्ञप्तानि ?, एवं यथा प्रज्ञापनायां स्थानाख्ये द्वितीयपदे तथा वक्तव्यं यावद् दाक्षिणात्या अपि प्रष्टव्या यावद्धरणोऽत्र नागकुमारेन्द्रो नागकुमारराजः परिवसति यावद्विहरति, तच्चैवम्- "कहिणं भंते! नागकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हिद्वावि एवं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं नागकुमाराणं देवाणं चुलसी भवणावासस्य- सहस्सा भवतीतिमक्खायं, ते णं भवणा बाहिं वट्टाजाव पडिरूवा, एत्थ णं नागकुमाराणं देवाणं भवणापन्नत्ता, तत्थ णं बहवे नागकुमारा देवा परिवसंति महिड्डीया महज्जुतिया, सेसं जहा ओहियाणं जाव विहरंति, धरणभूयानंदा एत्य दुवे नागकुमारिंदा नागकुमारराणो परिवसंति महिड्डीया महज्जुतिया, सेसं जहा ओहियाणं जाव विहरंति, धरणभूयानंदा एत्थ दुवे नागकुमारिंदा नागकुमाररायाणो परिवति महिड्डीया सेसं जहा ओहियाणं जाव विहरति । कहि णं भंते! दाहिणिल्लाणं नागकुमाराणं देवाणं भवणा पन्नत्ता ? कहि णं भंते ! दाहिजिल्ला नागकुमारा देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोगणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्रेत्ता मज्झे अट्ठहत्तरेजोयणसयसहस्से, एत्थणं दाहिणिल्लाणं नागकुमाराणं देवाणं चोयालीसं भवणावाससयसहस्सा भवंतीति मक्खायं । ते गंभवणा बाहिं वट्टा जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं नागकुमाराणं देवाणं भवणा पन्नत्ता, एत्थ णं बहवे दाहिणिल्ला नागकुमारा परिवसंति महिड्डीया जाव विहरंति, धरणे एत्थ नागकुमारिदे नागकुमारराया परिवसइ महिड्डीए जाव पभासेमाणे, से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं Page #190 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, de0 187 छण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं चउवीसाए आयरक्खदेवसाहस्सीणं अन्नेसिंच बहूणं दाहिणिल्लाणं नागकुमाराणं देवाणं देवीण यआहेवचं जाव विहरंति" पाठसिद्धं । सम्प्रति पर्षनिरूपणार्थमाह धरणस्सणंभंते!' इत्यादि, प्राग्वत्, नवरमत्राभ्यन्तरपर्षदिषदेइवसहस्राणि मध्यमिकायां सप्ततिर्देवसहस्राणि बाह्यायामशीतिर्देवसहस्राणि, tAtha'bhyantarikAyAMparSadipaJcasaptataM देवीशतं, 'मज्झिमियाए परिसाए पन्नासं देविसतं पन्नत्तं' मध्यमिकायां पर्षदि पञ्चाशं देवीशतं बाह्यायां पञ्चविंशं देवीशतं, तथाऽभ्यन्तरिकायां पर्षदि देवानां स्थिति सातिरेकमर्द्धपल्योपमं मध्यमिकायामरद्धपल्योपमं बाह्यायां देशोनमर्द्धपल्योपमं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां स्थितिर्देशोनमर्द्धपल्योपमंमध्यमिकायां सातिरेकं चतुर्भागपल्योपमंबाह्यायां चतुर्भागपल्योपमं, shesspraagvt। कहिणंभंते उत्तरिलामंनागकुमाराणंभवणापन्नत्ताजहा ठाणपदेजाव विहरैत्ति, कब भदन्त ! उत्तराणां नागकुमाराणां भवनानि प्रज्ञप्तानि? इत्यादि यथा प्रज्ञापनायां स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरतीति पदं, तचैवम्-'कहिणं भंते ! उत्तरिल्ला नागकुमारा परिवसन्ति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगंजोयणसहस्सं ओगाहित्ता हेट्टा गंजोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्य णं उत्तरिल्लाणं नागकुमाराणं चत्तालीसं भवणावाससयसहसास हवंतीतिमक्खायं, ते णं भवणा बाहिं वट्टा सेसं जहा दाहिणिल्लाणं जाव विहरंति, भूयानंदेएत्थ नागकुमारिदेनागकुमाररायापरिवसतिमहिटीएजावपभासेमाणे, सेणंचत्तालीसाए भवणावाससयसहस्साणं सेसंतं घेवजाव विहरई' इति निगदसिद्धं । पर्षनिरूपणार्थमाह-'भूयानंदस्स णमित्यादि प्राग्वत नवरमत्राभ्यन्तरिकायां पर्षदि पञ्चाशद्देवसहस्राणिमध्यमिकायां षष्टिदेवसहस्राणि बह्यायांसप्ततिर्देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि पञ्चविंशे द्वे देवीशते मध्यमिकायां परिपूर्णे द्वे देवीशते बाह्यायांपञ्चसप्ततं देवीशतं, तथाऽभ्यन्तरिकायां पर्षदि देवानां स्थितिर्देशोनं पल्योपमं मध्यमिकायां सातिरेकमर्द्धपल्योपमं बाह्यायामर्द्धपल्योपमं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां स्थितिरर्द्धपल्योपमं मध्यमिकायां देशोनमर्द्धपल्योपमं बाह्यायां सातिरेकं चतुर्भागपल्योपमं, शेषं प्राग्व्त्॥ _ 'अवसेसाणं वेणुदेवाईणं महाघोसपनवसासाणं ठाणपयवत्तव्वया भाणियव्या' इति, 'अवशेषाणां नागकुमारराजव्यतिरिक्तानांवेणुदेवादीनांमहाघोषपर्यवसानानांस्थानाख्यप्रज्ञापनागतद्वितीयपदवक्तव्यता भणितव्या, सा चैवम्-"कहिणंभंते! सुवनकुमाराणं देवाणंभवणा पन्नत्ता? कहिणंभंते! सुवण्णकुमारा देवा परिवसंति?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिंएगंजोयणसहस्संओगाहेत्ता हेडावि एगंजोयणसहस्सं वजेत्ता मज्झे अठ्ठहत्तरे जोयणसयस हस्से, एत्थ णं सुवण्णकुमाराणं देवाणं भवणा पण्णत्ता, तत्थ मं बहवे सुवण्णकुमारा देवा परिवसंति महिड्डिया सेसं जाह ओहियाणं जाव विहरंति, वेणुदेवे वेणुदाली एत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति महिड्डिया जाव विहरति |खिन्न्ण् भंते! दाहिणिल्लाणंसुवण्णकुमाराणंभवणा पन्नत्ता? कहिणंभंते! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति?,गोयमा! इमीसेरयणप्पभाए पुढवीए असीउत्तरजोयणसयस Page #191 -------------------------------------------------------------------------- ________________ 188 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/de0/158 हस्सबाहल्लाए उवरि एगं जोयणसयसहस्सं ओगाहित्ता हेढा घेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरेजोयणसयसहस्से, एत्थणंदाहिणिल्लाणंसुवण्णकुमाराणं अठ्ठत्तीसंभवणावाससयसहस्सा भवंतीतिमक्खायं, तेणंभवणा बाहिं वट्टाजाव पडिरूवा, एत्थणंदाहिणिल्लाणं सुवण्णकुमाराणं भवणा पन्नत्ता, एत्थणंबहवेदाहिणिल्ला सुवण्णकुमारा परिवसंति, वेणुदेवे एत्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिड्डिए जाव पभासेमाणे, से णं तत्थ अकृत्तीसाए भवणावाससयसहस्साणं जाव vihrti। prssdvktvytaa'pidhrnnvnnirvshessaavktvyaa|'khinnNbhNte! उत्तरिल्लाणंसुवण्णकुमाराणं भवणा पन्नत्ता ? कहि णं भंते ! उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति?, गोयमा ! इमीसे रयणप्पभाए पुढवीएजाव मज्झे अट्टहत्तरे जोयणसयसहस्से, एत्थणंउत्तरिल्लाणंसुवण्णकुमाराणं देवाणंचोत्तीसंभवणावाससयसहस्साभवंतीतिमक्खायं,तेणं भवणाबाहिं वट्टा जावपडिरूवा, एत्थ णं बहवे उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति महिड्डिए जाव पभासे0, (से ण) तस्य चोत्तीसाए भवणावाससयसहस्साणं सेसं जहा नागकुमाराणं । पर्षद्वक्तव्यताऽपि भूतानन्दवन्निरवशेषा व्क्त्व्या। यथा सुवर्णकुमाराणं वक्तव्यता भणिता तथा शेषाणामपि वक्तव्या, नवरं भवननानात्वमिन्द्रनानात्वं परिमाणनानात्वं चैताभिर्गाथाभिरनुगन्तव्यम् "चउसही असुराणं चुलसीई चेव होइ नागाणं । बावत्तरि सुवण्णे वाउकुमाराण छ्न्नी॥ ॥ 2 ॥ दीवदिसाउदहीणं विज्जुकुमारिंदथनियमग्गीणं । छहंपि जुयलयाणं बावत्तरिमो सयसहस्सा । / ॥ 3 ॥ चोत्तीसा 1 चोयाला 2 अट्टत्तीसं 3 च स्य्ह्स्साई। पण्णा 4 चत्तालीसा 10 दाहिणतो होति भवणाई । / ॥ 4 ॥ तीसा 1 चत्तालीसा 2 चोत्तीसं 3 चेव syshssaaii। छायाला 4 छत्तीसा 10 उत्तरतो होति भ्व्न्नाइण्॥ ॥ 5 ॥ चमरे 1 धरणे 2 तह वेणुदेव 3 हरिकंत 4 अग्गिसीहे 5 य । पुण्णे 6 जलकंते या अमिए 8 लंबे य 9 घोसे य 10 ॥ ॥ 6 ॥ बलि 1 भूयानंदे 2 वेणुदालि 3 हरिस्सह 4 अग्गिमानव 5 विसिढे 6 / जलप्पभ अभियवाहण 8 पभंजणे 9 चेव महघोसे 10 ॥ ॥ 7 ॥ चउसट्ठी सट्ठी खलुछच्च सहस्सा उ असुरवजाणं । सामाणियाउ एए चउग्गुणा आयरक्खा u॥ पर्षद्वक्तव्यताऽपिदाक्षिणात्यानाधरणवत,उत्तराणांभूतानन्दवत, तथाचाह-"परिसाओ सेसाणं भवणवईणं दाहिणिल्लाणं जहा धरणस्स, उत्तरिल्लाणं जहा bhUyAnaMdasse"ti / / तदेवं भवन(पति)वक्तव्यतोक्ता, सम्प्रति वानमन्तरवक्तव्यताभिधित्सुराह मू.(159) कहिणंभंते! वाणमंतराणं देवाणं भवणा (भोमेज्जा नगरा) पन्नत्ता?, जहा ठाणपदे जाव विहरति । कहि णं भंते ! पिसायाणं देवाणं भवणा पन्नता?, जहा ठाणपदे जाव Page #192 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, de0 189 विहरंति काल- महाकाला य तत्थ दुवे पिसायकुमाररायाणो परिवसंति जाव विहरंति, कहिणं भंते! दाहिणिल्लाणंपरिसायकुमाराणंजावविहरंतिकालेय एथपिसायकुमारिदेपिसायकुमारराया परिवसति महडिए जाव विहरति । कालस्स णं भंते ! पिसायकुमारिंदस्स पिसायकुमाररन्नो कति परिसाओ पन्नत्ताओ?, गोयमा! तिन्नि परिसाओ पन्नत्ताओ, तंजहा-ईसातुडिया दढरहा, अभिंतरियाईसामज्झिभिया तुडिया बाहिरिया द्द्ध्र्हा। कालस्स णं भंते ! पिसायकुमारिंदस्स पिसायकुमाररन्नो अभितरपरिसाए कति देवसाहस्सीओ पन्नताओ? जाव बाहिरियाए परिसाए कै देविसया पन्नत्ता?, go0 कालस्स णं पिसायकुमारिंदस्स पिसायकुमाररायस्स अभितरियपरिसाए अट्ठ देवसाहस्सीओपन्नत्ताओ मझिमपरिसाए दसदेवसाहस्सीओपन्नत्ताओबाहिरियपरिसाए बारस देवसाहस्सीओपन्नत्ताओ अभितरियाए परिसाए एगंदेविसतंपन्नत्तंमझिमियाएपरिसाए एगंदेविसतं पन्नत्तं बाहिरियाए परिसाए एगं devistNpnntN। कालस्स णं भंते ! पिसायकुमारिंदस्स पिसायकुमाररन्नो अभिंतरिए परिसाए देवाणं केवतियं कालं ठितीप0? मज्झिमियाए परिसाए देवाणं केवतियं कालंठिती pa0? बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती pa0? जाव बाहिरियाए देवीणं केवतियं कालं ठिती पन्नत्ता गोयमा ! कालस्स णं पिसायकुमारिंदस्स पिसायकुमाररन्नो अभितरपरिसाए देवाणं अद्धपलिओवमं ठिती पन्नत्ता, मज्झिमियाए परि0 देवाणं देसूणं अद्धपलिओवमं ठिती pa0 बाहिरियाए परि0 देवाणं सातिरेगं चउब्भागपलिओवमंठिती pa0 अब्भंतरपरि0 देवीणंसातिरेगं चउन्भागपलिओवमं ठिती pa0 मज्झिमपरि0 देवीणं चउभागपलिओवमं ठिती पन्नत्ता, बाहिरपरिसाए देवीणं देसूणं चउभागपलिओवमं ठिती पन्नत्ता, मज्झिमपरिसाए देवीणं चउभागपलिओवमंठिती पन्नता, बाहिरपरिसाएदेवीणंदेसूणंचउब्भागपलिओवमंठिती पन्नत्ता, अट्ठो जो चेव चमरस्स, एवं उत्तरस्सवि, एवं णिरंतरं जाव गीयजसस्स । / वृ. 'कहिणंभंते! वाणमंतराणंदेवाणंभोमेजा नगरापन्नत्ता?' कब भदन्त! वानमन्तराणां देवानां भौमेयानि नगराणि प्रज्ञप्तानि ?, 'जहा ठाणपदे जाव विहरंति' इति, यथा स्थानाख्ये प्रज्ञापनायां द्वितीये पदे तथा वक्तव्यं यावद्विहरन्तीति, तच्चैवं __ "गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगंजोयणसयंओगाहेत्ता हेवावि एगंजोयणसयं वजेत्ता मज्झे अट्ठसुजोयणसएसु, एत्य णं वाणमन्तराणं तिरियमसंखेजा भोमेज्जा नगरवाससयसहस्स भवंतीतिमक्खायं, तेणं भोमेज्जा नगरा बाहिं वट्टा अंतो चौरंसा अहे पुक्खरकण्णियासंठाणसंठिया उक्किण्णंतरविउलगंभीरखायपरिहापागारट्टालयकवाडतोरणपडिदुवारदेसभागाजंतसयग्धमुसलमुसुंढिपरियरियाअयोज्झा सयाजया सयागुत्ता अडयालकोट्टरयैया अडयालकयवणमाला सेरमा सिवा किंकरामरदंडोवरखिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचियचंदनकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टबग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलिया कालागुरुपवरकुन्दुरुक्कतुरुक्कघूवमघमघेत Page #193 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3/30 /159 गंधुद्धयाभिरामा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निष्पंका निक्ककडच्छाया सप्पभा समिरीया सौज्जोया पासाईया दरसणिज्जा अभिरुवा पडिरूवा । एत्थ णं वाणमंतराणं देवाणं भोमेज्जा नगरा पन्नत्ता, तत्थ णं बहवे वाणंतरा देवा परिवसंति, तंजा - पिसाया भूया जक्खा रक्खसा किंनरा किंपुरिसा भुयगपतिणो महाकाया गंधव्वगणा य निउणगंधव्वगीयरमणा अणपन्नियपणपन्निय इसिवाइय भूयवाइय कंदिय महाकंदिया य कुहंडपयंगदेवा चंचलचवलचित्तकीलणदवप्पिया गहिरहसियगीयणञ्चणरई वणमालामेलमौडकुंडलसच्छंदविउव्वियाभरणचारुभूसणधरा सव्वउयसुरहिकुसुमरइयपलंबसोहंतकंतवियसंतचित्तवणमालरइयवच्छा कामकामा कामरूवदेहधारी नानाविहवण्णरगवरवत्यचिल्ललगनियंसणा विविहदेसने वत्थगहियवेसा पमुइयकंदष्पकलहकेलिकोलाहलप्पिया हासबोलबहुला असिमोग्गरसत्तिहत्था अनेगमणिरयणविविह (निजुत्त) चित्तचिंधगया सुरूवा महिड्डिया महायसा जाव महासोक्खा हारविराइयवच्छा जाव दस दिसाओ उज्जीवेमाणा पभासेमाणा । ते णं तत्थ साणं साणं भोमेज्जनगरावाससयसहस्साणं साणं साणं सामानियसाहस्सीणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अनीयाणं साणं 2 अनीयाहिवईणं सासं साणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवां जाव भुंजमाणा विहरंति" प्रायः सुगमं, नवरं 'भुयगवइणो महाकाया' इति, महाकाया - महोरगाः, किंविशिष्टाः ? इत्याह- भुजगपतयः, 'गन्धर्वगणाः ' गन्धर्वसमुदायाः, किंविशिष्टाः ? इत्याह 'निपुणगन्धर्वगीतरतयः' निपुणाः परमकौशलोपेता एवं गन्धर्वा गन्धर्वजातीया देवास्तेषां यद् गीतं तत्र रतिर्येषां ते तथा, एते व्यन्तराणामष्टी मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौऽअणपन्निय' इत्यादि, कथम्भूता एते षोडशापीत्यत आह- 'चंचलचवलचित्तकीलणदवपिया' चञ्चला - अनवस्थितचित्तास्तथा चलपचपलम् - अतिशयेन चपलं यच्चित्रं - नानाप्रकारं क्रीडनं यच्च चित्रो - नानाप्रकारो द्रवः - परिहासस्तौ प्रियौ येषां ते चलचपलचित्रक्रीडनद्रवप्रियाः, ततश्चञ्चलशब्देन विशेषणसमासः । 190 तथा 'गहिरहसियगीयनञ्चणरई' इति गम्भीरेषु हसितगीतनर्त्तनेषु रतिर्येषां ते तथा, तथा 'वणमालामेंडमौलकुंडल सच्छंदविउब्वियाभरणभूसणधरा' इति वनमाला - वनमालामयानि आमेलमुकुटकुण्डलानि, आमेलः - आपीडशब्दस्य प्राकृतलक्षणवशाद् आपीडः - शेखरकः, तथा स्वच्छन्दं विकुर्वितानि यानि आभरणानि तैर्यच्चारु भूषणं - मण्डनं तद्धरन्तीति वनमालाऽऽपीडमुकुटकुण्डलस्वच्छन्दविकुर्विताभरणचारुभूषणधराः, लिहादित्वादच् । तथा सर्वर्तुकैः - सर्वर्तुभाविभि सुरभिकुसुमैः सुरचिताः -शोभनं निर्वर्त्तिताः तथा गप्रलम्बत इति प्रलम्बा शोभत इति शोभमाना कान्ता - कमनीया विकसन्ती -अमुकुलिता अम्लानपुष्पमयी चित्रानानाप्रकारा वनमाला रचिता वक्षसि यैस्ते सर्वर्तुकसुरभिकुसुमरचितप्रलम्बशोभमानकान्तविकसच्चित्रवनमालारचितवक्षसः, तथा कामं स्वेच्छया गमो येषां ते कामगमाःस्वेच्छाचारिणः, क्वचित् 'कामकामाः' इति पाठः, कामेन - स्वेच्छया कामो-मैथुनसेवा येषां ते कामकामा अनियतकामा इत्यर्थः । तथा कामं - स्वेच्छया रूपं येषां ते कामरूपास्ते च दे देहाश्च कामरूपदेहास्तान् धरन्ती Page #194 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, de0 191 त्येवंशीलाः कामरूपदेहधारिणः, खेच्छाविकुर्वितनानारूपदेहधारिणैत्यर्थः, तथा नानाविधैर्वणे रागो-रक्तता येषां तानि नानाविधवर्णरामाणि वराणि-प्रधानानि चित्राणि-नानाविधानि अद्भुतानि वा (वस्त्राणि) चेल्ललकानि-देशीवचनादेदीप्यमानानि नियंसणं परिधानं येषां ते नानाविधवर्णरागवरवस्तरचेल्ललकनिवसनाः तथा विविधैर्देशनेपथ्यैर्गृहीतो वेषो यैस्ते विविधदेशनेपथ्यगृहीतवेषाः, 'पमुइयकंदपकलहकेलिकोलाहलप्पिया' कन्दर्प-कामोद्दीपनंवचनं चेष्टा च कलहो-राटि केलि क्रीडा कोलाहलो-बोलः कन्दर्पकलहकेलिकोलाहलाः प्रिया येषां ते कन्दर्पकलहकेलिकोलाहलप्रियाः, ततःप्रमुदितशब्देन सह vishessnnsmaasH| _ 'हासबोलबहुला' इति हासबोलौ बहुलौ-अतिप्रभूती येषां ते हासबोलबहुलाः, तथाऽसिमुद्गरशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः, प्रहरणात् सप्तमी चे ति सप्तम्यन्तस्य पाक्षिकः परनिपातः, 'अनेगमणिरयणविविहनिजुत्तचित्तचिंधगया' इति, मणयःचन्द्रकान्ताधा रत्नानिकतनादीनि अनेकैमणिरलैर्विविधं-नानाप्रकारं नियुक्तानि विचित्राणि-नानाप्रकाराणि चिह्नानि गतानि-स्थितानि येषां ते तथा, शेषं प्राग्वत् । _ 'कहि णं भंते ! पिसायाणं देवाणं भोमेजा नगरा पन्नत्ता?' क्व भदन्त ! पिशाचानां देवानां भौमेयानि नगराणि प्रज्ञप्तानि ? इत्यादि, 'जहा ठाणपदे जाव विहरंति' यथा प्रज्ञापनायां स्थानाख्ये पदे तथा वक्तव्यंयावद्विहरन्तीति पदं, तच्चैवं- "कहिणंभंते ! पिसाया देवा परिवसंति? गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि एगं जोयणसयं ओगाहेत्ता हेट्टचेगंजोयणसयं वजेत्तामज्झे अट्ठसुजोयणसएस, एत्य णं पिंसायाणं देवाणं तिरियमसंखेज्जा भोमेज्जनगरावाससयसहस्सा भवंतीतिमक्खायं, ते णंभोमेज्जनगरा बाहिं वट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियव्वो जावपडिरूवा! एत्यणंपिसायाणंभोमेज्जनगरापन्नत्ता, तत्थणं बहवे पिसायादेवा परिवसंतिमहिड्डिया जहा ओहिया जाव विहरंति" सुगर्म, "कालमहाकाला य एत्य दुवे पिसाइंदा पिसायरायाणो परिवसंतिमहिड्डिया जावविहरंति, कहिणं भंते! दाहिणिल्लाणं पिसायाणं भोमेजा नगरा0 बाहिं बट्टाजोओहिओबोमेज्जनगरवण्णतोसोभाणियव्व जाव पडिरूवा, एत्थणंपिसायाणंभोमेजनगरा पन्नता । कहि णं भंते ! दाहिणिल्ला पिसाया देवा परिवसंति?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पब्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिंएगंजोयणसयं ओगाहेत्ता हेट्ठाविएवंग जोयणसयंवजेतामज्झे अट्ठसुजोयणसएसुएत्थ गंदाहिणिल्लाणं पिसायाणं देवाणं भोमेज्जा नगरा पन्नत्ता, तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवसंतिमहिड्डियाजाव विहरंति, काले यतत्थ पिसाइंदे पिसायराया परिवसति महिड्दिए जाव पभासेमाणे, सेणं तत्थ तिरियमसंखेजाणं भोमेज्जनगरावाससयसहस्साणं चउण्हं सामानियसाहस्सीणं चउण्हंअग्गमहिसीणंसपरिवाराणंतिण्हंपरिसाणं सत्तण्हंअनियाणंसत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अनेसिं च बहूणंदाहिणिल्लाणं वाणमन्तराणं देवाणं देवीणय आहेवचं जाव विहरति" पाठसिद्धं । सम्प्रति पर्षन्निरूपणार्थमाह 'कालस्स णं भंते ! पिसायइंदस्स पिसायरन्नो कति परिसाओ पन्नत्ताओ?, गोयमा! तिन्नि परिसाओ pa0 taM0-ईसा तुडिया दढरहा अभितरिया ईसा' इत्यादि सर्व प्राग्वत्, Page #195 -------------------------------------------------------------------------- ________________ - 192 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/de0/159 नवरमत्राभ्यन्तरिकायामष्टौ देवसहस्राणि मध्यमिकायां दश देवसहस्राणि बाह्यायां द्वादश देवसहस्राणि, तथाऽभ्यन्तरिकायांपर्षदिएकंदेवीशतंमध्यमिकायामप्येकं देवीशतंबाह्यायामप्येक देवीशतं, अभ्यन्तरिकायां पर्षदि देवानां स्थितिरपल्योपमं मध्यमिकायां देशोनमर्द्धपल्योपमं बाह्यायांसातिरेक चतुर्भागपल्योपमं, तथाऽभ्यन्तरिकायां पर्षदि देवीनांसातिरेकं चतुर्भागपल्योपमं मध्यमिकायां चतुर्भागपल्योपमं बाह्यायां देशोनं चतुर्भागपल्योपमं, शेषं प्राग्वत् । / "कहिणंभंते! उत्तरिल्लाणं पिसायाणं मोमेजा नगरा पन्नत्ता?, कहिणंभंते! उत्तरिल्ला पिसायादेवा परिवसंति?, गोयमा! जंबुद्दीवेदीवेजहेवदाहिणिल्लाणंवत्तब्वयातहेव उत्तरिल्लाणंपि, नवरंमन्दरस्स उत्तरेणं, महाकाले इत्थ पिसाइंदे पिसायराया परिवसतिजावविहरति" पाठसिद्धं, पर्षद्वक्तव्यताऽपि कालत्, "एवं जाह पिसायाणं तहा भूयाणवि जाव गंधव्वाणं नवरं इंदेसु नाणतंभाणियब्वं, इमेण विहिणा-भूयाणंसुरूवपडिरूवा,जक्खाणं पुन्नभद्दमाणिभद्दा, रक्खसाणं भीममहाभीमा, किंनराणं किंनरकिंपुरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, महोरगाणं ऐकायमहाकाया, गंधव्वाणं गीय्रीगीय्ज्सा॥1॥ 'काले य महाकाले सुरुवपडिस्वपुन्नभद्दे य । अमरवैमाणिभद्दे भीमे य तहा महाभीमे । / ॥ 2 ॥ किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा म्हापुरिसे। ऐकायमहाकाए गीयरई चेव गीय्ज्से॥ सुगमम्, पर्षद्वक्तव्यताऽपि कालवन्निरन्तरं वक्तव्या यावद्गीतयशसः । / तदेवमुक्ता वानमन्तरवक्तव्यता सम्प्रति ज्योतिष्काणामाह मू.(160) कहिणंभंते! जोइसियाणंदेवाणंविमाणापन्नता? कहिणभंते! जोतिसिया देवा परिवसंति?, गोयमा! उप्पिं दीवसमुदाणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो सत्तनउए जोयणसते उद्धं उप्पतित्ता दसुत्तरसया जोय्न्न्बाह्ल्लेन्न्ण्। तत्थ णं जोइसियाणं देवामं तिरियमसंखेजा जोतिसियविमाणावाससतसहस्सा भवंतीतिमक्खायं, तेणंविमाणा अद्धकविट्ठकसंठाणसंठियाएवंजहा ठाणपदे जाव चंदमसूरिया य तत्थ णं जोतिसिंदा जोतिसरायाणो परिवसंति महिड्डिया जाव विह्र्ण्ति। सूरस्स णं भंते ! जोतिसिंदस्स जतिसरण्णो कति परिसाओ पण्णताओ?, गोयमा ! तिन्नि परिसाओ pa0 taM0 तुंबा तुडिया पेचा, अभितरया तुंबा मन्झिमिया तुडिया बाहिरिया पेचा । सेसं जहा कालस्स परिमाणं, त्थितीवि। अट्ठो जहा cmrss। चंदस्सवि एवं चेव । / वृ. 'कहिणं भंते ! joisiyANa'mityAdi, कत्र भदन्त ! ज्योतिष्कानां देवानां विमानानि प्रज्ञप्तानि? कव भदन्त! ज्योतिष्का देवाः परिवसन्ति?, भगवानाह-गौतम! अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाभूमिभागाद् रुचकोपलक्षितात् 'saptanavatizatAni'saptanavatyadhikAni योजनशतान्यूर्द्धमुत्पलत्य-बुद्धयाऽतिक्रम्य दशोत्तरयोजशतबाहल्ये तिर्यगसङ्खयेयेऽसङ्घयेययोजनकोटीकोटीप्रमाणेज्योतिर्विषये अत्र एतस्मिन्प्रदेशेज्योतिष्काणां देवानांतिर्यगसङ्घयेयानि ज्योतिष्कविमानशतसहस्राणि भवन्तीत्याख्यातं मया शेषैश्च तीर्थकृद्भि, तानि च विमानान्यर्द्धकपित्थसंस्थानसंस्थितानि । अत्राक्षेपपरिहारौ चन्द्रप्रज्ञप्तिटीकायां सूर्यप्रज्ञप्तिटीकायां Page #196 -------------------------------------------------------------------------- ________________ 193 प्रतिपत्तिः - 3, de0 सङ्ग्रहणिटीकायां चाभिहिताति ततोऽवधार्थी, 'सव्वफालियामया' सर्वात्मना स्फटिकमयानि सर्वस्फटिकमयानि 'जहा ठाणपदे जावचंदमसूरिया एत्य दुवेजोइसिंदा जोइसरायाणो परिवसंति महिड्डिया जाव विहरंति' यथा प्रज्ञापनायां स्थानाख्ये द्वितीये पदे तथा वक्तव्यं यावच्चन्द्रसूर्यो, द्वावत्र ज्योतिष्केन्द्रौ ज्योतिष्कराजानौ परिवसतस्ततोऽप्यूद्ध यावद्विहरन्तीति, एतच्चैवं । "अब्मुग्गयमूसियपहसिया इव विविहमणिकणगरयणभत्तिचित्ता वाउछुयविजयवेजयंतीपडागछत्तातिछत्तकलियातुंगा गगनतलमभिलंघमाणसिहराजालंतररयणापंजरुम्मिल्लियव्व मणिकणगथूभियागा वियसयसयवत्तपोंडरीया तिलगरयणद्धचंदचित्ता नानामणिमयदामालंकिया अंतोबहिंचसण्हातवणिज्जरुइलवालुयापत्थडा सुहफासासस्सिरीया सुरूवापासाईया दरिसणिज्जा अभिरुवा पडिरूवा, एत्थ णंजोइसियाणं विमाणा प्न्न्त्ता। ___एत्य णं जोइसिया देवा परिवसंति, तंजहा-बिहस्सती चंदसूरा सुक्कसनिच्छरा राहू धूमकेउबूहाअंगारका तत्ततवणिज्जकणगवण्णाजयातहाजोइसंमिचारंचरंति केऊयगैरतीया अट्ठावीसैविहाय नक्खत्तदेवगणा नानासंठाणसंठियायपंचवण्णायतारगाओठियलेसाचारिणो अविस्साममंडलगई पत्तेयनामंकपायडियचिंधमौडा महिड्डिया जाव पभासेमाणा, ते णं तत्थ साणं साणं अनियाणं साणंसाणंअनियाहिवईणंसाणंसाणंआयरक्खदेवसाहस्सीणं, अन्नेसिंच बहूणंजोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरंति, चंदिमसूरिया य एत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसंति महिड्डिया जाव प्भासेमान्ना॥ तेणं तत्थ साणं साणं जोइसियविमाणावाससयसहस्साणं चउण्हं चउण्हं सामानियसाहस्सीणं चउण्हं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिंच बहूणं जोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरंति" इति, अभ्युद्गता-आभिमुख्येन सर्वतो गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सितानिधवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरलानां या भक्तयो-विच्छित्तिशेषास्ताभिश्चित्राणि आश्चर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउछ्यविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्तयभिधाना याः patAkAH;athavA विजय इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्तेतप्रधाना वैजयन्त्यो विजयवैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि-उपर्युपरि स्थितानि छत्राणि तैः कलितानि वातोद्भूतविजयवैजयन्ती-पताकाछत्रातिच्छत्रकलितानि 'तुङ्गानि' उच्चानि, तथा गगनतलमम्बरतलमनुलिखन्- अभिलङ्घयन् शिखरं येषां तानि गगनतलानुलिखच्छिखराणि, तथा जालानि-जालकानि तानिच भवनमित्तिषुलोकप्रतीतानि, तदन्तरेषुविशिष्टशोभानिमित्तंरत्नानि यत्र तानि जालान्तररत्नानि, तथा पञ्जराद् उन्मीलितवद् यथा हि किल किमपि वस्तु पञ्जराद्वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं येषां तानि मणिकनकस्तूपिकानि, ततः पूर्वपदाभ्यां सह vishessnnsmaasH| 9113 Page #197 -------------------------------------------------------------------------- ________________ 194 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/30/160 तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादिषु प्रतिकृतित्वेन स्थितानि तिलकाश्च-मित्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि, तथा नानामणिमयीभिर्दामभिरल तानिनानामणिमयदामाल तानि, तथाऽन्तर्बहिश्च श्लक्ष्मानि-मसृणानि, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या रुचिराया वालुकायाः-सिकतायाः प्रस्तट:-प्रतरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, तथा सुखस्पर्शानि शुभस्पर्शानि वा शेषं प्राग्वद् यावद् 'बहस्सइचंदा' इत्यादि। बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकतुबुधाङ्गारकाः तप्ततपनीयकनकवर्णाईषत्कनकवर्णा, तथा ये ग्रहा ज्योतिष्के ज्योतिश्चक्रचारंचरन्ति केतवःयेच बाह्यद्वीपसमुद्रेष्वगतिरतिकाः येचाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपिनानाविधसंस्थानसंस्थिताःचशब्दात्तप्ततपनीयकनकवर्णाश्च, तारकाः पञ्चवर्णा, एतेचसर्वेऽपि स्थितलेश्या अवस्थिततेजोलेश्याकाः, तथायेचारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः,तथासर्वेऽपिप्रत्येकं नामाङ्केन-स्वस्वनामापातेन प्रकटितं चिह्न मुकुटो येषां ते प्रत्येकं स्वनामाङ्कप्रकटितमुकुटचिह्नाः, किमुक्तं भवति? चन्द्रस्य स्वमुकुटे चण्द्रमण्डलं लाञ्छनं स्वनामाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य ग्रहमण्डलं नक्षत्रस्य नक्षत्रमण्डलंतारकस्य तारकाकारमिति,zeSaprAgvatparSanirUpaNArthamAha'sUrassaNaM भंते!' जोइंदिस्स जोइसरन्नो कै परिसाओपन्नत्ताओ?,गोयमा ! तिन्नि परिसाओ पन्नताओ, तंजहा-तुंबा तुडिया पेच्चा, अभितरिया तंबा मज्झिमिया तुडिया बाहिरिया पेचा, सेसं जहा कालस्स, अट्ठो जहा चमरस्स, चन्दस्सवि एवं चेव पाठसिद्धं । ज्योतिष्कास्तिर्यग्लोक इति तिर्यगलोकप्रस्तावाद्दीपसमुद्रवक्तव्यतामाह - देवाधिकार अन्तर्गतः द्वीपसमुद्र अधिकार:मू. (161) कहि णं भंते! दीवसमुद्दा? केवैया णं भंते ! दीवसमुद्दा ? केमहालया णं भंते ! दीवसमुद्दा? किंसंठियाणंभंते! दीवसमुद्दा? कीमाकारभावपडोयाराणंभंते! दीवसमुद्दा गंपन्नत्ता? गोयमा! जंबुद्दीवाइयादीवालवणादीया समुद्दा संठाणतो एकविहविधाणा वित्यारतो अनेगविधविधाणा दुगुणादुगुणे पडुप्पाएमाणा 2 पवित्थरमाणा 2 ओभासमाणवीचीया बहूप्पलपउमकुमुदणलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपततसहस्सपत्तपप्फुलकेसरोवचिता पत्तेयं पत्तेयं पउमवरवेइयापरिखित्ता पत्तेयं पत्तेयंवनसंडपरिक्खित्ता अस्सिंतिरितलोए असंखेजा दीवसमुद्दा सयंभुरमणपजवसाणा पन्नता स्म्न्नाउसो!॥ वृ. 'कहिणं भंते ! दीवसमुद्दा' इत्यादि, 'कव' कस्मिन् णमिति वाक्यालङ्कारे ऽभदन्त !' परमकल्याणयोगिन् ! द्वीपसमुद्राः प्ररूपिता?,अनेन द्वीपसमुद्राणामवस्थानं पृष्टं, 'केवैयाणं भंते ! दीवसमुद्दा' इति 'कियन्तः' कियत्सङ्ख्याका णमिति वाक्यालङ्कारे भदन्त ! द्वीपसमुद्राः प्रज्ञप्ताः?,अनेन द्वीपसमुद्राणां सङ्ख्यानं पृष्टं, 'केमहालियाणं भंते ! दीवसमुद्दा' इति किं महाना लय-आश्रयो व्याप्यक्षेत्ररूपो येषां ते महालयाः किंप्रमाणमहालया णमिति प्राग्वद्वीपसमुद्राप्रज्ञप्ताः ?, किंप्रमाणं द्वीपमसुद्राणां महत्वमिति भावः, एतेन द्वीपसमुद्राणामायामादिपरिमाणं पृष्टं, तथा 'किंसंठियाणंभंते! दीवसमुद्दा' इति किं संस्थितं-संस्थानं येषांते किंसंस्थिता णमिति पूर्व भदन्त ! द्वीपसमुद्राः प्रज्ञप्ताः?, अनेन संस्थानं पप्रच्छ, 'किमागारभावपडोयाराणं भंते! Page #198 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 195 दीवसमुद्दा पन्नत्ता' इति आकारभावः-स्वरूपविशेषः कस्याकारभावस्य प्रत्यवतारो येषां ते किमाकारभावप्रत्यक्ताराः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः,णमितिपूर्ववद्, द्वीपसमुद्राः प्रज्ञप्ताः ?, किं स्वरूपं द्वीपसमुद्राणामिति भावः, अनेन स्वरूपविशेषविषयः प्रश्नः कृतः, ___ भगवानाह- 'गोयमे त्यादि, gau0!जम्बूद्वीपादयो द्वीपा 'लवणादिकाः' लवणसमुद्रादिकाः समुद्राः, अनेन द्वीपानांसमुद्राणां चादिरुक्तः, एतच्चापृष्टमपि भगवता कथितमुत्तरत्रोपयोगित्वात् गुणवतेशिष्यायापृष्टमपिकथनीयमितिस्थापनार्थंच, 'संठाणतो इत्यादि, संस्थानतः' संस्थानमाश्रित्य 'एगविहिविहाणा' इति एकविधि-एकप्रकारं विधानं येषां ते एकविधिविधानाः, एकस्वरूपा इतिभावः,सर्वेषांवृत्तसंस्थानसंस्थितत्वाद्, 'विस्तारतः' विस्तारमधिकृत्य पुनरनेकविधिविधानाः अनेकविधानि-अनेकप्रकाराणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानास्वरूपा इत्यर्थः, तदेव नानास्वरूपत्वमुपदर्शयति-'दुगुणादुगुणे पडुप्पाएमाणा 2 पवित्थरमाणा' इति, द्विगुणं द्विगुणं यथा भवति एवं प्रत्युत्पद्यमाना गुण्यमाना इत्यर्थः, 'प्रविस्तरन्तः' प्रकर्षेण विस्तारं गच्छन्तः तथाहि-जम्बूद्वीप एकंलक्ष लवणसमुद्रो वेलक्षेधातकीखण्डश्चत्वारि लक्षाणीत्यादि, 'ओभासमाणवीचीया' इतिअवभासमाना वीचयः-कल्लोला येषां तेअवभासमानचीचयः, इदं विशेषणं समुद्राणां प्रतीतमेद । द्वीपानामपि च वेदितव्यं, तेष्वपि हृदनदीतडागादिषु कल्लोलसम्भवात्, तथा बहुभिरुत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डीकशतपत्रसहनपत्रैः 'papphulla'tti प्रफुल्लैः-विकसितैः 'केसरे तिकेसरोपलक्षितरुपचिताः-उपचितशोभाका बहूत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापौण्डरीकशतपत्रसहस्रपत्रप्रफुल्लकेसरोपचिताः, तत्रोत्पलं-गर्दभकं पद्म-सूर्यविकासि कुमुदं-चन्द्रविकासि नलिनम्-ईषद्रक्तं पद्मं सुभगं--पद्मविशेषः सौगन्धिकं-कल्हारं पीण्डरीकं -सिताम्बुजं तदेव बृहत्मपौण्डरीकंशतपत्रसहनपत्रे-पद्मविशेषी पत्रसङ्ख्याकृतभेदी, पत्तेयं 2' इति प्रतिशब्दोऽत्राभैणौख्ये 'लक्षणेनाभिप्रती आभिमुख्ये' इति च समासस्ततो वीप्साविवक्षायां प्रत्येकशब्दस्य द्विवचनं पद्मवरवेदिकापरिक्षिप्ताः प्रत्येक वनखण्डपरिक्षिप्ताश्च । 'सयंभूरमणप्जवसाणा' इति जम्बूद्वीपादयो द्वीपाः स्वयम्भूरमणद्वीपपर्यवसाना लवणसमुद्रादयः समुद्राः स्वयम्भूरमणसमुद्रपर्यवसाना अस्मिन् तिर्यग्लोके यत्र वयं स्थिता असङ्खयेया द्वीपसमुद्राः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! इह 'अस्सिं तिरियलोए' इत्यनेन स्थामुक्तम्, 'असंखेज्जा' इत्यनेन सङ्घयानं, 'दुगुणादुगुण मित्यादिनामहत्वं 'संठाणतो' इत्यादिना संस्थानम् ॥ सम्प्रत्याकारभाप्रत्यवतारं विवक्षुरिदमाह मू. (162) तत्थ णं अयं जंबुद्दीवे नामंदीवे दीवसमुद्दाणं अभिंतरिए सव्वखुड्डाए बट्टे तेल्लापूयसंठाणसंठिते वट्टे रहचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुत्रचंदसंठाणसंठिते, एकजोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस य सहस्साइं दोन्नि य सत्तावीसे जोयणसते तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलकं च किंचिविसेसाहियं परिक्खेवेणं पन्नत्ते । / से णं एक्कए जगतीए सव्यतो समंता स्ण्प्रिखित्ते॥ साणं जगती अट्ठ जोयणाई उह उच्चत्तेणं मूले बारस जोयणाई विखंभेणं माझे अट्ठ Page #199 -------------------------------------------------------------------------- ________________ 196 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/162 जोयणाई विक्खंभेणं उप्पिं चत्तारि जोयणाई विक्खंभेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्ववैरामई अच्छा सण्हालण्हा घट्टामट्ठा नीरया निम्मला निप्पंका निक्कं कडच्छाया सप्पभा समिरीया सौज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । / सा णंजगती एक्केणं जालकडएणं सव्वतो समंता संपरिखित्ता । / से णं जालकडए णं अद्धजोयणं उडं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं सब्बरयणामए अच्छे सण्हे लण्हे (जाव) घटे मढे नीरए निम्मले निष्पंके निक्ककंडच्छाए सप्पभे सस्सिरीए समरीए सौज्जोए पासादीए दरिसणिजे अभिरुवे पडिरूवे । / दृ. 'तत्थ णमित्यादि, 'तत्र' तेषु द्वीपसमुद्रेषु मध्ये 'अयं' यत्र वयं वसामो जम्बूद्वीपो नामद्वीपः, कथम्भूतः? इत्याह सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरकः सर्वात्मना-सामस्त्येनाभ्यन्तरः सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः, प्राकृतलक्षणात्स्वार्थे कप्रत्ययः, केषां सर्वात्मनाऽभ्यन्तरकः?,उच्यते, सर्वद्वपसमुद्राणां, तथाहि-सर्वेऽपिशेषा द्वीपसमुद्राजम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगुणविस्तारास्ततो भवति सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरकः, अनेन ज्म्बूद्वीप्स्याव्स्थान्मुक्त्। 'सव्वखुड्डाग' इति सर्वेभ्योऽपिशेषद्वीपसमुद्रेभ्यः क्षुल्लको-लघुः सर्वक्षुल्लकः, तथाहि-सर्वे लवणादयः समुद्राः सर्वे च धातकीखण्डादयो द्वीपा जम्बूद्वीपादारभ्य द्विगुणद्विगुणायामविष्कम्भपरिधयस्ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति, एतेन सामान्यतः परिमाणमुक्तं, विशेषतस्त्वयामादिगतंपरिमाणमओवक्ष्यति, तथा वृत्तोऽयंजम्बूद्वीपो जतस्तैलापूपसंस्थानसंस्थितः, तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्वैति, तैलविशेषणं, तस्येव यत्संस्थानंतेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तोऽयंजम्बूद्वीपोयतो-- -'रथचक्रवालसंस्थानसंस्थितः' रथस्य-रथाङ्गस्य चक्रस्यावयवे समुदायोपचाराचक्रवालं-मण्डलं तस्येव यत् संस्थानं तेन संस्थितो रथचक्रवालसंस्थानसंस्थितः, एवं वृत्तः पुष्करकर्णिकासंस्थानसंस्थितः पुष्करकर्णिकाःपद्मबीजकोशःवृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः परद्वयं भवानीयम्, एतेन जम्बूद्वीपस्य स्ण्स्थान्मुक्त्म्। सम्प्रत्यायामदिपरिमाणमाह-'एक्क ण मित्यादि, एक जनशतसहसमायामविष्कम्भेन, आयामश्च विष्कम्भश्च आयामविष्कम्भं, समाहारो द्वन्द्वः, तेन, आयामेन विष्कम्भेन चेत्यर्थः, त्रीणियोजनशतसहस्राणिषोडशसहस्राणि द्वे योजनशतेसप्ताविंशत्यधिके त्रयःक्रोशाअष्टाविंशमष्टाविंशत्यधिकं धनुःशतंत्रयोदशाङ्गुलानिअर्धाङ्गुलंच किञ्चिद्विशेषाधिकमित्येतावान् परिक्षेपेण प्रज्ञप्तः, इदं च परिक्षेपपरिमाणं 'विक्खंभवग्गदहगुणकरणी दृस्स परिरओ होइ । ' इति करणवशात्स्वयमानेतव्यं क्षेत्रसमासटीका वा परिभावनीया, तत्र गणितभावनायाः सविस्तरं कृत्त्वात्। सम्प्रत्याकारभावप्रत्यवतारप्रतिपादनार्थमाह-'seNa'mityAdi, 'सः' अनन्तरोक्तायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपो णमितिवाक्यालङ्कारे एकया जगत्यासुनगरप्राकारकल्पया 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 'संपरिक्षिप्तः' स्म्य्ग्वेस्स्त्तित्ः। ___'साणंजगई' इत्यादि, साचजगती ऊर्ध्वम् उच्चैस्त्वेनाष्टी योजनानिमूले द्वादशयोजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा, मध्ये संक्षिप्ता Page #200 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः 3, दीव0 197 त्रिभागोनत्वात् उपरि तनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात्, एतदेवोपमया prakaTayati'gopucchasaMThANasaMThiyA' गोपुच्छस्येव संस्थानं गोपुच्छसंस्थानं तेन संस्थिता गोपुच्छसंस्थानसंस्थिता ऊर्ध्वकृतगोपुच्छाकारा इति भावः, 'सव्ववैरामई' सर्वात्मना - सामस्त्येन वज्रमयी-वज्ररनात्मिका 'अच्छा' आकाशस्फटिकवदतिखच्छा 'सण्हा लण्हा' श्लक्ष्णा-लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्ण- दलनिष्पन्नपटवत् 'लण्डा' मसृणा घुण्टितपटवत् 'घट्ठा' घृष्टा इव घृष्टा खरशानया पाषाणप्रतिमावत् 'मट्ठा' मृष्टा इव मृष्टा सुकुमारशानया पाषाणप्रतिमावत् 'नीरजा' स्वाभाविकरजोरहितत्वात् 'निर्मला' आगन्तुकमलाभावात् 'निष्पङ्का' कलङ्कविकला कर्दमरहिता वा 'निक्कंकडच्छाया' इति निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेति भावार्थ छाया - दीप्तिर्यस्याः सा निष्कङ्कटच्छाया 'सप्रभा' स्वरूपतः प्रभावती 'समरीचा' बहिर्विनिर्गतकिरणजाला । अत एव 'सोद्योता' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरी 'प्रासादीया' प्रसादाय - मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया मनः प्रह्णत्तिकारिणीति भावः 'दर्शनीया' सदर्शनयोग्या यां पश्यतश्चक्षुषी श्रमं न गच्छत इति 'अभिरुवा' इति अभि-सर्वेषां द्रष्टणां मनः प्रसादानुकूलतयाऽभिमुखं रूपं यस्याः सा अभिरूपा, अत्यन्तकमनीयेति भावः, अत एव 'प्रतिरूपा' प्रतिविशिष्टमसाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा प्रतिरूपा । 'साणं जगती' इत्यादि, 'सा' अनन्तरोदितस्वरूपा णमिति वाक्यालङ्कारे जगती एकेन 'जालकटकेन' जालानि जालकानि यानि भवनभित्तिषु लोकेऽपि प्रसिद्धानि तेषां कटकःसमूहो जालकटको जालकाकीर्णा रम्यसंस्थानप्रदेशविशेषपङि 'क्तरिति भावः, तेन जालकटकेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता । 'सेणं जालकडए' इत्यादि, 'सः' जालकटक ऊर्द्धमुच्चैस्त्वेनार्द्धयोजनं-द्वेगव्यते विष्कम्भेन पञ्च धनुःशतानि, किमुक्तं भवति ? -जगत्या प्रायो बहुमध्यभागे सर्वत्र जालकानि तानि च प्रत्येकमूर्द्धमुच्चैस्त्वेन द्वे गव्यते विष्कम्भतः पञ्चधनुःशतानीति, स च जालकटकः 'सव्वरयणामए' इति सर्वात्मना रत्नमयः 'अच्छे सण्हे लहे जाव पडिरूवे' इति यावच्छब्दकरणात् 'घट्टे मट्ठे नीरए निम्मले निष्पके निक्ककडच्छाये सप्पभे समरीए सौज्जीए पासाइए दरिसणिजे अभिरूवे' इति परिग्रहः, एतेषां पदानामार्थ प्राग्वत् ॥ -: "पद्मवर वेदिका' अधिकार : मू. (163) तीसे णं जगतीए उप्पिं बहुमज्झदेसभाए एत्थ णं एगा महई पउमवरवेदिया paM0, साणं पउमवरवेदिया अद्धजोयणं उङ्कं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं सव्वरयणामए जगतीसमिया परिक्खेवेणं सव्वरयणामई0 / तीसे णं पउमवर वेश्याए अयमेयारूवे वन्नावासे पन्नत्ते, तंजहा- वैरामया नेमा रिट्ठामया पट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा वैरामया संधी लोहितक्खमईओ सूईओ नानामणिमया कलेवरा कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूवसंघाडा अंकामया पक्खा पक्खबाहाओ जोतिरसामया वंसा वंसकवेल्लुया य रययामईओ पट्टियाओ जातरूवमयीओ ओहाडणीओ वैरामयीओ उवरि पुञ्छणीओ सव्वसेए रययामते साणं छादणे । / सा णं पउमवरवेइया एगमेगेणं हेमजालेणं ( एगमेगेणं गवक्खजालेणं) एगमेगेणं Page #201 -------------------------------------------------------------------------- ________________ 198 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/163 खिंखिणिजालेणं जाव मणिजालेणं (कणयजालेणं रयणजालेणं) एगमेगेणं पउमवरजालेणं सव्वरयणामएणं सब्बतो समंता स्ण्प्रिक्खित्ता। ते णं जाला तवणिज्जलंबूसगा सुवण्णपयरगमंडिया नानामणिरयणविविहहारद्धहारौवसोभितसमुदयाईसिं अन्नमन्नमसंपत्ता पुव्वावरदाहिणउत्तरागतेहिं वाएहिं मंदागर एजमाणा 2 कंपिजमाणा र लंबमाणा 2 पझंझमाणा र सद्दायमाणा र तेणंओरालेणं मणुण्णेणं कण्णमणगेबुतिकरणं सद्देणं सव्वतो समंता आपूरेमाणा सिरीए अतीव उवखोभेमाणा uva0 चिट्ठति । तीसेणं पउमवरवेइयाए तत्थतत्थ देसे तहिं तहिं बहवे हयसंघाडा गयसंघाडा नरसंघाडा किन्नरसंघाडा किंपुरिससंघाडा महोरगसंघाडागंधब्बसंघाडावसहसंघाडा सब्बरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निपंका निक्ककडच्छाया सप्पभा समिरिया सौज्जोया पासाईया दरसणिज्जा अभिरूवा प्द्दिरूवा। तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे हयपंतीए तहेव जाव प्द्दिरूवाओ। एवं हयवीहीओ जाव प्द्दिरूवाओ। एवं हयमिहुणाई जाव प्द्दिरूवाई। तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे पउमलयाओ नागलताओ, एवं असोग0 चंपग0 चूयवण वासंतिक अतिमुत्तग0 कुंद0 सामलयाओ णिचं कुसुमियाओ जाव सुविहत्तपिंडमंजरिवडिंसकधरीओ सब्बरयणामईओ सहाओ लण्हाओघट्ठाओमट्ठाओ नीरयाओ निम्मलाओ निपंकाओ निक्ककडच्छायाओ सप्पभाओ समिरीयाओ सौज्जोयाओ पासाईयाओ दरिसणिजाओ अभिववाओ प्द्दिरूवाओ। सेकेणडेणं (भंते!) एवंवुचै-पउमवरवेइया पउमवरवेइया?, गोयमा! पउमवरवेइयाए तत्य तत्थ देसे तहिं तहिं वेदियासु वेतियाबाहासु वेदियासीसफलएसु वेदियापुडंतरेसु खंभेसु खंभबाहासुखंभसीसेसुखंभपुडतरेसुसूईसुसुईमुहेसु सूईफलएसुसूईपुडंतरेसुपक्खेसु पक्खबाहासु पक्खपेरंतरेसु बहूई उप्पलाई पउमाइं जाव सतसहस्सपत्ताई सबरयणामयाई अच्छाइंसण्हाई लण्हाइंघटाईमहाइंणीरयाइंणिम्मलाई निष्पकाईनिकंकडच्छायाइंसप्पभाई समिरियाइंसौज्जोयाई पासादीयाइंदरिसणिज्जाइंअभिरुवाइंपडिरूवाइंमहतार वासिक्कच्छत्तसमयाइंपन्नत्ताई समणाउसो से तेणटेणं गोयमा! एवं बुच्चै पउमवरवेदिया 2/ पउमवरवेइया गंभंते! किं सासया असासया?, गोयमा! सिय सासया सिय असासया से केणड्डेणं भंते ! एवं वुच्चै-सिय सासया सिय असासया ?, गोयमा ! दवट्ठयाए सासता वण्णपजवेहिं गंधपजवेहि रसपजवेहिं फासपञ्जवेहिं असासता, सेतेणटेणं गोयमा! एवंवुच्छाइ-सिय सासता सिय असास्ता। पउमवरवेइयाणंभंते! कालओ केवच्चिरं होति?, गोयमा! न कयाविनासिणनकयावि नत्थि न कयाविन भविस्सति । / भुविंच भवति य भविस्सति य धुवा नियया सातता अक्खया अब्बया अवट्ठिया निच्चा पउमवरवेदिया । वृ. 'तीसेणंजगतीए' इत्यादि, 'तस्याः' यतोक्तरूपाया जगत्याः 'उपरि उफरितनेतले यो बहुमध्यदेशभागः, सूत्र एकारान्तता मागधदेशभाषालक्षणानुरोधात् यथा 'कयरे आगच्छइ दित्तरूवे ?' इत्यत्र, 'एत्थ ण मिति 'अत्र' एतस्मिन् बहुमध्यदेशभागे णमिति पूर्ववत् महती Page #202 -------------------------------------------------------------------------- ________________ 199 प्रतिपत्ति:- 3, दीव0 एका पद्मवरवेदिका प्रज्ञता मया शेषैश्च तीर्थकृद्भिः, सा चोर्ध्वमुच्चैस्त्वेनार्द्धयोजनं द्वे गव्यूते पञ्च धनुःशतानि विष्कम्भेन 'जगतीसमिया' इति जगत्याः समा-समाना जगतीसमा सैव जगतीसमिका 'परिक्षेपेण' परिरयेण यावान् जगत्या मध्यभागे परिरयस्तावान् तस्या अपि परिरय इति भावः, 'सर्वरत्नमयी' सामस्त्येन रत्नात्मिका 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वत् । 'तीसे ण' मित्यादि, तस्या णमिति पूर्ववत् पद्मवरवेदिकायाः 'अयं' वक्ष्यमाणः 'एतद्रूपः' एवंस्वरूपः 'वर्णावासः' वर्ण श्लाघा यथावस्थितस्वरूपकीर्त्तनं तस्यावासो - निवासो ग्रन्थपद्धतिरूपो वर्णावासो वर्णकनिवेश इत्यर्थः ' प्रज्ञप्तः' प्ररूपितः, तद्यथेत्यादिना तदेव दर्शयति- 'वैरामया 'नेम्पा' इति नेमा नाम पद्मवरवेदिकाया भूमिभागादूर्द्ध निष्कामन्तः प्रदेशास्ते सर्वे 'वज्रमयाः' वज्ररत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्, एवमन्यत्रापि द्रष्टव्यं, रिष्ठमयानि प्रतिष्ठानानिमूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि लोहिताक्षरनात्मिकाः सूचयः फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयास्ते सर्वे 'वैरानया संधी' वज्रमयाः सन्धयः- सन्धिमेलाः फलकानां, किमुक्तं भवति ? वज्ररत्नापूरिताः फलकानां सन्धयः 'नानामणिमया कलेवरा' इति नानामणिमयानि कलेवराणि - मनुष्यशरीराणि नानामणिमयाः कलेवरसङ्काटा - मनुष्यशरीरयुग्मानि नानामणिमयानि रूपाणि-रूपकाणि नानामणिमया रूपसङ्घाटाः- रूपयुग्मानि 'अङ्कामया पक्खा पक्खबाहातो य' इति अङ्को --रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्मयाः, आह च मूलटीकाकारः- "अङ्गमयाः पक्षास्तदेकदेशभूताः, एवं पक्षबाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वंसा वंसकवेल्लुया य' इति ज्योतीरसं नाम रत्नं तन्मया वंशाः- महान्तः पृष्ठवंशाः 'वंशकवा' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रतीतानि 'रययामईओ पट्टियाओ' इति रजतमय्यः पट्टिका वंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीओ' जातरूपं - सुवर्णविशेषस्तन्मय्यः 'ओहाडणीओ' अवघाटिन्यः आच्छादन हेतुकम्बोपरिस्थाप्यमान- महाप्रमाणकिलिञ्चस्थानीयाः, 'वैरामईओ उवरिं पुंछणीओ' इति 'वज्रमय्यो' वज्ररत्नात्मिका अवघाटनीनामुपरि पुञ्छ्न्यः - निविडतरच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च मूलटीकाकारेण - "ओहाडणी हीरग्गहणं महत् क्षुल्लकं तु पुञ्छनी इति, 'सव्वसेए रययामए सा णं छाणे' इति, सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनम् ॥ 'sANa'mityAdi, 'सा' एवंस्वरूपा णमिति वाक्यालङ्कारे पद्मवरवेदिका तत्र तत्र प्रदेसे एकैकेन 'हेमजालेन' सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन 'गवाक्षजालेन' गवाक्षाकृतिरत्नविशेषदामसमूहेन एकैकेन 'किङ्किणीजालेन' किङ्किण्यः- क्षुद्रघण्टिकाः एकैकेन घण्टाजालेन, किङ्किण्यपेक्षया किञ्चिन्महत्यो घण्टा घण्टाः, तथा एकैकेन 'मुक्ताजालेन' मुक्ताफलमयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसमूहेन एकैकेन 'कनकजालेन' कनकं पीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसमूहेन एकैकेन 'कनकजालेन' कनकं पीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रत्नजालेन एकैकेन रत्नजालेन एकैकेन (वर) पद्म Page #203 -------------------------------------------------------------------------- ________________ 200 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 163 जालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सर्वासु विदिक्षु परिक्षिप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानान वेदितव्यानि, तथा चाह 'ते णं जाला' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गमनियतमिति, णमिति पूर्ववत् हेमजालादीनि कचित् दामा इति पाठः तत्र ता हेमजालादिरूपा दामान इति व्याख्येयं, 'तवणिजलंबूसगा' तपनीयम् - आरक्तं सुवर्णं तन्मयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तपनीयलम्बूसकानि 'सुवण्णपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरकेण - सुवर्णपत्रकेण मण्डितानि सुवर्ण प्रतरकमण्डितानि, 'नानामणिरयणविविहहारद्धहारौवसोभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधा - विचित्रवर्णा हाराअष्टादशसरिका अर्द्धहारा - नवसरिकास्तैरुपशोभितः समुदायो येषां तानि । तथा 'ईसिसनमन्नमसंपत्ता' इधि ईषत् मनाग् अन्योऽन्यं - परस्परमसंप्राप्तानिअसंलग्नानि पूर्वापरदक्षिणोत्तरागतैवतिः 'मंदायं मंदायं' इति मन्दं मन्दम् एज्यमानानिकम्प्यमानानि 'भृशाभीक्ष्णयाविच्छेदे द्वि प्राक्मबादेः' इत्यविच्छेदे द्विर्वचनं यथा पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव च प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि प्रलम्बमानानि, ततः परस्परसंपर्कवशतः 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि शब्दायमानानि 'उदारेण' स्फारेण शब्देनेति योगः, स च स्फारशब्दो मनः प्रतिकूलोऽपि भवति तत आह- 'मनोज्ञेन' मनोऽनुकूलेन, तच मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह- 'मनोहरेण' मनांसि श्रोतॄणां हरतिआत्मवशं नयतीति मनोहरः, 'लिहादे' राकृतिगणत्वादचप्रत्ययः, तेन, तदपि मनोहरत्वं कुतः ? इत्याहकर्णमनोनिर्वृतिकरेण - 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शन' मिति वचनाद् ती तृतीया, ततोऽयमर्थः यतः श्रोतृकर्णयोर्मनसश्च निर्वृतिकरः- सुखोत्पादकस्ततो मनोहरस्तेन, इत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् 'सर्वतः ' दिक्षु 'समन्ततः' विदिक्षु आपूरयन्ति शत्रन्तस्य शाविदं रूपं तत एव 'श्रिया' शोभयाऽतीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति । / 'तीसे ण' मित्यादि, तस्याः पद्मवरवेदिकायास्तत्र तत्र देशे 2 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे, एतावता किमुक्तं भवति ? - -यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवे 'हयसंघाडा' हययुग्मानि सङ्काटशब्दो युग्मवाची यथा साधुसङ्घाट इत्यत्र, एवं गजनरकिंनरकिंपुरुष, महोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः एते च कथम्भूताः ? इत्याह- ' सव्वरयणामया' सर्वात्मना रत्नमयाः 'अच्छा' आकाशस्फटिकवदतिस्वच्छाः 'जाव पडिरूवा' इति यावत्करणात् 'सहा लण्हा घट्टा मठ्ठा' इत्यादिविशेषणकदम्बकपरिग्रहस्तच्च प्राग्वत् । * एते च सर्वेऽपि हयसङ्घाटादयः सङ्घाटाः पुष्पावकीर्णका उक्ताः, सम्प्रत्येतेषामेव हयादीनां पङ्कयादिप्रतिपादनार्थमाह एवं पंतीओ वीहीओ एवं मिहुणगा' इति यथाऽमीषां हयादीनामष्टथनां सङ्खाटा उक्तास्तथा पङ्कयोऽपि वक्तव्या वीथयोऽपि मुथिनकानि च तानि चैवम्--'तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे देसे तहिं तहिं बहुया ओहयपंतीओ गयपंतीओ' इत्यादि, नवरमेकस्यां दिशि या श्रेणिसा पङ्क्तिरभिधीयते, उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन यच्छ्रेणिद्वयं सा वीथी, एते च वीथीपङ्क्तिसङ्घाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुषयुग्मप्रतिपादनार्थं 'मिहुणाई' इत्युक्तम्, उक्तेनैव प्रकारेण हयादीनां मिथुनकानि स्त्रीपुरुषयुग्मरूपाणि Page #204 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 3, दीव0 वाच्यानि यथा 'तत्थ तत्थ तहिं 2 देसे देसे बहूई हयमिहुणाई गयमिहुणाई' इत्यादि ॥ 'तीसे ण' मित्यादि, तस्यां णमिति पूर्ववत् पद्मवरवेदिकायां तत्र तत्र देशे 2 'तर्हि 2' इति तस्यैव देशस्य तत्र तत्रैकदेशे, अत्रापि 'तत्थ 2 देसे 2 तहिं 2' इति वदता यत्रैका लता तत्रान्या अपि बह्वयो लताः सन्तीति प्रतिपादितं द्रष्टव्यं, 'बहुयाओ पउमलयाओ' इत्यादि, बह्वयः 'पद्मलताः' पद्मिन्यः 'नागलताः' नागा-द्रुमविशेषाः त एव लतास्तिर्यकशाखाप्रसराभावात् नागलताः, एवमशोकलताश्चम्पकलता वणलताः, वणा-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलताः कुन्दलताः श्यामलताः, कथम्भूता एताः ? इत्याह- 'नित्यं' सर्वकालं षटस्वपि ऋतिष्वित्यर्थ: 'कुसुमिता:' कुसुमानि पुष्पाणि संजातान्यास्विति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुडमलानि कलिका इत्यर्थ नित्यं 'लवैयाओ' इति पल्लविताः, नित्यं 'थवैयाओ' इति स्तबकिताः, नित्यं 'गुम्मियाओ' इति गुल्मिताः, स्तबकगुल्मी गो (गु)च्छविशेषौ नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययोर्लतयोर्युग्मं तत्संजातमास्विति यमलिताः, नित्यं 'युगलिताः' युगलं सजातीयविजातीययोर्लतयोर्द्वन्द्वं तथा 'नित्यं' सर्वकालं फलभारेण नता - ईषन्नता नित्यं प्रणता - महता फलभारेण दूरं नताः, तथा नित्यं 'सुविभक्ते' त्यादि सुविभक्तिकः - सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धराः - तद्धारिण्यः । एष सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्या एकैकस्या लताया उक्तः, साम्प्रतं कासाञ्चिल्लतानां सकलकुसुमितत्वादिधर्म्मप्रतिपादनार्थमाह- 'निच्चं कुसुमियमौलियलवैयथवैयगुलैयगोच्छियविणमियपममियसुविभत्तपडिमंजरिवडंसगधरीउ' एताश्च सर्वा अपि लता एवंरूपाः, किंरुपाः ? इत्याह- 'सव्वरयणामईओ' सर्वात्मना रत्नमय्यः, 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् । अधुना पद्मवरवेदिका शब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति- 'सेकेणट्टेणं भंते!' इत्यादि, शब्दोऽथशब्दार्थ, अथ 'केनार्थेन' केन कारणेन भदन्त ! एवमुच्यते- पद्मवरवेदिका पद्मवरवेदिकेति ?, किमुक्तं भवति ? - पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किं निमित्त मिति ?, एवमुक्ते भगवानाह - गौतम ! पद्मवरवेदिकायां तत्र तत्र प्रदेशे तस्यैव देशस्य तत्र तत्रैकदेशे 'वेदिकासु' उपवेशनयोग्यमत्तवारणरूपासु 'वेदिकावाहासु' वेदिकापार्श्वेषु 'वेइयापुडंतरेसु' इति द्वे वेदिक वेदिकापुटं तेषामन्तराणि - अपान्तरालानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः तथा 'स्तम्भबाहासु' स्तम्भपार्श्वेषु 'खंभसीसेसु' इति स्तम्भशीर्षेषु 'खंभपुडंतरेसु' इति द्वौ स्तम्भी स्तम्भपुटं तेषामन्तराणि तेषु 'सूचीषु' फलकसम्बन्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरीति तात्पर्यार्थ, 'सूइमुहेसु' इति यत्र प्रदेशे सूचि फलकं भित्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु । 201 तथा सूचीफलकेषु-सूचीभिः संबन्धिता ये फलकप्रदेशास्तेऽप्युपचारात्सूचीफलकानि तेषु सूचीनामध उपरि च वर्त्तमानेष, तथा 'सुईपुडंतरेसु' इति द्वे सूच्यौ सूचीपुढं तेषामन्तरेषु, पक्षाः पक्षबाहा - वेदिकैकदेशास्तेषु बहूनि 'उत्पलकानि' गर्दभकानि बहूनि 'पद्मानि सूर्यविकासीनि बहूनि 'कुमुदानि' चन्द्रविकासीनि एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्राण्यपि वाच्यानि, एतेषां च विशेषः प्रागेवोपदर्शितः, एतानि कथम्भूतानि ? Page #205 -------------------------------------------------------------------------- ________________ 202 जीवाजीवाभिगमौपासूत्रम् 3/dIva0/163 इत्याह-'सर्वरलमयानि' सर्वात्मना रलमयानि, 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् 'महयावासिक्कछत्तसमाणा' इति 'महान्ति' महाप्रमाणानि वार्षिकाणि-वर्षाकाले यानि पानीयरक्षणार्थं कृतानि तानि वार्षिकाणि तानि च तानिछत्राणि च तत्समानानि च प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! - से eeNaleNa'mityAdi, तदेतेनार्थेन गौतम! एवमुच्यते पद्मवरवेदिका पद्मवरवेदिकेति तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमितिभावः, व्युत्पत्तिश्चैवं-पद्मवरा पद्मप्रधाना वेदिका पद्मवरवेदिका प्द्म्व्र्वेदिकेति॥ 'पउमवरवेइया णं भंते ! किं सासया ?' इत्यादि, पद्मवरवेदिका णमिति पूर्ववत किं शाश्वती उताशाश्वती?, आबन्ततया सूत्रे निर्देशःप्राकृतत्वात्, किं नित्या उतानित्येति भावः, भगवानाह-गौतम! स्यात् शाश्वती स्यादशाश्वती-कथञ्चिन्नित्या कथञ्चिदनित्येत्यर्थः, स्याच्छन्दो निपातः कथञ्छिदित्येदर्थवाची । 'से केणतुणं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-gau0! 'द्रव्यार्थतया द्रव्यास्तिक-नयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्विकमभिमन्यते नपर्यायान्,द्रव्यंचान्वयि परिणामित्वाद्, अन्यथाद्रव्यत्वायोगाद्, अन्वयित्वाच्चसकलकालभावीति भवति द्रव्यार्थतया शाश्वती, वर्णपर्यायैः' तदन्यसमुत्पद्यमानवर्णवशेषरूपैरेवं गन्धपर्याय रसपर्यायः स्पर्शपर्यायैः, उपलक्षणमेतत्तदन्यपुद्गलविचटनैश्चाशाश्वती, किमुक्तं भवति ? -पर्यायास्तिकनयमतेन पर्यायप्राधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया वा विनाशित्वात्, 'से eeNaTeNa'mityAdi उपसंहारवाक्यं सुगमं, इह द्रव्यास्तिकनयवादी स्वमत-प्रतिस्थापनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो विनाशो, 'नासतो विद्यते भावो, नाभावो विद्यते सत' इतिवचनात्, यौतु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्रं यथा सर्पस्योत्कणत्वविफणत्वे, तस्मात्सर्वं वस्तु नित्यमिति । एवं च तन्मतचिन्तायां संशयः-किं घटादिवद्रव्यार्थतया शाश्वती उत सकलकालमे वंरूपा ? इति, ततः संशयापनोदा) भगवन्तं भूयः पृच्छति-'पउमवरवेइया णमित्यादि, पद्मवरवेदिका णमिति पूर्ववद् 'भदन्त!' परमकल्याणयोगिन्! 'कियच्चिरं कियन्तं कालं यावद्भवति?, एवंरूपा कियन्तं कालमवतिष्ठते? इति, भगवानाहगौतम! न कदाचित्रासीत्सर्वदैवासीदिति भावः, अनादित्वात्, तथा न कदाचिन भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः, सदैव भावात्, तथा न कदाचिन्न भविष्यति, किन्तु भविष्यचिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति- 'भूविं चेत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वाद् 'ध्रुवा' मेर्वादिवध्रुवत्वादेव सदैव स्वस्वरूपे नियता, नियतत्वादेवच शाश्वती' शश्वद्भवनस्वभावा, शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसम्भवाद् 'अक्षया' न विद्यते क्षयो-यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः साऽक्षया, अक्षयत्वादेव अव्यया' अव्ययशब्दवाच्या, मनागपिस्वरूपचलनस्य जातुचिदप्यसम्भवात्, अव्ययत्वादे स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद् बहि समुद्रवत्, एवं स्वस्वप्रमाणे सदाऽवस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् ॥ Page #206 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 203 -"वनखण्ड" अधिकार:मू. (164) तीसे गंजगतीए उप्पिं बाहिं पउमवरवेइयाए एत्थणंएगे महं वनसंडे पन्नत्ते देसूणाई दो जोयणाई चक्कवालविक्खंभेणं जगतीसमए परिक्खेवणं, किण्हे किण्होभासे जाव अनेगसगडरहजाणजुग्गपरिमोयणे सुरम्मे पासातीए सण्हे लण्हे घटे मढे नीरए निप्पंके निम्मले निककडच्छाए सप्पभे समिरीए सौज्जोए पासादीए दरिसणिजे अभिरुवे प्द्दिरूवे। तस्सणंवनसंडस्सांतोबहुसमरमणिज्जे भूमिभागे पन्नतेसेजहानामए-आलिंगपुक्खरेति वा मुइंगपुरखरेति वा सरतलेइ वा करतलेइ वा आयंसमंडलेति वा चंदमंडलेति वा सूरमंडलेति उरभचम्मेति वा उसभचम्मेति वा वराहचम्मेति वा सीहचम्मेति वा वग्घचम्मेति वा विगचम्मेति वादीवितचम्मेति वाअनेगसंकुकीलगसहस्सवितते आवडपच्चावडसेढीपसेढीसोत्थियसोवस्थियपूसमाणवद्धमाणमच्छंडकमकरंडकजारमारफुल्लावलिपलमपत्तसागरतरंगवासंतिल यपउमलयभत्तिचित्तहिं सच्छाएहिं समिरीएहिं सौज्जोएहिं नानाविहपंचवण्णेहिंतणेहि य मणिहि य उवसोहिए तंजहा-किण्हेहिं जाव सुक्काल्लेहिं । तत्थ णं जे ते किण्हा तणा य मणी य तेसिणं अयमेतारूवे वण्णावासे पन्नत्ते, से जहानामए-जीमूतेति वा अंजणेति वाखंजणेति वा कजलेति वा मसीइ वा गुलियाइ वागवलेइ वा गवलगुलियाति वा भमरेति वा भमरावलियाति वा भमरपत्तगयसारेति वा जंबुफलेति वा अदारिदृति वा पुरिपुट्ठए (ति) वा गएति वा गयकलभेति वा कण्हसप्पेइ वा कण्हकेसरेइ वा आगासथिग्गलेति वा कण्हासोएति वा किण्हकणवीरेइ वा कण्हबंधुजीवएति वा, भवे एयारवे सिया?, गोयमा! नो तिणढे समझे, तेसिणंकण्हाणं तणाणं मणीण य इत्तो इठ्ठयराए चेव कंततराए वेव पिययराए चेव मणुण्णतराए चेव मणामतराए चेव वण्णेणं प्न्न्ते। तत्थणंजे ते नीलगा तणा यमणीयतेसिणं इमेतालवेवण्णावासे पन्नत्ते, सेजहानामएभिंगेइ वा भिंगपत्तेति वा चासेति वा चासपिच्छेति वा सुएति वा सुयपिच्छेति वा नीलीति वा नीलीभेएति वा नीलीगुलियाति वा सामाएति वा उच्चतएति वा वनराईई वा हलहरवसमेइ वा मोरग्गीवाति वा पारेवयगीवाति वा अयसिकुसुमेति वा अंजणकेसिगाकुसुमेति वा नीलुप्पलेति वा नीलासोएति वा नीलकणवीरेति वा नीलबंधुजीवएति वा, भवे एयारूवे सिता ?, नो इणढे समढे तेसिणंनीलगाणंतणाणंमणीण य एत्तोइतराए चेव कंततराए चेव्जाव्व्न्न्न्नेन्न्ण्प्न्न्ते। तत्थ जे ते लोहितगा तणा य मणी य तेसि मं अयमेयारूवे वण्णावासे पन्नत्ते, से जहानामए-ससकरुहिरेति वा उरभरुहिरेति वा नररुहिरेति वा वराहरुहिरेति वा महिसरुहिरेति वा बालिंदगोवएति वा बालदिवागरेति वा संझब्भरागेति वा गुंजद्धराएति वा जातिहिंगुलुएति वा सिलप्पवालेति वा पवालंकुरेति वा लोहितक्खमणीति वा लक्खारसएति वा किमिरागेइ वा रत्तकंबलेइ वा चीणपिट्ठरासीइ वा जासुयणकुसुमेइ वा किंसुअकुसुमेइ वा पालियाइकुसुमेइ वा रतुप्पलेति वा रत्तासोगेति वा रत्तकणयारेति वा रत्तबंधुजीवेइ वा, भवे एयारूवे सिया?, नो तिणढे समढे, तेसि मंलोहियगाणंतणाण यमणीण य एत्तो इतराए चेव जाव वण्णेणं प्न्न्ते। तत्थ णं जे ते हालिद्दगा तणा य मणी य तेसि णं अयमेयारवे वण्णावासे पन्नत्ते, से जहानामए-चंपए वा चंपगच्छल्लीइ वा चंपयभेएइ वा हालिद्दाति वा हालित्तभेएति वा Page #207 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 164 हालिगुलियाति वा हरियालेति वा हरियालभेएति वा हरियालगुलियाति वा चिउरेति वा चिउरंगरागेति वा वरकणएति वा वरकणगनिघसेति वा सुवण्णसिप्पिएति वा वरपुरिसवसणेति वा सल्लैकुसुमेति वा चंपक कुसुमेइ वा कुहुंडियाकुसुमेति वा (कोरंटकदामेइ वा) तडौडाकुसुमेति वा घोसाडियाकुसुमेति वा सुवण्णजूहियाकुसुमेति वा सुहरिन्नयाकुसुमेइ वा [ कोरिंटवरमल्लदामेति वा] बीयगकुसुमेति वा पीयासोएति वा पीयकणवीरेति वा पीयबंधुजीएति वा, भवे एयारूवे सिया ?, नो इणट्टे समट्ठे, ते णं हालिद्दा तणा य मणी य एत्तो इट्ठयरा चेव जाव वण्णेणं pa0 तत्थ णं जे ते सुक्कल्ला तणा य मणी य तेसि णं अयमेयारूवे वण्णावासे पन्नत्ते, से जहानामए- अंकेति वा संखेति वा चंदेति वा कुंदेति वा कुसुमे (मुए) ति वा दयरएति वा (दहिघणेइ वा खीरेइ वा खीरपूरेइ वा) हंसावलीति वा कोंचावलीति वा हारावलीति वा बलायावलीति वा चंदावलीति वा सारतियबलाहएति वा धंतधोयरुप्पपट्टेइ वा सालिपिट्ठरासीति वा कुंदपुप्फरासीति वा कुमुयरासीति वा सुक्कछिवाडीति वा पेहुणमिंजाति वा बिसेति वा मिणालियाति वा गयदंतेति वा लवंगदलेति वा पोंडरीयदलेति वा सिंदुवारमल्लदामेति वा सेतासोएति वा सेयकणवीरेति वा सेयबंधुजीएइ वा भवे एयारूवे सिया ?, नो तिणट्टे समट्ठे, तेसि णं सुकिल्लाणं तणाणं मणीण य एत्तो इट्टतराए चेव जाव वण्णेणं पन्नत्ते । 204 तेसि णं भंते! तणाण य मणीण य केरिसए गंधे पन्नत्ते ?, से जहानामए - कोट्ठपुडाण वा पत्तपुडाण वा चोयडाण वा तगरपुडाण वा एलापुडाण वा [किरिमेरिपुडाण वा] चंदणपुडाण वा कुंकुमपुडाण वा उसीरपुडाण वा चंपगपुडाम वा मरुयगपुडाण वा दमणगपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियपुडाण वा नोमालियपुडाण वा वासंतियपुडाण वा केयतिपुडाण वा कप्पूरपुडाण वा अणुवायंसि उब्मिजमाणाण य निब्भिज्ज्रमाणाण य कोट्टेजमाणाण वा रुविजमाणाण वा उक्किरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा भंडाओ वा भंडं साहरिजमाणामं ओराला मणुण्णा घाणमणनिव्युतिकरा सव्यतो समंता गंधा अभिनिस्सवंति, भवे एयारूवे सिया?, नो तिणट्टे समट्टे, तेसि णं तणाणं मणीण य एत्तो उ इट्ठतराए चैव जाव मणामतराए चेव गंधे pa0 तिसि णं भंते! तणाण य मणीण य केरिसए फासे pa0 / से जहानामए-आईणेति वा रूएति वा बूरेति वा नवणीतेति वा हंसगब्भतूलीति वा सिरीसकुसुमणिचतेति वा बालकुमुद- पत्तरासीति चा, भवे एतारूवे सिया ?, नो तिणट्टे समट्टे, तेसि णं तणाण य मणीण य एत्तो इट्टतराए चेव जाव फासेणं पन्नत्ते । तेसि णं भंते! तणाणं पुव्वावरदाहिणउत्तरागतेहिं वाएहिं मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं खोभियाणं चालियाणं फंदियाणं घट्टियाणं उदीरियाणं केरिसए सद्दे पन्नत्ते ?, से जहानामए - सिवियाए वा संदमाणीयाए (वा) रहवरस्स वा सछत्तस्स सज्झयस्स सघंटयस्स सतोरणवरस्स सनंदिघोसस्स सखिंखिणिहेमजालपेरंतपरिखित्तस्स हेमवयखेत्त (चित्तविचित्त) तिणिसकणगनिज्जत्तदारुयागस्स सुपिणिद्धारकमंडलधुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरछेयसारहिसुसंपरिगहितस्स सरसतबत्तीसतोरण(परि) मंडितस्स सकंकडवडिंसगस्स सचावरसरपहरनावरणहरियस्स जोहजुद्धस्स रायंगणंसि वा अंतेपुरंसि वा रम्यंसि वा मणिकोट्टिमतंसि अभिक्खणं 2 अभिघट्टिजमाणस्स वा णियद्विजमाणस्स Page #208 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 205 वा पिसढवरतुरंगस्स चंडवेगइट्ठस्स/ ओराला मणुण्णा कण्णमणणिव्युतिकरा सब्बतो समंता सदा अभिनिस्सवंति, भवे एतारूवे सिया?, नो तिणढे स्म्झे। से जहानामए-वेयालियाए वीणाए उत्तरमंदामुच्छिताए अंके सुपैट्टियाए वंदणसारकाणपडिपट्टियाए कुसलणरणारिसंपगहिताए पदोसपञ्चूसकालसमयंसि मंद मंदंएइयाए वेइयाए खोभियाए उदीरियाए ओराला मणुम्णा कण्णमणणिब्युतिकरा सव्वतोसमंतासद्दाअभिनिस्सवंति, भवे एयारूवे सिया? नो तिणढे स्म्द्धे। से जहानामए-किन्नराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवनगयाण वा नंदनवनगयाण वा सोमनसवनगयाण वा पंडगवनगयाण वा हिमवंतमलयमंदरगिरिगुहसमण्णागयाण वा एगतो सहिताणं संमुहागयाणं समुविट्ठाणं संनिविट्ठाणं पमुदियपक्कलियाणं गीयरतिगंधव्वहरिसियमणाणं गेजं पजंकत्यं गेयं पयविद्धं पायविद्धं उक्खित्तयं पवत्तयं मंदायं रोचियावसामं सत्तसरसमण्णागयं अट्ठरससुसंपउत्तं छद्दोसविप्पमुक्कं एकारसगुमालंकारं अट्टगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्तं तित्थाणकरणसुद्धं मधुरं समं सुललियं सकुहरगुंजंतवंसतंतीसुसंपउत्तं तालसुसंउत्तं तालसुसंपउत्तं तालसमं (रयसुसंपउत्तं गहसुसंपउत्त) मनोहरं मौयरिभियपयसंचारं सुरभिंसुणति वरचारुरुवंदिव्बंनद्वंसजंगेयं पगीयाणं, भवे एयारूवेसिया। हंता गोयमा ! एवंभूए सिया॥ वृ. 'तीसे णं जगतीए' इत्यादि, तस्या णमिति पूर्वत् जगत्या उपरि पद्मवरवेदिकाया बहिर्वर्ती प्रदेशः 'तत्र तस्मिन्णमितिपूर्वत, महानेकोवनषण्डः प्रज्ञप्तः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहोवनषण्डः, आहच मूलटीकाकार:-"एगजाईएहिं रुक्खेहिं वणं अनेगजाईएहिं उत्तमेहिं रुक्खेहिं वनसंडे' इति, सचैकैको देशोनेद्वे योजनेविष्कम्भतोजगतीसमकः परिक्षेपेण' परिरयेण । कथम्भूतः? इत्याह 'किण्हे' इत्यादि, इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि नीला (कृष्णा)नि तद्योगाद्वनखण्डोऽपिकृष्णः, न चोपचारमात्रात्कृष्ण इतिव्यपदेशः किन्तु तथाप्रतिभासनात्, तथा चाह- कृष्णावभासः' यावति भागे कृष्णानि पत्राणि सन्ति तावति भागे स वनखण्डः कृष्णोऽवभासतेऽतः कृष्णोऽवभासो यस्यासौ कृष्णावभासः, तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद्वनखण्डोऽपिनीलः,नचैतदप्युपचारमात्रणोच्यते किन्तुतथाऽवभासात्, तथाचाह-नीलावभासः, समासःप्राग्वत्, यौवनेतान्येव पत्राणि किशलयत्वं रक्तत्वं चातिक्रान्तानि ईषद्धरितालाभानि पाण्डूनि सन्ति हरितानीत्युपदिश्यन्ते, ततस्तद्योगाद्वनषण्डोऽपि हरितः, न चैतदुपचारमात्रं, किन्तु तथाप्रतिभासोऽप्यस्ति तथा चाह-हरितावभासः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगाद् वनषण्डोऽपि सीतः, न चासौ न गुणतः किन्तु गुणत एव, तथा चाह 'शीतावभासः' अधोभागवर्त्तिनां व्यन्तराणां देवानां देवीनां च तद्योगे शीतवातसंस्पर्श ततः स शीतो वनषण्डोऽवभासते इति, तथा एते कृष्णनीलहरितवरर्णा यथा (तः) स्वस्मिन् रूपेऽत्यर्थमुत्कटाः स्निग्धा भण्यन्ते तीवाश्च ततस्योगाद्वनखण्डोऽपि स्निग्धस्तीव्रश्चउक्तः, न चैतदपचारमान किन्तु तथा पलिभासोऽपि तत उपनं स्निग्धा प्रभापम्तीवानभास इति, इहावभासो Page #209 -------------------------------------------------------------------------- ________________ 206 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/164 भ्रान्तोऽपि भवति यथामरुमरीचिकासुजलावभासः ततो नावभासमात्रोपदर्शनेन यथाऽवस्थितं वस्तुस्वरूपमुक्तं वर्णितं भवति किन्तु यथास्वरूपप्रतिपादनेन ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह 'किण्हे किण्हच्छाये' इत्यादि, कृष्णो वनखण्डः, कुतः? इत्याह-कृष्णच्छायः, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मितिवचनाद्धेतौ प्रथमा, ततोऽयमर्थ-यस्मात् कृष्णा छाया-आकारःसर्वाविसंवादितयातस्यतस्मात्कृष्णः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, नच भ्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्या सकृष्णोन भ्रान्तावभसमात्रव्यवस्थापित इति, एवं नीलोनीलच्छाय इत्यापिभावनीयं, नवरं शीतः शीतच्छाय इत्यत्रछायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः । / 'घणकडियैच्छाए' इतीह शरीरस्य मध्यभागेकटिस्ततोऽन्यस्यापिमध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिवकटितटंघना-अन्यान्यशाखाप्रशाखानुप्रवेशतोनिबिडा कटितटेमध्यभागे छाया यस्य स घनकटितटच्छयाः, मध्यभागे निबिडतरच्छाय इत्यर्थः, क्वचित्पाठः 'घनकडियकडच्छाए' इति, तत्रायमर्थ-कटः सातोऽस्येति कटितः कटान्तरेणोपरि आवृत इत्यर्थ कटितश्चासौ कटश्च कटितकटः घना-निबिडा कटितकटस्येवाधोभूमी छाया यस्य स घनकटिकटच्छायः अत एव रम्यो-रमणीयः, तथा महान्-जलभारावनतः प्रावृट्कालभावी मेघनिकुरम्बो-मेघसमूहस्तं भूतो-गुणैः प्राप्तो महामेघनिकुरम्बभूतः महामेघवृन्दोपम इत्यर्थः । ___तेणंपायवा' इत्यादि, 'ते' वनषण्डान्तर्गताः पादपा मूलवन्तः' मूलानिप्रभूतानि दूरावगाढानि च सन्त्यषामिति मूलवन्तः, कन्द एषामस्तीति कन्दवन्तः, एवं स्कन्धवन्तस्त्वग्वन्तः शालावन्तःप्रवालवन्तः पत्रवन्तःपुष्पवन्तः फलवन्तो बीजदन्त इत्यपि भावनीयं, तत्र मूलानिप्रसिद्धानियानिकन्दस्याधःप्रसरन्तिकन्दास्तेषां मूलानामुपरिवर्तिनस्तेऽपिप्रतीताः, स्कन्धः-स्थुडं यतो मूलशाखाः प्रभवन्ति, त्वक्-छल्लीशाला-शाखा प्रवालः-पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशायने कचिद्भम्रि वा मतुपप्रत्ययः । 'अणुपुव्वसुजाइरुइलवट्टभावपरिणया' इति आनुपूर्व्या-मूलादिपरिपाटया सुष्टु जाता आनुपूर्वीसुजाता रुचिलाः--स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तभवति? -एवं नाम सर्वासु दिक्षु विदिक्षुच शाखाभिप्रशाखाभिश्च प्रसृता यथा वर्तुलाः संजाता इति, आनुपूर्वीसुजाताश्च ते रुचिराश्च ते च ते वृत्तभावपरिणताश्च आनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः, तथा ते पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते वाऽस्य स्त्रत्वमिति एगखंधी इतिपाठः, तथाऽनेकाभिशाखाभिप्रशाखाभिश्चमध्यभागेविटयो-विस्तारो येषां तेऽनेकशाखाप्रशाखाविटपाः, तथा तिर्यग्बाहुद्वयप्रसारणप्रमाणो व्यामः अनेकैनरव्यामैःपुरुषव्यामैः सुप्रसारितैरग्राह्यः-अप्रमेयोघनो-निबिडोविपुलो-विस्तीर्ण स्कन्धोयेषांते अनेकनरव्यामसुप्रसारिताग्राह्यधनविपुलवृत्तस्कन्धाः, तथाऽच्छिद्राणिपत्राणि येषांतेअच्छिद्रपत्राः, किमुक्तं भवति? -न तेषां पत्रेष वातदोषतः कालदोषतो वा गड्डरिकादिरीतिरुप-जायते, न तेषु पत्रेषु छिद्राणि भवन्तीत्यच्छिद्रपत्राः, अथवा एवंनामान्योऽन्यंशाखाप्रशाकानु-प्रवेशात्पत्राणिपत्राणामुपरि जातानि येन मनागप्यपान्तरालरूपंछिद्रंनोपलक्ष्यत इति, तथा चाह Page #210 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीद0 207 'अविरलपत्ता' इति, अत्र हेतीप्रथमा ततोऽयमर्थ-यतोऽविरलपत्राअतोऽच्छिद्रपत्राः, अविरलपत्रा अपि कुतः? इत्याह-'अवातीनपत्राः' वातीनानि-वातोपहतानि वातेनपातितानीत्यर्थःनवातीनानि अवातीनानिपत्राणियेषां ते तथा, किमुक्तं भवति?-नतत्रप्रबलो वातः खरपरुषो वाति येन पत्राणि त्रुटित्वा भूमौ निपतन्ति, ततोऽवातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह ___'अणईइपत्ता' न विद्यते ईतिः-गड्डरिकादिरूपा येषां तान्यनीतीनि जरठानि पाण्डूनि पत्राणियेभ्यस्ते निर्द्धतजरठपाण्डुपत्राः, किमुक्तं भवति?-यानि वृक्षस्थानिजरठानिपाण्डूनि पत्राणि तानि वातेन नि यनिर्दूय भूमौ पात्यन्ते भूमेरपिच प्रायो निर्दूय नि यान्यत्रापसार्यन्त इति, 'नवहरियभिसंतपतंधयारगंभीरदरसणिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन-स्निग्धत्वचादीप्यमानेन पत्रभारेण-दलसञ्चयेनयोजातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तोदर्शनीया नवहरितभासमानपत्रान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैःनिरन्तरविनिर्गतर्नवतरुणपल्लवैः तथा कोमलैः-मनोज्ञैरुज्वलैः-शुद्धैश्चलभि-ईषत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लवविशेषैः तथा सुकुमारैः प्रवालैः-पालवाङ्कुरैः शोभितानि वराङ्कुराणि-वराङ्कुरोपेतानि अग्रशिखराणि येषांतेउपविनिर्गतवतरुणपत्रपल्लवकोमलोज्ज्वलचलत्किशलयसुकुमारप्रवालशोभितवराङ्कुराग्रशिखराः, इहाकुरप्रवालयोःकालकृतावस्थाविशेषाद्विशेषो भाव्नीय्ः। 'निचं कुसुमिया निच्चं मौलिया निचं लवैया निच्चं वैया निच्चं गोच्छिया निचं जमलिया निचं जुयलिया निचं विणमिया निच्चं पणमिया निचं कुसुमियमौलियलवैयथवैयगुलैय- गोच्छियजमलियजुगलियवगमियपणमियसुविभत्तप(पि)डिमंजरिवडंसगधरा' इति पूर्ववत्, तथा शुकवर्हिणमदनशलाकाकोकिलकोरकभिङ्गारककोंडलजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षका-रण्डवचक्रवाककलहंससारसाख्यानामनेकेषांशकुनगणानां मिथुनैः-स्त्रीपुंसयुग्मैर्विचरितं- इतस्ततो गतं यच्च शब्दोन्नतिकम् उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं येषुतेतथा, अतएव सुरमम्याः-सुष्टुरमणीयाः, अत्रशुकाः-कीराःबर्हिणो-मयूरा मदनशलाकाशारिका कोकिला-'पि चक्रवाककलहंससारसा:-प्रतीताः, शेषास्तु जीवविशेषा लोकतो वेदित्व्याः। तथा संपिण्डिताः-एकत्र पिण्डीभूता हप्ता-मदोन्मत्ततया दामाता भ्रमरमधुकरीणां पहकराः-साताः, 'पहकरओरोहसंघाया' इति देशीनाममालावचनात्, यत्रतेसंपिण्डितहप्तमधुकरभ्रमरमधुकरीपहकराः, तथा परिलीयमानाः-अन्यत आगत्यागत्य श्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाः-किअल्कपानलम्पटामधुरंगुमगुमायमानाः गुअन्तश्च-शब्दविशेषंचविदधाना देशभागेषु तस्मिन् तस्मिन् देशभागे येषां ते परिलीयमानमत्तषटपदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जन्तदेशभागाः,गमकत्वादेवमपि समासः, ततोभूयः पूर्वपदेन सह विशेषणसमासः, तथाऽभ्यन्तराणि-अभ्यन्तरवर्तीनिपुष्पाणिफलानिच पुष्पफलानि येषांतेतथा, 'बाहिरपत्तच्छन्ना' इति बहिपत्रैश्छन्ना-व्याप्ता बहिपत्रछन्नाः, तथा पत्रैश्च पुष्पैश्च 'अवच्छत्रपरिच्छन्ना' अत्य्न्त्माच्छादिताः। तथा 'नीरोगाः रोगवर्जिताः 'अकण्टकाः' कण्टकरहिताः, नैतेषु मध्येबबूलकादिवृक्षाः Page #211 -------------------------------------------------------------------------- ________________ 208 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/164 सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासनैनानाविधैः-नानाप्रकारैर्गुच्छः-वृन्ताकीप्रभृतिभिर्गुल्मैःनवमालिकादिभिर्मण्डपैःद्राक्षामण्डपकैरुपशोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः-नानाप्रकारैः शुभैः-मङ्गलभूतैः केतुभः-ध्वजैर्बहुलाव्याप्ता विचित्रशुभकेतुबहुलाः । तथा 'वाविपुक्खरिणीदीहियासु य निवेसिपरम्मजालघरगा' वाप्यः-चतुरम्नाकारास्ता एव वृत्ताः पुष्करिण्यः यदिवा पुष्कराणि विद्यन्ते यासुताः पुष्करिण्यः दीर्धिका-ऋजुसारिण्यः वापीपुष्करिणीषु दीर्धिकासु च सुष्ठु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्धिकासुनिवेशितरम्यजालगृहकानि, तथा पिण्डिता सती निर्हारिमादूरे विनिर्गच्छन्ती पिण्डिमनीहारिमा तां सुगन्धि-सुद्गन्धिकां शुभसुरभिभ्यो गन्धानेभ्यः सकाशान्मनोहरा शुभसुरभिमनोहरा तां च 'महया' इति प्राकृतत्वाद्वितीयार्थे तृतीया महतीमित्यर्थ, गन्धध्राणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये धामिरुपजायते तावती गन्धपुद्गलसंहतिरुपचाराद् गन्धध्राणिरित्युच्यते तां निरन्तरं मुन्य्च्न्त्ः। तथा 'सुहसेउकेउबहुला' इति शुभाः-प्रधानाः सेतवो-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला-अनेकरूपायेषांते तथा, 'अनेगरहजाणजुग्गसिबियसंदमाणिपडिमोयणा' इति, तथा रथा द्विविधाः-क्रीडारथाः सङ्ग्रामरथाश्च, यानानि सामान्यतः, शेषाणि वाहनानि, युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिबिकाःकूटाकारेणाच्छादिता जपानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणा जम्पानविशेषाः, अनेकेषां रथादीनामधो विस्तीर्णत्वात् प्रतिमोचनं येषु ते तथा, 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् । ____ 'तस्सणं वनसंडस्सेऽत्यादि, तस्यणमितिपूर्ववद्वनषण्डस्य अन्तः' मध्य बहुसमः सन् रमणीयो बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्ट ? इत्याह- 'से जहा नामए' इत्यादि, 'तत्' सकललोकप्रसिद्धं यथेति दृष्टान्तोपदर्शने नामेति शष्यामन्त्रणे 'ए' इति वाक्यालङ्कारे 'आलिंगपुक्खरेइवा' इतिआलिङ्गो-मुरजो वाद्यविशेषस्तस्य पुष्करं-चर्मपुटकंतकिलात्यन्तसममितितेनोपमा क्रियते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः वाशब्दाः समुच्चयेमृदङ्गो लोकप्रतीतोमर्दलस्तस्य पुष्करंमृदङ्गपुष्करं परिपूर्ण-पानीयेन भृतंतडागं-सरस्तस्य तलं-उपरितनो भागः सरस्तलं 'करतलं' प्रतीतं, चन्द्रमण्डलं च यद्यपि तत्ववृत्या उत्तानीकृतकपित्थाकारपीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागोन समतलस्तथाऽपि प्रतिभासते समतल इति तदुपादानम्, आदर्शमण्डलं सुप्रसिद्धम् । 'उरमचम्मेइवेऽत्यादि, अत्रसर्वत्रापि अनेगसंकुकीलगसहस्सवितते' इति विशेषणयोगः, उरभ्रः-ऊरणः वृषभवराहसिंहव्याघ्रछगलाः प्रतीताःद्वीपी-चित्रकः, एतेषांप्रत्येकंचने अनेकैः शप्रमाणैः कीलकसहनेः-महद्भिः कीलकैरताडितंप्रायोमध्यक्षामं भवतिनसमतलं तथारूपतडाकासम्भवात् अतः शङ्खग्रहणं, विततं-विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि वनषण्डस्यान्तर्बहुसमो भूमिभागः, पुनः कथम्भूतः ? इत्याह 'नानाविहपंचवन्नेहिंमणीहिंतणेहि य उवसोभिए' इति योगः, नानाविधा-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथम्भूतैर्मणिभि? इत्याह-'आवडे' Page #212 -------------------------------------------------------------------------- ________________ - - - प्रतिपत्तिः - 3, दीव0 209 त्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावर्तः प्रतीत एकस्यावतस्य प्रत्यभिमुख आवर्त : प्रत्यावर्तः श्रेणि-तथाविधबिन्दुजातादेः पङ्किआ तस्याश्च श्रेणेर्या विनिर्गताऽन्या श्रेणिसा प्रश्रेणि स्वस्तिकःप्रतीतःसौवस्तिकपुष्पमाणदौ-लक्षणविशेषौ लोकाप्रत्येतव्यौ वर्द्धमानकं-शरावसंपुटं मत्स्यकाण्डकमकराण्डके-प्रतीते ऽजारमारेऽति लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः प्रतीतास्तासां भक्त्याविच्छित्या चित्रम्-आलेखो येषु ते आवर्त्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्धमानकमत्स्याण्डकमकराण्डकजारमापुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीपद्मलताभक्तिचित्रास्तैः, किमुक्तं भवति ?-आवरत्तादिलक्षणोपेतैः, तथा सच्छायैः सती-शोभना प्रभाकान्तिर्येषांते सबभास्तैः 'समरीएहि तिसमरीचिकैः-बहिर्विनिर्गतकिरणजालसहितैः 'सोदद्योतैः' बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोदद्योतसहितैः, एवंभूतैर्नानाजातीयैः पञ्चवर्णमणिभिस्तृणैश्चोपशोभितः, तानेव पञ्च वर्णानाह-तंजहा कण्हे' इत्यादि। तत्थण मित्यादि, तत्र तेषां पञ्चवर्णानांमणीनां तृणानांचमध्ये णमिति वाक्यालकारे ये ते कृष्णा मणयस्तृणानि च, ये इत्येव सिद्धे ये ते इति वचनं भाषाक्रमार्थं, तेषां णमिति पूर्ववत् 'अयम् अनन्तरमुद्दिश्यमानः एतद्रूपः' अनन्तरमेववक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्ताः, तद्यथा 'से जहा नाम e' इत्यादि, स यथा नाम-'जीमूत' इति 'जीमूतः बलाहकः, स चेह प्रावृटप्रारम्भसमये जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात्, इतिशब्द उपमाभूतवस्तुनापरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवंसर्वत्रेतिवाशब्दौ द्रष्टव्यौ, 'अञ्जन' सौवीराजनरलविशेषोवा 'खञ्जन' दीपमल्लिकामलः 'कज्जलं' दीपशिखापतितं 'मषी तदेव कजलं ताम्रभाजनादिषुसामग्रीविशेषेणधोलितं मषीगुलिका-घोलितकज्जलगुटिका, कचित् 'मसी इति मसीगुलिया इति वेति न दृश्यते, गवलं-माहिषं श्रङ्गं तदपि चोपरितनत्वग्भागापसारणेन द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्रः सम्भवात्, तथा तस्यैव माहिषश्रृङ्गस्य निबिडतरसारनिवर्तिता गुडिका गवलगुडिका 'भ्रमरः' प्रतीतः 'भ्रमरावली भ्रमरपङ्कित भ्रमरपतङ्गसारः' भ्रमरपक्षान्तर्गतो विसिष्टकालिमोपचितः प्रदेश 'जम्बूफलं' प्रतीतम् 'आर्द्रारिष्टः' कोमलकाकः परपुष्टः' कोकिलः गजो गजकलभश्च प्रतीतः 'कृष्णसर्प कृष्णवर्णसर्पजातिविशेषः 'कृष्णकेसरः' कृष्णबकुलः 'आकाशथिग्गलं शरदि मेवविनिर्मुक्तमाकाशखण्डतद्वत्कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाआशोककृष्णकणवीरकृष्णबन्धुजीवाः अशोककणवीरबन्दुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासाथ कृस्स्न्न्ग्र्ह्न्न्म्। ___एतावत्युक्ते गौतमो भगवन्तं पृच्छति-भवे एयारूवे' इति भवेन्मणीनां तृणानांच कृष्णो varNa'etadrUpaH' जीमूतादिरूपः?, भगवानाह-गौतम! 'नायमर्थसमर्थ नायमर्थौपपन्नो यदुतैवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च 'इतः' जीमूतादेः 'इष्टतरका एव कृष्णवर्णेनाभीप्सिततरकाएव, तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टतरंभवति ततोऽकान्तताव्यवच्छित्यर्थमाह-'कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः Page #213 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 164 कमनीयतरका एव, अत एव 'मनोज्ञतरकाः' मनसा ज्ञायन्ते - अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्त इति मनोज्ञा - मनोऽनुकूलास्ततः प्रकर्षविवक्षायां तरपप्रत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यमं भवति ततः सर्वोत्कर्षप्रतिपानार्थमाह- 'मनआपतरका एव' द्रष्टृणां मनांसि आप्नुवन्ति प्राप्नुवन्ति आत्मवशतां नयन्तीति मनआपास्ततः प्रकर्षविवक्षायां तरपप्रत्ययः, प्राकृतत्वाच्च पकारस्य मकारे मणामतरा इति भवति तथा 'तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते नीला मणयस्तृणानि च तेषामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा 210 'से जहा नाम e' इत्यादि, स यथा नाम - 'भृङ्गः' कीटविशेषः पक्ष्मलः शृङ्गपत्रं - तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्म 'शुकः' कीरः 'शुकपिच्छं' शुकस्य पत्रं 'चाषः' पक्षिविशेषः 'चाषपिच्छं' चाषपक्ष: 'नीली' प्रतिता 'नीलीभेदः' नीलीच्छेदः 'नीलीगुलिया' नीलीगुटिका 'श्यामाकः ' धान्यविशेषः 'उच्चंतगे वा' इति 'उच्चन्तगः' दन्तरागः 'वनराजी' प्रतिता हलधरोबलदेवस्तस्य वसनं हलधरवसनं तच किल नीलं भवति, सदैव तथास्वभावतया हलधरस्य नीलवस्त्रपरिधानात्, मयूरग्रीवापारापतग्रीवाऽतसीकुसुमबाणकुसुमानि प्रतीतानि, अत ऊर्द्ध क्वचित् 'इंदनीलेइ वा महानीलेइ वा मरगतेइ वा' तत्र इन्द्रनीलमहानीलमरकता रत्नविशेषाः प्रतीताः, अञ्जनकेशिका - वनस्पतिविशेषस्तस्याः कुसुममञ्जनकेशिकाकुसुमं 'नीलोत्पलं' कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वद् व्याख्येयम् । तथा 'तत्थ ण' मित्यादि, तत्र तेषां मणीनां मध्ये ये ते लोहिता मणयस्तृणानि च तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा- 'से जहा नाम e' इत्यादि, स यथा नाम शशकरुधिरमुरभ्र- ऊरणस्तस्य रुधिरं वराहः - शूकरस्तस्य रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, 'बालेन्द्रगोपकः' सद्योजात इन्द्रगोपकः, स हि प्रवृद्धः सन्नीषत्पाण्डुरक्तो भवति ततो बालग्रहणम्, इन्द्रगोपकः --प्रथमप्रावृट्कालभावी कीटविशेषः 'बालदिवाकरः' प्रथममुद्गच्छन् सूर्य 'सन्ध्याभ्ररागः ' वर्षासु सन्ध्यासमयभावी अभ्ररागः गुञ्जालोकप्रतीता तस्या अर्द्ध रागो गुआर्द्धरांगः, गुञ्जाया हि अर्द्धमतिरक्तं भवति अर्द्धमतिकृष्णं ततोगुआर्द्धग्रहणं, जपाकुसुमकिंशुककुसुमपारिजातकुसुमजात्यहिङ्गुलकाः - प्रतीताः 'सिलाप्रवालं' प्रवालनामा रत्नविशेषः प्रवालाङ्कुरः तस्यैव रत्नविशेषस्य प्रवालाभिधस्याङ्करः, स हि प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारस कृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोकरक्तकणवीररक्तबन्धुजीवाः प्रतीताः 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ 'तत्य ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्य ये हरिद्रा मणयस्तृणानि च तेषामयमेतद्रूपो 'वर्णावासः' वर्णकविशेषः प्रज्ञप्तः, तद्यथा 'से जहा नाम e' इत्यादि, स यथा नाम - चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः 'चम्पकच्छल्ली' सुवर्णचम्पकत्वक् 'चम्पकभेदः' सुवर्णचम्पकच्छेदः 'हरिद्रा' प्रतीता 'हरिद्राभेदः ' हरिद्राच्छेदः 'हरिद्रागुलिका' हरिद्रासारनिर्वर्त्तिता गुलिका 'हरितालिका' पृथ्वीविकाररूपा प्रतीता 'हरितालिकाभेदः' हरितालिकाच्छेदः 'हरितालिकागुलिका' हरितालिकासारनिर्वर्त्तिता गुटिका 'चिकुरः' रागद्रव्यविशेषः 'चिकुराङ्गरागः' चिकुरसंयोगनिमित्तो वस्त्रदी रागः, वरकनकस्यात्य Page #214 -------------------------------------------------------------------------- ________________ 211 प्रतिपत्तिः-3, दीव0 सुवर्णस्ययः कषपट्टके निघर्षस वरकनकनिघर्ष, वरपुरुषो-वासुदेवस्तस्यवसनंवरपुरुषवसनं, तद्धि किल पीतेव भवतीति तदुपादनम्, a(सोल्लकीकुसुमं लोकतोऽवसेयं 'चम्पककुसुमं' सुवर्णचम्पककुसुमं 'कूष्माण्डीकुसुमं' पुष्पफलीकुसुमं कोरण्टकः-पुष्पजातिविशेषस्तस्य दाम कोरण्टकदामतडवडाआउली तस्याः कुसुमं तडवडाकुसुमंघोषातकीकुसुमं सुवर्णयूथिकाकुसुमं चप्रतीतंसुहरिण्यका-वनस्पतिविशेषस्तस्याः कुसुमं सुहरिण्यकाकुसुमंबीयको-वृक्षः प्रतीतस्तस्य कुसुमंबीयककुसुमं पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीताः भवे एयारूवे' इत्यादिप्राग्वत् 'तत्थ णमित्यादि, तत्रतेषां मणीनांतृणानांचमध्ये येते शुक्ला मणयस्तृणानिचतेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा सेजहानामए' इत्यादि, सयथानाम-'आप' रत्नविशेषः शङ्खचन्द्रकुमुदोदकरजोदधिधनक्षीरपूरक्रञ्चावलिहारावलिहंसावलिबलाकावलयः प्रतीताः 'चन्द्रावली' तडाकादिषु जलमध्यप्रतिबिम्बितचन्द्रपङ्कित सारइयबलाहगेइवा' इति शारदिकः-शरत्कालभावी बलाहको-मेघः 'धंतधोयरुप्पपट्टेइ वेऽति, ध्मातः-अग्निसंपर्केण निर्मलीकृतो धौतो-भूतिखरण्टितहस्तसन्मार्जनेनातिनिशितीकृतोयो रूप्यपट्टो-रजतपत्रंस मातधौतरूप्यपट्टः, अन्ये तुव्याचक्षतेमातेन-अग्नसंयोगेन यो धौतः-शोधितो रूप्यपट्टः स मातरूप्यपट्टः, शालिपिष्टराशिशालिक्षोदपुनः कुन्दपुष्पराशि कुमुदराशिश्चप्रतीतः, 'सुकुकछेवाडियाइवा' इति छेवाडी नामवल्लादिफलिका, साच कचिद्देशविशेषे शुष्का सती शुक्ला भवति ततस्तदुपादानं, पेहुणमिंजियाइ वा' इति पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिञा पेहुणमिमिका सा चातिशुक्लेति तदुपन्यासः, बिसं-पद्मिनीकन्दः मृमालं पद्मतन्तुः, गजदन्तलवङ्गदलपुण्डरीकदलश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः, 'भवेयास्ववे' इत्यादि प्राग्वत् ॥ तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-'तेसिणंमणीणं तणाण य इत्यादि, तेषां मणीनां तृणानांच कीशो गन्धः प्रज्ञप्तः?, भगवानाह-- ___ 'से जहा नाम e' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थ, ते यथा नाम गन्धा अभिनिश्रवन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यंतस्यपुटाः कोष्ठपुटास्तेषां, वाशब्दाः सर्वत्रापसमुच्चये, इहैकस्य पटस्य नताशो गन्ध आयाति द्रव्यस्याल्पत्वात ततो बहवचनं,तगरमपिगन्धद्रव्यम, "एलाः' प्रतीताः 'चोयगं' गन्धद्रव्यं चम्पकदमनककुमचन्दनोशीरमरुबकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलानवमालिकावासकर्पूराणि प्रतितानि नवरमुशीरं-वीरणीमूलं स्नानमल्लिका-स्नानयोग्योमल्लिकाविशेषः एतेषामनुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वातिसति उद्भिद्यमानानाम्' उद्घाटयमानानां, चशब्दः सर्वत्रापिसमुच्चये, निर्भिद्यमानानां' नितरां-अतिशयेन भिद्यमानानां 'कोट्टिजमाणाण वा' इति, इह पुटैः परिमितानि यानि कोष्ठादिगन्धद्रव्याणितान्यपि परिमेये परिमाणोपचारात्कोष्ठपुटानीत्युच्यन्तेतेषां 'कुट्टयमानानाम्' उदूखले कुट्टयमानानां रुविजमाणाणवा' इति श्लक्ष्णखण्डीक्रियमाणानाम्, एतच्च विशेषणद्वयं कोठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनाम् ___'उक्किरिज्जमाणाणवा' इति क्षुरिकादिभिकोष्ठादिपुटानांकोष्ठादिद्रव्याणांवा उत्कीर्यमाणानां 'विक्खरिज्जमाणाम वा' इति 'विकीर्यमाणानाम्' इतस्ततो विप्रकीर्यमाणानां परिभुजमाणाण Page #215 -------------------------------------------------------------------------- ________________ 212 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/164 वा' परिभोगायोपभुज्यमानानां, कवचित्पाठः 'परिभाएजमाणाणदा' इति, तत्र परिभाज्यमानानां' पार्श्ववर्तिभ्यो मनाग 2 दीयमानानां 'भंडाओ भंडं साहरिजमाणाण वा' इति 'भाण्डात्' स्थानादेकस्माद् अन्यद् भाण्डं-भाजनान्तरं संह्रियमाणानाम् 'उदाराः' स्फाराः, ते चामनोज्ञा अपिस्युरतआह-'मनोज्ञाः' मनोऽनुकूलाः, तच्च मनोज्ञत्वंकुतः? इत्याह-'मनोहराः' मनोहरन्तिआत्मवशंनयन्तीतिमनोहराः, यतस्ततोमनोहरत्वंकुतः? इत्याह-घ्राणमनोनिवृतिकराः, एवंभूताः 'सर्वतः' सर्वासुदिक्षु समन्ततः' सामस्त्येन गन्धाः अभिनिस्रवन्ति' जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-'भवे एयारूवे' इत्यादि प्राग्वत् ॥ तेषां मणीनां तृणानां च कीशः स्पर्श प्रज्ञप्तः?, भगवानाह-गौतम ! 'से जहा नाम e' इत्यादि, तद्यथा 'अजिनकं चर्ममयं वस्त्र रूतं च प्रतीतं 'बूरः' वनस्पतिविशेषः 'नवनीतं' म्रक्षणं हंसगर्भतूली शिरीषकुसुमनिचयश्चप्रतीतः 'बालकुमुदपतरासीइवेऽतिबालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशि कुमुदपत्रराशि, कवचित् बालकुसुमपत्रराशिरिति पाठः, भवे एयारवें' इत्यादिप्राग्व्त्। 'तेसिणंभंते!' इत्यादि, तेषांभदन्त!तृणानांपूर्वापरदक्षिणोत्तरागवैतिः 'मन्दायं मन्दायमिति मन्दं मन्दम् 'एजितानां' कम्पितानां 'व्येजितानां' विशेषतः कम्पितानाम्, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानां तथा 'चालितानाम्' इतस्ततो विक्षिप्तानाम्, एतदेव पर्यायेण व्याचष्टे स्पन्दितानां तथा 'संघट्टितानां' परस्परं गर्षयुक्तानां, कथं घट्टिताः ? इत्याह--'क्षोभिताना' स्वस्थानाच्चालितानां, स्वस्थानान्चालनमपिकुतः? इत्याह-'उदीरितानाम्' उयाबल्येनेरितानां--प्रेरितानां, कीद्दशः शब्दः प्रज्ञप्तः ? भगवानाह-'गोयमे' त्यादि, गौतम! सयथानामकः-शिबिकाया वा स्पन्दमानिकायां वारथस्य वा, तत्र शिबिका-जम्पानविशे,रूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो-जम्पानविशेषः पुरुषस्य स्वप्रमाणावकाशदायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतोवेदितव्यः, रथश्चेह सङ्गामरथः प्रत्येयो, नक्रीडारथः, तस्यग्रेतनविशेषणानामसंभवात्, तस्य च फलकवेदिकायस्मिन्काले (यः) पुरुषस्तदपेक्षया कटिप्रमाणाऽवसेया, तस्य च रथस्य विशेषणान्यभिधत्ते "सच्छत्तस्सेऽत्यादि, सच्छत्रस्य सध्वजस्य 'सघण्टाकस्य उभयपाविलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य सह तोरणवरं-प्रधानं तोरणं यस्य स सतोरणवरस्तस्य सह नन्दिघोषो द्वादशतूर्यनिनादोयस्यसयसनन्दिघोषस्तस्य, तथा सहकिङ्किणीभि-क्षुरघण्टाभिर्वर्तन्त इति सकिङ्किणीकानि यानि हेमजालानि हेममयदामसमूहास्तैः सर्वासुदिक्षु पर्यन्तेषु-बहिप्रदेशेषु परिक्षिप्तो-व्याप्तः सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्रविचित्रं-मनोहारिचित्रोपेतं तैनिशं तिनिशदारुसम्बन्धि कनकनियुक्तं-कनकविच्छुरितं दारु-काष्ठं यस्य स हैमवतचित्रविचित्रतैनिशकनकनियुक्तदारुस्तस्य, सूत्रे च द्वितीयककारः स्वार्थिकः पूर्वस्य च दीर्घ प्राकृतत्वात्, तथा सुष्टु-अतिशयेन सम्यक् पिनद्धमरकमण्डलं धूश्च yasya sa supinddhaarkmnnddldhuusskstsy|| तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमेः-बाह्यपरिधेर्यन्त्रस्य च-अरकोपरि फलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रका तस्य, तथा आकीर्णा Page #216 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 213 गुणैव्यार्पता ये वराः - प्रधानास्तुरगास्ते सुष्ठु अतिशयेन सम्यक् प्रयुक्ता - योत्रिता यस्मिन् स आकीर्णवरतुरसुसंप्रयुक्तः, प्राकृतत्वाद् बहुव्रीहावपि निष्ठान्तस्य परनिपातः, तथा सारथिकर्म्मणि ये कुशला नरास्तेषां मध्येऽतिशयेन छेको- दक्षः सारथिस्तेन सुष्ठु सम्यकपरिगृहीतस्य, तथा 'सरसयबततीसतोणमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत्तोणानि च -बामाश्रयाः शरशतद्वात्रिंशत्तोणानि तैर्मण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, किमुक्तं भवति ? - एवं नाम तानि द्वात्रिंशच्छरशतधृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि तस्य सङ्ग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कङ्कटं - कवचं सह कङ्कटं यस्य स सकङ्कटः सकङ्कटोऽवतंसः - शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुषण्ढिप्रभृतीनि नानाप्रकाराणि यानि च कवचखेटकप्रमुखाणि आवरणानि तैर्भृतः - परिपूर्ण, तथा योधानां युद्धं तन्निमित्तं सद्यः प्रगुणभूतो यः स योधयुद्धसज्जः, ततः पूर्वपदेन सह विशेषणसमासः । तस्येत्यंभूतस्य राजाङ्गणे अन्तःपुरे वा रम्ये वा मणिकुट्टिमतले मणिबद्धभूमितले अभिक्ष्णमभीक्ष्णं मणिको (कु) ट्टिमतलप्रदेशे राजाङ्गणप्रदेशे वा 'अभिघट्टिजमाणस्सेऽत अभिघट्टयमानस्य वेगन गच्छतो ये उदारा- मनोज्ञाः कर्णमनोनिर्वृतिकराः सर्वतः समन्तात् शब्दा अभिनिसरन्ति 'भवे एयारूवे सिया' इति 'स्याद्' कथञ्चिद् भवेद् एतद्रूपस्तेषां मणीनां तृणानां च शब्दः ?, भगवानाह - नायमर्थः समर्थः, पुनरपि गोतमः प्राह - स यथा नामकः - प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका तालाभावे च वाद्यते इति वितालेतालाभावे भवतीति वैतालिकी तस्या वैतालिक्या - वीणाया 'उत्तरामन्दा मुच्छियाए' इति मूर्छनं सा संजाताऽस्या इति मूर्च्छिता उत्तरमन्दया- उत्तरमन्दाभिधानया मूर्च्छनया - गान्धारस्वरान्तर्गतया सप्तम्या मूर्च्छिता उत्तरमन्दामूर्च्छिता । 119 11 किमुक्तं भवति ? - गान्धारस्वरस्य सप्त मूर्च्छना भवन्ति, tadyathA"naMdI य खुट्टिमा पूरिमा य चोत्थी अ सुद्धगंधारा । उत्तरगन्धारावि य हवई सा पंचमी गुच्छा ॥ सुहुमुत्तर आयामा छट्टी सा नियमसो उ बोद्धव्वा । उत्तरमंदा यता हवई सा सत्तमी मुच्छा ॥ ॥ 2 ॥ -- अथ किंस्वरूपा मूर्च्छनाः ?, उच्यते, गान्धारादिस्वरूपमाचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन्नास्तां श्रोतॄन् मूर्च्छितान् करोति किन्तु स्वयमपि मूर्च्छित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूर्च्छा करोति, तथा चोक्तम् 119 11 "अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्तावि मुच्छितो इव कुणए मुच्छं व सोवेति ॥ " गान्धारस्वारान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दाभिदाना मूर्च्छना किलातिनकर्षप्राप्ता ततस्तदुत्पादनया च मुख्यवृत्या वादयिता मूर्च्छितो भवति, परमभेदोपचारात् वीणाऽपि मूर्च्छितेत्युक्ता, साऽपि यद्यङ्के सप्रतिष्ठिता न भवति ततो न मूर्च्छनाप्रकर्ष विदधाति तत आहाङ्के-स्त्रियाः पुरुषस्य वा उत्सङ्गे सुप्रतिष्ठितायाः, तथा कुशलेनवादननिपुणेन नरेण पुरुषेण Page #217 -------------------------------------------------------------------------- ________________ 214 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/164 नार्या वासुष्टु-अतिशयेन सम्यग् गृहीतायाः, तथा चन्दनस्य सारः चन्दनसारस्तेन निर्मापितो यः कोणोवादनदण्डस्तेन परिघट्टितायाः-संस्पृष्टायाः 'पञ्चूसकालसमयंसि इति प्रत्यूषकालसमये' प्रभातवेलायां, कवचित् 'पुव्वरत्तावरत्तकाल0' इति पाठस्तत्र प्रदोषसमये प्रातःसमये चेत्यर्थः _ 'मन्दं मन्दं शनैः शनैः 'एजिताया' चन्दनसारकोणेन मनाक् कम्पितायाः 'व्येजितायाः' विशेषतः कम्पितायाः, एतदेव पर्यायेणव्याचष्टे-चालितायास्तथा घट्टितायाः, ऊधिओगच्छता चन्दनसारकोणेन गाढतरंवीणादण्डेन सह तन्त्रयाः स्पृष्टाया इत्यर्थः, तथा 'स्पन्दितायाः' नखाग्रेण स्वरविशेषोत्पादनार्थमीषच्चालितायाः क्षोभितायाः' मूर्छा प्रापिताया ये 'उदारा' मनोज्ञाः कर्णमनोनिवृतिराः सर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, 'स्यात्' कथञ्चिद् भवेदेतद्रूपस्तेषां तृणानांमणीनांचशब्द?,भगवानाह-नायमर्थः समर्थः, पुनरपिगौतमः प्राह-सयथा नामकःकिंनराणां वा किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, किंनरादयो व्यन्तरविशेषाः, तेषां कथम्भूतानाम् ? इत्याह 'भद्रशालवनगतानां वा' इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं प्रथममेखलायां नन्दनवनं शिरसि चूलिकायाः पार्वेषु सर्वतः पण्डकवनं 'महाहिमवंतमलयमन्दरगिरिगुहासमन्नागयाणं' इति महाहिमवान्-हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः, उपलक्षणं शेषवर्षधरपर्वतानां, मलयपर्वतस्य मन्दरगिरेश्च-मेरुपर्वतस्य च गुहा समन्वागताना, वाशब्दा विकल्पार्थाः, एतेषु हिस्थानेषु प्रायः किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम्, 'एगतो sahiyANaM'ti एकस्मिन् स्थाने सहितानां-समुदितानां 'samuhAgayANaM'tiparasparasaMmukhAgatAnAMsaMmukhaM स्थितानां, नैकोऽपि कस्यापि पृष्ठं दत्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः, तथा 'समुविट्ठाणं' सम्यक् परस्परानाबाधया उपविष्टाः समुपविष्टास्तेषां समुपविष्टानां, तथा 'संनिविट्ठाण मिति सम्यक् स्वशरीरानाबाधया न तु विषमसंस्थानेन निविष्टाः स्ण्निविस्स्त्तास्तेस्सां। ___"pamuiyapakkIliyANaM'ti प्रमुदिता:-प्रहर्ष गताः प्रकीडिताः-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासस्तेषां, तथा गीते रतिर्येषां ते गीतरतयो गन्धर्वं-नाटयादि तत्र हर्षितमनसो गन्धर्वहर्षितमनसस्ततः पूर्वपदेन विशेषणसमासस्तेषां गद्यादिभेदादष्टविधं गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गद्यं गीयते, यत्र तु पद्यं-वृत्तादि गीयते तत्पद्यं, यत्र कथिकादि गीयते तत्कथ्यं, पदबद्धं यदेकाक्षरादि यथा ते ते इत्यादि, पादबद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम्, 'उक्खित्ताय मितिउक्षिप्तकंप्रथमतः समारभ्यमाणं, दीर्घत्वंककारात्पूर्वप्राकृतत्वात्, एवमुत्तरत्रापि द्रष्टव्यं, 'प्रवृत्तक प्रथमसमारम्भादूर्द्धमाक्षेपपूर्वकप्रवर्त्तमानं । 'maMdAya'miti मन्दकं मध्यभागे सकलमूर्छनादिगुणोपेतंमन्दं मन्दंसंचरन्, तथा रोइया-वसाणंति रोचितंसम्यग्मावितमवसानं यस्य तद्रोचितावसानं, शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद् रोचितावसानमिति भावः, तथा सप्तस्वरसमन्वागतं' सप्त स्वराः षडजादयः, उक्तञ्च "सज्जे रिसह गंधारे, मज्झिमे पंचमे सरे । धेवए चेव नेसाए, सरा सत्त वियाहिया ॥ " तेच सप्त स्वराः पुरुषस्य नया वा नाभीतः समुद्भवन्ति सत्त सरा नाभीतो' इति पूर्वमहर्षिवचनात्, तथाऽष्टमी रसैः-श्रृङ्गारादिभि सम्यक्प्रकर्षणयुक्तमष्टरससंप्रयुक्तं, तथा एकादश Page #218 -------------------------------------------------------------------------- ________________ 215 प्रतिपत्तिः-3, दीव0 अलङ्काराः पूर्वान्तर्गते स्वरप्राभृते सम्यगभिहिताः, तानि च पूर्वाणि सम्प्रति व्यवच्छिन्नानि ततः पूर्वेभ्यो लेशतो विनिर्गतानि यानि भरतविशाखिलप्रभृतीनितेभ्योवेदितव्याः, छद्दोसविप्पमुक्कति षड्भिर्दोषर्विप्रमुक्तंषडदोषविप्रमुक्तं,तेचषड् दोषाअमी-भीयंदुयमुप्पिच्छंउत्तालं कागस्सरमणुणासंच' / उक्त्न्य्च्॥1॥ "भीयं दुयमुष्पिच्छस्थमुत्तालं च कमसो मुणेयव्वं । काकस्सरमणुनासं छद्दोसा होति गेयस्स । / " तत्र भीतम्' उत्रस्तं, किमुक्तंभवति? यदुत्रस्तेन मनसा गीयते तद्भीतपुरुषनिबन्धनधानुवृत्तत्वाभीतमुच्यते, "द्रुतं' यत्वरितंगीयते, उप्पिच्छं' नामआकुलम्, उक्तञ्च-"आहित्थं उपिच्छंचआउलं रोसभरियंच" अस्यायमर्थ-आहित्यमुप्पिच्छंच प्रत्येकमाकुलं रोषभृतं वोच्यत इति,आकुलताचश्वासेन द्रष्टव्यातथा पूर्वसूरिभिव्यार्खयानात्, उक्तञ्चमूलटीकायाम्-"उप्पिच्छे zvAsayukta"miti, तथाउत्-प्राबल्येनातितालमस्थानतालंवा उत्तालं, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकमनुनासं, नासिकाविनिर्गतस्वरानुगतमिति भावः, तथा 'AdvaguNovaveya'miti अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः-पूर्ण रिक्तमलङ्कृतं व्यक्तमविपु(घ)ष्टं मधुरं समं सललितंच, तथा चोक्त्म्॥1॥ "पुण्णं रत्तं च अलंकियंच वत्तं तहेव अविपु(घु)हूं। महुं समंसललियं अट्ठ गुणा होति गेयस्स ॥ " तत्र यत्स्वरकलाभिः पूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यद् गीयते तद्रक्तम्, अन्योऽन्यस्वरविशेषकरणेन यदलङ्कृतमेव गीयते तदलङ्कृतम्, अक्षरस्वरस्फुटकरणतो वयक्तं, विस्वरं क्रशतीव विपु(घ)ष्टंन विघुष्टमविपु(ओष्टं, मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत्, तालवंशस्वरादिसमनुगतंसमं,तथा यत्स्वरघोलनाप्रकारेण ललतीव तत्सह ललितेनेतिसललितं, यदिवा यच्छ्रोत्रेन्दिरयस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् ___ इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुराह--'रत्तं tiTThANakaraNasuddha'mityAdi, रक्तं पूर्वोक्तस्वरूपंतथाच 'त्रिस्थानकरणशुद्धं त्रीणिस्थानानिउरःप्रभृतीनि तेषु करणेन-क्रियया शद्धं त्रिस्थानकरणशुद्धं, तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्धं च, तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं, स एवयदिकण्ठे वर्तितोभवतिअस्फुटितश्चततःकण्ठविशुद्धं, यदिपुनः शिरःप्राप्तः सन्सानुनासिको भवति ततः शिरोविशुद्ध, यदिवा यद् उरःकण्ठशिरोभि श्लेष्मणाऽव्याकुलितैर्विशुद्धैर्गीयते तद् उरःकण्ठशिरोविशुद्धत्वात्रिस्थानकरणविशुद्धं, तथा सकुहरो गुञ्जन् यो वंशो यत्र तन्त्रीतलताललयग्रहसुसंप्रयुक्तं भवति सकुहरेवंशे गुञ्जति तन्त्र्यांच वाधमानायां यत्तन्त्रीस्वरेणाविरुद्धं तत् skuhrgunyjdvNshtntriisusNpryukt| तथा परस्पराहतहस्ततालस्वरानुवर्तियद् गीतंतत्तालसुसंप्रयुक्तं, यत् मुरजकंसिकादीनामातोद्यानागाहताना यो ध्वनिर्यश्च नृत्युन्त्या नर्तक्याः पादोत्क्षेपस्तेन समं तत्तालसुसंप्रयुक्तं, तथा श्रृङ्गमयो दारुमयो वंशमयो वाऽङ्गुलिकोशस्तेनाहतायास्तभ्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्तं, तथा यः प्रथमं वंशतव्यादिभि स्वरो गृहीस्तन्मार्गानुसारि ग्रहसुसंप्रयुक्तं, Page #219 -------------------------------------------------------------------------- ________________ 216 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 164 तथा 'महुर' मिति मधुरं प्राग्वत्, तथा 'सम' मिति तालवंशस्वरादिसमनुगतं समं सललितं प्राग्वद् अत एव मनोहरं, पुनः कथम्भूतम् ? इत्याह 'मौयरिभियपयसंचारं' तत्र मृदु- मृदुना स्वरेण युक्तं न निष्ठुरेण तथा यत्र स्वरोऽक्षरेषु - घोलनास्वरविशेषेषुसंचरन् रागेऽतीव प्रतिभासते स पदसञ्चारोरिभितमुच्यते मृदुरिभितपदेषु गेयनिबद्धेषु सञ्चारो यत्र गेये तत् मृदुरिभितपदसञ्चारं, तथा 'सुरई' इति शोभना रतियस्मिन् श्रोतॄणां तत्सुरति, तथा शोभना नति रचनातोऽवसाने यस्मिन् तत्सुनति, तथा वरं - प्रधानं चारु-विशिष्टचङ्गिमोपेतं रूपं - स्वरूपं यस्य तद् वरचारुरूपं 'दिव्यं' प्रधानं नृत्यं गेयं प्रगीतानां - गानानुसारध्वनिव (म) तां यादृशः शब्दोऽतिमनोहरो भवति 'स्यात्' कथञ्चिद् भवेद् एतद्रूपस्तेषां तृणानां मणीनां च शब्दः ? एवमुक्ते भगवानाह - गौतम ! स्यादेवंभूतः शब्द इति ॥ मू. (165) तस्स णं वनसंडस्स तत्थ तत्थ देसे 2 तहिं तहिं बहवे खुड्डा खुड्डियाओ वावीओ पुक्खरिणीओ गुंजालियाओ दीहियाओ (सरसीओ) सरपंतियाओ सरसरपंतीओ बिलपंतीओ अच्छाओ सण्हाओ रयतामयकूलाओ वैरामयपासाणाओ तवणिज्रमयतलाओ वेरुलियमणिफालियपडलपञ्चोयडाओ नवनीयतलाओ सुवण्णसुब्भ (ज्झ) रययमणिवालुयाओ सुहोयारासूत्ताराओ नानामणितित्थसुबद्धाओ चारु (चौ) कोणाओ समतीराओ आणुपुञ्चसुजायवप्पगंभीरसीयलजलाओ संछण्णपत्तभिसमुणालाओ । बहूप्पलकुमुयणलिणसुभगसोगंधितपोंडरीयसयपत्तसहस्सपत्तफुल्ल केसरोवैयाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभमंतमच्छकच्छभानेगसौणमिहुणपरिचरिताओ पत्तेयं पत्वेयं पउमवरवेदियापरिक्खित्ताओ पत्तयं पत्तेयं वनसंडपरिक्खिताओ अप्पेगतियाओ आसवोदाओ अप्पेगतियाओ वारुणोदाओ अप्पेगतियाओ खीरोदाओ अप्पेगतियाओ धओदाओ अप्पेगतियाओ इक्खो (दो) दाओ (अमयरससमरसोदाओ) अप्पेगतियाओ पगतीए उदग (अमय) रसेणं पन्नत्ताओ पासाइयाओ 4 / तासि णं खुड्डियाणं वावीणं जाव बिलवंतियाणं तत्थ 2 देसे 2 तहिं 2 जाव बहवे तिसोवाणपडिरूवगा पन्नत्ता । तेसि णं तिसोवाणपडिरूवाणं अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा- वैरामया नेमा रिट्ठामय पतिद्वाणा वेरुलियामया खंभा सुवण्णरुप्पामया फलगा वैरामया संधी लोहितक्खमईओ सूईओ णाणामणिमया अवलंबणा अवलंबणबाहाओ ॥ तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं 2 तोरणा paM0 / ते णं तोरणा नानामणिमयखंभेसु उवनिविसन्निविट्ठा विविहमुत्तंतरोवैता विविहतारारूवोवचिता ईहामियौसभतुरगणरमगरविहगवालग किन्नररुरुसरभचमरकुंजरवण-लयपउमलयभत्तिचित्ता खंभुग्गयवैरवेदियापरिगताभिरामा विज्जाहरजमलजुयलजंतजुत्ताविव अचिसहस्समालणीया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासातिया 4 / तेसि णं तोरणाणं उप्पिं बहवे अट्टट्ठमंगलगा पन्नत्ता-सोत्थियसिरिवच्छनंदियावत्तवद्धमाणभद्दासणकलसमच्छदप्पणा सव्वरतणामया अच्छा सण्हा जाव पडिरूवा । तेसि णं तोरणाणं उप्पिं बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हारिद्दचामरज्झया सुकल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वैरदंडा जलयामलगंधीया सुरूवा Page #220 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 ____ _217 पासाइया 4/तेसिणं तोरणाणं उप्पिं बहवे छत्ताइछत्ता पडागाइपडागाघंटाजुयला उप्पलहत्थया जाव सयसहस्सवत्तहत्थगा सव्वरयणामया अच्छा जाव प्द्दिरूवा। तासिणंखुड्डियाणं वावीणंजाव बिलपंतियाणंतत्थ तत्थदेसे 2 तहिंतहिंबहवे उपायपव्वया नियैपव्वया जगतिपब्वयादारुपव्ययगादगमंडवगा दगमंचकादगमालका दगपासायगा ऊसडा खुल्ला खडहडगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव प्द्दिरूवा। तेसुणं उप्पायपव्यतेसु जाव पक्खंदोलएसु बहवे हंसासणाई कोंचासणाइंगरुलासणाई उण्णयासणाइं पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई उसभासणाई सीहासणाई पउमासणाई दिसासोवत्थियासणाई सब्बरयणामयाइंअच्छाईसण्हाइंलण्हाइंघटाई मट्ठाईनीरयाइंणिम्मलाइंनिप्पकाईनिकंकडच्छायाइंसप्पभाई सम्मिरीयाइंसौजोयाईपासादीयाई दरिसणिजाई अभिरुवाइं प्द्दिल्वाई। तस्स णं वनसंडस्स तत्थ तत्थ देसे 2 तहिं तहिं बहवे आलिघरा मालिघरा कयलिधरा लयाघरा अच्छणघरापेच्छणघरा मजणघरगा पसाहणघरगा गम्भघरगामोहणघरगा सालघरगा जालघरगा कुसुमघरगा चित्तघरगा गंधव्वघरगा आयंसघरगा सव्वरयणामया अच्छा सहा लण्हा घट्टा मट्ठाणीरया णिम्मला णिप्पंका निक्ककडच्छाया सप्पभासम्मिरीया सौजोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । तेसु णं आलिघरएसु जाव आयंसघरएसु बहूइं हंसासणाई जाव दिसासोवत्थियासणाइंसव्वरयणामयाईजाव प्द्दिल्वाई। तस्स णं वनसंडस्स तत्थ तत्थ देसे 2 तहिं तहिं बहवे जाइमंडवगा जूहियामंडवगा मल्लियामंडवगा णवमालियामंडवगा वासंतीमंडवगा दधिवासुयामंडवगा सूरिल्लिमंडवगा तंबोलीमंडवगामुद्दियामंडवगाणागलयामंडवगाअतिमुत्तमंडवगा अप्फोतामंडवगामालुयामंडवगा सामलयामंडवगा निचं कुसुमिया निच्चं जाव प्द्दिरूवा। तेसुणंजातीमंडवएसुबहवे पुढविसिलापट्टगापन्नत्ता, तंजहा हंसासणसंठिता कोंचासणसंठितागरुलासणसंठिता उग्णयासणसंठितापणयासणसंठिता दीहासणसंठिता भद्दासणसंठिता पक्खासणसंठिता मगरासणंठिता उसभासणसंठिता सीहासणसंठिता पउमासणसंठिता दिसासोत्थियासणसंठिता paM0, तत्त बहवे वरसयणासणविसिट्ठसंठाणसंठिया पन्नत्ता समणाउसो! आइण्णगख्यबूरणवणीततूलफासा मौया सव्वरयणामया अच्छा जाव प्द्दिरूवा। तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिट्ठति निसीदंति तुयटृति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिकताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणं फलवित्तिविसेसं पच्चणुब्भवमाणा विह्र्ण्ति। तीसे णं जगतीए उप्पिं अंतो पउमवरवेदियाए एत्थ णं एगे महं वणसंडे पन्नत्ते देसूणाई दो जोयणाई विक्खंभेणं वेइयासमएणं परिक्खेवेणं किण्हे किण्होभासे बनसंडवण्णओ (मणि)तणसद्दविहूणो णेयव्यो, तत्थणंबहवे वाणमंतरा देवा देवीओय आसयंति सयंति चिट्ठति निसीयंति तुयति रमंतिललंति कीडति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरिकताणं सुभाणं कंताणं कम्माणं कल्लाणं फलवित्तिविसेसं पच्चणुब्भवमाणा विह्र्ण्ति॥ वृ. 'तस्स णं वनसंडस्सेऽत्यादि, तस्य णमिति वाक्यालङ्कारे वनखण्डस्य मध्ये तत्र तत्र Page #221 -------------------------------------------------------------------------- ________________ 218 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/165 देशे स्यैव देशस्य तत्र तत्रैकदेशे बहूईओ' इति बह्वयः 'खुड्डा खुड्डियाओ' इति क्षुल्लिकाः क्षुल्लिका लघवो लघवैत्यर्थः, 'वाप्यः' चतुरनाकाराः 'पुष्करिण्यः' वृत्ताकाराः अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः 'दीर्घिकाः' सारिण्यस्ता एव वक्र गुजालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रीत्वं प्राकृतत्वात्, बहूनि सरांसि एकपङ्कत्या व्यवस्थितानि सरःपकिस्ता बह्वयः सरःपङ्कत्यः, तथा येषु सरस्सुपङ्क्त्या व्यवस्थितेष पोदकं प्रणालिकया संचरति सा सरःसरःपङ्किस्ता बह्वयः सरःसरःपङ्कत्यः, तथा बिलानीव बिलानि-कूपास्तेषां पङ्कयो बिलपङ्कत्यः, एताश्च सर्वा अपि कथम्भूताः? इत्याह 'अच्छा स्फटिकवद्वहिनिर्मलप्रदेशाः 'श्लक्ष्माः' श्लक्ष्णपुद्गलनिष्पादितबहिप्रदेशाः, तथा रजतमयं-रूप्यमयं कूलं यासांता रजतमयकूलाः, तथा समं-अगसिद्भावतोऽविषमं तीरं तीरावर्तिजलापूरितंस्थानंयासांताः समतीराः, तथा वज्रमयाः पाषाणायासांता वज्रमयपाषाणाः, तथा तपनीयं-हेमविशेषस्तपनीयं-तपनीयमयं तलं-भूमितलं यासां तास्तपनीयतलाः, तथा 'सुवण्णसुज्झरययालुयाओ' इति सुवर्णं-पीतकान्तिहेमसुझं रूप्यविशेषः रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुज्झरजतवालुकाः, 'वेरुलियमणिफालिहपडलपच्चोयडाओ यत्ति वैडूर्यमणिमयानि स्फाटिकपटलमयानि प्रत्यवतटानितटसमीपवर्तिनोऽत्युन्नतप्रदेशा यासांता वैडूर्यमणिस्फटिकपटलप्रत्यवतटाः 'सुहोयारासूत्तारा' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासुताः स्व्व्ताराः। तथा सु-सुखेन उत्तारो-जलमध्यावहिर्विनिर्गमनं यासु ताः सुखोत्ताराः ततः पूर्वदेन विशेषणमासः 'नानामणितित्थसुबद्धाओ' इति नानामणिभिः-नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानियासांता नानामणितीर्थसुबद्धाः,अत्र बहुव्रीहावपिक्तान्तस्य परनिपातोभार्यादिदर्शनाप्राकृतशैलीवशाद्वा, चउक्कोणाओ' इति चत्वारः कोणा यस्यां सा चतुष्कोणाः एतच्च विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं, तेषामेव चतुष्कोणतवसम्भवात्न शेषाणां, तथाआनुपूर्वेण-क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्टु-अतिशयेन यो जातो वप्रः-केदारो जलस्थानं तत्र गम्भीरंअलब्धस्थानं शीतलं जलं यासुता aanupuurvysujaatvprgmbhiirshiitljlaaH| _ "संछण्णपत्तमिसमुणालाओ' संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यासु ताः संछन्नपत्रबिसमृणालाः, इह बिसमृणालसाहचर्यात्पत्राणि-पद्मनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दा मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्र-सहस्रपत्रकेसरफुल्लोपचिताः, तथा षटपदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि च यासु ताः षट्पदपरिभुज्यमानकमलाः, तथाऽच्छेन-स्वरूपतः स्फटिकवच्छुद्धेन विमलेनआगन्तुकमलरहितेन सलिलेन पूर्णाअच्छविमलसलिलपूर्णा, तथा पडिहत्था अतिरेकिताः अतिप्रभूता इत्यर्थः "पडिहत्थमुद्धमायं अहिरेइयं च जाण आउण्णं" इति वचनात्, उदाहरणं चात्र्॥1॥ "घणपडिहत्थं गयणंसराइंनवसलिलसुट्ट(उद्धामायाई । अहिरेइयं महं उण चिंताए मणं तुहं विरहे ॥ " इति। भ्रमन्तो मत्स्यकच्छपायत्र ताः पडिहत्थभ्रमन्मत्स्यकच्छपाः, तथाऽनेकैः-शकुनमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ता अनेकशकुनमिथुनकप्रविचरिताः, ततः पूर्वपदेन Page #222 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 219 विशेषणसमासः, एता वाप्यादयः सरस्सरःपङ्किआपर्यवसानाः प्रत्येकं प्रत्येकमिति, एकमेकं प्रति प्रत्येकम्, अत्राभिमुख्ये प्रतिशब्दो न वीप्साविवक्षायां, पश्चाप्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं वनषण्डपरिक्षिप्ताश्च, 'अप्पेगतियाओ' इत्यादि, अपि ढार्थे बाढमेककाः-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासांता आसवोदकाः,अप्येककावारुणस्य वारुणसमुद्रस्येव उदकंयासांतावारुणोदकाः,अप्येककाःक्षीरमिदोदकंयासांताः क्षीरोदकाः, अप्येककाघृमिवोदकं यासांताघृतोदकाः,अप्येकका क्षेदैव-इक्षुरस इवौदकंयासांताः क्षोदोदकाः, अप्येकका अमृतरससमरसमुदकं यासांताअमृतरससमरसोदकाः, अप्येकका अमृतरसेन स्वाभाविकेन प्रज्ञप्ताः । _ 'पासाईया(o) इत्यादि विशेषणचतुष्टयं प्राग्वत्, तासां क्षुल्लिकानां यावद्विलपङ्क्तीनां प्रत्येकं 2 चतुर्दिशिचत्वारि, एकैकस्यां दिशिएकैकभावात्, त्रिसोपानप्रतिरूपकाणि' प्रतिविशिष्टं रूपयेषांतानिप्रतिरूपकाणित्रयाणांसोपानानां समाहारस्त्रिसोपानं त्रिसोपानानि अयं वक्ष्यमाणः 'एतद्रूपः' अनन्तरं वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा 'वज्रमयाः' वजरलमया 'नेमाः' भूमेरुवं निष्कामन्तः प्रेशाः 'रिष्ठमयाः' रिठरलमयाः 'प्रतिष्ठानाः' त्रिसोपानमूलपादा वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानागभूतानि वज्रमयानि वज्ररलापूरिताः सन्धयः-फलकद्वयापान्तरालप्रदेशाः लोहिताक्षमय्यः सूच्यः-फलकद्वयसम्बन्धविघटनाभावहेतु पादुकास्थानीयाः नानामणिमया अवलम्ब्यन्ते इति अवलम्बना--अवतरतामुत्तरतां चालम्बने हेतुभूता उवलम्बनबाहातो विनिर्गताः केचिदवयवाः 'अवलंबणबाहाओ' इति अवलम्बनबाहा अपि नानामणिमयाः, अवलम्बनबाहा नाम उभयौभयोः पार्श्वयोरवलमबनाश्रयबूता भित्तयः, 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् । 'tesiNa'mityAdi,तेषां त्रिसोपानप्रतिरूपकाणांप्रत्येकंप्रत्येकं तोरणानि प्रज्ञप्तानि, तेषां चतोरणानामयमेतद्रूपो 'वर्णावासः' वर्णकनिवेशःप्रज्ञप्तः, तद्यथा तेणं तोरणा नानामणिमया' इत्यादि, तानि तोरणानि नानाणिमयानि, मणय:-चन्द्रकान्तादयः, विविधमणिमयानि, नानामणिमयेषु स्तम्भेषु उपविष्टानि' सामीप्येन स्थितानि, तानिच कदाचिच्चलानि अथवाऽपदपतितानि वाऽऽशङ्कयेरन्ततआह-सम्यग-निश्चलतयाऽपदपरिहारेणच निविष्टानि ततो विशेषणसमासः उपविष्टसन्निविष्टानि 'विविहमुत्तंतरोचिया' इति विविधा-विविधविच्छित्तिकलिता मुक्तामुक्ताफलानि 'अंतरेऽति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामथ्यार्दवीप्सां गमयति, अन्तरा 2 'ओचिया' आरोपिता यत्रतानि तथा, 'विविहतारारूवोवचिया' इति विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थं तारका निबध्यन्ते इति लोकेऽपि प्रतीतं इति विविधतारारूपोपचितानि, 'ईहामिगौसभतुरगनरमगरविहगवालगकिंनररुरुसरगचमर-इति ईहामृगाःवृका व्याला:-श्वापदभुजगाः, ईहामृगऋषभतुरग- नरमकरविह- गव्यालकिंनररुरुसरभकुञ्जरवनलतापद्मलतानां भक्त्या विच्छित्या विचित्रं-आलेखो येषु तानि त्था। स्तम्भोद्गताभिः-स्तम्भोपरिवर्तिनीभिर्वज्ररत्नमयीभिर्वेदिकाभिपरिगतानि सन्तियानि अभिरणीयानि तानि स्तम्भोद्गतवज्रवेदिकापरिगताभिरामाणि, तथा 'विज्ञाहरजंतजुत्ताविव अच्चीसहस्समालिणीया' इति विद्याधरयोर्य यमलं-समश्रेणीकंयुगलं-द्वन्द्वं विद्याधरयमलयुगलं Page #223 -------------------------------------------------------------------------- ________________ 220 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/165 तेषां यन्त्राणि-प्रपञ्चास्तैर्युक्तानीव, अर्चिषां सहस्रैर्मालनीयानि-परिवारणीयानिअर्चिसहनमालनीयानि, किमुक्तंभवति?-एवंनाम प्रभासमुदायोपेतानियेनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयुक्तानीति, 'स्वगसहस्सकलिया' इतिरूपकाणांसहस्राणिरूपकसहस्राणितैः कलितानिरूपकसहनकलितानि 'भिसमाणा' इति दीप्यमानानि भिभिसमाणा' इति अतिशयेनदीप्यमानानि चक्खुल्लोयणलेसा' इतिचक्षुकर्तृलोकने-अवलोकने लिसतीव-दर्शनीयत्वातिशयतःश्लिष्यतीवयत्रतानिचक्षुर्लोकनलेसानि 'सुहफासा' इतिशुभस्पर्शानिसशोभाकानि रूपाणि यत्र तानिसश्रीकरूपाणि, पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्व्त्। ___'तेसिंतोरणामंउवरिअट्ठमंगलेऽत्यादि सुगम, नवरं जावपडिरूवा' इति यावत्करमात् 'घट्टा मट्ठा नीरया' इत्यादिपरिग्रहः । tesiNa'mityAdi, तेषां तोरणानामुपरिबहवः 'कृष्णचामरध्वजः' कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाःएवं बहवो नीलचामरध्वजा लोहितचामरध्वजा हारिद्रचामरध्वजाः शक्लचामरध्वजाः, कथम्भूता इत्याह एते सर्वेऽपि ? इति, अत आह-'अच्छा' आकाशस्फटिकवदतिनिर्मलाः 'कृष्णाः' कृष्णपुद्गलस्क्धनिर्मापिता 'रूप्यपट्टा' इति स्वप्योरप्यमयोवज्रमयस्य दण्डस्योपरिपट्टेयेषांतेस्रूप्यपट्टाः वैरदंडा' इति वज्रो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डाः, तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो-निर्मलोनतु कुद्रव्यगंधसम्मिश्रोयोगन्धः सविद्यतेयेषांतेजलजामलगन्धिका 'अतः अनेकस्वराऽदितीकप्रत्ययः,अतएव सुरम्याः, पासादीया' इत्यादि विशेषणचतुष्टयंप्राग्वत् 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहूनि 'छत्रातिच्छत्राणि' छत्रात्-लोकप्रसिद्धादेकसङ्ख्याकादतिशायीनिद्विसङ्घयानि त्रिसङ्ख्या वाछत्रातिच्छत्राणि, बह्वयः पताकाभ्योलोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः पताकातिपताकाः, बहूनिघण्टायुगलानि बहूनि चामरयुगलानि बहवः 'उत्पलहस्तकाः' उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तका बहवो निलनहस्तका बहवः सुभगहस्तका बहवः सौगन्धिकहस्तकाबहवः पुण्डरीकहस्तका बहवः शतपत्रहस्तकाः बहवः सहसरपत्रहस्तकाः, उत्पलादीनि प्रागेव व्याख्यातानि, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमयाः 'जाव पडिरूवा' इति यावतकरणात् 'अच्छा सहा लण्हा' इत्यादि विशेषणकदम्बकपरिग्रहः । / ___'tAsiNa'mityAdi, तासां क्षुल्लिकानां वापीनांयावद्विलपङ्कीनाम्, अत्र यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, अपान्तरालेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे बहव उत्पातपर्वतायत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति 'नियैपव्वया' इतिनियत्या-नैयत्येन पर्वता नियतिपर्वताः, कचित् 'निययपव्वया' इति पाठस्तत्रनियताः-सदा भोग्यत्वेनावस्थिताः पर्वता नियपर्वताः, यत्र वानमन्तरा देवा देव्यश्च भवधारणीयेन वैक्रियशरीरेण प्रायः सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगतीपर्वतकाः' पर्वतविशेषाः 'दारुप्रवर्तकाः' दारुनिर्मापिता इति पर्वतकाः 'दगमंडवगा' इति 'दकमण्डपकाः' स्फटिकमण्डपकाः, उक्तं च मूलटीकायां-"दकमण्डपकाः स्फाटिकमण्डपका" इति,एवंदकमञ्चका दकमालका दकप्रासादाः, एते च दकमण्डपादयः केचित् 'ऊसडा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुड्डा' इति क्षुल्ला Page #224 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 3, दीव0 221 लघवः कचित् 'खडखडगा' इति लघव आयताश्च, तथा अन्दोलकाः पक्ष्यन्दोलकाञ्च तत्र यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति ते अन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यात्मानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, ते चान्दोलकाः पक्ष्यन्दोलकाश्च तस्मिन् वनषण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूताः ? इत्याह-'सर्वरत्नमया: ' सर्वात्मना रत्नमयाः, 'अच्छा सण्हा' इत्यादि विशेषणजातं पूर्ववत् । 'तेसु ण' मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनानि तत्र येषामासानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोञ्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि नाम यानि उच्चासनानि प्रणतासनानि - निम्नासनानि दीर्घासनानि श्ययारूपाणि भद्रासनानि येषामघोभागे पीठिकाबन्धः पक्ष्यासनानि येषामधोभागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासननानिच भावनीयानि, पद्मासनानि - पद्माकाराणि आसनानि 'दिसासोबत्थियासणाणि' येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां सङ्गाहिका सङ्ग्रहणिगाथा - ॥ 1 ॥ "हंसे 1 कोंचे 2 गरुडे 3 उण्णय 4 पणए य 5 दीह 6 भद्दे ya7 / पक्खे 8 मयरे 9 उसले 10 सीह 11 दिसासोवृत्थि 12 बारसमे । / " एतानि सर्वाण्यपि कथम्भूतानि ? इत्यत आह- 'सव्वरयणामया' इत्यादि प्राग्वत् । 'तस्स णं वनसंडस्से' त्यादि, प्राग्वत् तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव देशस्य तत्र तत्रैकदेशे बहूनि 'आलिगृहकाणि' आलि-वनस्पतिविशेषस्तन्मयानि गृहकाणि मालिरपिवनस्पतिविशेषस्तन्मयानि गृहकाणि मालिगृहकणि कदलीगृहकाणि लतागृहकाणि प्रतीतानि 'अच्छणघरका' इति अवस्थानगृहकाणि येषु यदा तदा चा'' गत्य बहवः सुखासिकयाऽवतिष्ठन्ते, प्रेक्षणकगृहाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मज्जनकगृहकाणि यत्रागत्य स्वेच्छया मज्जनं कुर्वन्ति प्रसाधनगृहकाणि यत्रागत्य स्वं परं च मण्डयन्ति गर्भगृहकाणि-- गर्भगृहाकाराणि, 'मोहनघरगा' इति मोहणं - मैथुनसेवा "रमियमोहणरयाई" इति नाममालावचनात्, तठप्रधानानि गृहकाणि मोहनगृहकाणि वासभवनानीति भावः, 'शालागृहकाणि' पट्टशालाप्रधानानि गृहकाणि 'जाल गृहकाणि' जालकयुक्तानि गृहकाणि 'कुसुमगृहकाणि' कुसुमप्रकरोपचितानि गृहकाणि 'चित्रगृहकाणि' चित्रप्रधानानि गृहकाणि 'गन्धर्वगृहकामि' गीतनृत्याभ्यासयोग्यानिगृहकाणि 'आदर्शगृहकाणि' आदर्शमयानीव (आदर्श) गृहकाणि, एतानि च कथम्भूतानि ? इत्यत Aha'savvarayaNAmayA' इत्यादिविशेषणकदम्बकं प्राग्वत् । 'तेसु Na'mityAdateSu आलिगृहकेषु यावच्छब्दान्मालिगृहकादिपरिग्रहः, बहूनि हंसासनानि इत्यादि प्राग्वत् ॥ 'तस्स ण' मित्यादि, तस्य वनखण्डस्य मद्ये तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे बहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासन्तीमण्डपका दधिवासुका नाम वनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकमण्डपकाः, सूरिल्लिरपि वनस्पतिविशेषस्तन्मया मण्डपकाः सूरिल्लिमण्डपकाः, ताम्बूली - नागवल्ली तन्मया मण्डप कास्ताम्बूलीमण्डपकाः, नागो- द्रुमविशेषः स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा न प्रसृता सा लतेत्यभिधीयते, नागलताम Page #225 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 165 यमण्डपकाः, अतिमुक्तकमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथम्भूताः ? इत्याह- 'सव्वरयणामया' इत्यादि प्राग्वत् । 'तेसु ण' मित्यादि, तेषु जातीयमण्डपेषु यावन्मालुकामण्डपेषु, यावात्करणाद् यूधिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा - अप्येकका हंसासनवत्संस्थिता हंसासनसंस्थिताः यावदप्येकका दिकसौवस्तिकासनसंस्थिताः, यावत्करणात् 'अप्पेगैया कोंचासणसंठिया अप्पेगैया गरुडासणसंठिया अप्पेगैया उन्नयासणसंठिया अप्पेगैया पणयासणसंठिया अप्पेगैया भद्दासणसंठिया अप्पेगैया पक्खासणसंठिया अप्पेगैया मयरासणसंठिया अप्पेगैया उसभासणसंठिया अप्पेगैया सीहासणसंठिया अप्पेगैया पउमासणसंठिया अप्पेगैया दीहासणसंठाण' इति परिग्रहः । अन्ये च बहवः शिलापट्टका यानि विसिष्टचिह्नानि विशिष्टनामानि च वराणि - प्रधानानि शयनानि आसनानिच तद्वत्संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, क्वचित् 'मांसल - सुघुट्ठविसिट्ठसंठाणसंठिया' इति पाठस्तत्रान्ये च बहवः शिलापट्टका मांसला इव मांसलाः अकठिना इत्यर्थः सुघुष्टा इव सुघुष्टा अतिशयेन मसृणा इति भावः विशिष्टसंस्थानसंस्थिताश्च 'आईणगरूयबूरन - वणीयतुलफासा मौया सव्वरयणामया अच्छा' इत्यादि प्राग्वत्, तत्रैतेषु उत्पातपर्वतादिगत-हंसासनादिषु यावन्नानारूपसंस्थासंस्थितपृथिवीशिलापट्टकेषु णमिति पूर्वद् बहवो वानमन्तरा देवा देव्यश्च यथासुखमासते 'शेरते' दीर्घकायप्रसारणेन वर्त्तन्ते, न तु निद्रां कुर्वन्ति, तेषु देवयोनिक-तया निद्राया अभावात्, 'तिष्ठन्ति' ऊर्ध्वस्थानेन वर्त्तन्ते 'निषीदन्ति' उपविशन्ति 'तुयट्टंति' इति त्वग्वर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्य दक्षिणपार्श्वेनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपार्श्वेनावतिष्ठन्ति 'रमन्ते' रतिमाबघ्नन्ति 'ललन्ति' मनईप्सितं यथा भवति तथा वर्त्तन्त इति भावः । 222 . 'क्रीडन्ति' यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति 'मोहन्ति' मैथुनसेवां कुर्वन्ति इत्येवं 'पुरा पोराणाण' मित्यादि, 'पुरा' पूर्वं प्राग्भवे इति भावः कृतानां कर्म्मणामिति योगः, अत एव पौराणानां सुचीर्णानां सुचरितानामितिभावः, इह सुचरितजनितं कर्मापि कार्ये कारणोपचारात्सुचरितमिति विवक्षितं, ततोऽयं भावार्थ- विशिष्टतथाविधधर्म्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानाम्, अत्रापि कारणे कार्योपचारात् सुपराक्रान्तजनितानि कर्माण्येव सुपराक्रान्तानि इत्युक्तं भवति, सकलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव सुभानां शुभफलानाम्, इह किञ्चिदशुभफलमपीन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्विकशुभत्वप्रतिपत्यर्थमस्यैव प्यायशब्दमाह- 'कल्याणानां' तत्ववृत्या तथाविधविशिष्टफलदायिनाम्, अथवा कल्याणानामनर्थेपशमकारिणां कल्याणं- कल्याणरूपं फलविपाकं 'पचणुभवमाणा' pratyekamanubhavantaH'viharanti' आसते । तदेवं पद्मवरवेदिकाया बहियों वनखण्डस्तद्वक्तव्यतोक्ता, सम्प्रति तस्या एव पद्मवरवेदिकाया अर्वागू जगत्या उपरि यो वनखण्डस्तद्वक्तव्यतामभिधित्सुराह- 'तीसे णं जगतीए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया 'अन्तः' मध्यभागे अत्र महानेको वनषण्डः Page #226 -------------------------------------------------------------------------- ________________ 223 प्रतिपत्तिः-3, दीव0 प्रज्ञाप्तः 'देसोणाई दो जोयणाई विक्खंभेण मित्यादि सर्वं बहिर्वनखण्डवदविशेषेण वक्तव्यं, नवरमत्र मणीनां तृणानांच शब्दो न वक्तव्यः, पद्मवरवेदिकान्तरिततया तथाविधवाताभावतो मणीनां तृणानां च लनाभावतः परस्परसंघर्षाभावात्, तथा चाह-"वनसंडवण्णतो सद्दवजो जाव विहरंति" इति ॥ सम्प्रति जम्बूद्वीपस्य द्वारसञ्जयाप्रतिपादनार्थमाह - "विजय द्वार" अधिकार :मू. (166) जंबुद्दीवस्स णं भंते ! दीवस्स कति दारा पन्नता? गोयमा ! चत्तारि दारा पन्नता, तंजहा- विजये वेजयंते जयंते अप्राजिए। वृ. 'जंबुद्दीवस्स णं भंते !' इत्यादि, जम्बूद्वीपस्य णमिति प्राग्वत् भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि?, भगवानाह-गौतम ! चत्वारिद्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं ज्य्न्त्म्प्राजित्ण्च्। मू. (16) कहिणं भंते! जंबुद्दीवस्स विजये नामंदारे पन्नत्ते?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं पमयालीसंजोयणसहस्साइंअबाधाएजंबुद्दीवे दीवे पुरच्छिमपेरते लवणसमुद्दपुरछिमद्धस्स पचत्थिमेणं सीताए महानदीएउप्पिएत्यणंबद्दीवस्स दीवस्स विजये णामंदारे पन्नत्ते अट्ठजोयणाई उदउच्चत्तेणं चत्तारि जोयणाई विक्खंभेणंतावतियं चेव पवेसेणं सेए वरकणगथूभियागे ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलतपउमलयभत्तिवित्ते खंभुग्गतवैरवेदियापरिगताभिरामे विज्ञाहरजमलजुयलजंतजुत्ते इवच्चीसहस्समालिणीए रूवगसहस्सकलिते भिसिमाणे भिब्भिसमाणे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयरूवे वण्णो दारस्स (तस्सिमो होइ) taM0 - वैरामया निम्मा रिट्ठामया पतिट्ठाणा वेरुलियामया खंभा जायसवोवचियपवरपंचवण्णमणिरयणकोट्टिमतले हंसगब्भमए एलुए गोमेजमते इंदक्खीले लोहितखमईओ दारचिडाओ जोतिरसामते उत्तरंगे वेरुलियामया कवाडा वैरामया संधी लोहितक्खमईओ सूईओ नानामणिमया समुग्गगा वईरामई अग्गलाओ अग्गलपासाया वैरामई आवत्तणपेढिया अंकुत्तरपासेत निरंतरितघणकवाडे भित्तीसु चेव भित्तीगुलिया छप्पण्णा तिन्नि होति गोमाणसी तत्तिया नानामणिरयमवालवगलीलट्टियसालिभंजिया विरामे। कूडे स्ययामए उस्सेहे सव्वतवणिज्जमए उल्लोए नानामणिरयणजालपंजरमणिवंसगलोहतक्खपडिवंसगरयतभोम्मे अंकामया परखबाहाओ जोतिरसामया वंसा वंसकवेल्लगा य रयतामयी पट्टिताओजायस्वमती ओहाडणी वैरामयी उवरि पुच्छणी सबसेतरययमएच्छायणे अंकतमकणगकूडतवणिजथूभियाए सेते संखतलविमलमिम्मलदधिधनगोखीरफेणरययणिगरप्पगासे तिलगरयणद्धचंदचित्तेनानामणिमयदामालंकिए अंतोय बहिंच सण्हे तवणिजरुइलवालुयापत्थडे सुहप्फासे सस्सिरीयस्वे पासातीए 4/ विजयस्स णं दारस्स उभयो पासिं दुहतो निसीहियाते दो दो चंदनकलसपरिवाडीओ पन्नताओ, ते णं चंदनकलसा वरकमलपइट्टाणा सुरभिवरवारिपडिपुन्ना चंदणकयचच्चागा आबद्धकंठेगुणा पउमुप्पलपिहाणा सब्बरयणामया अच्छा जावपडिसवामहतार महंदकुंभसमाणा पन्नत्ता समणाउसो!! Page #227 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 167 विजयस्स णं दारस्स उभओ पासिं दुहतो निसीहिआए दो दो नागदंतपरिवाडीओ, ते णं नागदंतगा मुत्ताजालंतरूसितहेमजालगवक्खजालखिखिणीघंटाजालपरिक्खित्ता अब्भुग्गता अभिनिसिट्ठा तिरियं सुसंपगहिता अहेपन्नगद्धरवा पन्नगद्धसंठाणसंठिता सव्वरयणामया अच्छा जाव पडिरूवा महता महया गयदंतसमाणा pa0 समणाउसो ! / 224 तेसु णं नागदंतएसु बहवे किण्हसुत्तबद्धबग्घारितमल्लदामकलावा जाव सुकल्लसुत्तबद्धवग्वारियमल्लदामकलावा । ते णं दामा तवणिज्जलंबूसगा सुवण्णतरगमंडिता नानामणिरयणविविधहारद्धहार (उबसोभितसमुदया) जाव सिरीए अतीव अतीव उवसोभेमाणा उवसोभेमाणा चिट्ठति तेसि णं नागदंतकाणं उवरिं अन्नाओ दो दो नागदंतपरिवाडीओ पन्नत्ताओ, तेसि णं नागदंतगाणं मुत्ताजालतरूसिया तहेव जाव समणाउसो ! / तेसु णं नागदंतरसु बहवे रयतामया सिक्कया पन्नत्ता, तेसुणं रयणा मएसु सिक्कएसु बहवे वेरुलियामतीओ धूवघडीओ पन्नत्ताओ, तंजहा - ताओ णं धूवघडीओ कालागुरुपवरकुंदरुक्कतुरुक्क धूवमधमधंतगंधुद्धयाभिरामाओ सुगंधवरगंधगंधियाओ गंधवट्टिभूयाओ ओरालेणं मणे घाणमणनिव्वुइकरेणं गंधेणं तप्पएसे सव्वतो समंता आपूरेमाणीओ आपूरेमाणीओ अतीव अतीव सिरीए जाव चिट्ठति । विजयस्स णं दारस्स उभयतो पासिं दुहतो निसीधियाए दो दो सालिभंजियापरिवाडीओ पन्नत्ताओ, ताओ णं सालभंजियाओ लीलट्ठिताओ सुपयट्ठियाओ सुअलंकिताओ नानागारवसणाओ नानमल्लपिणडिओ मुट्ठीगेज्झमज्झाओ आमेलगजमलजुयलवट्टि अब्भुण्णयपीणरचियसंठियपओहराओ रत्तावंगाओ असियकेसीओ मिदुविसयपसत्थलक्खणसंवेल्लितग्गसिरयाओ ईसि । असोगवरपादवसमुट्ठिताओ वामहत्यहितग्गसालाओ इसिं अदच्छिकडक्खविद्धिएहिं लूसेमाणीतो इव चक्खुल्लोयणलेसाहिं अन्नमन्नं खिज्जमाणीओ इव पुढविपरिणामाओ सासयभावमुवगताओ चंदाननाओ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्क इव उज्जोएमाणीओ विजुघणमरीचिसूरदिप्पंततेय अहिययरसंनिकासाओ सिंगारागारचारुवेसाओ पासाइयाओ 4 तेयसा अतीव 2 सोभेमाणीओर चिट्ठति । विजयरस णं दारस्स उभयतो पासिं दुहतो निसीहियाए दो दो जालकडगा पन्नत्ता, ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं दारस्स उभओपासिं दुहओ निसीधियाए दो दो घंटापरिवाडिओ पन्नताओ, तासि णं घंटाणं अयमेयारूवे वन्नावासे पन्नत्ते, तंजहा- जंबूणतमतीओ घंटाओ वैरामतीओ लालाओ नानामणिमया घंटापासगा तवणिजमतीओ संकलाओ रयतामतीओ रज्जूओ । ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ नंदिस्सराओ नंदिघोसाओ सीहस्सराओ सीहघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सुस्सरनिग्घोसाओ ते पदेसे ओरालेणं मणुण्णेणं कण्णमणनिव्वुइकरेण सद्देण जाव चिट्ठति । विजयस्स णं दारस्स उभओपासिं दुहतो निसीधिताए दो दो वणमालापरिवाडीओ pa0 ताओ णं वणमालाओ नानादुमलताकिसलयपल्लवसमाउलाओ छप्पयपरिभुज्ज्रमाण-कमलसोभंतसस्सिरीयाओ पासाईयाओ ते पएसे उरालेणं जाव गंधेणं आपूरेमाणीओ जाव चिट्ठति ॥ Page #228 -------------------------------------------------------------------------- ________________ 225 प्रतिपत्तिः -3, दीव0 वृ. 'कहिणंभंते!' इत्यादि, कन भदन्त! जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं?, भगवानाह-गौतम! जम्बूद्वीपे मन्दरस्यपर्वतस्य 'puracchimeNaM'tipUrvasyAM दिशि पञ्चचत्वारिंशदयोजनसहस्रप्रमाणया अबाधया' अपान्तरालेन योजम्बूद्वीपस्य पुरच्छिमे पेरंते' इतिपूर्व पर्यन्तो लवणसमुद्रपूर्वार्द्धस्य 'पञ्चत्थिमेणं ति पश्चिमे भागे सीताया महानद्या उपरि 'अत्र' एतस्मिन् प्रदेशे जम्बूद्वीपस्य द्वीपस्य विजयंनाम द्वारंप्रज्ञप्तम्, अष्टौ योजनानि उच्चैस्त्वेन चत्वारियोजनानि विष्कम्भेन, 'तावैयंचेवपवेसेणं तितावन्त्येव चत्वारीत्यर्थः योजनानि प्रवेशेन, कथम्भूतमित्यर्थ,: 'सेए' इत्यादि, श्वेतं श्वेतवर्णोपेतं बाहल्येनाङ्करलमयत्वात् वरकणगथूमियाए' इतिवरकनकावरकनकमयी स्तूपिका-शिखरं यस्यतद्वरकनकस्तुपिकाकम्, 'ईहामियउसभतुरगनरमगरविहगवालगकिनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते खंभुग्गयवरवेइयापरिगयाभिरागे विजाहरजमलजुगलजंतंजुत्ते इव अच्चीसहस्समालणीएवगसहस्सकलिए मिसमाणे मिब्मिसमाणे चक्खुल्लोयणलसे सुहफासे सस्सिरीयरूवे' इति विशेषणजातं प्राग्वत् । 'वण्णोदारस्स तस्सिमो होइ' इति वर्ण' वर्णकनिवेशो द्वारस्य तस्य' विजयाभिधानस्य 'अयं वक्ष्यमाणो भवति, तमेवाह-'तंजहे' त्यादि, तद्यथा-वज्रमया नेमा-भूमिभागादूचं निष्कामन्तः प्रदेशा रिष्ठमयान प्रतिष्ठानानि-मूलपादाः 'वेरुलियरुइलखंभे' इति वैडूर्यावैडूर्यरत्नमयारुचिराः स्तम्मा यस्य तद्वैडूर्यरुचिरस्तम्भं जायरूवोवचियपवरपंचवण्णमणिरयणकुट्टिमतले' इति जातरूपेण-सुवर्णेनोपचितैः-युक्तैः प्रवरैः प्रधानैः पञ्चवर्णैर्मणिभिःचन्द्रकान्तादिभिरत्नैः कर्केतनादिभि कुट्टिमतलं-बद्धभूमितलं यस्य तत्तथा हंसगब्भमए एलुगे' इति हंसगर्भो-रलविशेषस्तन्मय एलको-देहली ___-'गोमेजमयइंदकीले' इति गोमेयकरलमय इन्द्रकी लोहिताक्षरलमय्यौ द्वारपिण्डी(चेटयौ)-द्वारशाखे जोइरसामए उत्तरंगे इतिज्योतीरसमयमुत्तरङ्ग-द्वारस्योपरितिर्यगव्यवस्थितं काष्ठं वैडूर्यमयौ कपाटौ लोहिताक्षमय्यो-लोहिताक्षरत्नात्मिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वैरामया संधी' वज्रमयाः 'सन्धयः' सन्धिमेलाः फलकानां, किमुक्तंभवति?-वज्ररत्नापूरिताः फलकानांसन्धयः, 'नानामणिमया समुग्गया' इतिसमुद्गका इव समुद्गकाः-सूतिकागृहाणि तानि नानामणिमयानि 'वैरामय अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, आह च मूलटीकाकारः "अर्गलाप्रासादा यत्रार्गला नियम्यन्ते" इति, एतौ द्वावपि वज्ररत्नमयौ, 'रययामयी आवत्तणपेढिया' इति आवर्तनपीठिका यत्रेन्द्रकीलिका, उक्तं च मूलटीकायाम् "आवर्तनपीठिका यत्रेन्द्रकीलको भवति" 'अंकुतरपासाए' इति अङ्का अङ्करलमया उत्तरपार्वा यस्य तद् अङ्कोत्तरपार्श्व 'निरंतरियघमकवाडे' इति निर्गता अन्तरिका लध्वन्तररूपा ययोस्ती निरन्तरिकौ अतएव घनौ कपाटी यस्य तन्निरन्तरघनकपाटं 'भित्तिसुचेव भित्तिगुलिया छप्पन्ना तिन्नि होति' इति तस्य द्वारस्योभयोः पार्श्वयोर्भित्तिषु-भित्तिगता भित्तिगुलिकाःपीठकसंस्थानीयास्तिम्न षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः, 'नानामणिरयणवालरूवगली. लट्टियसालभंजियाए' इति इदं द्वारविशेषणं, नानामणिरत्लानि-नानामणिरत्नमयानि [9] 35 Page #229 -------------------------------------------------------------------------- ________________ 226 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/167 व्यालरूपकाणिलीलास्थितशालमनिकाच--लीलास्थितपुत्रिकाश्च यस्य तत्तथा 'वाइरामएकूडे' वज्रमयो-वज्ररलमयः कूटो माडभागः रजतमय उत्सेधः-शिखरम्, आह च मूलटीकाकारः "कूडो-माडभागउच्छ्रयः-zikhara"miti, केवलं शिखरमत्र तस्यैवमाडभागस्य संबन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेवोक्तत्वात्, 'सव्वतवणिज्जमए उल्लोए' सर्वात्मना तपनीयमय उल्लोकः-उपरिभागः 'नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे' इति, मणयो-मणिमया वंशा येषां तानि मणिमयवंशकानि लोहिताक्षा-लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्लानि-नानामणिरलमयानिजालपाराणि-गवाक्षापरपरयायाणियस्मिन्द्वारेतत्तथा, पदानामन्यथोपनिपातः प्राकृतत्वात्, 'अंकमया पक्खा पक्खबाहाओ जोईरसामया वंसा वंसकवेल्लुगाय रययामईओपट्टियाओजायरूवमईओ ओहाडणीओवइरामईअउवरिपुंछणीओ सव्वसेयरययामए छा(य)णे' इति पद्मवरवेदिकावद्भावनीयम् । 'अंकमयकणगकूडतवणिजथूभियागे' इति अकमयं-बाहुल्येनाङ्करत्नमयंपक्षबाह्लादीनामकरलात्मकत्वात् कनकं-कनकमयं कूट-शिखरं यस्य तत् कनककूटं तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपायस्यतत्तपनीयस्तूपिकाकं, ततः पदत्रयस्यपदद्वयमीलनेनकर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं सेए वरकणगथूभियागे' इति तदेव प्रपञ्चतो भावितमिति । सम्प्रति तदेवश्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-'सेए' श्वेतं,श्वेतत्वमेवोपमया द्रढयति-'संखतलविमलनिम्मलदधिघणगोखीरफेणरययनिगरप्पगासे' इत विमलं-विगतमलं यत् शङ्कतलंशङ्खस्योपरितनो भामो यश्च निर्मलोदधिघनोघनीभूतं दधिगोक्षीरफेनो रजतनिकरच तद्वप्रकाशः-प्रतिमता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इतितिलकरलानि-पुण्ड्रविशेषास्तैरर्द्धचन्द्रश्च चित्राणि-नानारूपाणि तिलकार्द्धचन्द्रचित्राणि, क्वचित् संखतलविमलनिम्मलदधिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ता' इति पाठस्तत्र पूर्ववत् पृथक् पृथग् व्युत्पत्तिं कृत्वा पश्चात्पदद्वयस्य 2 कर्मधारयः, 'नानामणिदामालंकिए नानामणयो-नानामणिमयानि दामानि-मालास्तैरलङ्क तं नानामणिदामालङ्कृतम् अन्तर्बहिश्च 'लक्ष्णं' श्लक्ष्णपुद्गलस्कन्धनिपितं तवणिज्जवालुयापस्थडे' इतितपनीयाः-तपनीयमय्योयावालुका:-सिकतास्तासां प्रस्तट:-प्रस्तारो यस्मिन् तत्तथा, 'सुहफासे सस्सिरीयस्वे पासाईए जाव पडिलवे' इति प्राग्वत् 'विजयस्स णं दारस्से' त्यादि, विजयस्य णमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विघातो द्विप्रकारायां नैषेधिक्यां, नैषेधिकी-निषीदनस्थानम्, उक्तंच मुलटीकाकारेण-"नैषेधिकी niSIdanasthAna"miti प्रत्येकं द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, तेच चन्दनकलशाः 'वरकमलपैट्वाणा' इति वरं-प्रधानं यत्कमलं तत्प्रतिष्ठानं आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाकाः-चन्दनकृतोपरागाः 'आविद्धकंठेगुणा इतिआविद्धः-आरोपिताः कण्ठेगुणो-रक्तसूत्ररूपोयेषुतेआविद्धकण्ठेगुणाः, कण्ठेकालवत्सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधानाः 'सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् 'महयामहया' इति Page #230 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 227 अतिशयेन महान्तो महेन्द्रकुम्भसमानाः, कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासौइन्द्र कुम्भश्चतस्यसमाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणाः प्रज्ञप्ताः हे श्रमण! हे आयुषम्न् ! / ___ 'विजयस्सण मित्यादि, विजयस्य द्वारस्य उभयो-पार्श्वयोरेकैकनषेधिकीभावेन द्विघातो नषेधिक्यां द्वौ द्वौ 'नागदन्तको नर्कुटको अङ्कुटकावित्यर्थःप्रज्ञप्ती,तेच नागदन्तका 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणीजालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमनानि हेमजालानि-हेममयदामसमूहाः यानि च गवाक्षजालानिगवाक्षाकृतिरत्नविशेषदामसमूहाः यानि च किङ्किणी-क्षुद्रघण्टा किङ्किणी जालानि-क्षुद्रघण्टा(साता)स्तैः परिक्षिप्ताः-सर्वतोव्याप्ताः अब्मुग्गया इतिअभिमुखमुद्गता अभ्युद्गताअग्रिमभागे मनाग् उम्रता इति भावः 'अभिनिसिट्ठा' इति अभिमुखं-बहि गाभिमुखं निसृष्टाः 'तिरियं सुसंपग्गहिया' इति तिर्यग-भित्तिप्रदेशे सुष्छु अतिशयेन सम्यग्-मनागप्यचलनेन परिगृहीताः सुसंगपरिगृहीताः 'अहेपन्नगद्धरूवा' इति अधः-अधस्तनं यत्पन्नगस्य-सर्पस्यार्द्ध तस्येवरूपंआकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टेऽपन्नगार्द्धसंस्थानसंस्थिताः' अधःपन्नगार्द्धसंस्थानसंस्थिताः सव्ववैरामया' सर्वात्मना वज्रमयाः 'अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत्, 'महयामहया' इति अतिशयेन 'गजदन्तसमानाः' गजदन्ताकाराः प्रज्ञप्ता हे स्रमण ! हे आयुष्मन् !! 'तेसुणं नागदंतएसु' इत्यादि, तेषुच नागदन्तकेषु बहवः कृष्णसूत्रे बद्धाः 'वग्धारिया' इति अवलम्बिताः 'माल्यदाकलापाः' पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्यदामकल्पाः, एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः। ___ ते णं दामा' इत्यादि, तानि दामानि तवनिजलं बूसगा' इति तपनीयः-तपनीयमयो लम्बूसगो-दाम्रामग्निमभागे प्राङ्गणे लम्बमानो मण्डिनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि "सुवण्णपयरगमंडियाइतिपार्श्वतः सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेण मणिडितानिसुवर्णप्रतरकमणिडातानि 'नानामणिरयणविविहहारद्धहारौवसोभियसमुदया इति नानारूपाणां मणीनां रत्नानां च ये विविधा-विचित्रवर्णा द्वार-अष्टादशसरिरा अर्द्धहारानवसरिकास्तैरुपशोभितः समुदाय येषांतानि तथा 'जाव सिरीए अतीव उवसोभेमाणा चिट्ठति' अत्र यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः-'ईसिमण्णमण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइज्जमाणा पलंबमाणा पलंबमाणा परुंभ(झंझ)माणा परुंभ(झंझ)माणा ओरालेणं मणुन्नेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वतो समंता आयूरेमाणा आपूरेमाणा सिरीए उपसभेमाणा उवसोभेमाणा चिट्ठति । एतच्च प्रागेव पद्मवरवेदिकावर्णने व्याख्यामिति भूयो न व्याख्यायते । तेसिणं नागदंताण मित्यादि, तेषं नागदन्तानामुपरि अन्यौ द्वी नागदन्तकौ प्रज्ञप्तो, ते च नागदन्तकाः 'मुत्ताजालंतरूसियहेमजालगवक्खजाल' इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं यावद् गजदन्त-समाना-प्रज्ञप्ता हे श्रमण ! हे आयुषम्न् ! / "तेसुणंनागदंसएण' इत्यादि, तेषा नागदन्तकेषुबहूनि रजतमयानि सिक्ककानिप्रज्ञप्तानि, तेषु च रजतमयेषु निक्ककेषु बहवो वैडुर्यरत्नमय्यो' वैडूर्यरत्नात्मिकाः "धूपघट्यो धूपघटिकाः Page #231 -------------------------------------------------------------------------- ________________ 228 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/167 प्रज्ञप्ताः, ताश्चधूपघटिकः 'कालागुरुपवरकुंदरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामा' कालागुरु प्रसिद्धः प्रवरः-प्रधानः कुन्दुरुष्कः-चीडा तुरुष्कं-सिल्हकंकालागुरुश्च प्रवरकुन्दुरुप्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपस्य यो मधमधायमानो गन्ध उद्धृत-इतस्ततो विप्रसृतस्तनाभिरामाः कालागुरुप्रवरकुन्दुरुष्कतुरुक्कधूमपमघमघायमानगन्धोद्धताभिरामाः,तथा शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धास्तेषां गन्धः स आस्वस्तीति सुगन्धवरगन्धिकाः 'अतोऽनेकस्वरादि तीकप्रत्ययः, अत एव गन्धवर्तिभूताः-सौरभ्यवर्तिभूताः सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पाः 'उदारेण' स्फारेण 'मनोज्ञेन' मनोऽनुकूलेन, कथं मनोऽनुकूलत्वम् ? अत आह-ध्राणमनोनिवृतिकरण हेतौतृतीयायतोध्राणमनोनिवृतिकरणस्ततो मनोज्ञस्तेनगन्धेन तान् प्रत्यासत्रान् प्रदेशान् आपूरयन्त्य आपूरयन्त्यः अत एव श्रियाऽतीव shobhmaanaastisstthnti| __ 'विजयस्स णं दारस्सेऽत्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनषेधिकीभावेन द्विघातो-द्विप्रकारायां नैषेधिक्यां द्वे द्वे शालभञ्जिके प्रज्ञप्ते, ताश्च शालभञ्जिका लीलया ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः 'सुपैट्टियाओ' इति सुष्टुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' इति सुष्ठु-अतिशयेन रमणीयतयाऽलङ्कृताः स्वलङ्घ ताः 'नानाविहरागवसणाओ' इति नानाविधो-नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि-वस्त्राणि संवृततया यासांता नानाविधरागवसनाः रत्तावंगाओ' इति रक्तोऽपाकोनयनोपान्तं यासां ता रक्तापाङ्गाः 'असियकेसीओ' इति असिताः-कृष्णाः केशा यासां ता असितकेश्यः - 'मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ' मृदवः-कोमला विशदानिर्मलाःप्रशस्तानि-शोभनानि अस्फुटितत्वप्रभृतीनिलक्षणानियेषांतेप्रशस्तलक्षणाःसंवेल्लितंसंवृतमग्रंयेषां शेखरककरणात्तेसंवेल्लितायाः शिरोजाः केशा यासांतामृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः 'नानामल्लपिणद्धाओ' इति नानारूपाणि मल्यानि-पुष्पामि पिनद्धानिआविद्धानि यासांता नानामाल्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, 'मुट्ठिगेज्झसुमज्झा' इति मुष्टिग्राह्यं सुष्टु-शोभनं मध्यं मध्यभागोयासांता मुष्टिग्राह्यसुमध्याः 'आमेलगजमलजुगलवट्टियाब्मुण्मयवीणरैयसंठियपओहराओ पीनं-पीवरं रचितं संस्थितं-संस्थानं यकाभ्यां तो पीनरचितसंस्थिती आमेलक-आपीडः शेखरक इत्यर्थ तस्य यमलं-समश्रेणीकं युगलं तद्वत् वर्तितौ-बद्धस्वभावावुपचितकठिनभावाविति भावःअभ्युनतौ पीनरचितसंस्थितौ च पयोधरौ यासाण्तास्त्था। ___ 'ईसिं असोगवरपायवसमुट्ठियाओ' इति ईषत्-मनाक् अशोकवरपादपे समवस्थिताआश्रिता ईषदशोकवरपादपसमवस्थिताः, तथा वामहस्तेन गृहीतमग्रंशालायाःशाखायाअर्थादशोकपापस्य यकाभिस्तावामहस्तगृहीताग्नशालाः, 'IsiMaDDa'cchikaDakkhaciTThiehiM लूसेमाणीओ विवेऽतिईषत् मनाग् 'अड्डेऽतिर्यग्वलितमक्षि येषुकटाक्षरूपेषुचेष्टितेषु तैर्मुष्णन्त्य इवसुरजनानां मनंसि 'चक्षुल्लोयणलेसेहि य अन्ननं विज्झेमाणीओ इव' अन्नमन्त्रं-परस्परं चक्षुषां लोकनेन अवलोकनेन लेशाः-संश्लेषास्तैर्विध्यमाना इव, किमुक्तंभवति?-एवं नामतास्तिर्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ते यथा नूनं परस्परसौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्त इवेति 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वत Page #232 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 229 भावमुपागता विज्य्द्वार्व्त्। 'चंदाननाओ' इति चन्द्रवद् आननं मुखं यासांताश्चन्द्राननाः 'चंदविलासिणीओ' इति चन्द्रवन्मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धन-- अष्टमीचन्द्रेण सम-समान ललाटं यासां ताश्चन्द्रार्द्धसमललाटाः 'चंदाहियसोमदंसणाओ' इति चन्द्रादप्यधिकं सोमं-सुभगं कान्तिमद्दर्शनं आकारो यासां तास्तथा, उल्का इव द्योतमानाः 'विजुघणमरीचिसूरदिप्पंततेयाहिययरसनिकासाओ' इति विद्युतो येघना-बहुलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सत्रिकाशः-प्रकाशो यासांतास्तथा 'सिंगारागारचारुवेसाओ' इति श्रृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधान आकार-आकृतिर्यासांताः श्रृङ्गाराकाराः चारु वेषो-नेपथ्यं यासां ताश्चारुवेषास्ततः कर्मधारये श्रृङ्गाराकारचारुवेषाः 'पासाईयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत् । ___विजयस्स णं दारस्सेऽत्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनषेधिकीभावेन 'द्विघातो द्विप्रकारायां नैषेधिक्यां द्वौ द्वौ जालकटको प्रज्ञप्ती, 'तेणंजालकडगा' इत्यादि, तेच जालकटकाकीर्णा रम्यसंस्थाना- प्रदेशविशेषाः 'सव्वरयणामया अच्छा सण्हा जावपडिरूवा' इति प्राग्वत् ॥ "विजयस्सेऽत्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विघातो नैषेधिक्यां द्वे द्वे घण्टे प्रज्ञप्ते, तासांचघण्टानामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशःप्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टाः वज्रमय्यो लालाः नानामणिमया घण्टापावः तपनीयमय्यःश्रृङ्गला यासुता अवलम्बितास्तिष्ठन्ति रजतमय्यो र्ज्ज्व्ः। ___'ताओणं घंटाओ' इत्यादि, ताश्च घण्टाः 'ओघस्वराः' ओघेन प्रवाहेण स्वरो यासांता ओघस्वराः, मेघस्येवातिदीर्घः स्वरोयासांता मेघस्वराः, हंसस्येव मधुरः स्वरो यासांताहंसस्वराः, एवंक्रोञ्चस्वराः, सिंहस्येवप्रभूतदेशव्यापी स्वरोयासांताःसिंहस्वराः, एवंदुन्दुभिस्वरा नन्दिस्वराः, द्वादशतूर्यसङ्घातो नन्दिः, नन्दिवद्घोषो निनादो यासां ता नन्दिघोषाः, मझुः-प्रियः स्वरो यासां ता मञ्जुस्वराः, एवं मञ्जुघोषाः, किंबहुना?, सुस्वराः सुस्वरघोषाः, 'orAleNa'mityAdi प्राग्वत् _ विजयस्सण मित्यादि, विजयस्य द्वारस्योभयोः पाश्वयोर्द्विघातो नैषेधिक्यांद्वेद्वेवनमाले प्रज्ञप्ते, ताश्चवनमाला नानाद्रुमाणां नानालतानांचये किशलयरूपा अतिकोमला इत्यर्थः पल्लवास्तैः समाकुला:-सम्मिश्राः 'छप्पयपरिभुञ्जमाणसोमंतसस्सिरीया' इतिषट्पदैः परिभुज्यमाना सती शोभमाना षट्पदपरिभुज्यमानशोभमाना अत एव सश्रीका ततः पूर्वपदेन विशेषणसमासः, 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् । / मू. (168) विजयस्सणंदारस्स उभओपासिंदुहतो निसीहियाए दो दो पगंठगा पण्णत्ता, तेणं पगंठगा चत्तारि जोयणाई आयामविखंभेणं दो जोयणाई बाहल्लेणं सव्ववैरामता अच्छा जाव प्द्दिरूवा। तेसिणं पयंठगाणं उवरिपत्तेयंपत्तेयं पासायवडेंसगाप0, ते णं पासायवडिंसगा चत्तारि जोयणाई उद्धं उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अब्भुग्गयमूसितपहसिताविव विविहमणिरयणभत्तिचित्ता वाउडुयविजयवेजयंतीपडागच्छत्तातिछत्तकलिया तुंगा गगनतलमभिलंघमाण सिहरा जालंतररयणपंजरुम्मिलितब्ब मणिकणगथूभियागा वियसियसयवत्तोंडरीयतिलकरयणद्धयंदचित्ता नानामणिमयदामालंकिया अंतो य बाहिं च सहा तवणिजरुइल Page #233 -------------------------------------------------------------------------- ________________ 230 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/168 वालुयापत्थडगा सुह फासा सस्सिरीयस्वा पासातीया 4 / तेसि णं पासायवडेंसगाणं उल्लोया पौलता जाव सामलयाभत्तिचित्ता सव्वतणिजमता अच्छा जाव प्द्दिरूवा॥ तेसिणंपासायवडिंसगाणंपत्तेयंपत्तेयं अंतो बहुसमरमणिजे भूमिभागेपन्नत्ते, सेजहानामए आलिंगपुक्खरेति वा जाव मणीहिं उवसोभिए, मणीण गंधो वण्णो फासो य नेय्म्बो॥ तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अट्ठजोयणं बाहल्लेणं सव्वरयणामईओ जाच पडिरूवाओ, तासि णं मणिपेढियाणं उवरि पत्तेयं 2 सीहासणे पन्नत्ते, तेसि णं सीहासणाणं अयमेयासवे वण्णावासे पन्नत्ते, तंजहा तवणिजमया चक्कवाला रयतामया सीहा सोवण्णिया पादानानामणिमयाइं पायवीढगाई जंबूणयमताइंगत्ताइं वतिरामया संधी नानामणिमए वेच्छे, तेणं सीहासणा ईहामियौसभ जाव पउमलयभत्तिचित्ता ससारसारोवैयविविहमणिरयणपायपीढाअच्छरगमिउमसूरगनवतयकुसंतलिच्चसीहकेसरपञ्चुत्थताभिरामा उयचियखोमदुगुल्लपडिछयणा सुविरचितरयत्ताणा रत्तंसुयसंवुया सुरम्मा आईनगरुयबूरणवनीततूलमौयफासा मौया पासाईया 4 / / तेसि णं सीहासणाणं उपिं पत्तेयं पत्तेयं विजयदूसं पन्नते, ते णं विजयदूसा सेता संखकुंददगरयामतमहियफेणपुंजसनिकासा सब्बरयणामया अच्छा जाव पडिरूवा । / तेसिणं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वैरामया अंकुसा पन्नत्ता, तेसुणं वैरामएसुअंकुसेसुपत्तेयं 2 कुंभिक्कामुत्तादामा पन्नत्ता, तेणं कुंभिक्कामुत्तादामा अनेहिं चौहिं चौहिं तदछुचप्पमाणमेत्तेहिं अद्धकुंभिक्कहिं मुत्तादामेहिं सव्वतो समंता संपरिक्खित्ता, ते णं दामा तवणिजलंबूसका सुवण्णपयरगमंडिता जाव चिट्ठति, तेसि णं पासायवडिंसगाणं उप्पिं बहवे अट्ठमंगलगा पन्नता सोस्थिय तधेव जाव छत्ता । / वृ. 'विजयस्सण मित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां द्वौ द्वौ प्रकण्ठको प्रज्ञप्ती, प्रकण्ठको नामपीठविशेषः,आहचमूलटीकाकारः-"प्रकण्ठौ पीठविशेषौ," चूर्णिकारस्त्वेवमाह-"आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठी prakaNTAvi"ti, ते च प्रकण्ठकाः प्रत्येकं चत्वारियोजनानि आयामविष्कम्भेन' आयामविष्कम्माभ्यां द्वे योजने बाहल्येन 'सव्ववैरामया इति सर्वात्मना तेप्रकण्ठका वज्रमयाः 'अच्छा सहाय' इत्यादि vishessnnkdmbkNpraagvt| "tesiNaMpakaMThayANa'mityAdi, तेषांच प्रकण्ठकानामुपरिप्रत्येकं प्रासादावतंसकः प्रज्ञप्तः, प्रासादावतंसको नाम प्रासादविशेषः, उक्तंच मूलटीकायां-"प्रासादावतंसकः प्रासादविशेष" इति, व्युत्पत्तिश्चैवम् प्रासादानामवतंसक इव-शेखरकैव प्रासादावतंसकः, तेच प्रासादावतसंकाः प्रत्येकं चत्वारि योजनान्यर्द्धमुस्त्वेन द्वे योजने आयामविष्कम्भाभ्याम्, 'अब्भुग्गयमूसियपहसियाविवे तिअभियुद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृता प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा निरालम्बास्तिष्ठन्तीति भावः, अथवा प्रबलश्वेतप्रभापटलया प्रहसिताविव प्रकर्षेण हसिताविव तथा विविहमणिरयणभत्तिचित्ता विविधाअनेकप्रकारायेमणयः-चन्द्रकान्ताधा यानि Page #234 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 231 चरत्नानि - कर्केतनादीनि येषां भक्तिभि - विच्छित्तिभिश्चित्रा - नानारूपा आश्चर्यवन्तो वा नानाविधमणिरलभक्तिविचित्राः 'वाउद्धुयविजयवेजयंतीपडागछत्तातिछत्तकलिया' वातोद्धूता - वायुकम्पिता विजयः अभ्युदयस्तत्संसूचिका वैजयन्तीनामानो (नाम्यो) याः पताकाः, अथवा विजया इतिवैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिछत्राणि - उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्धूतविजयवैयन्तीपताकाछत्रातिच्छत्रकलिताः 'तुङ्गाः ' उच्चा उच्चैस्त्वेन चतुर्योजनप्रमाणत्वात् * अत एव 'गगनतलमणुलिहन्तसिहरा' इति, गगनतलम् - अम्बरम् अनुलिखन्तिअभिलङ्घयन्ति शिखराणि येषां ते गगनतलानुलिखच्छिखराः, तथा जालानि - जालकानि यानि भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा पञ्जराद् उन्मीलिता इव - बहिष्कृता इव यथा हि किल किमपि वस्तु वशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तविनष्टच्छायं भवति एवं तेऽपि प्रासादावतंसका इति भावः, तथा मणिकनकानि - मणिकनकमय्यः स्तूपिकाः - शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि भित्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्रा - नानारूपा आश्चर्यभूता विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्राः अन्तर्बहिश्च श्लक्ष्णाः' मसृणाः, तथा तपनीयंसुवर्ण विशेष स्तन्मय्या वालुकायाः प्रस्तटं प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत् । 'तेसि ण' मित्यादि, तेषां च प्रासादावतंसकानाम् 'उल्लोकाः ' उपरितनभागाः पद्मलता-भक्तिचित्रा अशोकलताभक्तिचित्राश्ञ्चम्पकलताभक्तिचित्राश्धूतलताभक्तिचित्रा वनलता - भक्तिचित्रा वासन्तिकलताभक्तिचित्राः सर्वात्मना तपनीयमयाः 'अच्छा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् 'तेसि ण' मित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहा नामए आलिंगपुक्खरे इ वा' इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपञ्चकसुर- भिगन्धशुभस्पर्शवर्णनं प्राग्वत् । 7 'तेसि ण' मित्यादि, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं तेषां च सिंहासनानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - रजतमयाः सिंहा तैरुपशोभितानि सिंहासनानि 'सौवर्णिका: ' सुवर्णमयाः पादाः तपनीयमयानि चक्कलानि - पादानामधः प्रदेशाः भवन्ति [मुक्तानानामणिमयानि पादानामधः प्रदेशाः ] प्रयुक्ता, नानामणिमयानि 'पादशीर्षकाणि' पादानामुपरितना अवयवविशेषा जाम्बूनदमयानि गात्राणि ईषदच्छाः 'वज्रमयाः' वज्रनापूरिताः 'सन्धयः' गात्राणां सन्धिमेला नानामणिमयं 'वेचं' वयूतं वानमित्यर्थ, आह च चूर्णिकृत- "वेच्चे vANakateNa"mityAdi, तानि च सिंहासनानि ईहामृगऋषभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि 'ससारसारोवचियविविहमणिरयमपादपीढा' इति, सारसारैः - प्रधानप्रधानैर्विविधैर्मणिरत्नैरुपचितैः पादीठैः सह यानि तानि तथा, प्राकृतत्वाच्च उपचितशब्दस्यान्तरुपन्यासः, 'अच्छरमौयमसूरगनवतयकुसन्तलित्तकेसरपञ्चत्थुयाभिरामा' इति, आस्तरक- आच्छादनं मृदु येषां मसूरकाणां तानि आस्तरकमृदूनि, विशेषणस्य परनिपातः Page #235 -------------------------------------------------------------------------- ________________ 232 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 168 प्राकृतत्वात्, नवा त्वग् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ताः, नवत्वचश्च ते कुशान्ताश्चनवत्वक्कशा न्ताः प्रत्यग्रत्वगदर्भपर्यन्तरूपाणि त्वतिकोमलानि लित्तानि - नम्र ( मन ) शीलानि च केसराणि, क्वचित् सिंहकेसरेति पाठस्तत्र सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवत्वकुशान्तचिल्ल केसराणि सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकैर्नवत्वक्कुशान्तलिच्च (त्त) केसरैः प्रत्यवस्तृतानि - आच्छादितानि सन्ति यानि अमिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो याच्छिकः प्राकृतत्वात् । 'आईणगरुयबूरनवणीयतलफासा' इति आजिनकंचर्म्ममयं वस्त्रं तच्च स्वभावादतिकोमलं वति रूतं - कर्पासपक्ष्म बूरो- वनस्पतिवशेषः नवनीतं प्रक्षणं तूलं - अर्कतूलं तेषामिव स्पर्शो येषां तानि तथा, तथा सुविरचितं रजम्नाणं प्रत्येकमुपरि येषां तानि सुविरचितरजम्नणानि 'उवचिय(खोम) दुगुल्लपट्टपडिच्छायणे' इति उपचितं परिकर्म्मितं यत्क्षौमं दुकूलं- कार्पासिकं वस्त्र तव्प्रतिच्छादनं - रजस्राणस्योपरि द्वितीयमाच्छादनं प्रत्येकं येषां तानि तथा, तत उपरि 'रतुंस्यसंवुया' इति रक्तांशुकेन - अतिरमणीयेन रक्तेन वस्त्रण संवृतानि - आच्छादितानि रक्तांशुकसंवृतानि अत एव सुरम्याणि 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् । 'तेसि ण 'मित्यादि, तेषां च सिंहासनानामुपरि प्रत्येकं प्रत्येकं विजयदृष्यं वस्त्रविशेषः प्रज्ञप्तः, आह च मूलटीकाकारः - "विजयदुष्यं वस्त्रविशेष" इति । 'ते ण' मित्यादि, तानि च विजयदूष्याणि 'शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशानि' शङ्खः प्रतीतः कुन्देति - कुन्दकुसुमं दकरजः - उदककणाः अमृतस्य-क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्ज - डिण्डीरोत्क - रस्तत्सन्निकाशानि - तत्समप्रमाणि, पुनः कथम्भूतानि ? इत्यत आह- 'सव्वरयणामया' सर्वात्मना रत्नमयानि 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां - सिंहासनोपरस्थितानां विजयदूष्याणां प्रत्येकं प्रत्येकं बहुमध्यदेशभागे वज्रमयाः वज्ररत्नात्मकाः 'अङ्कृशाः ' अङ्कुशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रज्ञप्ताः, तेषु च वज्रमयेष्वङ्कुशेषु प्रत्येकं प्रत्येकं 'कुम्भानं' मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं मुक्तादाम प्रज्ञप्तं, तानि च कुम्भाग्राणि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैश्चतुर्भि कुम्भायैर्मुक्तादामभिस्तदर्धोच्चप्रमाणमात्रैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तानि । 'ते णं दामा तवणिजलंबूसगा नानामणिरयणविविहहारहारौवसोभियसमुदाया ईसिमन्नमन्नमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइजमाणा 2 वेइज्जमाणा 2 पकंपमाणा पकंपमाणं पझंझमाणा पझंझमाणा ओरालेणं मणुण्णेणं मनहरेणं कण्णमणनि चुइकरेणं ते पएसे सव्वतो समंता आपूरेमाणा सिरीए उवसोभमोणा चिह्नंति' ॥ मू. (169) विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो तोरणा पन्नता, ते णं तोरणा नानामणिमया तहेव जाव अट्ठट्टमंगलका य छततातिछत्ता । / तेसि णं तोरणाणं पुरतो दो दो सालभंजिताओ पन्नत्ताओ, जहेव णं हेट्ठा तहेव । तेसि णं तोरणाणं पुरतो दो दो नागदंतगा पन्नत्ता, तेणं नागदंतगा मुत्ताजालंतरूसिया तहेव, तेसु णं नागदंतएसु बहवे किण्हे सुत्तवट्टवग्घारितमल्लदामकलावा जाव चिट्ठति । तेसिणं तोरणाणं पुरतो दो दो हयसंघाडगा पन्नत्ता सव्वरयणामया अच्छा जाव पडिरूवा, Page #236 -------------------------------------------------------------------------- ________________ 233 प्रतिपत्तिः - 3, दीव0 एवं पंतीओ वीहीओ मिहुणगा, दो दो पउमलयाओ जाव पडिरूवाओ तेसिणं तोरणाणं पुरतो (अक्खाअसोवत्थिया सव्वरयणामया अच्छा जाव पडिरूवा) तेसि णं तोरणाणं पुरतो दो दो चंदनकलसा पन्नत्ता, तेणं चंदनकलसावरकमलपइट्टाणातहेव सव्वरयणामयाजाव पडिरूवा स्म्न्नाउसो!| तेसिणंतोरणाणंपुरओदोदोभिंगारगाप0 वरकमलपैहाणाजाव सब्बरयणामया अच्छा जाव पडिरूवा महतार मत्तगयमुहागितिसमाणा pa0 समणाउसो!! तेसि णं तोरणाणं पुरतो दो दो आतंसगा पन्नत्ता, तेसि णं आतंसगाणं अयमेयारवे वण्णावासे पन्नत्ते, तंजहा-तवणिजमा पयंठगा वेरुलियमया छरुहा (थंभया) वैरामयावरंगा नानामणिणा वलक्खा अंकमया मंडला अणोघसियनिम्मलासाए छायाए सव्वतो चेव सगणुबद्धा चंदमंडलपडिणिकासा महतामहता अद्धकायसमाणा पन्नत्ता स्म्न्नाउसो!| तेसि णं तोरणाणं पुरतो दो दो वैरनाभे थाले पन्नत्ते, ते णं थाला अच्छतिच्छडियसालितंदुलनहसंदट्ठबहुपडिपुण्णा चेव चिट्ठति सव्वजंबूणतामता अच्छा जावपडिरूवा महतामहता रहचक्कसमाणा स्म्न्नाउसो!| तेसिणं तोरणाणंपुरतोदोदो पातीओपन्नताओ, ताओणं पातीओअच्छोदयपडिहत्याओ नानाविधपंचवण्णस्स फलहरितगस्स बहुपडिपुन्नाओ विव चिट्ठति सव्वरयणामतीओ जाव पडिरूवाओ महयामहया गोकलिंजगचक्कसमाणाओ पन्नत्ताओ स्म्न्नाउसो!| तेसिणं तोरणाणंपुरतो दो जो सुपतिहगा पन्नता, तेणंसुपतिट्ठगा नानाविध(पंचवण्ण)पसाहणगभंडविरचिया सब्बोसधिपडिपुण्णा सव्वरयणामया अच्छा जाव पडिरूवा । / तेसिणं तोरणाणं पुरतो दो दो मनोगुलियाओ प्न्न्त्ताओ। तासुणंमनोगुलियासुबहवे सुवण्णरुप्पामया फलगा पन्नत्ता, तेसुणंसुवण्णरुप्पामएसु फलएसु बहवे वैरामया नागदंतगा मुत्ताजालंतरुसिता हेम जाव गयंदगसमाणा पन्नत्ता, तेसु णं वैरामएसु नागदंतएसुबहवेरययामया सिक्कया पन्नत्ता, तेसुणंरययामएसु सिक्कएसुबहवे वायकरगा पण्णत्ता । तेणं वायकरगा किण्हसुत्तसिक्कगवत्थिया जाव सुक्कलसुत्तसिक्कगवस्थिया सव्वे वेरुलियामया अच्छा जाव्प्द्दिरूवा। तेसि गं तोरणाण पुरओ दो दो चित्ता रयणकरंडगा पन्नत्ता, से जहानामए-रन्नो चाउरंतचक्कबहिस्स चित्ते रयणकरंडे वेरुलियमणिफालियपडलपच्चोयडे साए पभाए ते पदेसे सव्वतो समंता ओभासइ उजोवेति तावेई पभासेति, एवामेव ते चित्तरयणकरंडगा पन्नत्ता वेरुलियपडलपच्चोयडा साए पभाए ते पदेसे सव्वतो समंता ओभासेति। तेसिणं तोरणाणंपुरतो दो दो हयकंठगा जावदो दो उसभकंठगा पन्नत्ता सव्वरयणामया अच्छा जाव पडित्वा । / तेसु णं हयकंठएसु जाव उसभकंठएसु दो दो पुप्फचंगेरीओ, एवं मल्लगंधचुण्णवत्याभरणचंगेरीओसिद्धत्यचंगेरीओ लोमहत्यचंगेरीओसव्वरयणामतीओअच्छाओ जाव प्द्दिस्वाओ। तेसि णं तोरणाणं पुरतो दो दो पुष्फपडलाइं जाव लोमहत्थपडलाइं सव्वरयणामयाई जाव प्द्दिरूवाई। तेसिणं तोरणाणं पुरतो दो दो सीहासणाइंपन्नत्ताई, तेसिणं सीहासणाणं अयमेयारवे वण्णावासे pa0 तहेव जाव पासातीया 4/ Page #237 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 169 तेसि णं तोरणाणं पुरतो दो दो रुप्पछदाछत्ता पन्नत्ता, ते णं छत्ता वेरुलियभिसंतविमलदंडा जंबूणयकन्निकावैरसंधी मुत्ताजालपरिगता अट्ठसहस्सवरकंचणसलागा दद्दरमलयसुगंधी सव्वीउ असुरभिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा वट्टा ॥ तेसि णं तोरणाणं पुरतो दो दो चामराओ पन्नत्ताओ, ताओ णं चामराओ (चन्दप्पभवैरवेरूलियनानामणिरयणखाचियदंडा) नानामणिकणगरयणविमलमहरिहतवणिजुअलविचित्तदंडाओ चिल्लिआओ संखंककुंददगरयामयमहियफेणपुंजसण्णिकासाओ सुहुमरयतदीहवालाओ सव्वरयणामताओ अच्छाओ जाव पडिरूवाओ । तेसि णं तोरणाणं पुरतो दो दो तिल्लसमुग्गा कोहसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ॥ बृ. 'विजयस्स णमित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां द्वे द्वे तोरणे प्रज्ञप्ते, तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं निरवशेषं प्राग्वत् । / 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे शालभञ्जिके प्रज्ञप्ते, शालभञ्जिकावर्णनं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां तोरणानां द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, तेषां च नागदन्तकानां वर्णनं यथाऽघस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वी द्वौ हयसंघाटकी द्वौ द्वौ गजसङ्घाटको द्वी द्वौ नरसङ्घाटकी द्वौ द्वौ किनरसङ्घाटक द्वौ द्वौ किंपुरुषसङ्घाटकौ द्वौ द्वौ महोरगसङ्घाटको द्वौ द्वी गन्धर्वसङ्घाटकी द्वौ द्वौ वृषभसङ्घाटक, एते च कथम्भूताः ? इत्याह-- 'सव्वरयणामया अच्छा सण्हा' इत्यादि प्राग्वत्, एवं पङ्किवीथीमिथुनकान्यपि प्रत्येकं वाच्यानि । 'तेसिं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणाद् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तकलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथम्भूताः ? इत्याह- 'निच्चं सुकुमियाओ' इत्यादि यावत्करणात् 'निच्चं मौलिया निच्चं लवैयाओ निचं थैयाओ निचं गोच्छियाओ निच्चं जमलियाओ नित्रं विणमिया नियं सुविभत्तपडिमंजरिवडंसगधरीओ निच्चं कुसुमियमौलियलवैयथवैयनिच्चंगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् । पुनः कथम्भूताः ? इत्याह- 'सव्वरयणामया जाव पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकपरिग्रहः स च प्राग्वद्भावनीयः 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चन्दनकलशौ प्रज्ञप्तौ, वर्णकश्च चन्दनकलशानां 'वरकमलपइट्ठाणा' इत्यादिरूपः सर्व प्राक्तनो वक्तव्यः ॥ 'तेसि Na'mityAdi, तेषां तोरणानां पुरतो द्वौद्वौ भृङ्गारकौ प्रज्ञप्तौ, तेषामपि चन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते ऽमत्तगयमहामुहागीसमाणा पन्नता समणाउ ओइति वक्तव्यं 'मत्तगयमहा-मुहागीसमाणा' इति मत्तो योगजस्तस्य महद् - अतिविशालं यन्मुकं तस्याकृति - आकार - स्तत्समानाः- तत्सध्शाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 234 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वावादर्शकौ प्रज्ञप्तौ तेषां धादर्शकानामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - तपनीयमयाः 'प्रकण्ठकाः ' पीठकविशेषाः 'वैडूर्यम Page #238 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 235 यार्थभया' आदर्शकगण्डप्रतिबन्धप्रदेशाः, आदर्शकगण्डानां मुष्टिग्रहणयोग्याः प्रदेशा इति भावः, वज्ररलमयावरङ्गागण्डाइत्यर्थः, 'नानामणिमयावलक्षाः' वलक्षणोनाम श्रृङ्खलादिरूपमवलम्बनम्, आमयानि-अङ्करलमयानिमण्डलानियत्र प्रतिबिम्बसंभूति 'अणोहसियणिम्मला छायाए' इति, अवघर्षणमवघर्षितं, भावेक्तप्रत्ययः, भूत्यादिना निमज्जनमित्यर्थः, अवघर्षितस्याभावोऽनवघर्षितं तेन निर्मलाअनवघर्षितनिर्मला तयाछायया समनुबद्धाः 'चंदमंडलपडिनिकासा इतिचन्द्रमण्डलसांशाः 'महयामहया' अतिशयेन महान्तः 'अर्द्धकायसमानाः' द्रष्टुःशरीरार्द्धप्रमाणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! / 'तेसिण मित्यादि, तेषां तोरणानां पुरतो वे द्वे वज्रनामे स्थाले प्रज्ञप्ते, तानि च स्थालानि तिष्ठन्ति] 'अच्छतिच्छडियसालितंदुलनहसंदट्ठपडिपुण्णा इव चिहृति' अच्छा-निर्मलाः शुद्धस्फटिकवत्रिच्छटिताअतएव नखसंदष्टाः-नखाःसंदष्टा मुसलादिभिधुम्बिता येषां ते तथा, भार्यादिदर्शनात्परनिपातो निष्ठान्तस्य, अच्छस्त्रिच्छटितैः शालितन्दुलै खसंदष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानीवपृथिवीपरिमाणरूपाणि तानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह-'सव्वजंबूनदमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महयामहया' इतातिशयेन महान्ति रथचक्रसमानानिप्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! / _ 'tesiNa'mityAdi, तेषां तोरणानां पुरतो वे द्वे पाईओ' इति पाठ्यौ प्रज्ञप्ते, ताश्च पात्र्यः 'अछोदकपडिहत्थाओं इति स्वच्छपानीयपरिपूर्णाः 'नानाविहस्स फलहरियस्स बहुपडिपुण्णाओ विवेऽति अत्र षष्ठी तृतीयार्थे बहुवचन चैकवचनंप्राकतत्वात्, नानाविधैः 'फलहरितैः' हरितफलैर्बहु-प्रभूतंप्रतिपूर्णाइवतिष्ठन्ति, नखलुतानि फलानि जलंवा किन्तु तथारूपाः शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, सव्वरयणामईओ इत्यादिप्राग्वत्, 'महयामहया' इति अतिशयेन महत्यो गोकलिञ्ज चक्रसमानाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! / tesiNa'mityAdi, तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको आधारविशेषौ प्रज्ञप्ती, तेच सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णप्रसाधनामाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापितृतीयार्थेषष्ठी बहुवचने चैकवचनंप्राकृतत्वात्, उपमानभावनामाग्वत्, सब्बरयणामया' इत्यादि तथैव । / 'tesiNa'mityAdi, तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिके प्रज्ञप्ते, मनोगुलिका नाम पीठिका, उक्तं च मुलटीकायां-"मनोगुलिका pIThike"ti, ताश्च मनोगुलिकाः सर्वात्मना 'वैडूर्यमय्यो' वैडूर्यरत्नात्मिकाः 'अच्छा' इत्यादि प्राग्व्त्। _ 'तासुणंमनोगुलियासुबहवे' इत्यादि, तासुमनोगुलिकासुबहूनि स्वर्णमयानिरूप्यमयानि चफलकानिप्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषुबहवो वज्रमयाः 'नागदन्तकाः' अङ्गुटकाः प्रज्ञप्ताः, तेषुनागदन्तकेषुबहूनि रजतमयानि' रूप्यमयानि सिक्ककानिप्रज्ञप्तानि, तेषुचरजतमयेषु सिक्ककेषुबहवो 'वातकरकाः' जलशून्याः करका इत्यर्थ प्रज्ञप्ताः । / teNa'mityAdi ते वातकरकाः 'कृष्णसूत्रसिक्कगवस्थिताः' इति,आच्छादनंगवस्थाः (ता.) संजाता एष्वितिगवस्थिताः कृष्णसूत्रैःकृष्णसूत्रमयैर्गवस्थैरिति गम्यते, सिक्केषु गवस्थिताः कृष्णसूत्रसिक्कगवस्थिताः, एवं नीलसूत्रसिक्कगवस्थिता इत्याद्यपि भावनीयं, तेच वातकरकाः सर्वात्मना वैडूर्यमया अच्छा इत्यादि प्राग्वत् । 'तेसि Na'mityAdi, तेषां तोरणानां पुरतो द्वौ द्वौ 'चित्रौ' चित्रवर्णोपेतावाश्चर्यभूतौ वा Page #239 -------------------------------------------------------------------------- ________________ 236 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/169 रलकरण्डकौ प्रज्ञप्तौ, 'से जहा नामए' इत्यादि, सयथा नाम-राज्ञश्चतुरन्तचक्रवर्तिनः, चतुर्युपूर्वापरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य तस्य 'चित्रः' आश्चर्यभूतो नानामणिमयत्वेन नानावोवा वेरुलियमणिकालियपडलपञ्चोयडे' इति बाहुल्येन वैडूर्यमणिमयः, तथा 'स्फाटिकपटलप्रयवतटः' स्फाटिकपटलमयाच्छादनः 'सायपभाए' इति स्वकीयया प्रभया 'तान्' प्रत्यासन्नान् प्रदेशान् 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येनावभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासि, 'एवमेवेऽत्यादि सुगमम् । / _ 'तेसि णं toraNANa'mityAdi, तेषां तोरणानां पुरतो द्वौ द्वौ 'हयकण्ठौ' हयकण्ठप्रमाणौ रलविशेषौ," एवं सर्वेऽपि कण्ठावाच्या इति, तथा चाह 'सव्वरयणामया' सर्वे 'रलमयाः' रलविशेषरूपा 'अच्छा' इत्यादिप्राग्वत् । / तेसि णमित्यादि, तेषांतोरणानांपुरतो द्वे द्वेपुष्पचङ्गे? प्रज्ञप्ती, एवं माल्यचूर्णगन्धवस्त्रभरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रलमय्यः, 'अच्छा' इत्यादि प्राग्वत् । एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि । 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम् । "tesiNa'mityAdi, तेषां तोरणानां पुरतो द्वे द्वे 'रूप्यच्छदे' रूप्याच्छादने छत्रेप्रज्ञप्ते, तानि चछत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि वज्ररत्नापूरितदण्डशलाकासन्दीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहनसङ्ख्याका वरकाञ्चनशलाकावरकाञ्चनमय्यः शलाका येषुतानि अष्टसहस्रवरकञ्चनशलाकानि दद्दरमलयसुगन्धिसव्वौयसुरहिसीयलच्छाया' इति दर्दरः-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्वा वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु ऋतुषु सुरभिः शीतला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' तेषां अष्टानां मङ्गलानां भक्त्याविच्छित्या चित्रं-आलेखो येषां तानि मङ्गलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकारः-चन्द्राकृति स उपमा येषां तानि तथा चन्द्रमण्डलवद्धत्तानीति भावः । 'tesiNa'mityAdi, तेषांतोरणानांपुरतोद्वेद्वे चामरेप्रज्ञप्ते, तानिचचामरामि 'चंदप्पभवैरवेरुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभः-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषुदण्डेषुते तथा, एवंरूपाश्चित्रानानाकारा दण्डा येषांचामराणांतानितथा, सूत्रेस्त्रत्वंप्राकृतत्वात्, तथा सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंककुंददगरयामयमहियफेणपुंजसंनिकासाओ इति शङ्खः-प्रतीतोऽङ्को-रलविशेषः कुन्देति-कुन्दपुष्पं दकरजः-उदककणाः अमृतमथितफेनपुञ्जः-क्षीरोदजलमथनसमुत्थफेनपुञ्जस्तेषामिव संनिकाशः-प्रभा येषां तानि तथा, अच्छा इत्यादि प्राग्व्त्। _ 'tesiNa'mityAdi, तेषां तोरणानांपुरतो द्वौ द्वौ 'तैलसमुद्गको सुगन्धितैलाधारविशेषौ, उक्तं च जीवाभिगममूलटीकायां-"तैलसमुद्गको सुगन्धितैलाधारौ" एवं कोष्ठादिसमुद्गका अपि वाच्याः, अत्र सङ्ग्रहणिगाथा Page #240 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 237 ॥ 1 ॥ "तेल्लो कोठसमुग्गा पत्ते चोए य तगर तला य । हरियाले हिंगलए मनोसिला अण्ज्ञ्न्स्मुग्गो॥" 'सव्वरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमयाः 'अच्छा सण्हा' इत्यादि प्राग्वत् मू. (170) विजयेणंदारे अठ्ठतचकद्धयाणं अट्ठसयंमिगद्धयाणं अट्ठसयंगरुडझयाणं अट्ठसयं विगद्धयाणं (अट्ठसयं रुरुयज्झयाण) अट्ठसतंछत्तज्झयाणं अट्ठसयंपिच्छज्झयाणंअट्टसयं सौणिज्झयाणं असतं सीहज्झयाणं असतं उसभज्झयाणं असतं सेयाणं चउविसाणाणं नागवरकेतूणं एवामेव सपुव्वावरेणं विजयदारे य आसीयं केउसहस्सं भवतित्ति मक्खायं । विजये णं दारे नव भोमा पन्नत्ता, तेसि णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पन्नता जाव मणीणं फासो, तेसिणं भोमाणं उप्पिं उल्लोया पउमलया जाव सामलताभत्तिचित्ता जाव सव्वतवणिजमता अच्छा जाव प्द्दिरूवा॥ तेसिणं भोमाणं बहुमज्झदेसभाएजे से पंचमे भोम्मे तस्स णं भोमस्स बहुमज्झदेसभाए एत्य णं एगे महं सीहासणे pa0 सीहासणवण्णतो विजयदूसे जाव अंकुसे जावदामा चिट्ठति तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भद्दासणसाहस्सीओ pa0 तस्स णं सीहासणस्स पुरच्छिमेणं एत्य णं विजयस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणा p0| तस्सणं सीहासणस्स दाहिणपुरस्थिमेणं एत्थणं विजयस्स देवस्स आइंतरियाएपरिसाए अट्ठण्हं देवसाहस्सीणं अट्टण्हं भद्दासणसाहस्सीओ प्न्न्त्ताओ। तस्सणंसीहासणस्स दाहिणेणविजयस्सदेवस्स मज्झिमियाएपरिसाएदसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओपन्नत्ताओ, तस्सणं सीहासणस्स दाहिणपञ्चस्थिमेणं एत्य णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ p0॥ तस्सणं सीहासणस्स पञ्चस्थिमेणं एत्थ णं विजयस्स देवस्स सत्तण्हं अनियाहिवतीणं सत्त भद्दासणा पन्नत्ता, तस्स णं सीहासणस्स पुरथिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं एत्यणं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ pa0 तंजहा पुरस्थिमेणंचत्तारि साहस्सीओ, एवं चउसुविजावउत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा प्न्न्त्ता। घृ.विजयेणंदारे' इत्यादि, तस्मिन् विजयेद्वारे अष्टशतम्' अष्टाधिकं शतं चक्रध्वजानां चक्रलेखरूपचिह्नोपेतानां ध्वजानाम्, एवं मृगगरुडरुरुकच्छत्रपिछशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्तव्यम्, 'एवामेव सपुब्बावरेणं' 'एवमेव' अनेन प्रकारेणसपूर्वापरेणसहपूर्वैरपरैश्च वर्तत इति सपूर्वापरं सङ्ख्यानं तेनविजयद्वारे 'अशीतम्' अशीत्यधिकं केतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च तीर्थकृभिः । / __'विजयस्स ण मित्यादि, विजयस्य द्वारस्य पुरतो नव 'भौमानि' विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषांच भौमानां भूमिभागा उल्लोकाश्चपूर्ववद्वक्तव्याः, तेषांचभौमानांबहुमध्यदेशभागे यत्पञ्चमं भौमं तस्य बहुमध्यदेशभागे विजयद्वाराधिपतिविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदुष्यं कुम्भारमुक्तादामवर्णनं प्राग्वत्, तस्य च सिंहासनस्य । Page #241 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 170 अपरोत्तरस्यं' वायव्यकोणे उत्तरस्यामुत्तरपूर्वस्यांचविजयदेवस्य संबन्धिनां चतुर्णां सामानिकसहस्राणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य पूर्वस्यामत्र विजयस्य देवस्य चतुसृणामग्रमहिषीणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणपूर्वस्यामाग्नेयकोण इत्यर्थः । अत्र विजयदेवस्य 'अभ्यन्तरपर्षदाम् अभ्यन्तरपर्षद्रूपाणामष्टानां देवसहस्राणां योग्य अष्ट भद्रासन सहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयदेवस्य मध्यपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैऋतकोण इत्यर्थ अत्र विजयदेवस्य बाह्यपर्षदो द्वादशानांदेवसहस्राणां योग्यानि द्वादश भद्रासनसहस्राणि प्रज्ञप्तानि । 238 'तस्स णं सीहासणस्से' त्यादि, तस्य सिंहासनस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धिनां सप्तानामनीकाधिपतीनां योग्यानि सप्त भद्रासनानि प्रज्ञप्तानि, तस्य सिंहासनस्य 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन अत्र विजयस्य देवस्य संबन्धिनां षोडशानामात्मरक्षदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि प्रज्ञप्तानि, अवशेषेषु प्रत्येकं प्रत्येकं सिंहासनमपरिवारं सामानिकादिदेवयोग्यभद्रासनरूपपरिवाररहितं प्रज्ञप्तम् ॥ मू. (171) विजयस्स णं दारस्स उवरिमागारा सोलसविहेहिं रतणेहिं उवसोभिता, तंजहा- रयणेहिं वयरेहिंवेरुलिएहिं जाव रिट्टेहिं । विजयस्स णं दारस्स उप्पिं बहवे अट्ठट्ठगलगा पण्णत्ता, तंजहा- सोत्थितसिरिवच्छ जाव दप्पणा सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं दारस्स उप्पिं बहवे कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं दारस्स उप्पं बहवे छततातिच्छत्ता तहेव । / वृ. 'विजयस्स णमित्यादि, विजयस्य द्वारस्य 'उवरिमाकारा' इति उपरितन आकारःउत्तरङ्गादिरूपः षोडशविधै रत्नैरुपशोभितः, तद्यथा - रत्नैः सामान्यतः कर्केतनादिभि 1 वज्रः 2 वैडूर्यं 3 लोहिताक्षैः 4 मसारगल्लैः 5 हंसगर्भे 6 पुलकैः 7 सौगन्धिकैः 8 ज्योतीरसैः 9 अर्कैः 10 अञ्जनैः 11 रजतैः 12 जातरूपैः 13 अञ्जनपुलकैः 14 स्फटिकैः 15 रिष्ठैः 16 / 'विजयस्स Na'mityAdi, विजयस्य द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि pra0, तद्यथेत्यादिना तान्येवोपदर्शयति- 'सव्वरयणामया' इत्यादि प्राग्वत् ॥ मू. (172) से केणट्टेणं भंते! एवं बुच्चति ? - विजए णं दारे 2, गोयमा ! विजए णं दारे विजए नाम देवे महिडीए महज्जुतीए जाव महाणुभावे पलिओवमट्ठितीए परिवसति । सेणं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अन्नेसिं च बहूणं विजयाए रायहाणीए वत्थव्वगाणं देवाणं देवीणय आहेवच्चं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरै । से तेणट्टेणं गोयमा ! एवं वुञ्चति-विजये दारे विजये दारे, [ अदुत्तरं च णं गोयमा ! विजयस्स णं दारस्स सासए नामधेज्जे पन्नत्ते जन्न कयाइ नत्थि न कयाइ न भविस्सति जाव अवट्ठिए निचे विजए दारे ] ॥ Page #242 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 239 वृ. 'से केणटेणं भंते! एवं वुछइ' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-'गोयमेऽत्यादि, गौतम! विजयेद्वारे विजयोनाम, प्राकृतत्वाद् अव्ययत्वाच्च नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थः-प्रवाहतोऽनादिकालसन्ततिपतितेन विजय इति नाम्ना देवः 'महर्द्धिकः' महती ऋद्धिः-भवनपरिवारादिकायस्यासौ महर्द्धिकः महाद्युतिकः' महतीधुतिशरीरगताआभरणगता च यस्यासौ महाद्युतिकः तथा महद् बलं-शारीरः प्राणो यस्य स महाबलः, तथा महद् यशःख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या-प्रसिद्धिर्यस्य स महेशाख्यः, अथवा ईशनमीशो भावे धप्रत्ययः एश्वर्यमित्यर्थ 'ईश एश्वर्ये' इति वचनात् तत ईशनमैश्वर्य आत्मनः ख्याति अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति यः स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः । क्वचित् महासोक्खे' इतिपाठस्तत्रमहत् सौख्यंप्रभूतसद्वेद्योदयवशायस्यसमहासौख्यः पल्योपमस्थितिकः परिवसति,सचतत्रचतुर्णांसामानिकसहस्राणांचतसृणाग्रमहिषीणांसपरिवाराणां प्रत्येकमेकैकसहस्रसङ्ख्यपरिवारसहितानां तिसृणां अभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ग्यकानां पर्षदांसप्तानामनीकानां-हयानीकगजानीकरथानीकपदात्यनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपाणां सप्तानामनीकाधिपतीनांषोडशानामात्रक्षसहस्राणां विजयस्य द्वारस्य विजयायाराजधान्याअन्येषांचबहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च आहेवच्चंति आधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियतेतत आह-पुरस्यपतिपुरपतिस्तस्य कर्म पौरपत्यंसर्वेषामग्रेसरत्वमिति भावः, तयाग्रसरत्वंनायकत्वमन्तरेणापिस्वनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव (स्यात्) ततो नायकत्वप्रतिपत्यर्थमाह __'स्वामित्वं स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थ, तदपिचनायकत्वं कदाचित्पोषकत्वमन्तरेणापि भवतियथाहरिणयूथाधिपतेर्हरिणस्यतत आह-भर्तृत्वं-पोषकत्वं 'डुमृञ्धारणपोषणयोः' इति वचनात्, अत एव महत्तरकत्वं, तदपिचेहमहत्तरकत्वंकस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति तत आह आणाईसरसेनावच्चं' आज्ञयाईश्वर आज्ञेस्वरः सेनायाःप्रति सेनापतिआज्ञेश्वरश्वासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्यकर्म आज्ञेश्वरसेनापत्यं स्वसैन्यंप्रत्यद्भुतमाशाप्राधान्यमिति भावः 'कारयन्' अन्यैर्नियुक्तैः पुरुषैः पालयन्स्वयमेव, महता रवेणेतियोगः 'ahaya'ttiAkhyAnakapratibaddhAni यदिवा 'अहतानि' अव्याहतानि नित्मयानि नित्यानुबन्धीनीतिभावः,ये नाट्यगीते नाट्यं नृत्यंगीतं-गानंयानिचवादितानि 'तन्त्रीतलतालत्रुटितानि' तन्त्री-वीणातली-हस्ततली तालः कसिलात्रुटितानि-वादित्राणि, तथायश्च धनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र धनमृदङ्गो नाम धनसमानध्वनिर्यो मृदङ्गस्तत एतेषां द्वन्द्वस्तेषां रवेण 'देव्यान्' प्रधानान् भोगार्हा भोगाः-शब्दादयो भोगभोगास्तान् भुञ्जानः 'विहरति' आस्ते। 'से eeNatuNa'mityAdi, तत एतेन 'अर्थेन' कारणेन गौतम ! एवमुच्यते-विजयद्वारे विजयद्वारमिति, विजयाभिधानदेवस्वामिकत्वाद् विजयमिति भाव्ः॥ -"विजया राजधानी" अधिकार:मू. (173) कहि णं भंते ! विजयस्स देवस्स विजया नाम रायहाणी पन्नता?, Page #243 -------------------------------------------------------------------------- ________________ 240 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/173 गोयमा! विजयस्सणंदारस्स पुरथिमेणं तिरियमसंखेजे दीवसमुद्दे वीतिवतित्ताअन्नंमिजंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया नाम रायहाणी pa0 बारस जोयणसहस्साइंआयामविक्खंभेणं सत्ततीसजोयणसहस्साइंनवय अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं प्न्न्ते। साणं एगेणं पागारेणं सब्बतो समंता संपरिक्खित्ता । / से णं पागारे सत्ततीसं जोयणाई अद्धजोयणंच उई उच्चत्तेणं मूले अद्धतेरस जोयणाइं विक्खंभेणं मज्झेत्थ सक्कोसाइंछजोयणाई विक्खंभेणं उप्पिं तिन्नि सद्धकोसाइं जोयणाई विक्खंभेणं मूले विच्छिन्ने माझे संखित्ते उप्पिं तणुए बाहिं वट्टे अंतो चौरंसे गोपुच्छसंठाणसंठिते सव्वकणगामए अच्छे जाव प्द्दिरूवे। सेणंपागारे नानाविहपंचवण्णेहिं कविसीसएहिंउवसोभिए, तंजहा-किण्हेहिंजाव सुक्कलेहि ॥ तेणं कविसीसका अद्धकोसं आयामेणं पंचधणुसताइविक्खंभेणं देसोणमद्धकोसंउलूच्चत्तेणं सव्वमणिमया अच्छा जाव प्द्दिरूवा॥ विजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीसंपणुवीसंदारसतं भवीतिति मखायं तेणं दारा बावहि~ जोयणाई अद्धजोयणं च उडे उच्चत्तेणं एकतीसंजोयणाई कोसंच विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणगथूभियागा ईहामिय0 तहेव जधा विजए दारे जाव तवणिज्जवालुगपत्थडा सुहफासा सस्सि(म)रीए सस्वा पासातीया 4/ ___ तेसि णं दाराणं उभयपासिं दुहतो निसीहियाए दो वंदनकलसपरिवाडीओ पन्नत्ताओ तहेव भाणियव्वं जाव व्न्न्मालाओ। तेसिणं दाराणं उभओ पासिं दुहतो निसीहियाए दो दो पगंठगा पन्नत्ता, ते णं पगंठगा एक्कतीसंजोयणाईकोसंच आयामविखंभेणं पन्नरस जोयणाईअड्वाइजे कोसे बाहल्लेणं पन्नत्ता सव्ववैरामया अच्छा जाव पडिरूवा । तेसिणं पगंठगाणंउप्पिं फ्तेयं र पासायवडिंसगा प्न्न्त्ता। तेणंपासायवडिंसगा एकतीसंजोयणाइंकोसंच उडं उच्चत्तेणं पन्नरसजोयणाई अष्टाइझे य कोसे आयामविक्खंभेणं सेसंतं चेव जाव समुग्गया नवरं बहुवयणं भाणितव्वं । विजयाएणं रायधानीए एगमेगे दारे अट्ठसयं चक्कझयाणं जाव अट्ठसतं सेयाणं चउविसाणाणं नागवरकेऊणं, एवामेव स वुव्वावरेणं विजयाएरायहाणीए एगमेगे दारे आसीतं 2 केउसहस्सं भवतीति मक्खायं । विजयाए णं रायहानीए एगमेगे दारे सत्तरस भोमा पन्नत्ता, तेसि णं भोमाणं (उल्लोया (य) पउमलया0 भ्त्तिचित्ता। तेसिणंभोमाणंबहुमज्झदेसभाएजेतेनवमनवमा भोमातेसिणंभोमाणंबहुमझदेसभाए पत्तेयं 2 सीहासणा पन्नता, सीहासणवण्णओ जाव दामा जहा हेहा, एत्य णं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा प्न्न्त्ता। तेसिणं दाराणं उत्तिमं (उवरिमा) गारा सोलसविधेहिं रयणेहिं उवसोभिया तं चैव जाव छत्ताइछत्ता, एवामेव पुववरेण विजयाए रायहाणीए पंच दारसता भवंतीति म्क्खाया। वृ. 'कहिणंभंते! विजयस्सेऽत्यादि, कन भदन्त! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता?, भगवानाह-गौतम! विजयस्य द्वारस्य पूर्वस्यां दिशितिर्यगसङ्खयेयान्द्वीपसमुद्रान् Page #244 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 241 'व्यतिव्रज्य' अतिक्रम्यात्रान्तरे योऽन्यः जम्बूद्वीपः अधिकृतद्वीपतुल्याभिधानः, अनेन जम्बूद्वीपानामप्यसङ्ख्येयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राणि अवगाह्य अत्रान्तरे विजयस्य देवस्ययोग्या विजया नाम राजधानी प्रज्ञप्तामयाशेषैश्चतीर्थकृभिः, साचद्वादशयोजनसहस्राणि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां, सप्तत्रिंशद् योजनसहस्राणि नव शतानि 'अष्टाचत्वारिंशानि' अष्टचत्वारिंशदधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, इदंचपरिक्षेपपरिमाणं 'विखंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति krnnvshaatsvymaanetvym| 'सा णमित्यादि, 'सा' विजयाभिधाना राजधानी णमिति वाक्यालङ्कारे एकेन महता प्राकारेण 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्ता । / 'से णमित्यादि, स प्राकारः सप्तत्रिंशतं योजनानामर्द्धयोजनमूर्द्धमच्चैसत्वेन मूलेऽर्द्धत्रयोदश योजनानि विष्कम्भेन मध्ये षड् योजनानि सक्रोशानि-एकेन क्रोशेनाधिकानि विष्कम्भेन उपरि त्रीणि योजनानि सार्द्धक्रोशानि योजनानि सार्द्धानि द्वादश अर्द्धक्रोशाधिकानि (द्वादश) विष्कम्भेन, मूले विस्तीर्णो मध्ये संक्षिप्तो, मूलविष्कम्मतोऽर्द्धस्य त्रुटितत्वात्, उपरि तनुको, मध्यविष्कम्भादप्यर्द्धस्य त्रुटितत्वात्, बहिर्वृत्तोऽन्तश्चतुरन गोपुच्छसंस्थानसंस्थितः ऊर्वीकृतगोपुच्छसंस्थानसंस्थितः 'सबकणगमए' सर्वात्मना कनकमयः 'अच्छे इत्यादि विशेषणजातं प्राग्वत् । "से ण मित्यादि, स प्राकर नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च पञ्चवणपिक्षया कृष्णादिवर्णतारतम्यापेक्षया वा द्रष्टव्यं, पञ्चवर्णत्वमेवोपदर्शयति-'किण्हेहिं' इत्यादि। तेणं कविसीसगा' इत्यादि, तानिकपिशीर्षकाणि प्रत्येकमर्द्धकशंधनुःसहस्रप्रमाणमायामेन-दैर्येण पञ्च धनुःशतानि 'विष्कम्भेन' विस्तारेण, देशोनमर्द्धक्रशमूर्द्धमुच्चैस्त्वेन 'सव्वमणिमया' इत्यादि सर्वात्मना मणिमया 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्व्त्। विजयाएणं रायहाणीए' इत्यादि, विजयाया राजधान्या एकैकस्यांबाहायां पञ्चविंशंपञ्चविंशत्यधिकं द्वारशतं 2 प्रज्ञप्तं, सर्वसङ्ख्यया पञ्च द्वारशतानि । / 'तेदारा' इत्यादि, तानि द्वाराणि प्रत्येकं द्वाषष्टियोजनानि अर्द्धयोजी चोर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं च विष्कम्भतः, 'तावैयं चेव पवेसेणं एतावदेव-एतत्रिंश योजनानि क्रोशं चेत्यर्थः प्रवेशेन, 'सेया वरकणगथूभियागा' इत्यादि द्वारवर्णनं निरवशेषं तावद्वक्तव्यं यावद्वनमालावर्णनम् । 'तेसि णं dArANa'mityAdi, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन 'द्विघातो' द्विप्रकारायं नैषेधिक्यां द्वौ द्वौ 'प्रकण्ठको' पीठविशेषौ प्रज्ञप्ती, ते च प्रकण्ठकाः प्रत्येमेकत्रिंशतं योजनानिक्रोशमेकंच आयामविष्कम्माभ्यां, पञ्चदशयोजनानिअर्द्धतृतीयांश्च क्रोशान् बाहल्येन 'सव्ववैरामया' इति सर्वात्मनाते प्रकण्ठका वज्ररलमयाः 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्व्त्॥'तेसिण्प्ग्ण्त्थ्गान्न्मित्यादि, तेषांप्रकण्ठकानामुपरिप्रत्येक प्रासादावतंसकः' प्रासादविशेषः प्रज्ञप्तः । ___te णं पासायवडेंसगा' इत्यादि, ते प्रासादावतंसका एकत्रिंशतं योजनानि क्रशं चैकमूर्ध्वमुच्चैस्तेवन,पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रशान् आयामविष्कम्भाभ्यां, तेषां च प्रासादानाम् 'अब्भुग्गयमूसियपहसियाविव' इत्यादि सामान्यतः स्वरूपवर्णनम् उल्लोकवर्णनं Page #245 -------------------------------------------------------------------------- ________________ 242 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/173 मध्यभूमिभागवर्णनं सिंहासनवर्णनं विजयदूष्यवर्णनमुक्तादामोपवर्णनंचविजयद्वारवत्, शेषमपि तोरणादिकं विजयद्वारवदिमाभिर्वक्ष्यमाणाभिर्गाथाभिरनुगन्तव्यं । ता एव गाथा आह-'तोरणेऽत्यादि गाथात्रयं । [मयासंपादिता आगम सुत्ताणि पुस्तके एतात्रया गाथाः वर्तते आगमसुत्ताणि-14 पुष्ठांक 64] द्वारेषु प्रत्येकमेकैकस्यां नैषेधिक्यां द्वे द्वे तोरणे वक्तव्ये, तेषां च तोरणानामुपरि प्रत्येकमष्टावष्टौ मङ्गलकानि, तेषां तोरणानामुपरि कृष्णचामरध्वजादयोध्वजाः, तदनन्तरंतोरणानांतुरतः शालभञ्जिकाः तदनन्तरं नागदन्तकास्तेषु च नागदन्तकेषु दामानि ततो हयसकाटादयः सकाटा वक्तव्याः ततो हयपङ्कत्यादयः पङ्कयस्तदनन्तरं हयवीथ्यादयो वीथयस्ततो हयमिथुनकादीनि मिथुनानि ततः पद्मलतादयो लताः ततः 'सोत्थिया' चतुर्दिकसौवस्तिका वक्तव्यास्ततोवन्दनकलाशास्तदनन्तरंभृङ्गारकास्तत आदर्शकास्ततःस्थालानिततः पात्र्यस्तदनन्तरंसुप्रतिष्ठानि ततो मनोगुलिकास्तासु 'वातकरकाः' वातभृताः करका वातकरका जलशून्या इत्यर्थः । तदनन्तरं त्रा रत्नकरण्डकास्ततो हयकण्ठा गजकण्ठा नरकण्ठाः, उपलक्षणमेतत् किंनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठकाः क्रमेण वक्तव्याः, तदनन्तरं पुष्पादिचङ्गेर्यो वक्तव्यास्ततः पुष्पादिपटलकानि ततः सिंहासनानि तदनन्तरं छत्राणि ततश्चामराणि ततस्तैलादिसमुद्गका वक्तव्यास्ततो ध्वजाः, तेषां च ध्वजानामिदं चरमसूत्रम्- 'एवामेव सपुब्बावरेणं विजयाएरायहाणीए एगमेगंसि दारंसि असीयं असीयं केउसहस्सं भवतीति मक्खायं' तदनतर भौमानि वक्तव्यानि, तत्सूत्रं साक्षादुपदर्शयति-'तेसि णं दाराणमित्यादि, तेषां द्वाराणांपुरतः सप्तदश सप्तदश भौमानि प्रज्ञप्तानि, तेषांच भौमानां भूमिभागा उल्लोकाश्च प्राग्व्द्व्क्त्व्याः। 'tesiNaMbhomANa'mityAdi, तेषांच भौमानांबहुमध्यदेशभागेयानिनवमनवमानि भौमानि तेषां बहुमध्यदेशभागेषु प्रत्येकं विजयदेवयोग्यं (सिंहासनं यथा) विजयद्वारपञ्चमभौमे किन्तु सपरिवारं सिंहासनं वक्तव्यम्, अवशेषेषुच भौमेषु प्रत्येकं सपरिवारं सिंहासनं प्रज्ञप्तं, 'तेसिणं दाराणं उवरिमागारा सोलसविहेहिं रयणेहिं उवसोमिता' इत्यादि प्राग्व्त्॥ -विजयाराजधान्यो-वनखण्ड:मू. (174) विजयाए णरायहाणीएचसद्दिसिं पंचजोयणसताइअबाहाए, एत्थ णंचत्तारि वनसंडा पन्नत्ता, तंजहा-असोगवने सत्तवण्णवने चंपगवने चूतवणन, पुरथिमेणं असोगवने दाहिणेणं सत्तवण्णवने पञ्चस्थिमेणं चंपगवने उत्तरेणं चूत्व्न्न्न्॥ तेणंवनसंडासाइरेगाइंदुवालस जोयणसहस्साई आयामेणं पंचजोयणसयाइं विक्खंभेणं पन्नत्ता पत्तेयं पत्तेयं पागारपरिखितता किण्हा किण्होभासा वनसंडवण्णओ भाणियव्वो जाव बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति चिट्ठति निसीदति तुयदृति रमंति ललंति कोलंति मोहंति पुरापोराणाणंसुचिण्णाणंसुपरिकताणंसुभाणं कम्पाणंडाणंकल्लाणंफ्लवित्तिविसेसं पच्चणुभवमाणा विह्र्ण्ति॥ तेसिणंवनसंडाणंबहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडिंसगा पन्नत्ता, तेणं पासायवडिंसगाबावडिंजोयणाइं अद्धजोयणंच उदउच्चत्तेणं एकतीसंजोयणाइंकोसंचआयामविक्खंभेणं अब्भुग्गतमूसिया तहेव जाव अंतो बहुसमरमणिज्जा भूमिभागा पन्नत्ता लल्लोया पउमभत्तिचित्ता Page #246 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 243 माणियव्या, तेसिणंपासायव.सगाणंबहुमज्झदेसभाए पत्तेयंपत्तेयंसीहासणा पन्नत्ता वण्णावासो सपरिवारा, तेसि णं पासायवडिंसगाणं उप्पिं बहवे अट्ठट्ठ मंगलगा झया छ्त्तातिछ्त्ता। तत्यणंचत्तारिदेवा महिहीयाजावपलिओवमट्टितीया परिवसंति, तंजहा-असोए सत्तवन्ने चंपए चूते। तत्थ णं तेणं साणं वनसंडाणं साणं साणं पासायवडेंसयाणं साणं साणं सामानियाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं आयरक्खदेवाणं आहेवचं जाव विह्र्ति। विजयाए णंरायहाणीए अंतो बहुसमरमणिजे भूमिभागे पन्नत्तेजाव पंचवण्णेहि मणीहिं उवसोभिए तणसदविहूणे जाब देवा य देवीओ य आसयंति जाव विहरति । तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणंएगे महं ओवरियालेणे पन्नत्ते बारस जोयणसयाइं आयामविखंभेणंतिनिजोयणसहस्साइंसत्तय पंचानौते जोयणसते किंचिविसेसाहिए परिक्खेवेणं अद्धकोसं बाहल्लेणं सब्वजंबूणतामतेणं अच्छे जाव प्द्दिल्वे। सेणंएगाएपउमवरवेइयाएएगेणंवनसंडेणंसव्वतो समंता संपरिक्खित्तेपउमवरवेतियाए वण्णओ वनसंडवण्णओ जाव विहरंति, सेणं वनसंडे देसूणाइंदो जोय्न्नाइण्च्क्वाल्विक्ख्ण्भेन्न्णोवारियाल्य्न्न्स्म्प्रिक्खेवेन्न्ण्। तस्स णं ओवारियालयणस्स चउदिसिं चत्तारितिसोवाणपडिरूवगा पन्नता, वण्णओ, तेसिणं तिसोवाणपडिलवगाणं पुरतो पत्तेयं पत्तेयं तोरणा पन्नत्ता छ्त्तातिछ्त्ता॥ तस्सणंउवारियालयणस्स उप्पिं बहुसमरमणि भूमिभागेपनते जावमणीहि उक्सोभिते मणिवण्णओ, गंधरसफासो, तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्यणं एगे महं मूलपासायवडिंसए पन्नत्ते, से णं पासायवडिंसए बावदि जोयणाईअद्धजोयणंच उडं उच्चत्तेणं एकतीसंजोयणाई कोसंच आयामविक्खंभेणं अब्मुग्णयमूसियप्पहसिते तहेव तस्स गं पासायवडिसगस्स अंतो बहुसमरमणिजे भूमिभागे पन्नते जाव मणिफासे उल्लोए। तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्य गंएगा महं मणिपेढिया पन्नत्ता,साच एगं जोयमायामविखंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा स्न्न्हा। तीसे गं मणिपेढियाए उवरिंएगे महंसीहासणे पन्नत्ते, एवंसीहासणवण्णओसपरिवारो, तस्स णं पासायवडिंसगस्स उप्पिं बहवे अद्वंद्वमंगलगा झया छ्त्तातिछ्त्ता। से णं पासायवडिंसए अन्नेहिं चाहिं तदद्धच्चत्तप्पमाणमेत्तेहिं पासायडिंसएहिं सव्वतो समंता संपरिस्खित्ते, ते णं पासायवडिंसगा एकतीसंजोयणाइंकोसंच उदउच्चत्तेणं अद्धसोलसजोयणाईअद्धकोसंच आयामविक्खंभेणं अब्भुग्गत0 तहेव, तेसिणं पासायवडिंसयाणं अंतो बहुसमरमणिज्जा भूमिभागा उल्लोया। तेसिणं बहुसमरमणिजाणं भूमिभागाणंबहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणं पन्नत्तं, वण्णओ, तेसिं परिवारभूता भद्दासणा पन्नत्ता, तेसिणं अट्ठमंगलगा झया छ्त्तातिछ्त्ता। तेणं पासायवडिंसका अन्नेहिं चौहिं चौहिं तदछुच्चत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सब्बतो समंता संपरिक्खित्ता । ते णं पासायवडेंसका अद्धसोलासजोयणाई अद्धकोसं च उई Page #247 -------------------------------------------------------------------------- ________________ 244 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/174 उच्चत्तेणं देसूणाई अट्ठजोयणाइंआयामविक्खंभेणं अब्भुग्गय0 तहेव, तेसिणं पासायवडेंसगाणं अंतोबहुसमरमणिज्जा भूमिभागा उल्लोया, तेसिणंबहुसमरमणिजाणं भूमिभागाणंबहुमज्झदेसभाए पत्तेयं पत्तेयं पउमासणा पन्नत्ता, तेसिणं पासायाणं अट्ठट्ठमंगलगा झया छ्त्तातिछ्त्ता। तेणं पासायवडेंसगा अण्णेहिं चौहिं तदद्धचत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सव्वतो समंता स्ण्प्रिक्खित्ता। तेणं पासायवडेंसका देसूणाईअट्ठजोयणाइंउटुंउच्चत्तेणं देसूणाईचत्तारि जोयणाई आयामविखंभेणं अब्भुग्गत0 भूमिभागा उल्लोया भद्दासणाई उवरिं मंगलगा झया छत्तातिछत्ता, ते णं पासायवडिंसगा अण्णेहिं चौहिं तदद्धच्चत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सब्बतो समंता स्ण्प्रिखित्ता। ते णं पासायवडिंसगा देसूणाइं चत्तारि जोयणाई उडं उच्चत्तेणं देसूणाई दो जोयणाई आयामविक्खंभेण अब्भुग्गयमूसिय0 भूमिभागा उल्लोया पउमासणाई उवरिं मंगलगा झया छ्त्ताइच्छ्त्ता॥ वृ. 'विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्याः 'चउदिसिमिति चतम्रो दिशः समाहृताश्चतुर्दिक् तस्मिन् चतुर्दिशि-चतसृषु दिक्षु पञ्च पञ्च योजनशतानि 'अबाहाए' इति बाधनं बाधा-आक्रमणं तस्यामबाधायां कृत्वेति गम्यते, अपान्तरालेषु मुक्त्वेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, 'तद्यथे' त्यादि, तानेव वनषण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधानं वनमशोकवनम्, एवं सप्तपर्णवनं चम्पकवनं चूतवनमपि भावनीयं, 'पुबेण असोगवण मित्यादिरूपा गाथा पाठसिद्धा 'तेणं वनसंडा' इत्याद, ते बनखण्डाः सातिरेकाणि द्वादश योजनसहनाण्यायामेन पञ्चयोजनशतानि विष्कम्भेन प्रत्येकं प्रज्ञप्ताः प्रत्येकं प्राकारपरिक्षिप्ताः, पुनः कथम्भूतास्ते वनषण्डाः? इत्यादि पद्मवरवेदिकाबहिर्वनषण्ड-वत्तावदविशेषेण वक्तव्यं यावत् 'तस्थ णं बहवे वाणमंतरा देवा य देवीओय आसयंति जाव विहरंति' / 'तेसिण मित्यादि, तेषांवनषण्डानां बहुमध्यदेशभागे प्रत्येकं प्रासादावतंसकाः प्रज्ञप्ताः, ते च प्रासादावतंसका द्वाषष्टिर्योजनान्यर्द्धयोजनं चोर्द्धमुच्चैस्त्वेन एकत्रिंशतं योजनानि क्रशं च विष्कम्भेन अब्झुग्गयमूसियपहसियाविव इत्यादिप्रासादावतंसकानांवर्णनं निरवशेषतावद्वक्तव्यं यावत्तत्र प्रत्येकं सिंहासनं सपरिवारं । 'तत्थ णमित्यादि, तेषु वनषण्डेषु प्रत्येकमेकैकदेवभावेन चत्वारोदेवामहर्द्धिका यावत् 'महज्जुइया महाबलामहायसामहासोक्खा महाणुभावा' इतिपरिग्रहः पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-'असोए' इत्यादि, असोकवनेऽशोकः सप्तपर्णवने सप्तपर्ण चम्पकवने चम्पकःचूतने चूत्ः॥ 'तेसि Na'mityAdi, ते अशोकादयो देवास्तस्य वनखण्डस्य स्वस्य प्रासादा-वतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययो भवतीति, स्वेषां स्वेषां सामानिकसहस्राणां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां स्वासां पर्षदां स्वेषां स्वेषामनीकानां (अनीकाधिपतीनां) स्वेषां स्वेषामात्मरक्षकाणाम् 'आहेवच्चं porevacca'mityAdi प्राग्वत् । 'विजयाए Na'mityAdi, विजयाया राजधान्या अन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य से जहानामए आलिंगपुक्खरेइवा' इत्यादिवर्णनंप्राग्वनिरवशेषतावद्वक्तव्यंयाक्मणीनां Page #248 -------------------------------------------------------------------------- ________________ 245 प्रतिपत्तिः-3, दीव0 स्पर्श, तस्यच बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्रमहद् एकमुपकारिकालयनं प्रज्ञप्तं, राजधानीस्वामिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्नातीत्युपकारिकाराजधानीस्वामिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्रत्वियमुपकार्योपकारकेति प्रसिद्धा, उक्तञ्च--"गृहस्थानं स्मृतंराज्ञामुपकार्योपकारका" इति, उपकारिकालयनमिव उपकारिकालयनं तद् द्वादश योजनशतानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां, त्रीणि योजनसहस्राणि सप्त योजनशतानि पञ्चनवतानि-पञ्चनवत्यधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तानि, परित्रेपपरिमाणंचेदं प्रागुक्तकरणवशात्स्वयमानेतव्यम्, अर्द्धक्रोशं-धनुःसहस्रपरिमाणंबाहल्येन 'सव्वजंबूणयामए' इति सर्वात्मना जाम्बूनदमयम्, 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् । / 'से णमित्यादि, 'तद्' उपकारिकालयनम् एकया पद्मवरवेदिकया तत्पृष्ठविन्या एकेन च वनषण्डेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं, पद्मवरवेदिकावर्णको वनषण्डवर्णकः प्राग्वन्निरवशेषो वक्तव्यो यावत् 'तत्य बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंतिजावविहरंति' इति ॥ तस्सण मित्यादि, तस्य उपकारिकालयनस्य चउदिसिंति चतुर्दिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-- प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, त्रिसोपानवर्णकः पूर्ववद्वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणांपुरतः प्रत्येकंप्रत्येकं तोरणं प्रज्ञप्तं, तेषां चतोरणानां वर्णनंगाग्वद्वक्तव्यम् ___'तस्सण मित्यादि, तस्य' उपकारिकालयनस्य उपरिबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहानामए' इत्यादि भूमिभागवर्णनं प्राग्वत्तावद्वाच्यं यावन्मणीनां स्पर्श, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्येशभागेऽत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च द्वाषष्टिओजनानिअर्द्धचयोजनमूर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानिक्रोशं चायामविष्कम्भाभ्याम्, 'अब्बुग्गयमूसियपहसियाविवे' त्यादि, तस्य वर्णनं मध्येभूमिभागवर्णनं सिंहासनवर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि विजयद्वारबहिस्थितप्रासादवद्भावनीयानि । _ 'तस्स णमित्यादि, तस्य मूलप्रासादावतंसकस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, सा चैकं योजनमायामविष्कम्माभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी' इति सर्वात्मना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तीसेण मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि । / 'से णमित्यादि, स च मूलप्रासादावतंसकोऽन्यैश्चतुभिर्मूलप्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसकार्बोच्चत्वप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्तः, तदर्बोच्चत्वप्रमाणमेवदर्शयति-एकत्रिंशतं योजनानिक्रोशंचैकमूर्द्धमुच्चैस्त्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्चक्रोशानायामविष्कम्भाभ्यां, तेषामपि अब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत् 'तेसि णमित्यादि, तेषां प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र सिंहासनानां शेषाणि परिवारभूतानि न वक्तव्यानि । / तेणं पासायवडेंसया' इत्यादि,ते प्रासादावतंसका अन्यैश्चतुर्भि प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसकपरिवारभूतप्रासादावतंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादा Page #249 -------------------------------------------------------------------------- ________________ 246 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/174 पेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थसर्वतः समन्तात्संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-ते णमित्यादि, ते प्रासादावतंसकाः पञ्चदश योजनानिअर्द्धतृतीयांश्चक्रोशानूर्द्धमुच्चैस्त्वेन देशोनानि अष्टौयोजनानि आयामविष्कम्भाभ्यां, सूत्रेच आयामविक्खंभेणं तिएकवचनंसमाहारविवक्षणात्, एवमन्यत्रापि भावनीयम्, एतेषामपि 'अब्भुग्गयमूसियेऽत्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम् । / 'ते णमित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चप्रमाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैर्मूलप्रासादापेक्षयाऽष्टभागमात्रप्रमाणैरित्यर्थ सर्वतः समन्तात्संपरिक्षिप्ताः, तदेवतदोच्चत्वप्रमाणमात्रमुपदर्शयति-'तेण मित्यादि, ते प्रासादवतंसका देशोनानि अष्टौ योजनानिऊर्द्धमुच्चैस्त्वेन देशोनानि चत्वारियोजनान्यायामविष्कम्भाभ्यां तेषामपि 'अब्झुग्गयमूसियपहसियाविवे' त्यादि स्वरूपादिवर्णनमनन्तरप्रासादवतंसकवत् । ___ ते ण मित्यादि, तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादवतं- सकापेक्षया षोडशभागप्रमाणमात्ररित्यर्थः सर्वतः समन्ततः संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-'ते Na'mityAdi, ते प्रासादवतंसका देशोनानि चत्वारि योजनान्यर्द्धमुच्चैस्त्वेन देशोने द्वे योजने आयामविष्कम्भाभ्यां, तेषामपि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत्, तदेवं चतनः प्रासादावतंसकपरिपाटयो भवन्ति, कवचित्तिन एव 6श्यन्ते न चतुर्थी । -: "विजयदेवस्य समा" अधिकारःमू (175) तस्स णं मूलपासायवडेंसगस्स उत्तरपुरस्थिमे णं एत्थ णं विजयस्स देवस्स सभा सुधम्मा पन्नत्ता अद्धत्तेरसजोयणाइंआयामेणंछ सक्कोसाइंजोयणाइविक्खंभेणं नव जोयणाई उदउच्चत्तेणं, अनेगखंभसतसंनिविट्ठा अब्भुग्गयसुकयवैरवेदिया तोरणवररतियसाल-भंजिया सुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्थवेरुलियविमलखंभा नानामणिकनगरयणखइय- उजलबहुसमसुविभत्तचित(निचिय) रमणिञ्जकुट्टिमतला ईहामियौसभतुरगनरमगर- विहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता यंभुग्गयवैरवेइया-परिगयाभिरामा विजाह्र्ज्म्ल्जुय्ज्ण्त्जुत्ताविव्॥ -अचिसहस्समालणीया रूवगसहस्सकलियाभिसमाणी भिभिसमाणी चक्खुलोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणथूभियागानाणाविहपंचवण्णघंटापडागपडिमंडितग्गसिहरा धवला मिरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदनदद्दरदिन्नपंचंगुलितला उवचियचंदनकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसतविउलवट्टवग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलिता कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्ना दिव्वतुडियमधुरसद्दसंपणाइया सुरम्मा सव्वरयणामती अच्छा जाव पडिरूवा तीसे णं सोहम्माणे सभाए तिदिसिं तओ दारा पन्नता । / ते णं दारा पत्तेयं पत्तेयं दो दो जोयणाई उद्धं उच्चत्तेणं एगं जोयणं विक्खंभेणं तावैयं चेव पवेसेणं सेया वरकणगथूभियागा Page #250 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 247 जाव व्न्न्मालादार्वाओ। तेसि णं दाराणं पुरओ मुहमंडवा पन्नत्ता, ते णं मुहमंडवा अद्धतेरसजोयणाई आयामेणं छजोयणाई सक्कोसाइं विक्खंभेणं साइरेगाइं दो जोयणाई उड्डे उच्चत्तेणंमुहमंडवा अनेगखंभसय-संनिविट्ठाजाव उल्लोया भूमिभाग्व्न्न्न्नो॥ तेसिणंमुहमंडवाणं उवरिं पत्तेयं पत्तेयं अट्ट मंगला पन्नत्ता सोत्थिय जाव मच्छ0 / तेसि णं मुहमंडवाणं पुरओ पत्तेयं पत्तेयं पेच्छाघरमंडवा पन्नत्ता, ते णं पेच्छघरमंडवा अद्धतेरसजोयणाइंआयामेणंजाव दोजोयणाइंउड्डंउच्चत्तेणंजाव म्न्निफासो॥तेसिन्न्ण्भुम्ज्झ्देस्भाए पत्तेयं पत्तेयं वैरामयाक्खाडगा पन्नत्ता, तेसिणंवैरामयाणं अक्खाडगाणंबहुमज्झ. देसभाए पत्तेयं 2 मणिपीढिया पन्नत्ता, ताओ णं मणिपीठियाओ जोयणमेगं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सब्यमणिमईओ अच्छाओ जाव प्द्दिरुवाओ। तासिणं मणिपीढियाणं उप्पिं पत्तेयं पत्तेयं सीहसणा पन्नत्ता, सीहासणवण्णओ जाव दामा परिवारो । तेसिणं पेच्छाघरमंडवाणं उपिं अट्टमंगलगा झया छत्तातिछत्ता । / तेसि णं पेच्छाघरमंडवाणं पुरतो तिदिसिं तओ मणिपेढियाओ paM0 ताओ णं मणिपेढियाओ दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं समणिमतीओ अच्छाओ जाव प्द्दिरूवाओ। तासि णमणिपेढियाणं उप्पिं पत्तेयं पत्तेयं चेइयथूभा पन्नत्ता, तेणंचेइयथूभादोजोयणाई आयामविखंभेणं सातिरेगाई दो जोयणाइंउटुंउच्चत्तेणं सेया संखंककुंददगरयामयमहितफेणपुंजसन्निकासासवरयणामयाअच्छा जाव प्द्दिरूवा॥तेसिन्न्ण् चेइयथूभाणं उपिं अट्ठ मंगलगा बहुकिण्हचामरझया पन्नता छ्त्तातिछ्त्ता॥ तेसि णं चेतियथूभाणं चउद्दिसिं पत्तेयं पत्तेयं चत्तारि मणिपेढियाओ पताओ णं मणिपेढियाओ जोयणं आयामविखंभेणं अद्धजोयणं बाहल्लेणं svvmnnimiio॥ तासि णं मणिपीठियाणं उप्पिं पत्तेयं पत्तेयं चत्तारि जिनपडिमाओजिणुस्सेहपमाणमेत्ताओपलियंकनिसण्णाओ तूभाभिमुहीओ सन्निविट्ठाओ चिट्ठति,तंजहा-उसभा वद्धमाणा चंदानना वारिसेन्ना। तेसिणं चेतियथूभाणं पुरतो तिदिसिं पत्तेयं पत्तेयं मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढियाओ दो दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ लण्हाओ सण्हाओ घटाओ मट्ठाओ निप्पंकाओ नीरयाओ जाव प्द्दिरूवाओ। तासि णं मणिपेढियाण उपिं पत्तेयं पत्तेयंम चेइयरुक्खा पन्नता, ते णं चेतियरुक्खा अट्ठजोयणाई उद्धं उच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाइं खंधी अद्धजोयणं विक्खंभेणं छजोयणाई विडिमा बहुमझदेसभाए अट्ठजोयणाई आयामविखंभेणं साइरेगाइंअट्ठजोयणाई सब्बग्गेणं प्न्न्त्ताई। तेसि णं चेइयरुस्खाणं अयमेतारूवे वण्णावासे पन्नत्ते, तंजहा-वैरामया मूला रययसुपतिहिता विडिमा रिट्ठामयविपुलकंदवेरुलियरुतिलखंधा सुजातरूवपढमगविसालाली नानामणिरयणविविधसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेंटा जंबूणयरत्तमौयसुकुमालपवालपल्लवसोभंतवरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा समिरीया सौज्जोया अमयरससमरसफला अधियं नयनमननिव्वुतिकरा पासातीया दरिसणिज्जा अभिरुवा प्द्दिरूवा। Page #251 -------------------------------------------------------------------------- ________________ 248 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/174 तेणंचेइयरुक्खाअन्नेहिं बहूहिं तिलयलवयछत्तोवगसिरीससत्तवन्नदहिवनलोद्धधवचंदननीवकुडयकयंबपणसतालतमालपियालपियंगुपारावयरायरुखनंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ता । / तेणं तिलया जाव नंदिरुक्खा मूलवंतो कंदमंतो जाव सुर्म्मा। तेणं तिलया जाव नंदिरुक्खा अन्नेहिं बहहिं पउमलयाहिं जाव सामलयाहिं सव्वतो समंता संपरिक्खित्ता, ताओणं पउमलयाओजाव सामलयाओनिच्चं कुसुमियाओजावपडिस्वाओ तेसिणं चेतियरुक्खाणं उप्पिं बहवे अट्ठमंगलगा झया छ्त्तातिछ्त्ता। तेसि णं चेइयरुक्खाणं पुरतो तिदिसिं तओ मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमतीओ अच्छा जाव प्द्दिरूवाओ। तासिणं मणिपेढियाणं उप्पिं पत्तेयं पत्तेयंमाहिंदझया अद्धट्ठमाइंजोयणाई उर्ल्ड उच्चत्तेणं अद्धकोसं उब्वेहेणं अद्धकोसं विखंभेणंवैरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्टसुपतिहिता विसिट्ठा अनेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामा वाउछुयविजयवेजयंतीपडागा छत्तातिछत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासादीया जाव पडि0 / तेसिणं महिंदज्झयाणं उप्पिं अट्ठमंगलगा झया छत्तातिछत्ता । / तेसिणं महिंदज्झयाणं पुरतो तिदिसिंतओनंदाओ पुक्खरिणीओ paM0 ताओणंपुखरिणीओअद्धतेरजोयणाईआयामेणं सक्कोसाइंछजोयणाइविक्खंभेणं दसजोयणाई उचेहेणं अच्छाओसण्हाओ पुक्खरिणीवण्णओ पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओ पत्तेयं पत्तेयं वनसंडपरिक्खित्ताओ वण्णओ जाव पडिरूवाओ । तेसि णं पुक्खरिणीणं पत्तेयं 2 तिदिसिं तिसोवाणपडिरूवगा paM0, तेसि णं तिसोवाणपडिरूव-गाणं वण्णओ, तोरणा भाणियव्वा, जाव छत्तातिच्छत्ता सभाए णं सुहम्माए छ मणोगुलिसाहस्सीओ पन्नत्ताओ, तंजहा पुरस्थिमे णं दो साहस्सीओ पञ्चस्थिमेणं दो साहस्सीओ दाहिणेणं एगसाहस्सी उत्तरेणं एगा साहस्सी, तासु णं मनोगुलियासु बहवे सुवण्णरुप्पामया फलगा पन्नत्ता, तेसुणं सुवण्णरुप्पामएसु फलगेसु बहवे वैरामया नागदंतगा पन्नता, तेसुणं वैरामएसु नागदंतएसु बहवे किण्हसुत्तववग्धारितमल्लदामकलावा जाव सुक्किलवद्वग्धारितमल्लदामकलावा, ते णं दामा तवणिजलंबूसगा जाव चित्त्त्थ्ति। सभाएणंसुहम्माणे छगोमाणसीसाहस्सीओपन्नताओतंजहा-पुरस्थिमेणंदोसाहस्सीओ, एवं पचत्थिमेणवि दाहिणेणं सहस्सं एवं उत्तरेणवि, तासुणं गोमाणसीसुबहवे सुवण्णरुप्पमया फलगा paM0 जाव तेसु णं वैरामएसु नागदंतएसु बहवे रयतामया सिक्कता प्न्न्त्ता। तेसुणं रयतामएसुसिक्कएसु बहवे वेरुलियार्मइओ धूवघडिताओ पन्नताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुक्कतुरुक्क जाव घाणमननिव्वुइकरेणं गंधेणं सब्बतो समंता आपूरेमाणीओ चिट्ठति । सभाए णं सुधम्माए अंतो बहुसमरमणिजे भूमिभागे pa0 जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्वतवणिजमए अच्छे जाव पडिरूवे । / वृ. 'तस्सण मित्यादि, तस्य मूलप्रासादावतंसकस्य उत्तरपूर्वस्याम्' ईशानकोण इत्यर्थः, 'अत्र' एतस्मिन् भागे विजयस्य देवस्य योग्या सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्धत्रयोद Page #252 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः 249 शयोजनान्यायामेन षट्सक्रोशानि योजनानि विष्कम्भेन नव योजनानि ऊर्द्धमुच्चैस्त्वेन 'अप्पेगे' त्यादि अनेकेषु स्तम्भशतेषु सन्निविष्टा अनेकस्तंभशतसन्निविष्टा 'अब्मुग्गयसुकयवरवेइया तोरणवररैयसालभंजिया सुसिलिट्ठविसिट्ठलट्टसंठियपसत्थवेरुलियविमलखंभा' अभ्युद्गता - अतिरमणीयतया द्रष्टणां प्रत्यभिमुखमुत्- प्राबल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वज्रवेदिका - द्वारमुण्डकोपरि वज्ररत्नमयी वेदिका तोरणं चाभ्युद्गतसुकृतं यत्र सा तथा, तथा वराभि-प्रधानाभि रचिताभि - विरचिताभि रतिदाभिर्वा सालमञ्जिकाभिश्लिष्टा - संबद्धा विशिष्टं प्रधानं लष्टं मनोज्ञं संस्थितं संस्थानं येषां ते * विशिष्टलष्टसंस्थिताः प्रशस्ताः - प्रशंसास्पदीभूता वैडूर्यस्तम्भाः - वैडूर्यरत्नमयाः स्तम्भा यस्यां सा वररचितशालभञ्जिकासुलिष्टविसिष्टसंस्थितप्रशस्तवैडूर्यस्तम्भा । . ततः पूर्वपदेन कर्म्मधारयः, तथा नानामणिकनकरत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, नानामणिकनकरत्नखचितः उज्यलो - निलो बहुसमः - अत्यन्तसमः सुविभक्तो निचितो - निबिडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकरत्नखचितोज्ज्वलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा 'ईहामिगउसहतुरगनरमगरविहवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ता' इति तथा स्तम्भोद्गतया - स्तम्भोपरिवर्त्तिन्या वज्रवेदिकया-वज्ररत्नमय्या वेदिकया परिगता सती याऽभिरामा स्तम्भोदतवज्रवेदिकापरिगताभिरामा 'विज्जाहरजमलजुगलजंतजुत्ताविव अचिसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इतिप्राग्वत् 'कंचणमणिरयणधूभियागा' इति काञ्चनमणिरत्नानां स्तूपिका- शिखरं यस्याः सा काञ्चनमणिरत्नस्तूपिकाका । - दीव0 3, 'नाणाविहपंचवणणघंटापडागपरिमंडियग्गसिहरा' नानाविधाभि-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभि पताकाभिश्च परि-सामस्त्येन मण्डितमग्रशिखरं यस्याः सा नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरा 'धवला' श्वेता मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुञ्चन्ती 'लाउल्लोइयमहिया' इति लाइयं नाम यद् भूमेर्गोमयादिना उपलेपनम् उल्लोइयं कुष्ठयानां मालस्य च सेटिकादिभिः संमृष्टीकरणं लाउल्लोइयं ताभ्यामिव महिता - पूजिता लाउल्लोइयमहिता, तथा गोशीर्षेण-गोशीर्षनामचन्दनेन सरसरक्तचन्दनेन दद्दरेण - बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला - हस्तका यत्र सा गोशीर्षक सरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितला, तथा उपचितानिवेशिता वन्दनकलशा - मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा 'चंदनघडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनकलशैः सुकृतानि - सुष्ठु कृतानि शोभनानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यांसा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागा । तथा 'आसत्तोसत्तवट्टवग्घारिय मल्लदामकलावा' इति आ - अवाङ् अधोभूमी सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्व सक्त उत्सक्तः - उल्लोचतले उपरिसंबद्ध इत्यर्थ, विपुलो - विस्तीर्ण वृत्तो- वर्तुलः 'वग्घारिय' इति प्रलम्बितो माल्यदामकलापः - पुष्पामालासमूहो यस्यां सा आसक्तोत्सक्तविपुलवृत्तवग्घारितमाल्यदामकलापा, तथा पञ्चवर्णेन सरसेन सच्छायेन सुरभिणा Page #253 -------------------------------------------------------------------------- ________________ 250 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 174 मुक्तेन - क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण पूजया कलिता पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जपचारकलिता 'कालागुरुपवरकुन्दुरुक्कतुरुक्क धूवमघमघेतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूया' इति प्राग्वत्, 'अच्छरगणसंघसंविकिण्णा' इति अप्सरोगणानं सङ्घः-समुदायस्तेन सम्यग् - रमणीयतया विकीर्णाव्याप्ता 'दिव्वतुडियसद्दसंपणादिया' इति दिव्यानां त्रुटितानांआतोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्यक् श्रोत्रमनोहारितया प्रकर्षेण नादिता-शब्दवती दिव्यत्रुटितसंप्रणादिता 'अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् । 'तीसेणं सभाएण 'मित्यादि, सभायाः सुधर्मायाः 'त्रिदिशि' तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि तद्यथा-एकं पूर्वस्यामेकं दक्षिणस्यामेकमुत्तरस्याम् । 'ते णं दारा' इत्यादि, तानि द्वाराणि प्रत्येकं प्रत्येकं द्वे द्वे योजने ऊर्द्धमुच्चैस्त्वेन योजनमेकं विष्कम्भेन 'तावैयं चेवे ऽति योजनेकं प्रवेशेन 'सेया वरकणगधूभियागा' इत्यादि प्रागुक्तं द्वारवर्णनं तदेतावद्वक्तव्यं यावद्वनमाला इति । 'तेसि Na'mityAdi, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपः प्रज्ञप्त-, तेच मुखमण्डपा अर्द्धत्रयोदश योजनानि आयामेन, षड् योजनानि सक्रोशानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्ध्वमुच्चैस्त्वेन, एतेषामपि 'अनेगखंभसयसन्निविट्ठा' इत्यादि वर्णनं सुधर्मायाः सभाया इव निरवशेषं द्रष्टव्यं तेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनं च यावन्मणीनां स्पर्श : प्राग्वत् । 'तेसि ण' मित्यादि, तेषां मुखण्डपानामुपि अष्टावौ मङ्गलकानि - स्वस्तिकादीनि प्रज्ञप्तानि, तान्येवाह - 'तंज' त्यादि, एतच्च विशेषणं सुधर्मासभाया अपि द्रष्टव्यम् ॥ 'तेसि ण' मित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं 2 प्रेक्षागृहमण्डपः प्रज्ञप्तः, तेऽपि च प्रेक्षागृहमण्डपा अर्द्धत्रयोदश योजनान्यामेन, सक्रोशानि षड् योजनानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्ध्वमुच्चैस्त्वेन, प्रेक्षागृह - मण्डपानां च भूमिभागवर्णनं पूर्ववत्तावद्वाच्यं यावन्मणीनां स्पर्शः । 'तेसि ण' मित्यादि, तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं वज्रमयः 'अक्षपाटक:' चतुरस्राकारः प्रज्ञप्तः, तेषां चाक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाल्येन 'सव्वमणिमईओ' इति सर्वात्मना मणिमय्यः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञपतानि, कृष्णमरध्वजादि च प्राग्वद्वक्तव्यम् । 'तेसि ण 'मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका: प्रत्येकं द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् ॥ 'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यस्तूपाः प्रज्ञप्ताः, ते च चैत्यस्तूपाः सातिरेके द्वे योजने ऊर्ध्वमुचैस्त्वेन द्वे योजने आयामविष्कम्भाभ्यां शङ्खाङ्ककुन्ददकरजोऽमृतमथितफेनपुञ्जसंनिकाशाः सर्वात्मना रत्नमया अच्छा: श्लक्ष्णा इत्यादि प्राग्वत् । / 'तेसि Na'mityAdi, तेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृषमचामरध्वजा इत्यादि प्राग्वत् 'तेसि Na'mityAdi, तेषां चैत्यस्तूपानां प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्ष एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्र मणिपीठिकाः प्रज्ञप्ताः, Page #254 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 251 ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्ध योजनं बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् । 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधः - उत्कर्षतः पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकनिसन्नाओ' इति पर्यङ्कासननिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा - ऋषभा वर्द्धमाना चन्द्रानना वारिषेणा ॥ 'तेसिण' मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् । तासांच मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यवृक्षाः प्रज्ञप्ताः । ते चैत्यृक्षा अष्टौ योजनान्युर्द्धमुचैस्त्वेन अर्द्धयोजनमुत्सेधेन उण्डत्वेन द्वे योजने उच्चास्त्वेन स्कन्धः स एवार्द्ध योजनं विष्कम्भेन यावद्बहुमध्यदेशभागे ऊर्ध्वं विनिर्गता शाखा सा विडिमा सा षड् योजनान्यूर्द्धमुच्चैस्त्वेन, साऽपि चार्द्ध योजनं विष्कम्भेन, सर्वाग्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञप्तः । तेषां च चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा- 'वैरामया मूला रययसुपैट्टिया विडिमा' वज्राणि-वज्ररत्नमयानि मूलानि येषां ते वज्रमूला:, तथा रजता रजतमयी सुप्रतिष्ठिता विडिमा - बहुमध्यदेशभागे ऊर्द्धविनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन कर्म्मधारयसमासः । 'रिट्ठमयकरंदवेरुलियरुचिरखंधी' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठरत्नमयकन्दाः, तथा वैडूर्यो - वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्म्मधारयसमासः, 'सुजायवरजाय रूवपढमगविसालसाला' सुजातं - मूलद्रव्यशुद्धं वरं प्रधानं यज्ज्ञातरूपं तदात्मका प्रथमका - मूलभूता विशाला शाला- शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेंटा' नानामणिरत्नानां नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखाश्च येषां ते तथा, वैडूर्याणि वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत्पदद्वयपदद्वयमीलनेन कर्म्मधारयः । जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्ता - रक्तवर्णा मृदवो - मनोज्ञाः सुकुमाराः - सुकुमारस्पर्शा ये प्रवाला - ईषदुन्मीलितपत्रभावाः पल्लवाः संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुराः - प्रथममुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाङ्कुरधराः, क्वचित्पाठ: 'जंबूनयरत्तमौयसुकुमालकोमलपवालपललवङ्कुरग्गसिहरा' तत्र जाम्बनदानि रक्तानि मृदूनि - अकठिनानि सुकुमाराणि-अकर्कशस्पर्शानि कोमलानि - मनोज्ञानि प्रवालपल्लवाङ्कुराः --यथोदितस्वरूपा अग्रशिखराणि च येषां ते तथा, 'विचित्तमणिरयणसुरभिकुसुमफलभरेण नमियसाला' विचित्रमणिरत्नानि विचित्रमणिरत्नमयानि यानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता- नामं ग्राहिताः शाला:- शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, तथा सतीशोभना प्रभा - कान्तिर्येषां ते सत्प्रभाः, सह उद्घोते वर्तन्ते मणिरत्नानामुदद्योत भावात् सोद्योताः, अधिकं- अतिशयेन नयनमनोनिर्वृतिकराः, अमृतरससमरसानि फलानि येषां ते अमृतरससफलाः 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् । - Page #255 -------------------------------------------------------------------------- ________________ 252 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/174 'तेणंचेइयरुस्खा' इत्यादि, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवङ्गछत्रोपगशिरीषसप्तपर्णदधिपर्णलोध्रधवचन्दननीपकुटजकदम्बपनसतालतमालप्रियालप्रियमुपारापतरा जूक्षनन्दिवृक्षैः सर्वतः समन्तात्संपरिक्षिप्ताः । / तेणं तिलगा' इत्यादि, तेतिलका यावन्नन्दिवृक्षामूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वत्तावद्वक्तव्यं यावदनेकशकटरथयानशिबिकास्यन्दमानिकाप्रतिमोचनासुरम्याइति । / ते णंतिलगा' इत्यादि, तेतिलका यावन्नन्दिवृक्षा अन्याभिर्बहुभिः पद्मलताभिनाऽगलताभिरशोकतलताभिश्चम्पकलताभिश्चूलताभिर्वनलताभिर्वासन्तिकालताभिरतिमुक्तकलताभि कुन्दलताभि श्यामलताभिसर्वतः समन्तात्संपरिक्षिप्ताः, ताओणंपउमलयाओजावसामलयाओ निच्चं कुसुमियाओ' इत्यादिलतावर्णनंतावद्वक्तव्ययावत् 'पडिरूवाओं इति, व्याख्या चास्य्पूर्व्व्त्। तेसिण मित्यादि, तेषां चैत्य वृक्षाणामुपरिअष्टावष्टौ मङ्गलानि बहवः, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं प्रत्येकं मणि पीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्माम्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमय्यः, अच्छा इत्यादि प्राग्वत् ॥ 'तासि Na'mityAdi तासां मणिपीठिकानामुपरिप्रत्येकं प्रत्येकंमहेन्द्रध्वजःप्रज्ञप्तः, तेच महेन्द्रध्वजा अर्धाष्टमानि' सानि सप्त योजनान्यूमुच्चैस्तेन, अद्धक्रोशं-धनुः सहप्रमाणमुद्वेधेन, अर्द्धक्रोशं- धनुः सहस्रप्रमाणं विष्कम्भेन विस्तारेण, "वैरामयवट्टलठ्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपैट्ठिया" इति वज्रमयावज्ररत्नमयाः तथा वृतं- वर्तुलं लष्टं मनोज्ञं संस्थितं-संस्थानं येषां ते वृत्त लष्ट संस्थिताः, तथा सुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशानया पाषाण प्रतिमेव सुश्लिष्ट परिघृष्टाः मृष्टाः सुकुमारशानयापाषाणप्रतिमेव सुप्रतिष्ठितामनागप्यचलनान्, 'अनेगवरपंचवण्णकुडभी सहस्स परिमंडियाभिरामाः' अनेकैवरः-प्रधानैः पञ्च वणैः कुडभीसहैः-लघुपताका सहैः परिमण्डिताः सन्तोभिरामा अनेकवरपञ्च varNaku'bhI सहन परिमण्डिताभिरामाः "वाउछुयविजयवेजयंती पडागा" छत्ताइछत्तकलिया तुंगागगनतलमनुलिहंतसिहरा पासाईयाजाव पडिरुवा" इति प्राग्वत् 'तेसिणमित्यादि, तेषांमहेन्द्रध्वजानामुपरिअष्टावष्टौमङ्गलकानिबहवः कृष्णचामरध्वजा इत्यादि पूर्ववत् सर्वं वक्तव्यं यावद्बहवः सहस्रपत्रकहस्तका इति । / 'तेसि णमित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं 'नन्दा' नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, 'अर्द्धत्रयोदश' सार्दानि द्वादश योजनानि आयामेन, षड् योजनानि सक्रोशानि विष्कम्भेन, दश योजनान्युद्वेधेन-उण्डत्वेन, 'अच्छासो सहाओरययमयकूर्3आओ' इत्यादिवर्णनं जगत्युपरिपुष्करिणीवन्निरवशेषंवक्तव्ययावत् पासाईयाऔदगरसेणंपन्नत्ताओ' ताश्च नन्दापुष्करिण्यःप्रत्येकं 2 पद्मवरवेदिकया प्रत्येकंर वनषण्डेन च परिक्षिप्ताः, तासांचनन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां च वर्णनं तोरणवर्णनं च प्राग्वत् । 'सभाएणंसुहम्माए' इत्यादि, सभायांसुधर्मायांषड् (मनो) गुलिकासहस्राणिप्रज्ञप्तानि, तद्यथा-वे सहने पूर्वस्यां दिशि द्वे पश्चिमायामेकं सहस्रं दक्षिणस्यामेकमुत्तरस्यामिति, एतासुच फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ॥ 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायां षड्गोमानसिकाः-शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि, तद्यथ-द्वे सहन पूर्वस्यां दिशि द्वे पश्चिमायामेकं दक्षिणस्यामेकमुत्तरस्यामिति, ताखपि फलकवर्णनं नागदन्तवर्णनं घूपघटिकावर्णनं च विजयद्वारवत् । Page #256 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 253 'सभाएणं सुहम्माए' इत्यादि उल्लोकवर्णनं सभाएणंसुहम्माए' इत्यादि भूमिभागवर्णनं च प्राग्व्त्॥ मू. (173) तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपीढिया पन्नता, सा णं मणिपीढिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं svvmnnimtaa। तीसे गंमणिपीढियाए उप्पिं एत्थ गंभावनाए नाम चेइयखंभे पन्नत्ते अद्धट्ठमाई जोयणाई उठं उच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं छकोडीए छलंसे छविग्गहिते वैरामय-वट्टलट्ठसंठिते, एवं जहा महिंदज्झयस्स वण्णओ जाव पासातीए। तस्स णं माणवकस्स चेतियखंभस्स उवरि छक्कोसे ओगाहित्ता हेद्वावि छक्कोसे वजेत्ता मझे अद्धपंचमेसुजोयणेसु एत्थणंबहवे सुवण्णरुप्पमया फलगा paM0, तेसुणंसुवण्णरूपमएसु फलएसु बहवे वैरामया नागदंता पन्नत्ता, तेसु णं वैरामएसु नागदंतएसु बहवे रययामता सिक्कगा प्न्न्ता। ते पुणं रययामयसिक्कएसुबहवे वैरामया गोलवट्टसमुग्गका पण्णता, तेसुणं वैरामएसुगोलवसमुग्गएसुबहवे जिनसकहाओ संनिक्खित्ताओचिट्ठति, जाओणं विजयस्स देवस्स अन्नेसिंच बहूणं वाणमंतराणं देवाम य देवीण य अचणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सकरणिजाओ सम्भाणणिजाओ कल्लाणं मंगलं देवयं चेतियं प्न्य्जुवास्न्निजाओ। माणवस्स णं चेतियखंभस्स उवरिं अट्ठमंगलगा झया छ्त्तातिछ्त्ता। तस्सणं माणवकस्स चेतियखंभस्स पुरच्छिमेणं एत्य णं एगा महामणिपेढिया paM0, साणं मणिपेढिया दो जोयणाई आयामविखंभेणं जोयणं बाहल्लेणं सबमणिमई जाव पडिरूवा । / तीसे णं मणिपेढियाए उपि एत्व णं एगे महं सीहासणे पन्नते, सीहास्न्न्व्न्न्न्नो। तस्स णं माणवगस्स चेतियखंभस्स पञ्चत्थिमेणं एत्थ णंएगा महं मणिपेढिया paM0 जोयणं आयामविक्भंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमती अच्छा । / तीसे णं मणिपेढियाए उप्पिं एत्य णंएगेमहं देवसयणिज्जे पन्नत्ते, तस्सणंदेवसयणिजस्स अयमेयारवेवण्णावासे पन्नते, तंजहा नानामणिमया पडिपादा सोवणिया पादा नानामणिमया पायसीसा जंबूणयमयाइंगत्ताई वैरामया संधी नानामणिमते चिच्चे रैयामता तूली लोहियक्खमया बिब्बोयणा तवणिजमती गंडोवहाणिया, सेणंदेवसयणिज्जे उभओ विब्बोयणे दुहअउण्णएम्झेणयगंभीरे सालिंगणवट्टीए गंगापुलिनवालूद्दालसालिसए ओतवितक्खोमदुगुल्लपट्टपडिच्छायणे सुविरचितरयत्ताणे रत्तंसुयसंबुते सुरम्मे आईणगरूतबूरणवणीयतूलफासमौए पासाईए। तस्सणंदेवसयणिज्जस्स उत्तरपुरस्थिमेणंएत्थणंमहईएगामणिपीठिका पन्नत्ताजोयणमेगं आयामविख्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई जाव अच्छा । / तीसे णं मणिपीढियाए उप्पिं एगं महं खुड्डए महिंदज्झए पन्नत्ते अद्धट्टमाई जोयणाई उद्धं उच्चत्तेणं अद्धकोसं उव्वेधेणं अद्धकोसं विखंभेणं वेरुलियामयवट्टलठ्ठसंठिते तहेब जाव मंगला झया छ्त्तातिछ्त्ता। __तस्सणंखुडुमहिंदज्झयस्स पञ्चस्थिमेणं एत्थगंविजयस्स देवस्सचुप्पालए नाम पहरणकोसे पन्नत्ते । त्यणं विजयस्स देवस्स फलिहरयणपामोक्खा बहवे पहरणरयणा संनिक्खित्ता चिट्ठति, उज्जलसुणिसियसुतिखधारा पासाईया । तीसे णं सभाए सुहम्माए उप्पिं बहवे अहमंगलगा झया chttaatichttaa। Page #257 -------------------------------------------------------------------------- ________________ 254 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/176 वृ. 'तस्सणंबहुसमरमणीयस्सभूमिभागस्सेऽत्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महती एका मणिपीठिका प्रज्ञप्ता, द्वे योजने आयामविष्कम्भाभ्यामेकं योजनंबाहल्येन सर्वात्मनामणिमयी 'अच्छा' इत्यादिप्राग्व्त्। tIseNa'mityAdi, तस्या मणिपीठिकाया उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, अष्टिमानि-सार्धनि सप्त योजनान्यूर्द्धमुच्चैस्त्वेन अर्द्धक्रोशं-धनुःसहस्रमानमुद्वेधेन, अर्द्धक्रशंविष्कम्भेन षडनिक:-षटकोटीकः षड्विग्रहिकः वैरामयवट्टलट्ठसंठिए' इत्यादि महेन्द्रध्वजव वर्णनमशेषमस्यापि तावद्वक्तव्यं यावद् 'बहवो सहस्पत्तहत्थमा सव्वरणामया अच्छा जाव पडिरूवा' इति। 'तस्सण मित्यादि, तस्य माणवकस्यचैत्यस्तम्भस्योपरिषट्क्रोशान् अवमाह्य उपरितनभागात् षट् क्रोशान् वर्जयित्वेति भावः, अधस्तादपि षट् क्रोशान् वर्जयित्वा मध्येऽर्द्धपञ्चमेषु योजनेषुबहवे सुवण्णरूपमया फलगा' इत्यादिफलकवर्णननागदन्तवर्णनं सिक्कगवर्णनंच प्राग्व्त्। 'तेसुण मित्यादि, तेषु रजतमयेषु सिक्ककेषु बहवो वज्रमया गोलवृत्ताः समुद्रकाः, तेषु च वज्रमयेषु समुद्रकेषु बहूनि जिनसक्धीनि संनिक्षिप्तानि तिष्ठन्ति तानि विजयस्य देवस्यान्येषां चबहूनांवानमन्तराणां देवानां देवीनांचार्चनीयानि चन्दनतःवन्दनीयानिस्तुत्यादिना पूजनीयानि पुष्पादिना गाननीयानि बहुमानकरणतः सत्कारणीयानि वस्त्रादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासनीयानि । 'तस्स णमित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी 'अचा' इत्यादि प्राग्व्त्॥ _ 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणिच भद्रासनानि त्त्प्रिवार्भूतानिप्राग्व्त्। तस्सण मित्यादि, तस्यमाणवकनाम्नश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महत्येका मणिपीठिकाया उपरि अत्र महदेकं दिव) शयनीयं प्रज्ञप्तं, तस्यच देवशयनीयस्यायमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादाः-मूलपादानां प्रतिविशिष्टोपटमकरणायपादाः प्रतिपादाः 'सौवर्णिकाः' सुवर्णमयाः 'पादाः' मूलपादाः, जाम्बूमदमयानि गात्राणि-ईषादीनि वज्रमया वज्ररत्नपूरिताः सन्धयः, 'नानामणिमये चिच्चे' इति चिच्चं नामच्युतं वानमित्यर्थ, नानामणिमयंच्युतं-विशिष्टवानं रजतमयी तुली लोहिताक्षमयानि "बिब्बोयणा' इति उपधआनखआनैष आह च mUlaTIkAkAraH"vivvoyaNA-उपधानकानि उच्यन्त" इति, तपनीयमय्यो ग्न्न्द्दोप्धान्काः। सेणं देवसयणिज्जे' इत्यादि, तद् देवशयनीयं 'सालिङ्गनवर्तिकं सह आलिङ्गनवाशरीरप्रमाणेनोपधानेयद्तत्तथा 'उभओविव्वोयणे' इति उभयतः-उभौ-शिरोऽन्तपादान्तावानिय विव्वोयणे-उपधानेयत्र यदुभयतोविब्बोयणं 'दुहतो उन्नतें इतिउभयत उन्नतं मझेणयगंभीरे' इति, मध्येचनतंनिम्नत्वाद् गम्भीरंचमहत्वात् नतगम्भीरं गङ्गालिनवालुकायाअवदालो-विदलनं पादादिन्यासेऽधोगमनमिति भावः तेन 'सालिसए' इतसशकं गङ्गापुलिनवालुकावदालसदृशं, तथा 'ओयविय' इति विशिष्टं परिकर्मितं क्षौम-कासिकं दुकूलं-वस्तंर तदेव पट्ट ओयवियक्षौमदुकूलपट्टः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईणगरूयबूरनवनीयतूलफासे' इति प्राग्वत्, "रत्तसुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतम्, अत एव Page #258 -------------------------------------------------------------------------- ________________ 255 प्रतिपत्तिः -3, दीव0 सुरम्य पासाइए' इत्यादि पदचतुष्टयं प्राग्वत् । 'तस्स Na'mityAdi, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशिअत्रममहत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी अच्छा' इत्यादि प्राग्वत् 'तीसे ण मित्यादि, तस्या मणिपीठिकाया उपरि अत्र क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं च वर्णकश्च महेन्द्रध्वजद्वक्तव्यः । / 'तस्स णमित्यादि, तस्य क्षुल्लकरज महेन्द्रध्वजस्य पश्चिमायांदिशिअत्रविजयस्यदेवस्यसम्बन्धी महानेकश्चोप्पालो नाम praharaNakozaH'praharaNasthAnaM प्रज्ञप्तं, किंविशिष्टमित्याह- 'सव्ववैरामए अच्छेजाव पडिरूवे' इति प्राग्व्त्। ___ 'तत्थ Na'mityAdi, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नप्रमुखाणि प्रहरणरलानि संक्षिप्तानि तिष्ठन्ति, कथम्भूतानीत्यत आह-उञ्चलानि-निर्मलानि सुनिशितानिअतितेजितानि अत एव तीक्ष्णघाराणि प्रासादीयानीत्यादि प्राग्वत् । / 'तीसे णं सभाए' इत्यादि तस्याः सुधायाःसमाया उपरिबहून्यष्टावष्टौ मङ्गलकानि, इत्यादि सर्वं प्राग्वत्तावक्तव्यंयावद्बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा याव्प्र्तिरूयाः॥ मू. (177) सभाए णं सुधम्माए उत्तरपुरस्थिमेणं एत्य णं एगे महं सिद्धायतने पन्नते अद्धतेरस जोयणाई आयामेणं छजोयणाई सकोसाइं विक्खंभेणं नव जोयणाई उद्धं उच्चत्तेणं जाव गोमाणसिया वत्तव्वया जा चेव सहाए सुहम्माए क्त्तव्वया सा चेव निरवसेसा भाणियव्वा तहेवदारा मुहमंडवा पेच्छाघरमंडवाझयाथूभाचेइयरुक्खा महिंदज्झया नंदाओ पुक्खरिणीओ, तओय सुधम्माएजहा पमाणं मनगुलियाणं गोमाणसीयाधूवयघडिओतहेव भूमिभागे उल्लोए य जाव मणिफासे । / तस्सणं सिद्धायतनस्स बहुमज्झदेसभाएएत्थ णंएगा महंमणिपेढियाप0 दो जोयणाई आयामविखंभेणं जोयणं बाहल्लेणं सव्वमणिमयी अच्छा0, तीसे णं मणिपेढियाए उप्पिं एत्थणंएगंमहं देवच्छंदए pa0 दो जोयणाई आयामविक्खंभेणं साइरेगाइंदोजोयणाई उड्डे उच्चत्तेणं संनिखित्तं चित्त्त्थि। तासिणं जिनपडिमाणं अयमेयारूवे वण्णावासे pa0 तवणिजमता हत्थतला अंकामयाइं नक्खाइं अंतोलोहियक्खपरसेयाई कणगमया पादा कणगामया गोप्फा कणगामतीओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामयाओ गायलट्ठीओतवणिज्जमतीओनाभीओरिट्ठामतीओ रोमरातीओ तवणिजमया चुचुया तवणिजमता सिरिवच्छा कणगमयाओ बाहाओ कणगमईओ पासाओ कणगमतीओ गीवाओ रिहामते मंसु सिलप्पवालमया उद्या फलिहामया दंता तवणिजमतीओ जीहाओ तवणिजमया तालुया कणगमतीओ नासाओ अंतोलोहितक्खपरिसेयाओ अंकामयाइं अच्छीणि अंतोलोहितक्खपरिसेताइंपुलगमतीओदिट्ठीओ रिद्वामतीओतारगाओ रिट्टामयाइं अच्छिपत्ताइरिट्टामतीओभमुहाओ कणगामया कवोला कणगामया सवणा कणगामया निडाला वट्टा बरामतीओ सीसघडीओतवणिजमतीओ केसंतकेसभूमीओ रिट्ठामया उव्रिमुद्ध्जा॥ ___ तासि णं जिनपडिमाणं पिट्टतो पत्तेयं पत्तेयं छत्तधारपडिमाओ पन्नत्ताओ, ताओ णं छत्तधारपडिमाओ हिमरततकुंदेंदुसप्पकासाइं सकोरेंटमल्लदामधवलाई आतपत्तातिं सलीलं ओहारमाणीओ चिट्ठति । तासिणं जिनपडिमाणं उभओ पासिं पत्तेयं पत्तेयं चामरधारपडिमाओ पनत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवैरवेरुलियनाणामणिकणगरयण Page #259 -------------------------------------------------------------------------- ________________ 256 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/177 वमलमहरिहतवणिजुञ्जल-विचित्तदंडाओ चिल्लियाओ सलील ओहारेमाणीओ चित्त्त्थ्ति। तासिणंजिनपडिमाणंपुरतोदोदोनागपडिमाओदोर जक्खपडिमाओदो 2 भूतपडिमाओ दो 2 कुंडधारपडिमाओ विनओणयाओ पायवडियाओ पंजलिउडाओ संनिक्खित्ताओ चिट्ठति सब्बरयणामतीओ अच्छाओ सण्हाओ लण्हाओ घट्ठाओ मट्ठाओ नीरयाओ निप्पंकाओ जाव प्द्दिस्याओ। तासिणं जिनपडिमाणेपुरतो अट्ठसतंघंटाणं अट्ठसतं चंदनकलसाणं एवं अट्ठसतं भिंगारगाणं एवं आयंसगाणं थालाणं पातीणं सुपतिठ्ठकाणं मणगुलियाणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठगाणं जाव उसभकंठगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं अट्ठसयं तेल्लसमुग्गाणं जाव धूवगडच्छुयाणं संनिखित्तं चित्त्त्थ्ति। तस्स णं सिद्धायतनस्स णं उप्पिं बहवे अट्ठमंगलगा झया छत्तातिछत्ता उत्तिमागारा सोलसविहेहिं रयणेहिं उवसोभिया तंजहा-रयणेहिं जाब रिटेहिं । वृ. 'sabhAeNa'mityAdi, सभायाः सुधर्माया उत्तरपूर्वस्यां दिशिअत्र महदेकं सिद्धायतनं प्रज्ञप्तम्, अर्द्धत्रयोदश योजनान्यायामेन षट् सक्रोशानि योनजानि विष्कम्भतो नव योजनान्यूर्वमुच्चैस्त्वेनेत्यादि सर्वं सुधमविद्वक्तव्यं यावद् गोमानसीवक्तव्यता, तथा चाह- 'जाचेव सभाए सुधम्माए वत्तव्वया साचेव निरवसेसाभाणियव्वाजावःगोमाणसियाओ' इति, किमुक्तं भवति?-यथा सुधायाः सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि, तेषांचद्वाराणांपुरतो मुखमण्डपाः, तेषांच मुखमण्डपानांपुरतःप्रेक्षागृहमण्डपाः, तेषां च प्रेक्षागृहमण्डपानांपुरतश्चैत्यस्तूपाः सप्रतिमाः, तेषां चचैत्यस्तूपानांपुरतश्चैत्यवृक्षाः, तेषांचचैत्यवृक्षाणांपुरतो महेन्द्रध्वजाः, तेषां च महेन्द्रध्वजानां पुरतो नन्दापुष्करिण्य उक्ताः, तदनन्तरं च सभायां सुधर्मायां षड् गुलिकासहम्नाणि षड् गोमानसीसहस्राण्यप्युक्तानि तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेष वक्तव्यम्, उल्लोकवर्णनं बहुसमरमणीयभूमि- भागवर्णनमपि तथैव ॥ 'तस्सण मित्यादि, तस्य (सिद्धायतनस्य) बहुसमरमणीयस्य भूमिभागस्यबहुमध्यदेशभागे अत्र महत्येकामणिपीठिका प्रज्ञप्ता द्वेयोजनेआयामविष्कम्भाभ्यांयोजनमेकंबाहल्येन सर्वमणिमयी अच्छा इत्यादि प्राग्वत् । तस्माश्च मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः सातिरेके वे योजने ऊर्ध्वमुच्चैस्त्वेन द्वे योजने आयामविष्कम्भाभ्यां सर्वात्मना रत्नमया अच्छा इत्यादि प्राग्वत् 'तस्थ Na'mityAdi, तत्र देवच्छन्दके 'अष्टशतम्' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामिति भावः सन्निक्षिप्तं तिष्ठति । 'tAsiNaMjinapaDimANa'mityAdi, तासां जिनप्रतिमानामयमेतद्रूपो 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तपनीयमयानि हस्ततलपादतलानि 'अङ्कमयाः' अङ्करत्नमया अन्तः-मध्ये लोहिताक्षरत्नप्रतिषेका नखाः, कनकमय्यो जङ्घाः, कनकमयानि जानूनि, कनकमया ऊरवः, कनकमय्योगात्रयष्टयः, तपनीयमया नाभयः,रिष्ठरलमय्योरोमराजयः, तपनीयमयाः 'धुच्चुकाः' स्तनाग्रभागाः, तपनीयमया-श्रीवृक्षा (वत्साः) शिलाप्रवालमयाः' विद्रुममया ओष्ठाः, स्फटिकमया दन्ताः,तपनीयमय्यो जिह्वाः, तपनीयमयानि तालुकानि, कनकमय्यो नासिकाः अन्तर्लोहिताक्षरलप्रतिसेकाः, अङकमयानि अक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि, रिष्ठरत्नमय्योऽक्षिमध्यगतास्तारिकाः, रिष्ठरलमयानि अक्षिपत्राणि, रिष्ठरत्नमय्यो ध्रुवः, कनकमयाः कपोलाः, कनकमयाः Page #260 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 257 श्रवणाः, कनकमय्यो ललाटपट्टिकाः, वज्रमय्यः शीर्षघटिकाः, तपनीयमय्यः केशान्तकेशभूमयः, केशानामन्तभूमयः केशभूमयश्चेति भावः, रिष्ठमया उपरिमूर्द्धजाः केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रघरप्रतिमा हेमरजतकुन्देन्दु (समान) प्रकाशं सकोरिंटमाल्यदामधवलमातपत्रं गृहीत्वा सलीलंघरन्ती तिष्ठति । तासिणंजिणपडिमाणमित्यादि,तासांजिनप्रतिमानांप्रत्येकमुभयोः पार्श्वयो* द्वे चमरधारप्रतिमे प्रज्ञप्ते, 'चंदप्पभवैरवेरुलियनानामणिरयणखचितदंडाओ' इति चन्द्रप्रभ:-चन्द्रकान्तो कजं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचित्तानि येषु दण्डेषुते तथा, एवंरूपाश्चित्राः-नानाप्रकारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात्, सुहुमरययदीहवालाओ' इति सूक्ष्माः-लक्ष्णा रजतस्य-रजतमया वाला येषा तानि तथा, 'संखंककुंददगरयामयमहियफेणपुंजसन्निकासाओ धवलाओ चामराओ' इति प्रतीतं चामराणि गृहीत्वा सलील वीजयन्त्यस्तिष्ठन्ति । 'तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमेद्वे द्वे कुण्डधारपरतिमे संनिक्षिप्ते तिष्ठतः, ताश्च सव्वरयणामईओ अच्छाओ' इत्यादि प्राग्वत् । tatthaNa'mityAdi, 'तस्मिन् देवच्छन्दके जिनप्रतिमानांपुरतोऽष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामटशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानां-पीठिकाविशेषरूपाणामष्टशतंवातकरकाणामष्टशतंचित्राणां रनकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किंनरकण्ठानामष्टशतंकिंपुरुषकणठानामटशतंमहोरगकण्ठानामष्टशतं गन्धर्वकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणामष्टशतं चूर्णचङ्गेरीणामष्टशतं गन्धचङ्गेरीणामष्टशतं वस्त्र चङ्गेरीणामष्टशतमाभरणचोरीणामष्टशतं लोमहस्तचङ्गेरीणां लोमहस्तका-मयूरपिच्छपुननिकाः अष्टशतं पुष्पपटलकानामष्टशतंमाल्यपटलकानां मुलानि पुष्पाणि ग्रथितानिमाल्यानि अष्टशतंचूर्णपटलकानाम्, एवंगन्धवस्त्रभरणसिद्धार्थलोमहस्तकपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं वक्तव्यम्, अष्टशतं सिंहासनानामटशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्रकानामष्टशतं कोष्ठसमुद्रकानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेलासमुद्गकानामष्टशतंहरितालसमुद्गकानामटशतं हिङ्गुलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामष्टशतं अंजनसमुद्गकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अटशतं ध्वजानाम्, अत्र स्न्ग्घ्न्निगाथे॥1॥ "वंदनकलसा भिंगारगाय आयंसगा यथाला य । पाईओ सुपैट्टा मणगुलिया वायकरगा य । / ॥ 2 ॥ चत्ता रयणकरंडा हयगयनरकंठगायचंगेरी । पडला सिंहासणछत्तचामरा समुग्गयक (जु)या y॥ अष्टशतं धृपकडुच्छुकानां संनिक्षिप्तं तिष्ठति ॥ 'तस्स णमित्यादि, तस्य सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानि, ध्वजच्छत्रातिछत्रादीनि तु प्राग्वत् । / मू. (178) तस्स णं सिद्धाययनस्स णं उत्तरपुरस्थिमेणं एत्थ णं एगा महं उववायसभा Page #261 -------------------------------------------------------------------------- ________________ 258 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/178 पन्नत्ता जहा सुधम्मा तहेव जाव गोमाणावीओ उववायसभाएवि दारा मुहमंडवा सव्वं भूमिभागे तहेव जाव मणिफासो । तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं एगा महं मणिपेढिया पन्नत्ता जोयणं आयामविक्खंभेणं अद्धजीयणं बाहल्लेणं सव्यमणिमती अच्छा, तीसे णं मणिपेढियाए उपिं एत्थ णं एगे महं देवसयणिजे पन्नत्ते, तस्स णं देवसयणिजस्स वण्णओ, उववायसभाए णं उपिं अट्ठमंगला झया छत्तातिछत्ता जाव उत्तिमागारा। तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्य णं एगे महं हरए पन्नते, से णं हरए अद्धतेरसजोयणाई आयामेणं छकोसातिं जोयणाई विखंभेणं दस जोयणाई उब्बेहेणं अच्छे सण्हे वण्णओ जहेव नंदाणं पुक्खरिणीणं जाव तोरणवण्णओ,तस्स णं हरतस्स उत्तरपुत्थिमेणं एत्थ णं एगा महं अभिसेयसभा पण्णत्ता जहा सभासुधम्मातंचेव निरवसेसंजाव गोमाणसीओ भूमिभाए उल्लोए थेव्। तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभए एत्थ णं एगा महं मणिपेढिया पन्नता जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमया अच्छा। तीसेणंमणिपेढियाएउपिएत्यणंमहंएगे सीहासणे पन्नत्ते, सीहासमवण्णओअपरिवारो तत्थ णं विजयस्स देवस्स सुबहु अभिसेक्क भडे संनिक्खित्ते चिट्ठति, अभिसेयसभाए उपिं अट्ठमंगलए जावउत्तिमागारा सोलसविधेहिं रयणेहिं, तीसेणंअभिसेयसभाए उत्तरपुरथिमेणं एत्थणंएगा महंअलंकारियसभावत्तव्यया भाणियव्वा जाव गोमाणसीओ मणिपेढियाओ जहा अभिसेयसभाए उप्पिं सीहासणं s(a)प्रिवार्ण्॥ तत्य णं विजयस्स देवस्स सुबहु अलंकारिए भंडे संनिक्खित्ते चिट्ठति, उत्तिमागारा अलंकारिय0 उपिं मंगलगा झया जाव (छ्त्ताइछ्त्ता)|tiisennNaalNkaariyshaaeuttrpursthimennN एत्य णंएगा महं ववसातसभा पण्णत्ता, अभिसेयसभावत्तव्यया जाव सीहासणं अप्रिवार्ण्। त(e)त्थणं विजयस्स देवस्स एगे महं पोत्थयरयणे संनिखिते चिट्ठति, तत्थ णं पोत्थयरयणस्स अयमेयासवे वण्णावासे पन्नत्ते, तंजहा-रिट्ठामतीओ कंबियाओ रतवणिजमए दोरे नानामणिमए गंठी रुलियमए लिप्पासणे धम्मिए सत्ये ववसायसभाएणं उप्पिं अट्टमंगलगा झया छत्तातिछत्ता उत्तिमागारेति । तीसे णं ववसा यसभ ए उत्तरपुरच्छिमेणं एगे महं बलिपेढे पन्नते दो जोयणाई आयामविखंभेणं जोयणं बाहल्लेणं सव्वरयतामए अच्छे जाव प्द्दिरूवे। एत्थणं तस्सणं बलिपेढस्स उत्तरपुरस्थिमेणं एगा महं नंदापुक्खरिणी पन्नताजंचेवमणंहरयस्स तंव सव्वं ॥ वृ. 'tassaNa'mityAdi, तस्यसिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका उपपातसमाप्रज्ञप्ता, तस्याश्च सुधासभाया इव प्रमाणं त्रीणि द्वाराणितेषांच द्वाराणांपुरतो मुखमण्डपाइत्यादिसर्व तावद्वक्तव्यंयावद्गोमानसीवर्णनं, तदनन्तरमुल्लोकवर्णनंततो भूमिभागवर्णनंचबहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रमहत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनंबाहल्येन सर्वात्मनामणिमयीअच्छाइत्यादि विशेषणजातं प्राग्वत्, तस्याश्चमणिपीठिकायाउपरिअत्रमहदेकंदेवशयनीयंप्रज्ञप्तं, तस्य स्वरूपवर्णनं यथा सुधर्मायांसभायां देवशयनीयस्य तस्य तथा द्रष्टव्यं, तस्या अपि उपपातसभाया उपरि अष्टावष्ट मङ्गकानित्यादि प्राग्व्त्। Page #262 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 259 'तीसे णमित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिक्षि अत्र महानेको ह्रदः प्रज्ञप्तः, अर्द्धत्रयोदश योजनान्यायामेन षड्योजनानि शक्रोनि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छे सण्हे रययाकूले' इत्यादि नन्दापुष्करिणीवत्सनिरवशेषं वाच्यं, तथा चाह-'आयामुव्वेहेणं विक्खंभेणं वन्नओ जो चेवा नंदापुक्खरिणीण मिति । "तीसे Na'mityAdi, स हद एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तासंपरिक्षिप्तः, पद्मवरवेदिकाया वर्णनं वनषण्डवर्णनं च तावद्द्यावत् 'तत्थणं बहवे वाणमंतरा devAyadevIoyaAsayaMtijAvaviharaMtI'ti,तस्य हृदस्य त्रिदिशि तिसृषुदिक्षत्रिसोपानप्रतिरूपकाणि प्रज्ञाप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणांतोरणानांच (वर्णनं पूर्ववत्) तस्सण मित्यादि, तस्य हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येकाऽभिषेकसभा प्रज्ञप्ता, साऽपि प्रमाणस्वरूपद्वारमुखमण्डपप्रेक्षागृहमण्डपचैत्यस्तूपवर्णनादिप्रकारेण सुधर्मासभावत्तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैबोल्लोकवर्णनं भूमिभागवर्णनं च तावद्द्यावन्मणीनां स्पर्श । _ 'तस्स Na'mityAdi, तस्य बहुसमरमणीयस्य भमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्रज्ञप्ता योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥'तीसे Na'mityAdi, तस्या मणिपीठिकाया उपरिअत्रमहदेक सिंहासनं प्रज्ञप्तं, सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवारबूतानि भद्रासनानि नवक्तव्यानि । 'तत्थणमित्यादि,तस्मिन सिंहासनेविजयस्यदेवस्ययोग्यं सुबह अभिषेकमाण्डम् अभिषेकोपस्करःसंनिक्षिप्त तिष्ठति, तस्याश्चाभिषेकसभाया उत्तरपूर्वस्यां दिशिअत्र महत्येका' लक्षारसभाप्रज्ञप्ता, साच प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेणाभिषेकसभावतावद्वक्तव्या यावदपरिवारं सिण्हास्न्म्। तत्थणमित्यादि, 'तत्र' सिंहासने विजयदेवस्ययोग्यं सुबहु आलङ्कारिकम् अलङ्कारयोग्यं भाण्डं संनिक्षिप्तं तिष्ठति ॥ 'तीसे णमित्यादि, तस्या अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा चाभिषेकसभावप्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णकप्रकारेण तावद्वक्तव्या यावदपरिवारं सिण्हास्न्म्। 'एत्थणमित्यादि, अत्र' सिंहासने महदेकंपुस्तकरलंसंनिक्षिप्तंतिष्ठति, तस्य चपुस्तरक्नस्यायमेतद्रूपः 'वर्णावासः' वर्णकनिवेशःप्रज्ञप्तः-'रिष्ठमय्यौ' रिष्ठरलात्मिके कम्बिके पुष्टके इति भावः, रजतमयो(तपनीयमयो)दवरको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो ग्रन्थिदेवरकस्यादौ येन पत्राणि न निर्गच्छन्ति 'अङ्कमयानि' अङ्करत्मयानि पत्राणि नानामणि (वैडूयीमयं लिप्पासनं-मषीभाजनमित्यर्थः, तपनीयमयी श्रृङ्खला मषीभाजनसत्का रिष्ठरलमयमुपरितनंतस्य छादनं 'रिष्ठमयी' रिष्ठरलमयी मषी वज्रमयी लेखिनी रिष्ठमयान्यक्षराणिधार्मिकंलेख्यं, तस्याश्च उपपातसभायाउत्तरपूर्वस्यादिशिमहदेकंबलिपीठंप्रज्ञप्तद्वेयोजने आयामविष्कम्भाभ्यांयोजनमेकं बाहल्येन 'अच्छे सण्हे' इत्यादि विशेषणजातं प्राग्व्त्। 'तस्स ण' मित्यादि, तस्य बलिपीठस्य उत्तरपूर्वस्यां दिशिअत्रमहत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्व्त्। तदेवं यत्र यागभूताच राजधानी विजयस्य देवस्य तदेतद् उपवर्णितं, सम्प्रति विजयो देवस्तत्रोत्पन्नस्तदा यदकरोद् यथा च तस्याभिषेकोऽभवत्तदुपदर्शयति Page #263 -------------------------------------------------------------------------- ________________ 260 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 179 -: "विजयदेवः " अधिकार : मू. (179) तेणं कालेणंतेणं समएणं विजए देवेविजयाए रायहाणीए उववातसभाए देवसयणिज्जंसि देवदूतरित अंगुलस्स असखेज्जतिभागमेत्तीए बोंदीए विजयदेवत्ताए उववण्णे तणं से विजये देवे अहुणोववण्णमेत्तए चेव समाणे पंचविहाए पज्जत्तीए पत्तीभावं गच्छति, तंजहा- आहारपज्जत्तीए सरीरपज्ज0 इंदियप0 आणापाणुप0 भासामण- पचत्तीए । तए णं तस्स विजयस्स देवस्स पंचविहाए पत्तीए पत्तीभावं गयस्स इसे एयारूवे अज्झत्थिए चिंतिए पत्थिते मनोगए संकप्पे समुप्पज्जित्था - किं मे पुव्वंसेयं किं मे पच्छा सेयं किं मे पुव्विं करणिज्जं किं मे पच्छा करणिज्जं किं मे पुव्विं वा पच्छा वा हिताए सुहाए खेमाए नीस्सेसयाते अनुगामियत्तए भविस्सतीतिकट्टु एवं संपेहेति । तते णं तस्स विजयस्स देवरस्स सामानियपरिसोववण्णगा देवा विजयस्स देवस्स इमं एतारूवं अज्झत्थितं चिंतियं पत्थियं मनोगयं संकप्पं समुप्पण्णं जाणित्ता जेणामेव से विजए देवे तेणामेव उवागच्छंति तेणामेव उवाग्छित्ता विजयं देवं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धावेति जएणं विजएणं वद्धावेत्ता एवं वयासी एवं खलु देवाणुप्पियाणं विजयाए रायहाणीए सिद्धायतणंसि असतं जिनपडिमाणं जिनुस्सेहपममाणमेत्ताणं संनिक्खित्तं चिट्ठति सभाए य सुधम्माए माणवए चेतियखंभे वैरामएसु गोलवट्टसमुग्गतेसु बहूओ जिणसकहाओ सन्निक्खित्ताओ चिट्ठति जाओ णं देवाणुप्पियाणं अत्रेसिं च बहूणं विजयरायहाणिवत्थव्वाणं देवाणं देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सक्करणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ एतण्णं देवाणुप्पियाणं पुव्विपि सेयं एतण्णं देवाणुप्पियाणं पच्छावि सेयं एतण्णं देवा0 पुव्विं करणिज्जं पच्छा करणिजं एतण्णं देवा0 पुव्विं वा पच्छा वा जाव आणुगामियत्ताते भविस्सतीतिकट्टु महता महता जय (जय)सद्दं परंजंति । तए णं से विजए देवे तेसिं सामानियपरिसोववण्णगाणं देवाणं अंतिए एयमट्ठ सोचा निसम्म हट्ट तुट्ट जाव हियते देवसयणिज्जाओ अब्भुट्टेइ 2 त्ता दिव्वं देवदूसजुयलं परिहेइ 2 त्ता देवसयणिज्जाओ पत्रोरुहै 2 हित्ता उपपातसभाओ पुरत्थिमेणं बारेण निग्गच्छइ 2 ता जेणेव हरते तेणेव उवागच्छति उवागच्छित्ता हरयं अणुपदाहिणं करेमाणे करेमाणे पुरत्थिमेणं तोरणं अणुष्पविसति 2 ता पुरत्थिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुहति 2 हरयं ओगाहति 2त्ता जलावगाहणं करेति 2 त्ता जलमन्त्रणं करेति 2 त्ता जलकिहुं करेति 2 त्ता आयंते चोक्खे परमसूतिभूते हरतातो पछुत्तरति 2 त्ता जेणामेव अभिसेयसभा तेणामेव उवागच्छति 2 ता अभिसेयसभं पदाहिणं करेमाणे पुरत्थिमिल्लेणं बारेणं अणुपविसति 2 त्ता जेणेव सए सीहासणे तेणेव उवागच्छति 2 त्ता सीहासणवरगते पुरच्छाभिमुहे सन्निसन्ने । तते णं तस्स विजयस्स देवस्स सामानियपरिसोववण्णगा देवा अभिओगिते देवे सद्दायेति 2 त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! विजयस्स देसस् महत्थं महग्घं महरिहं विपुलं इंदाभिसेयं उवट्टवेह । तते णं ते अभिओगिता देवा सामानियपरिसोववण्णेहिं एव वृत्ता समाणा हट्टतुट्ठ जाव हितया करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवा तहत्ति आणाए विनएणं वयणं पडिसुति 2 त्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति 2 त्ता वेउव्वियसमुग्धाएणं Page #264 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 समोहति 2 ता संखेजाइं जोयणाई दंड निसरंति taM0 - रयणाणं जावरिद्वाणं, अहाबायरे पोग्गले परिसाइति 2 त्ता अहासुहुमे पोग्गले परियायंति 2 तता दोचंपि केउब्वियसमुग्धाएणं समोहणंति 2 त्ता अट्टसहस्सं सोवण्णियाणं कलसाणं अट्टसहस्सं रुप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अट्टसहस्सं सुवण्णरुप्पामयाणं अट्ठसहस्सं सुवण्णमणिमयाणं अट्टसहस्सं रुप्पामणियाणं अट्ठसहस्सं सुवण्णरुप्यामताणं अट्ठसहस्सं भोमेजाणं अट्ठसहस्सं भिंगारगाणं एवं आयंसगाणं थालाणं पातीणं सुपतिट्टकाणं चित्ताणं रयणकरंडगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्यगपडलगाणं असतं सीहासणाणं छत्ताणं चामराणं अवपडगाणं बट्टकाणं तवसिप्पाणं खोरकाणं पीणकाणं तेल्लसमुग्गकाणं । - अट्ठसतं धूवकडुच्छ्रयाणंविउव्वंति ते साभाविए विउब्विए य कलसे य जाव धूवकडुच्छुए यति गेण्हित्ता विजयातो रायहाणीतो पडिनिक्खमति 2 त्ता ताए उक्किट्ठाए जाव उद्धत्ताए दिव्वाए देवगतीए तिरियमसंखेजाणं दीवसमुद्दाणं मज्झं मज्झेणं वीयीवयमाणा 2 जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति तेणेव उवागच्छित्ता खीरोदगं गिव्हित्ता जातिं तत्थ उप्पलाई जाल सतसहस्सपत्तातिं तातिं गिण्हंति 2 त्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवागच्छति 2 त्ता पुक्खरोदगं गेति पुक्खरोदगं गिण्हिता जातिं तत्थ उप्पलाई जाव सतसहस्सपत्ताइं ताइं गिण्हति 2 त्ता । - जेणेव समयखेत्ते जेणेव भरहेरवयाति वासाइं जेणेव मागधवरदामपभासाई तित्थाई तेणेव उवागच्छंति तेणेव उवागच्छित्ता तित्थोदगं गिण्हंति 2 त्ता तित्थमट्टियं गेण्हति 2 त्ता जेव गंगासिंधुरत्तारत्तवतीसलिला तेणेव उवागच्छंति 2 त्ता सरितादगं गेण्हति 2 त्ता उभओ तडमट्टियं गेण्हंति गेण्हित्ता जेणेव चुल्लहिमवंतसिहरिवासधरपव्वता तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सव्वतूवरे य सव्वपुष्फे य सव्वगंधे य सव्वमल्ले य सव्वोसहिसिद्धत्थए गिण्हंति सव्वसहिसिद्धत्थए गिण्हित्ता । 261 - जेणेव पउमद्दहपुंडरीयद्दहा तेणेव उवागच्छंति तेणेव 2 दहोदगं गेण्हंति जातिं तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गेण्हंति ताइं गिण्हित्ता जेणेव हेमवयहेरण्मवयाई वासाई जेणेव रोहियरोहितंससुवण्णकूलरुष्पकूलाओ तेणेव उवागच्छंति 2 ता सलिलोदगं गेव्हंति 2 त्ता उभओ तडमट्टियं गिण्हंति गेण्हित्ता जेणेव सद्दावातिमालवंतपरियागा वट्टवेतड्डपव्वता तेणेव उवागच्छंति तेणेव उवागच्छित्ता सव्वतुवरे य जाव सव्वोसहिसिद्धत्थए य गेण्हंति । सिद्धत्थए य गेण्हित्ता जेणेव महाहिमवंतरुप्पिवासधरपव्वता तेणेव उवागच्छंति तेणेव उवागच्छंति तेणेव उवागच्छित्ता सव्वपुष्फे तं चैव जेणेव महापउमद्दहमहापुंडरीयद्दहा तेणेव उवागच्छंति तेणेव उवागच्छित्ता जाई तत्थ उप्पलाई तं चैव जेणेव हरिवासे रम्मावासेति जेणेव हरकान्तहरिकंतनरकंतनारिकताओ सलिलाओ तेणेव उवागच्छंति तेणेव उवागच्छित्ता सलिलोदगं गेहति सलिलोदगंगेण्हित्ता । जेणेव वियडावैगंधावतिवट्टवेयड्डूपव्वया तेणेव उवागच्छंति सव्वपुष्फे य तं चैव जेणेव निसहनीलवंतवासहरपव्वता तेणेव उवागच्छंति तेणेव उवागच्छित्त सव्वतूवरे य तहेव जेणेव तिगिच्छिदहकेसरिदहा तेणेव उवागच्छंति 2 त्ता जाईं तत्थ उप्पलाई तं चेव जेणेव पुव्वविदेहाव - रविदेहवासाई जेणेव सीयासीओयाओ महानईओ जहा नईओ जेणेव सव्वचक्कवट्टिविजया जेणेव सव्वमागहवरदामपभासाइं तित्थाइं तहेव जहेव जेणेव Page #265 -------------------------------------------------------------------------- ________________ 262 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/179 सव्ववक्खारपव्वता सव्वतुवरे य जेणेव सव्वंतरणदीओ सलिलोदगं गेण्हंति 2 तं चेव । जेणेव मंदरे पव्वते जेमेव भद्दसालवने तेणेव उवागच्छंति सव्वतुवरे य जाव सव्योसहिसिद्धत्थए गिण्हति 2त्ता जेणेव नंदनवने तेणेव उवागच्छइ 2 ता सव्चतुवरे जाव सव्वोसहिसिद्धत्थे य सरसंच गोसीसचंदणं गिण्हतिर ताजेणेव सोमनसवणे तेणेव उवागच्छंति तेणेव उवागच्छित्तासम्वतुवरे यजावसम्बोसहिसिद्धत्थए यसरसगोसीसचंदणंदिव्बंच सुमनदाम गेण्हंति गेण्हित्ता । जेणेव पंडगवने तेणामेव समुवागच्छंति तेणेव समुवा02 त्ता सव्वतूबरे जाव सव्वोसहिसिद्धत्थए सरसं च गोसीसचंदणं दिव्यं च सुमणोदामं ददरयमलयसुगंधिए य गंधे गेण्हंति र त्ता एगतो मिलति 2 ता जंबूद्दीवस्स पुरथिमिल्लेणं दारेणं निग्गच्छंति पुरथिमिल्लेणं निग्गच्छिताताए उक्किट्ठाएजाव दिव्वाए देवगतीए तिरियमसंखेजाण दीवसमुदाणं मन्झमज्झेणं वीयीवयमाणा 2 जेणेव विजयारायहाणी तेणेव उवागच्छंतिर त्ता विजयंरायहाणिं अणुप्पयाहिणं करेमाणा र जेणेव अभिसेयसभा जेणेव विजए देवे तेणेव उवागच्छंति र त्ता करतलपरिग्गहितं सिरसावत्तं मत्थए अंजलिं कडे जएणं विजएणं वद्धाति विजयस्स देवस्स तं महत्थं महग्धं महरिहं विपुलं अभिसेयं उव्त्त्त्थ्वेति। ततेणंतं विजयदेवं चत्तारिय सामानियसाहस्सीओ चत्तारि अग्गमहिसीओसपरिवाराओ तिन्नि परिसाओ सत्त अनिया सत्तानियाहिवई सोलस आयरखदेवसाहस्सीओ अन्ने यबहवे विजयरायधाणिवत्थव्वगा वाणमंतरा देवा य देवीओ य तेहिं सामावितेहि उत्तरवेउवितेहिं य वरकमलपतिढाणेहिं सुरभिवरवारिपडिपुण्णेहिं अट्ठसहस्साणं सोवणियाणं कलसाणं रूप्पमयाणं ताव अडसहस्साणं भोमेयाणं कलसाणं । सव्वोदएहिं सव्वमट्टियाहिं सव्वतुपरेहिं सव्वपुप्फेहिं जाव सब्बोसहिसिद्धत्थएहिं सब्बिड्डीए सब्बजुत्तीए सब्बबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूतिए सव्वविभूसाए सव्वसंभमेणं सव्वोरोहेणं सव्वणाडएहिं सव्वपुप्फगंधमल्लालंकारविभूसाए सव्वदिव्यतुडियणिणाएणं महया इवीए महया जुत्तीए महया बलेणं महता समुदएणं महता तुरियजमगसमगपडुप्पवादितरवेणं संखपणवपडहभेरिझल्लरिखरमुहिमरवमुयंगदुंदुहिहुडुक्कनिग्धोससंनिनादितरवेणं महता महता इंदाभिसेगेणं abhisiNcNti॥ तएणं तस्स विजयस्स देवस्स महता महता इंदाभिसेगंसि वट्टमाणंसि अप्पेगतिया देवा नच्चोदंग नातिमट्टियं पविरलफुसियं दिव्वंसुरभिरयरेणुविणासणंगंवोदगवासं वासंति, अप्पेगतिया देवा निहतरयं नट्टरयं भट्टरयं पसंतरयं उवसंतरयं करेति, अप्पेगतिया देवा विजयं रायहाणिं सभितरबाहिरियं आसितसम्मज्जितोवलितं सित्तसुइसम्मट्टरत्यंतरावणवीहियं क्रेण्ति। अप्पेगतिया देवा विजयं रायहाणिं मंचातिमंचकलितं करेंति, अप्पेगतिया देवा विजयं रायहाणिं नानाविहरागरंजियऊसियजयविजयवेजयन्तीपडागातिपडागमंडितंकरोति, अप्पेगतिया देवा विजयं रायहाणं लाउल्लोइयमहियं करेंति, अप्पेगतिया देवा विजयं गोसीससरसरत्तचंदणददरदिण्णपंचंगुलितलंकाति, अप्पेगतिया देवा विजयं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागंकरति अप्पेगतिया देवा विजयं आसत्तोसत्तविपुलवट्टवग्धारितमल्लदामकलावं करेंति, अप्पेगैया देवा विजयरायहाणि पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलितं करेंति, अप्पेगैया देवा विजयं कालागुरुपवरकुंटुरुक्कतुरुक्कधूवडन्झंतमघमघेतगंधुदुयाभिरामं Page #266 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 सुगंधवरगंधियं गंधवट्टिभूयं करति अप्पेगैया देवा हिरण्णवासं वासंति, अप्पेगैया देवा सुवण्णवासं वासंति, अप्पेगैया देवा एवं रयणवासं वैरावासं पुष्पवासं मल्लवासं गंधवासं चुण्णवासं वत्थवासं आहरणवासं, अप्पेगैया देवा हिरण्णविधिं भाइंति, एवं सुवण्णविधिं रयणविधिं वतिरविधिं पुष्फविधिं मल्लविधिं चुण्णविधिं गंधविधिं वत्थविधं भाइति आभरणविधिं अप्पेगतिया देवा दुयं नट्टविधिं उवदंसेति अप्पे0 विलंबितं नट्टविहिं उवदंसेति अप्पेग0 देवा दुतविलंबितं नाम नदृविधिं उवदंसेति अप्पेग0 देवा अंचियं नट्टविधिं उवदंसेति अप्पेग0 देवा रिभितं नट्टविधिं उवदंसेति a0 अंचितरिभितं नाम दिव्वं नट्टविधिं उवदंसेति अप्पेग0 देवा आरभड नट्टविधिं उवदंसेति अप्पेग0 देवा भसोलं नट्टविधिं उवदंसेति अप्पेग0 देवा आरभडभसोलं नाम दिव्वं नट्टविधिं उवदंसेति अप्पेगतिया देवा उपायणि वायपवृत्तं संकुचियपसारियं रियारियं भंतसंभंतं नाम दिव्वं णट्टविधिं उवदंसेति अप्पेगतिया देवा चउव्विधं वातियं वादेति, तंजहा- 263 ततं विततं धणं झुसिरं, अप्पेगतिया देव चउव्विधं गेयं गातंति, तंजहा - उक्खित्तयं पवत्तयं मंदायं रोइदावसाणं, अप्पेगतिया देवा चउव्विधं अभिनयं अभिनयंति, तंजहा-दिट्ठतियं पाडंतियं सामन्तोवमिवातियं लोगमज्झावसाणियं अप्पेगतिया देवा पीणंति अप्पेगतिया देवा वुक्कारेति अप्पेग0 देवा तंडवेति अप्पे0 लासेति अप्पेगतिया देवा पीणंति वुक्कारेति तंडवेति लासंति अप्पेगतिया देवा वुक्कारेति अप्पेगतिया देवा अप्फोडंति अप्पेगतिया देवा वग्गति । -अप्पेगतिया देवा तिवतिं छिंदंति अप्पेगतिया देवा अप्फोडेति वग्गति तिवतिं छिंदेति अप्पेगतिया देवा हतहेसियं करेति अप्पेगतिया देवा हत्यिगुलगुलाइयं करेति अप्पेगतिया देवा रहघणघणातियं करेति अप्पेगतिया देवा हयहेसियं करेति हत्थिगुलगुलाइयं करेति रहघणघणाइयं करेति अप्पेग0 देवा उच्छोलेति अप्पेग0 देवा पच्छोलेति [ अप्पेगतिया देवा उक्कट्ठि करेति] अप्पेगतिया देवा उकिडीओ करेति अप्पेगतिया देवा उच्छोलेति पच्छोलिंति उक्किडिओ करेति अप्पेगतिया देवा सीहनादं करेति अप्पेगतिया देवा पाददद्दरयं करेंत अप्पेगतिया देवा भूमिचवेडं दलयंति अप्पेगतिया देवा सीहनादं पाददद्दरयं भूमिचवेडं दलयंति, अप्पेगतिया देवा हक्कारेति अप्पेगतिया देवा वुक्करेति अप्पेगतिया देवा धक्कारेति अप्पे0 पुकारेति अप्पेगतिया देवा नामाई सार्वेति अप्पेगतिया देवा हक्कारेति वुक्कारेति थक्कारेति पुकारेति नामाई सार्वेति । -अप्पेगतिया देवा उप्पतंति अप्पेगतिया देवा निवयंति अप्पेगतिया देवा परिवयंति अप्पेगतिया देवा उप्पयंति निवयंति परिवयंति अप्पेगतिया देवा जलेति अप्पेगतिया देवा तवंति अप्पेगतिया देवा पतवंति अप्पेगतिया देवा जलंति तवंति पतवंति अप्पेगैया देवा गजेति अप्पेगैया देवा विजुयायंति अप्पेगैया देवा वासंति अप्पेगैया देवा गज्जूंति विज्जुयायंति वासंति अप्पेगतिया देवा देव सन्निवार्य करेति अप्पेग0 देवा देवकलियं करेति अप्पेग0 देवा देवकहकहं करेंति - अप्पेगतिया देवा दुहदुहं करेति अप्पेगतिया देवा देवसन्निवायं देवौक्कलियं देवकहकहं देवदुहदुहं करेति अप्पेगतिया देवा देवुज्जोयं करेति अप्पेगतिया देवा विजुयारं करेति अप्पेगतिया देवा चेलुक्खेवं करेति अप्पेगतिया देवा देवुज्जीयं विजुतारं चेलुक्खेवं करेंति अप्पेगतिया देवा उप्पलहत्थगता जाव सहस्सपत्त0 घंटाहत्थगता कलसहत्थगता जाव धूवकडुच्छहत्थगता हट्ठ Page #267 -------------------------------------------------------------------------- ________________ 264 जीवाजीचाभिगमौपाङ्गसूत्रम् 3/dIva0/179 तुहाजाव हरिसवसविसप्पमाणहियया विजयाए रायहाणीए सव्वतोसमंताआधाति परिधाति तएणंतं विजयं देवं चत्तारि सामानियसाहस्सीओ चत्तारिअग्गमहिसीओ सपरिवाराओ जाव सोलसआयरक्खदेवसाहस्सीओ अन्ने यबहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवाय देवीओयतेहिं वरकमलपतिहाणेहिंजाव असतेणंसोवणियाणं कलसाणंतंचेवजाव अट्ठसएणं भोमेजाणंकलसाणंसव्वोदगेहिं सबमट्टियाहिंसब्बतुवरेहिं सव्वपुप्फेहिं जावसव्वोसहिसिद्धत्यएहिं सव्विड्डीए जाव निग्घोसनाइयरवेणं महया 2 इंदाभिसेएणं अभिसिंचंति 2 पत्तेयं 2 सिरसावतं अंजलिं कट्ठ एवं वयासि जय जय नंदा! जय जय भद्दा ! जय नंद भदं ते अजियं जिनेहि जियं पालयाहि अजितं जिनेहि सत्तुपक्खं जितं पालेहि मित्तपखं जियमझे वसाहि तं देव! निरुवसग्गइंदो इव देवाणं चंदो इव ताराणंचमरो इव असुराणं धरणो इव नागाणंभरहो इव मणुयाणं बहूणि पलिओवमाई बहूणि सागरोवमाणि चउण्हंसामाणियसाहस्सीणंजाव आयरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए अन्नेसिंचबहूणं विजयरायहाणिवत्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवचं जाव आणाईसरसेणावच्छंकारेमाणे पालेमाणे विहराहितिकट्टमहता 2 सद्देणंजयजयसदं puNjNti॥ vR.'तेणं कालेणं तेणं समएणं' इत्यादि, तस्मिन् काले तस्मिन् समये विजयो देव उपपातसभायां देवशयनीये देवदूष्यान्तरिते प्रथमतोऽङ्गुलासङ्घयेयभागमात्रयाऽवगाहनया समुत्पन्नः । / 'तए Na'mityAdi, सुगमं नवरमिह भाषामनःपर्याप्तयोः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिकालान्त-रापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पज्जत्तीएपज्जत्तिभावं गच्छइ' इत्युक्त्म्। ___ 'तए Na'mityAdi, ततस्तस्य विजयस्य देवस्य पञ्चविधया पर्याप्तया पर्याप्तभां गतस्य सतोऽयम्-एतद्रूपः संकल्पः समुदपद्यत, कथम्भूतः? इत्याह-'मनोगतः' मनसिगतो-व्यवस्थितो नाद्यापिक्चसाप्रकाशितस्वरूप इति भावः,पुनः कथम्भूतः? इत्याह-'आध्यात्मिकः' आत्मन्यधि अध्यात्मतत्रभव आध्यात्मिक आत्मविषय इतिभावः, सङ्कल्पश्च द्विधा भवति-कश्चिदध्यात्मिकोऽपरश्च चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-'चिन्तितः' चिन्ता saMjAta'sminniti चिन्तित्तश्चिन्तात्मक इति भावः, सोऽपि कश्चिदभिलाषात्मको भवति कश्चिदन्यथा, तत्रायमभिलाषात्मकस्तथा चाह-प्रार्थनं प्रार्थो णिजन्तादच प्रार्थ संजातोऽस्मिन्निति प्रार्थितोऽभिलाषात्मक इति भावः, किंस्वरूपः? इत्याह_ 'किं मे' इत्यादि, किं 'मे' मम पूर्वं करणीयं किं मे पश्चात्करणीयं, तथा कि मे पूर्वं कर्तु श्रेयः किं मे पश्चात्कर्तुं श्रेयः, तथा कि मे पूर्वमपि च पश्चादपिच हिताय भावप्रधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणेक्षेमायेतिअयमपि भावप्रधानो निर्देशः संगतत्वाय, निःश्रेयसाय निश्चितकल्याणाय अनुगामिकतायै-परम्परया शुभानुबन्धसुखाय भविष्यतीति तए Na'mityAdi, 'ततः एतचिन्तासमनन्तरमेव दिव्यानुभावतो विजयस्य देवस्य 'सामानियपरिसोववन्नगा देवा' इति सामानिकाः पर्षदुपपन्नकाश्च-अभ्यन्तरादिपर्षदुपगताः 'इमम्' अनन्तरोक्तम् एतद्रूपम्' अनन्तरोदितस्वरूपमाध्यात्मिकं चिन्तितंप्रार्थितं मनोगतं सङ्कल्प Page #268 -------------------------------------------------------------------------- ________________ 265 प्रतिपत्तिः - 3/दीव0 समभिज्ञाय 'जेणेवति यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति, उपागम्य च 'karayalaparigahiya'mityAdi द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः संपुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां करतलाभ्यांपरिगृहीता-निष्पादिता करतलपरिगृहीताताम्, aavrtnmaavttHshirsyaavtoysyaaH सा शिरस्यावर्ता, कण्ठेकालौरसिलोमेत्यादिवदलुकसमासः, तामत एव मस्तके कृत्वा जयेन विजयेन वर्धापयन्ति-जय त्वं देव ! विजय त्वं देव ! इत्येवं वर्धापयन्तीत्यर्थः, तत्र जयःपरैरनभिभूयमानता प्रतापवृद्धिश्च, विजयस्तु-परेषामसहमानानामभिमवोत्पादः,जयेन विजयेन च वर्धापयित्वा एवमवादिषुः- 'एवं खलु देवाणुप्पियाण' मित्यादि पाठसिद्धम् 'तए ण' मित्यादि, 'ततः' एतदवचनान्तरं विजयो देवस्तेषां सामानिकपर्षदुपपत्रकाना-सामानिकानां पर्षदुपपन्नकानां च देवानामन्तिके एनमर्थं श्रुत्वा' आकर्ण्य 'निशम्य' हृदये परिणमय्य 'हट्टतुट्ठचित्तमाणदिए' इति हृष्टतुष्टोऽतीव तुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापन्नो यथा शोभनमहो! एतैरुपदिष्टमिति, 'तुष्टः' तोषं कृतवान् यथा भव्यमभूयदेतैरित्थमुपदिष्टमिति, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टुणदु समृद्धो' इति वचनात्, यस्य स चित्तानन्दितः, भार्यादिदर्शनात्पाक्षितो निष्ठान्तस्य परनिपातः मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय 2 मीलनेन कर्मधारयः, 'पीइमणे' इति प्रीतिर्मनसि यस्यासौ प्रीतिमना जिनप्रतिमाढर्चनविषयबहुमानपरायणमना इति भाव्ः॥ ततः क्रमेण बहुमानोत्कर्षवशात् परमसोमणस्सिए' इतिसोभनंमनोयस्यासौ सुमनास्तस्य भावः सौमनस्यं परमंच तत् सौमनस्यं च परमसौमनस्यं तत्संजातमस्मिन्नितिपरमसौमनस्थितः, एतदेव व्यक्तीकुर्वन्नाह-'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पद्-विस्तारयायि हृदयं यस्य सहर्षवंशविसर्पद्धदयः देवशयनीयादम्भुयत्तिष्ठति, अभ्युत्थायचदेवदूष्यं परिधत्ते, परिधाय च उपपातसभातः पूर्वद्वारेण निर्गच्छति, निर्गत्य च यत्रैव प्रदेशे हृदस्तत्रोपागच्छति, उपागत्य ह्रदमनुप्रदक्षिणीकृत्य पूर्वेणतोरणेन hrdmnuprvishti|prvishyc ह्रदेप्रत्यवरोहति, मध्ये प्रविशतीति भावः, प्रत्यवरुह्य च हृदमवगाहते, अवगाह्य जलमञ्जनं करोति, कृत्वा च क्षणमात्रं जलक्रीडां करोति, ततः 'आयते' इत नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाऽऽचान्तो-गृहीताचमनश्चोक्षः-स्वल्पस्यापिशङ्कितमलस्यापनयनात्, अतएव परमशुचिभूतोहदात् प्रत्यत्तरति, प्रत्युतीर्य यत्रैव प्रदेशेऽभिषेकसभा तत्रैवोपागच्छति, उपागत्याभिषेकसभामनुप्रदक्षिणीकुर्वन् पूर्वद्वारेणाप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रैव च मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः स्न्निस्स्न्न्न्न्ः। _ 'taeNa'mityAdi, ततस्तस्य विजयस्य देवस्य सामानिकाः पर्षदुपपन्नकाश्च देवाः 'आभियोगिकान्' अभियोजनमभियोगः, प्रेष्यकर्मणि व्यापार्यमाणत्वमितिभावः, अभियोगे नियुक्ता आभियोगिकास्तान् देवान् 'शब्दायन्ते' आकारयन्ति, शब्दायित्वाचतानेवमवादिषुः-क्षिप्रमेव' शीघ्रमेव भोदेवानां प्रियाः! विजयस्य देवस्य 'महार्थं' महान् अर्थो-मणिकनकरलादिक उपयुज्यमानो यस्मिन् स महार्थस्तं महर्थं, तथा महान् अर्ध-पूजा यत्र समहाघस्तं, महं-उत्सवमर्हतीति महार्हस्तं 'विपुलं' विस्तीर्णं शक्रभिषेकवद् इन्द्राभिस्सेक्मुप्स्थाप्य्त्। 'तए णं तें' इत्यादि, ततस्ते आभियोगिका देवाः सामानिकपर्षदुपपन्नकैर्देवैरेवमुक्ताः Page #269 -------------------------------------------------------------------------- ________________ 266 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/179 'हट्टतुट्ठचित्तमानंदियापीइमणा परमसोमनस्सियाहरिसवसविसप्पमाणहिययाकरयलपरिग्गहियं दसनहंसिरसावत्तंमत्थए अंजलिंक?' इतिपूर्ववत्, विनयेन वचनं प्रतिश्रृण्वन्ति' अभ्युपगच्छन्ति, कथम्भूतेन विनयेन? इत्याह-'एवंदेवा तहत्ति आणाए इतिहे देवाः ! एवं-यथैव यूयमादिशत तथैवाज्ञया-युष्मदादेशेन कुर्म इत्येवंरूपेण प्रतिश्रुत्य वचनमुत्तरपूर्वं दिग्भागमीशानकोणमित्यर्थः तस्यात्यन्तप्रशस्तत्वात् 'अपक्रमन्ति' गच्छन्ति अपक्रम्य च वैक्रियसमुद्घातेन-वैक्रियकरणाय प्रयत्नविशेषेण 'समोहणंति' समवहन्यन्ते समवहता भवन्तीत्यर्थ, समवहताश्चात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह ___ 'संखेज्जाणि जोयणाणि दंडं निसरंति' दण्ड इव दण्ड ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तंशरीरस्य बहि सङ्घयेयानियोजनानियावत् 'निसृजन्ति' निष्काशयन्ति, निसृज्य च तथाविधान् पुद्गलानाददते, एतदेव दर्शयति तद्यथा-'रलानां' कर्केतनादीनां 1 वज्राणां 2 वैडूर्याणां 3 लोहिताक्षाणां 4 मसारगल्लानां 5 हंसगर्भाणां 6 पुलकानां 7 सौगन्धिकानां 8 ज्योतीरसानाम् 9 अञ्जनानाम् 10- अञ्जनपुलकानां 11 रजतानां 12 जातरूपाणाम् 13 अङ्गानां 14 स्फटिकानां 15 रिष्ठानां 16, यथाबादरान्-असारान् पुद्गलान् परिशातयन्ति यथासूक्ष्मान्-सारान् पुद्गलान् प्र्याद्द्ते। -पर्यादाय च चिकीर्षितरूपनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते समवहत्ययथोक्तानां रत्नादीनां योग्यान् यथाबादरान्पुद्गलान् परिशातयन्तियथासूक्ष्मानाददते आदाय च 'अष्टसहस्रम्' अष्टाधिकं सहस्रं सौवर्णिकानां कलशानां विकुर्वन्ति 1 अरसहनं रूप्यमयानाम् 2 अष्टसहस्रमणिमयानाम् 3 अष्टसह सुवर्णरूप्यमयानाम्4 अष्टसह सुवर्णमणिमयानाम् 5 अष्टसहनं रूप्यमणिमयानाम् 6 अष्टसहस्रं सुवर्णरूप्यमणिमयानाम् 7 अष्टसहनं भौमेयानाम् 8 अष्टसहनं भृङ्गाराणाम् 9, एवमादर्शस्थालपात्रीसुप्रतिष्ठमनोगुलिकावातकरकचित्ररत्नकरण्डकपुष्पचङ्गेरीयावल्लोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तपटलकसिंहासनच्छत्रचामरसमुद्गध्वजधूपकडुच्छुकानां प्रत्येक प्रत्येमष्टसहस्र विकुर्वन्ति, विकुर्वित्वा - -'ताए उक्किट्ठाए' इत्यादि पूर्व व्याख्याताई यत्रैव क्षीरोदसमुद्रस्तत्रागच्छन्ति, आगत्य चक्षीरोदकंगृह्णन्ति, यानि च तत्र उत्पलानि पद्मानि कुमुदानि नलिनानि सुभगानि सौगन्धिकानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि सहस्रपत्राणि शतसहस्रपत्राणि च तानि गृह्णन्ति, गृहीत्वा पुष्करोदे समुद्रे समागत्य तत्रोदकमुत्पलदीनि च गृह्णन्ति, तदनन्तरं यत्रैव समयक्षेत्रं यत्रैव भरतैराक्तानि क्षेत्राणियत्रैवच तेषुभरतैरावतेषुवर्षेषुमागधवरदामप्रभासाख्यानि तीर्थानि तत्रैवपागत्य तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु महानदीषु नादकमुभयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवच्छिखरिषु समागत्य सर्वतुबरान् कषायान् सर्वाणिजातिभेदेन पुष्पाणि सर्वान् । 'गन्धान्' गन्धवासादीन् सर्वाणि माल्यानि-प्रथितादिभेदभिन्नानि सर्वौषधीः सिद्धार्थकांश्च गृह्णन्ति, गृहीत्वा तदनन्तरं पद्महदपुण्डरीकहदेषूपागत्य तदुदकमुत्पलादीनिच गृह्णन्ति, ततोहैमवतैरण्यवतेषुवर्षेषु रोहितारोहितांशासुवर्णकूलारूप्यकूलासु महानदीषु नधुदकमुभयतटमृत्तिकांतदनन्तरंशब्दापातिविकटापातिवृत्तैताट्येषु सर्वतुबरादीन् ततो महाहिमवद्रूपिवर्षधरपर्वतेषु सर्वतुबरादीन्ततो महापद्ममहापौण्डरीकहदेषु हृदोदकमुत्प Page #270 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 267 लादीनि च तदनन्तरं हरिवर्षरम्यकवर्षेषु हरकान्ताहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकम् उभयतटमृत्तिकां च ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताद्व्येषु सर्वतुबरादीन् ततो निषधनीलवर्षधरपर्वतेषुसर्वतुबरादीन्तदनन्तरंतद्गतेषु तिगिच्छिकेसरिमहाहदेषुहदोदकमुत्पलादीनि च ततः पर्वविदेहापरविदेहेषु शीताशीतोदामहानदीषु नधुदकम् उभयतटमृत्तिका चतदनन्तरं सर्वेषु चक्रवर्तिविजेतव्येषु मागधवरदामप्रभासाख्यतीर्थेषु तीर्थोदकानितीर्थमृत्तिकाश्च ततः सर्वेषुवक्षस्कारपर्वतेषुसर्वतुबरादीन्तदनन्तरंसस्विन्तरनदीषुनधुदकमुभयतटमृत्तिकाश्च ततोमन्दरपर्वते भद्रशालवने सर्वतुबरादीन् ततो नन्दनवने सर्वतुबरादीन्सरसंच गोशीर्षचन्दनं ततः सौमनसवनेसर्वतुबरादीन्सरसंच गोशीर्षचन्दनं दिव्यंचसुमनोदाम गृह्णन्ति, ततः पण्डकवने सर्वतुबरपुष्पगन्धमा- ल्यसरसगोशीर्षचन्दनदिव्यसुमनोदामानि - "दद्दरमलए सुगंधिए य गिण्हंति इति दर्दरः-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितं तत्र पकवं वा यन्मलयोद्भवया प्रसिद्धत्वान्मलयं श्रीखण्डं येषु तान् 'सुगन्धान्' परमगन्धोपेतान् गन्धान् गृह्णन्ति, गृहीत्वा एकत्र मिलन्ति, मिलित्वा तया उत्कृष्टया दिव्यया देवगत्या यत्रैवविजया राजधानी यत्रैवविजयोदेवस्तत्रैवोपागच्छन्ति, उपागत्यच करतलपरिगृहीतां शिरस्या- वर्तिकां मस्तकेऽञ्जलिं कृत्वा विजयं देवं जयेन विजयेन वर्धापयन्ति, वर्धापयित्वा महार्थं महार्ह विपुलमिन्द्राभिषेकयोग्यं क्षीरोदकादि 'उपनयन्ति' समर्पयन्ति । ___'तएणमित्यादि, ततोणमितिवाक्यालङ्कारेतं विजयं देवंचत्वारि देवसामानिकसहस्राणि चतम्रोऽग्रमहिष्यः सपरिवारास्तितः पर्षदोयथाक्रममष्टदशद्वादशदेवसहस्रपरिमाणाः सप्तानीकानि सप्तानीकाधिपतयः षोडश आत्मरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवा देव्यश्चतैः-तद्गतदेवजनप्रसिद्धैः स्वाभाविकै(कुर्विकैश्च वरकमलप्रतिस्थानः सुरभिवरवारिप्रतिपूर्णैश्चन्दनकृतचर्चाकैः 'आविद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूत्रतन्तुभिः पद्मोत्पलपिधान-सुकुमारकरतलपरिगृहीतैरनेकसहस्रसङ्घयैः कलशैरिति गम्यते, तानेवविभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानाम्, अष्टसहस्रेणरूप्यमयानाम्, अष्टसहस्रण मणिमयानाम्, अष्टसहस्रण सुवर्णरूप्यमयानाम्, अष्टसहस्रेण सुवर्णमिणिमयानाम्, अष्टसहलेण रूप्यमणिमयानाम, अष्टसहस्रेण सवर्णरूप्यमणिमयानाम, अष्टसहस्रेण भौमेयानां,सर्वसङ्घययाऽटभिः सहस्रैश्चतुःषष्ठयधिकैः, तथा 'सर्वोदकैः' सर्वतीर्थनद्याधुदकैः सर्वतुबरैः सर्वपुष्पैः सर्वगन्धैः सर्वमाल्यैः saussdhisiddhaarthkaishc|| "सर्वद्धर्या' परिवारादिकया 'सर्वधुत्या' यथाशक्ति विस्फारितेन शरीरतेजसा सर्वबलेन' सामस्त्येन स्वस्वहस्त्यादिसैन्येन 'सर्वसमुदयेन' स्वस्वाभियोग्यादिसमस्तपरिवारेण सर्वादरेण' समस्तयावच्छक्तितोलनेन 'सर्वविभूत्या' स्वस्वाभ्यन्तरक्रियकरणादिबाह्यरलादिसम्पदा, तथा 'सर्वविभूषया' यावच्छक्तिस्फारोदारश्रृङ्गारकरणेन 'सव्वसंभमेणं ति सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम इह स्वनायकविषयबहुमानख्यापनार्थपरा स्वनायककार्यसम्पादयनाय यावच्छक्ति त्वरितत्वरिताप्रवृत्ति, सर्वपुष्पवस्त्रगन्धमाल्यालङ्कारेण, अत्र गन्धाः वासा माल्यानिपुष्पदामानः अलङ्काराःआभरणानि ततः समाहारो द्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सहसर्वशब्देन विशेषणसमासः । Page #271 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 179 'सव्वदिव्वतुडियसद्दनिनाएण' मिति सर्वाणि च तानि दिव्यत्रुटितानि च - दिव्यतूर्याणि च, एषामेकत्र मीलनेन यः संगतो नितरां नादो - महान् घोषः सर्वदिव्यत्रुटित शब्दसंनिनादस्तेन, इह तुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्वं पीतं घृतमिति, तत आह 'महया इड्डीए' इत्यादि, महत्या यावच्छक्तितुलितया 'ऋया' परिवारादिकया 'महया जुईए' इत्याद्यपि भावनीयं, तथा महता - स्फूर्तिमता वराणां प्रधानानां त्रुटितानां - आतोद्यानां यमकसमकं - एककालं पटुभि पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टेऽसंखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुहिनिग्घोस संनिनादितरवेणं' शङ्खः प्रतीतः पणवो - भाण्डानां पटहः - प्रतीतः भेरी - ढक्काझल्लरी - चर्मावनद्धा विस्तीर्णा वलयरूपा खरमुहीकाहला हुडुक्का - महाप्रमाणो मर्दलो मुरजः - स एव लघुर्मृदङ्गो दुन्दुभिः - भेर्याकारा सङ्कटमुखी, तासां द्वन्द्वः, तासां निर्घोषो महान् ध्वान नादितं च घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रवस्तेन महता महता इन्द्राभिषेकेणाभिषिञ्चति । 268 'तएण 'मित्यादि, ततो णमिति पूर्ववत् तस्य विजयस्य देवस्य 'महया' इति अतिशयेन महति इन्द्राभिषेखे वर्त्तमानेऽप्येकका देवा विजयां राजधानीं, सप्तम्यर्थे द्वितीया प्राकृतत्वात्ततोऽयमर्थ - विजयायां राजधान्यां नात्युदके प्रभूतजलसंग्रहभावतो वैरस्योपपत्तेः नातिमृत्तिके अतिमृत्तिकाया अपि कर्दमरूपतायां उत्साहवृद्धिजनकत्वाभावात् 'पविरलफुसिय' मिति प्रविरलानि - धनभावे कर्दसम्भवात् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेण स्पृष्टानि - स्पर्शनानि यत्र वर्षे तत् प्रविरलस्पृष्टं 'रयरेणुविणासणं' ति श्लक्ष्णतरा रेणुपुद्गला रजस्त एव स्थूला रेणवः रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं 'दिव्यं' प्रधानं सुरभिगन्धोदकवर्षं वर्षन्ति, अप्येकका विजयां राजधानीं समस्तामपि 'निहतरजसं' नहतं रजो यस्यांनिहतरजास्तां, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि संभवति तत आह-- 'नष्टरजसं ' नष्टं - सर्वथाऽश्यीभूतं रजो यत्र सा नष्टरजास्तां । - - तथा भ्रष्टं वातोद्धूततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टरजास्ताम्, एतदेवैकार्थिकद्वयेन प्रकटयति- प्रशान्तरजसं उपशान्तरजसं कुर्वन्ति, अप्येकका देवा विजयां राजधानीम् 'आसियसंमजियोवलित्तं सित्तं सुइसम्म [र]रत्यंतरावणवीहियं करेंति' इति आसिक्त-मुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तमिव गोयमादिनोपलिप्तं, तथा सिक्तानि जनात एव शुचीनि - पवित्राणि संमृष्टानि - कचवरापनयनेन रध्यान्तराणि आपणवीथय इव - हट्टमार्गा इव आपणवीथयो रथ्याविशेषाञ्च यस्यां सा तथा तां कुर्वन्ति, अप्येकका देवा मञ्चातिमञ्चकलितां कुर्वन्ति, अप्येकका देवा नानाविधा विशिष्टा रागा येषु ते नानाविराग नानाविरागैरुच्छतैः ऊर्ध्वकृतैर्ध्वजैः पताकातिपताकाभिश्च मण्डितां कुर्वन्ति, अप्येकका देवा लाउल्लोइयमहितां गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलां कुर्वन्ति, अप्येकका देवा विजयां राजधानीमुपचितचन्दनकलशां कुर्वन्ति अप्येकका देवा चन्दनघटसुकृतततोरणप्रतिद्वारदेशभागां कुर्वन्ति अप्येकका देवा विजयां राजधानीमासिक्तोत्सक्तविपुलवृत्तवग्घारितमाल्यदामकलापां कुर्वन्ति, अप्येकका देवा विजयां राजधानी पञ्चवर्णसुरभिमुक्तपुष्पपुञ्चोपचारकलितां कुर्वन्ति, अप्येकका देवा विजयां राजधानीं कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानां गन्धोद्धताभि Page #272 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 269 रामांसुगन्धवरगन्धगन्धिकांगन्धवर्तिभूतां कुर्वन्ति, एतेषांच पदानांव्याख्यानं पूर्ववत्, अप्येकका देवाहिरण्यवर्षं वर्षन्ति, अप्येककाः सुवर्णवर्षमप्येककाआभरणवर्ष (रलवर्षमप्येकका वज्रवर्षमप्येककाः) पुष्पवर्षमप्येककामाल्यवर्षमप्येककाचूर्णवर्षं वस्त्रवर्ष (आभरणवष) वर्षन्ति, अप्येकका देवा हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं 'भाजयन्ति' विश्राणयन्ति शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नाभरणपुष्पमाल्यगन्धचूर्णवस्त्रविधिभाजनमपि भाव्नीय्म्॥ ___'अप्पेगैया देवा दुयं नट्टविहिं उवदंसेंति' इत्यादि, इह द्वात्रिंशन्नाटयविधयः, ते च येन क्रमेण बगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भाविता राजप्रश्नीयोपाङ्गे दर्शितास्तेन क्रमेण विनेयजनानुग्रहार्थमुपदर्श्यन्ते । तत्र स्वस्तिकश्रीवत्सनन्दावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमङ्गलाकारभिनयात्मकःप्रथमो नाट्यविधि 1, द्वितीय आवर्तप्रत्यावर्तेश्रेणिप्रतिश्रेणिस्वस्तिक पुष्पमाणवकवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पा-वलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलता भक्तिचित्राभिनयात्मकः 2, तृतीय ईहामृगऋषभतुरगनरमकरविहगव्यालकिनररुरुस भचर-कुञ्जरवनलतापमलताभक्तिचित्रात्मकः 3, चतुर्थ एकतोच क्रद्विघातोच क्रएकतश्चक्रवालद्विघातश्चक्रवालचक्रर्द्धचक्रवालाभिनयात्मकः 4, पञ्चमश्चन्द्रावलिप्रविभक्तिसूर्यावलिप्रविभक्तिवलयावलिप्रविभक्तिहंसावलीप्रविभक्तितारावलिप्रविभक्तिमुक्तावलिप्रविभक्तिरत्ना विप्रविभक्तिपुष्पावलिप्रविभक्तिनामा 5, षष्ठश्चन्द्रोद्गमप्रविभक्तिसूर्योद्गमप्रविभक्त्यभिनयात्मक उद्गमनोद्गमनप्रविभक्तिनामा 6, सप्तमश्चन्द्रागमनसूर्यागमनप्रविभक्त्यभिनयात्मक आगमनागमनप्रविभक्तिनामा 7, अष्टमश्चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभक्त्यभिनयात्मक आवरणावरणप्रविभक्तिनामा 8 / नवमश्चन्द्रास्तमयनप्रविभक्तिसर्यास्तमयनप्रविभक्त्यभिनयात्मकोऽस्तमयनास्तमयनप्रविभक्तिनामा 9, दशमश्चन्द्रमण्डलप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलप्रविभक्तिभूतमण्डलप्रविभक्त्यभिनयात्मको मण्डलप्रविभक्तिनामा 10, एकादश ऋषभमण्डलप्रविभक्तिसिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बितहयविलसितगजविलसितमत्तहयविलसितमत्तगजविल समत्तहयविलम्बितमतगजविलम्बिताभिनयोद्रुतविलम्बितनामा 11, द्वादशः सागरप्रविभक्तिनगप्रविभक्त्यभिनयात्मकः सागरनागप्रविभक्तिनामा 12, त्रयोदशोनन्दाप्रविभक्तिचम्पाप्रविभक्त्यभिनयात्मकोनन्दाचम्पाप्रन्निभक्त्यात्मकः13, चतुर्दशो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्रविभक्त्यभिनयात्मको मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनामा 14, पञ्चदशः क इति ककारप्रविभक्ति ख इति खकारप्रविभक्तिर्ग इति गकारप्रविभक्तिर्घ इति घकारप्रविभक्तिः इति उकारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्त्यभिनयात्मकः ककारखकारगकारघकार-ङकारप्रविभक्तिनामा 15, एवं षोडशश्चकारछकारजकारझकारनकारप्रविभक्तिनामा 16 / सप्तदशः टकारठकारडकारढकारणकारप्रविभक्तिनामा 17, अष्टादशस्तकारथकारदकारधकारनकारप्रविभक्तिनामा 18, एकोनविंशतितमःपकारफकारबकारभकारमकारप्रविभक्तिनामा 19, विंशतितमोऽशोकपल्लवप्रविभक्त्याम्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्तिकोशाम्बपल्लवप्रविभक्त्यभिनयात्मकः पल्लव 2 प्रविभक्तिनामा 20, एकविंशतितमः पद्मलता Page #273 -------------------------------------------------------------------------- ________________ 270 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/179 प्रविभक्त्यशोकलताप्रविभक्तिचम्पकलताप्रविभक्तिचूतलताप्रविभक्तिवनलताप्रविभक्तिवासन्तीलताप्रविभक्त्यतिमुक्तल ताप्रविभक्तिश्यामलताप्रविभक्त्यभिनयात्मको लताप्रविभक्तिनामा 21, द्वाविंशतितमोद्रुतनामा 22,त्रयोविंशतितमो विलम्बितनामा 23, चतुर्विंशतितमो द्रुतविलम्बितनामा 24 / - पञ्चविंशतितमः अञ्चतनामा 25, षड्विंशतितमो रिभितनामा 26, सप्तविंशतितमोऽचि रिभितनामा 27, अष्टाविंशततितम् आरभटनामा 28, एकोनत्रिंशत्तमो भसोलनामा 29, त्रिंशत्तम आरभटभसोलनामा 30, एकत्रिंश उत्पातनिपातप्रसक्तसंकुचितप्रसारितरेक्करचितभ्रान्तसंभ्रान्तनामा 31 द्वात्रिंशत्तमस्तु चरमचरमनामानिबद्धनामा, स च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्चरमपूर्वमनुष्यभवचरमदेवलोकभवचरमच्यवनचरमगभसंहरणचरमभरतक्षेत्रावसर्पिमीतीर्थकरजन्माभिषकचरमबाल भावचरमयौवनचरमकामभोगचरमनिष्कमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणाभिनयात्मकोभावितः 32 ॥ तत्रैतेषां द्वात्रिंशतो नाट्यविधीनांमध्येकांश्चन नाट्यविधीनुपन्यस्यति-अप्येकका देवाः द्रुतं-द्रुतनामकं द्वाविंशतितमं नाट्यविधिमुपदर्शयन्ति, एवमप्ये0 विलम्बितं नाट्यविधिमुपदर्शयन्ति, अप्ये0 द्रुतविलम्बितं नाट्यविधि, अप्ये0 अञ्चितं नाट्यविधि, अप्ये0 रिभितं नाट्यविधि, अप्ये0 अश्चितरिभितं नाट्यविधि, अप्ये0 आरभटं नाट्यविधि, अप्ये0 भसोलं नाट्यविधि, अप्ये0 आरभटभसोलं नाट्विधिमुपदर्शयन्ति, अप्येकका देवा उत्पातनिपातम् उत्पातपूर्वोनिपातोयस्मिन्स उत्पातनिपातस्तं, एवं निपातोत्पातंसझुंचित-प्रसारित रियारियमिति गमनागमनंभ्रान्तसम्भ्रान्तंनाम, नाट्यविधि सामान्यतो नर्तनविधि द्वात्रिंशद्विध्युत्तीर्णमुपदर्शयन्ति __ अप्ये0 देवाश्चतुर्विधं वाद्यं वादयन्ति, --'ततं मृदङ्गपटहादि 'विततं' वीणादिकं 'घन' कंसिकादि 'शुषिरं काहलादि, अप्ये0 देवाश्चतुर्विधंगेयंगायन्ति,-'उस्क्षिप्तं प्रथमतः समारभ्यमाणं 'प्रवृत्तम्' उत्क्षेपावस्थातो विक्रान्तं मनाग्भरेण प्रवर्त्तमानं मन्दायमिति- मध्यभागो मूर्छनादिगुणोपेततयामन्दं घोलनात्मकं 'rocitAvasAna'miti रोचितं यथोचित-लक्षणोपेततया भावितं सत्यापितमितियावद् अवसानं यस्य तद् - -अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा-दान्तिकंप्रतिश्रुतिकंसामान्यतोविनिपातिकं लोकमध्यावसानिकमिति, एतेऽभिनयविधयोनाट्यकुशलेभ्यो वेदितव्याः, अप्येकका देवाः 'पीनयन्ति' पीनमात्मानं कुर्वन्ति स्थूला भवन्तीति भावः, अप्येकका देवाः 'ताण्डवयन्ति' ताण्डवरूपं नृत्यं कुर्वन्ति, अप्येकका देवाः 'लास्ययन्ति' लास्यरूपं नृत्यं कुर्वन्ति, अप्येकका देवाः 'छुक्करेंति' छूत्कारं कुर्वन्ति, अप्येकका देवाएतानिपीनत्वादीनिचत्वापि कुर्वन्ति, अप्येकका देवा लच्छलन्ति अप्येकका देवाःप्रोच्छलन्तिअप्येकका देवासपदिकांछिन्दन्ति अप्येककास्त्रण्यप्येतानि कुर्वन्ति, अप्येकका देवा हयहेषितानि कुर्वन्ति अप्येकका देवा हस्तिगडगडायितं कुर्वन्ति अप्येकका रथघणघणायितं कुर्वन्ति अप्येकका देवास्त्रण्यप्येतानि कुर्वन्ति, अप्येकका देवा आस्फोटयन्ति, भूम्यादिकमिति गम्यते, अप्येकका देवा गल्गन्ति, अप्येकका देवाः सिंहनादं नदन्ति अप्येकका देवाः पाददर्दरकं कुर्वन्ति अप्येकका देवा भूमिचपेटां ददति-भूमिं चपेटया'' __ www Page #274 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 271 स्फालयन्तीति भाव्ः। ___-अप्येकका देवा महता महता शब्देन 'रवन्ते' शब्दं कुर्वन्ति अप्येकका देवाश्चत्वार्यपि सिंहनादादीनि कुर्वन्ति, अप्ये0 देवा हक्कारेंत' हक्कारं कुर्वन्ति अप्येकका देवाः 'वुक्कारेति' मुखेन वुकारशब्दकुर्वन्ति अप्ये0 देवाः थक्कारेति थक्काइत्येवंमहता शब्देनकुर्वन्तिअप्ये0-स्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा अवपतन्ति अप्ये0 देवा उत्पतन्ति अप्ये0 देवाः परिपतन्तितिर्यग्निपतन्तीत्यर्थाप्येकका देवास्त्रण्यप्येतानि कुर्वन्ति, अप्येककाः 'ज्वलन्ति' ज्वालामालकुला भवन्ति अप्येकका देवाः 'तपन्ति' तप्ता भवन्ति अप्येककाः प्रतपन्ति अप्येकका देवानाण्यपि कुर्वन्ति, अप्येकका देवा गर्जयन्ति अप्येककाः विजुयारंति' विद्युतं कुर्वन्ति अप्येकका देवा वर्ष वर्षन्ति अप्येककास्त्रण्यप्येतानि कुर्वन्ति, अप्येकका देवा देवोत्कलिकां कुर्वन्ति-देवानां वातस्येवोत्कलिक देवोत्कलिका तां कुर्व्न्ति। ___-अप्येकका देवादेवकहकहंकुर्वन्ति-प्रभूतानांदेवानांप्रमोदभरवशतः स्वेच्छावचनैर्बोलः कोलाहलो देवकहकहस्तं कुर्वन्ति, अप्येकका देवा देवदुहुदुहुकं कुर्वन्ति-दुहुदुहुकमित्यनुकरणवचनमेतत्, अप्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवाश्चेलोत्क्षेपं कुर्वन्ति, अप्येकका देवा वन्दनकलशहस्तगताः-वन्दनकलशा हस्ते गता येषां तेवन्दनकलशहस्तगताः, अप्येकका देवाः भृङ्गारकलशहस्तगताः, एवमादर्शस्थाल-पात्रीसुप्रतिष्ठवातकरकचित्ररलकरण्डकपुष्पचङ्गेरीयावल्लोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तपटलकसिं हासनचामरतैलसमुद्कया वदञ्जनसमुद्गकधूपकडुच्छुकहस्तगताः प्रत्येकमभिलाप्याः, 'हट्टतुट्टेऽत्यादि यावत्करणात् 'हट्टतुद्दचित्तमाणंदियापीतिमणापरमसोमणस्सियाहरहिसवसविस-प्पमाणहियया' इतिपरिग्रहः, सर्वतः समन्ताद् आघावन्ति प्रघावन्ति । 'तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ' इत्याद्यभिषेकनिगमनसूत्रमाशीर्वादसूत्रं च पाठसिद्धम् । / मू. (180) तएणं से विजए देवे महया र इंदाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुढेइ सीहासणाओ अब्भुढेत्ताअभिसेयसभातो पुरस्थिमेणंदारेणं पडिनिक्खमतिर ताजेणामेव अलंकारियसभातेणेव उवागच्छति 2त्ता आलंकारियसभं अणुप्पयाहिणीकरेमाणे 2 पुरथिमेणं दारेणं अनुपविसति परुत्थिमेणं दारेणं अणुपविसित्ताजेणेव सीहासने तेणेव उवागच्छति र त्ता सीहासनवरगते पुरत्थाभिमुहे सन्निसन्ने! तएणंतस्स विजयस्स देवस्स सामानियपरिसोववण्णगा देवा आभिओगिए देवे सदावेति 2 एवं वयासी-खिप्पामेव भो देवाणुप्पिया! विजयस्स देवस्स आलंकारियं भंडं उवणेह, तेणेव ते आलंकारियं भंडं जाव उव्त्त्त्थ्ति। तएणं से विजए देवे तप्पढमयाए पम्हलसूमालाए दिव्वाए सुरभीए गंधकासाईएगाताई लूहेति गाताई गुहेत्ता सरसेणं गोसीसचंदनेनं गाताई अणुलिंपति सरसेणं गोसीसचंदनेनं गाताई अणुलिंपेत्ता ततोऽनंतरं च णं नासाणीसासवायवझं चक्खुहरं वण्णफरिसजुत्तं हतलालापेलवातिरेगं धवलं कणगखइयंतकम्मं आगासफलिहसरिसप्पमं अहतं दिव्वं देवदूसजुयलं नियंसेइ नियंसेत्ता हारं पिणिद्धेइ हारं पिणित्तिआ । एवं एकावलिं पिणिंधत एकावलिं पिणिधेत्ता एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलिं रयणावलिं कडगाइं तुडियाइं अंगयाई केयूराई दसमुद्दिताणंतकं कडिसुत्तकं तेअस्थिसुत्तगं मुरविं कंठमुरविं पालंबंसि कुंडलाइं चूडामणि Page #275 -------------------------------------------------------------------------- ________________ 272 जीवाजीवाभिगमौपासूत्रम् 3/dIva0/180 चित्तरयणुक्कडं मौड पिणिधेइ पिणिधित्ता गठिमवेढिम- पूरिमसंघाइमेणं चउविहेणं मल्लेणं कप्परुक्खयंपिव अप्पाणं अलंकियविभूसितंकरेति, कप्परुक्ख-यंपिव अप्पाणं अलंकियविभूसियं करेत्ता दद्दरमलयसुगंधगंधितेहिं गंधेहिं गाताई सुक्किडति 2 ता दिव्वं च सुमनदामं पिन्निद्ध्ति। तएणंसे विजए देरे केसालंकारेणंवत्थालंकारेणंमल्ललंकारेणं आभरणालंकारेणंचविहेणं अलंकारेणं अलंकिते विभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुढेइ 2 ता आलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमति र ताजेणेव ववसायसभा तेणेव उवागच्छति र ता ववसायसभं अणुप्पदाहिणं करेमाणे 2 पुरथिमिल्लेणं दारेणं अणुपविसति 2 ता जेणेव सीहासणे तेणेव उवागच्छति 2 तासीहासमवरगते पुरत्याभिमुहे स्न्निस्न्ने। तते णं तस्स विजयस्स देवस्स आहिओगिया देवा पोत्थयरयणं उवणेति । / तए णं से विजए देवे पोत्थयरयणं गेण्हति र तापोत्थयरयणं मुयति पोत्थयरणंमुएतापोत्थयरयणं विहाडेति पोत्थयरयणं विहाडेता पोत्थयरयणं वाएति पोत्ययरयणं वाएत्ता धम्मियं ववसायं पगेण्हति धम्मियं ववसायं पगेण्हित्ता पोत्ययरयणं पडिमिक्खिवेइ 2 ता सीहासणाओ अब्भुट्टेति र त्ता ववसायसभाओ पुरथिमिल्लेणं दारेणं पडिणिक्खमै 2 ताजेणेव नंदापुक्खरिणी -तेणेव उवागच्छति 2 ता नंदं पुक्खरिणिं अणुप्पयाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अणुपविसतिरत्ता पुरथिमिल्लेणं तिसोपाणपडिरूवगएणं पच्चोरुहतिरत्ता हत्थं पादं पक्खालेति 2 ताएगं महं सेतंरयतामयं विमलसलिलपुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारंपगिण्हति भिंगारं पगेण्हिताजाई तत्थ उप्पलाइंपउमाइंजाव सतसहस्सपत्ताईताइंगिण्हति र त्ता नंदातो पुक्खरिणीतो पञ्चुत्तरेइ 2 त्ता जेणेव सिद्धायतणे तेणेव पहारेत्य गमणाए । तएणंतस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओजावान्नेयबहवे वाणमंतरा देवा य देवीओय अप्पेगैयाउप्पलहत्थगया जाव हत्थगया विजयं देवं पिट्टतोपिट्ठतो अणुगच्छति तएणं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा देवीओ य कलसहत्यगता जाव घूवकडुछयहत्थगता विजयं देवं पिट्ठतो 2अन्नुग्च्छ्ति|त्तेन्न्ण् से विजए देव चौहिं सामानियसाहस्सीहिं जावान्नेहि यबहूहिवामंतरेहिं देवेहि यदेवीहि यसद्धिं संपरिबुडेसब्बिड्डीए सब्बजुत्तीए जाव निघोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति 2 ता सिद्धायतणं अणुप्पयाहिणीकरेमाणे 2 पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता -जेणेव देवच्छंदए तेणेव उवागच्छति 2 ता आलोए जिनपडिमाणं पणामं करेति 2 ता लोमहत्थगं गेण्हति लोमहत्थगं गेण्हिता जिनपडिमाओ लोमहत्थएणं पमजति 2 ता सुरभिणा गंधोदएणं ण्हाणेति 2त्ता दिव्या सुरभिगंधकासाइए गाताई लूहेति र त्ता सरसेणं गोसीसचंदनेनं गाताणइ aNuliMpaiaNuliMpettA जिनपडिमाणं अहयाइंसेताइंदिव्याइंदेवदूसजुयलाई नियंसेइ नियंसेत्ताअग्गेहिं वरेहि य गंधेहि य मल्लेहि य अच्चेति 2 त्ता पुप्फारुहणं गंघारुहणं मल्लारुहणं वण्णाहणंचुण्णारुहणंआभरणारुहणं करेति करेत्ता आसत्तोसत्तविउलवझवग्धारितमल्लादाम करेतिर त्ता अच्छेहिं सण्हेहिं । सेएहि) रयामएहिं अच्छ्र्सात्ण्दुलेहि। जिनपडिमाणं पुरतो अट्ठमंगलए आलिहतिसोत्थियसिस्विच्छजाव दप्पण अटुंगलगे आलिहति आलिहिता कयग्गाहरगहितकरतलपब्मट्टविप्पमुक्केण दसद्धवनेणं कुसुमेणं Page #276 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 273 मुक्कपुष्फपुंजोवयारकलितं करेति रत्ता कंदप्पभवैरवेरुलियविमलदंड कंचणमणिरयभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कघूवगंधुत्तमाणुविद्धं धूमवदि विणिम्मुयंतं वेरुलियामयं कडुच्छुयं पग्गहितु पयत्तेण धूवं दाऊण जिनवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणै 2 ता सत्तह पयाइं ओसरति सत्तकृपयाई ओसरिस्ता -वामंजाणुंअंचेइर त्तादाहिणंजाणुंधरणितलंसिणिवाडे तिक्खुत्तोमुद्धाणंधरणियलंसि नमेइ नमित्ताईसिं पञ्चुण्णमति 2 ताकडयतुडियथंभियाओ भुयाओ पडिसाहरतिर त्ताकरयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिंक? एवं वयासी _ नमोऽत्युणं अरिहंताणं भगवंताणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं तिकट्ठवंदति नमंसति वंदित्ता नमंसित्ता जेणेव सिद्धायतनस्स बहुमज्झदेसभाए तेणेव उवागच्छति र त्ता दिव्वाए उदगधाराए अब्भुक्खति 2 त्ता सरसेणं गोसीसचंदनेणं पंचंगुलितलेणं मंडलं आलिहति 2 त्ता वचए दलयति वचए दलयित्ता कयग्गाहग्गहियकरतलपब्भट्ठविमुक्केणं दसद्धवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियंकरेति र त्ता धूवं दलयति 2 - जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति 2 ता लोमहत्ययं गेण्हइ 2 दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पमजति 2 बहुमज्झदेसभाए सरसेणं गोसीसचंदनेनं पंचंगुलितलेणं अणुलिंपति 2 चच्चए दलयति 2 पुष्फारुहणं जाव आहरणारुहणं करेति 2आसतोसत्तविपुल जाव मल्लदामकलावं करेति 2 कयग्गाहग्गहित जाव पुंजोवयारकलितं करेति 2धूवंदलयति 2/ जेणेव मुहमंडवस्स बहुमज्झदेसभाएतेणेव उवागच्छति 2त्ता बहुमज्झदेसभा लोमहत्थेणं पमज्जति 2 दिब्वाए उदगधाराए अब्भुक्खेति 2 सरसेणं गोसीसचंदनेनं पंचंगुलितलेणं मंडलगंआलिहति र चच्चए दलयति 2 कयग्गाह जावधूवंदलयति 2 जेणेव महमंडवगस्स पञ्चथिमिले दारे तेणेव uvA0 लोमहत्थगं गेहांते 2 दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्थगेण पमज्जति 2 दिब्बाए उदगधाराए अब्भुक्खेति 2 सरसेणं जाव चचए दलयति 2 आसत्तोसत्त0 कयग्गाह0 धूवं दलयति 2 / जेणेव मुहमंडवगस्स उत्तरिल्ला णं खंभपंती तेणेव उवागच्छइ 2 लोमहत्थगं परा0 सालभंजियाओ दिब्बाए उदगधाराए सरसेणं गोसीसचंदनेनं पुप्फारुहणं जाव आसत्तोसत्त0 कयग्गाह0 धूवंदलयतिजेणेव मुहमंडवस्स पुरथिमिल्ले दारे तंचेव सव्वं भाणियव्वंजावदारस्स अच्चणिया जेणेव दाहिणिल्ले दारेतंचेवजेणेव पेच्छाघरमंडवस्स बहुमज्झदेसभाएजेणेव वैरामए अक्खाद्देजेन्नेव्म्न्निपेद्धिया|जेन्नेव् सीहासनेतेणेव उवागच्छति र लोमहत्थगंगिण्हति लोमहत्थगं गिण्हिता अक्खाडगंच सीहासणं च लोमहत्थगेण पमञ्जति 2 ता दिव्वाए उदगधाराए अब्भु0 पुष्फारुहणंजावधूवंदलयति जेणेवपेच्छाघरमंडवपञ्चथिमिल्लेदारे दारचणियाउत्तरिल्ला खंभपंती तहेव पुरथिमिल्ले दारे तहेव जेणेव दाहिणिल्ले दारे तहेव जेणेव चेतियथूभे तेणेव उवागच्छति 2 त्तालोमहत्थगं गेण्हति 2 त्ता चेतियथू लोमहत्थएणं पमञ्जति 2 दिव्वाए ega0 सरसेण0 पुष्फारुहणं आसत्तोसत्तजाव धवंदलयति जेणेव पच्चाथिमिल्ला म्न्नियेद्धिया। ___ जेणेव जिनपडिमातेणेव उवागच्छति जिनपडिमाएआलोएपणामं करेइ 2 तालोमहत्थगं 19 [18] Page #277 -------------------------------------------------------------------------- ________________ 274 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/180 गेहति र तातंचेव सव्वंजंजिनपडिमाणंजाव सिद्धिगइनामधेजंठाणसंपत्तामवंदतिं न्म्स्ति। -एवं उत्तरिल्लाएवि, एवंपुरथिमिल्लाएवि, एवंदाहिणिल्लाएवि, जेणेव चेइयरुक्खादारविही यमणिपेढियाजेणेव महिंदज्झएदारविही, जेणेव दाहिणिल्ला नंदापुक्खरणी तेमेव uvA0 लोमहत्यगं गेण्हति चेतियाओयतिसोपाणपडिरूवए यतोरणेयसालभंजियाओयवालवए यलोमहत्थएण पमजति 2 ता दिव्वाए उदगधाराए सिंचति सरसेणं गोसीसचंदनेनं अणुलिंपति 2 पुप्फारुहणं जावधूवंदलयति 2 सिद्धायतणं अणुप्पयाहिणं करेमाणे जेणेव उत्तरिल्ला मंदापुक्खरिणी तेणेव उवागच्छति 2 ता तहेव महिंदज्झया चेतियरुक्खो चेतियथूभे पञ्चत्थिमिल्ला मणिपेढिया -जिनपडिमा उत्तरिल्ला पुरथिमिल्ला दक्खिणिल्ला पेच्छाघरमंडवस्सवि तहेव जहा दक्खिणिल्लस्स पञ्चत्थिमिल्ले दारे जाव दक्खिणिल्ला णं खंभपंती मुहमंडवस्सवि तिण्हं दाराणं अचणिया भणिऊणं दक्खिणिल्ला णं खंभपंती उत्तरे दारे पुरच्छिमे दारे सेसं तेणेव कमेण जाव पुरस्थिमिल्ला नंदापुक्खरिणी जेणेव सभा सुधम्मा तेणेव पहारेत्य ग्म्न्नाए। तते णं तस्स विजयस्स चत्तारि सामानियसाहस्सीओ एयप्पभितिं जाव सब्बिड्डीए जाव नाइयरवेणंजेणेव सभा सुहम्मा तेणेव उवागच्छंतिर तातंणं सभं सुधम्म अणुप्पयाहिणीकरेमाणे 2 पुरथिमिल्लेणं अणुपविसति 2 आलोए जिनसकहाणं पणामं करेति 2 जेणेव मणिपेढिया -जेणेव माणवचेतियखंभे जेणेव वैरामया गोलवट्टसमुग्गका तेणेव उवागच्छति 2 लोमहत्थयं गेण्हति 2 त्ता वैरामए गोलवट्टसमुग्गए लोमहत्थएण पमञ्जइ 2 त्ता वैरामए गोलवसमुग्गए विहाडेति र त्ता जिनसकहाओ लोमहत्थएणं पमञ्जति र त्ता सुरभिणा गंधोदएणं तिसत्तखुत्तो जिनसकहाओ पक्खालेति 2 सरसेणं गोसीसचंदनेनं अणुलिंपइ 2 ता अग्गेहि वरेहिं गंधेहि मल्लेहि य अञ्चिणति 2 ताधूवंदलयतिर ता वैरामएसुगोलवट्टसमुग्गएसु पडिनिविखवति र ता माणवकं चेतियखंभे लोमहत्थएणं पमजति 2 दिव्वाए उदगधाराए अब्भुक्खेइ 2 ता सरसेणं गोसीसचंदनेनंचचए दलयतिर पुप्फारुहणंजाव आसत्तो सत्त0 कयग्गाह0 धूवं दलयति 2-जेणेव सभाएसुधम्माए बहुमज्झदेसभाएतंचेवजेणेव सीहासने तेणेवजहा दारच्चणिता जेणेव देवसयणिज्जे तं चेव जेणेव खुड्डागे महिंदज्झएतं चैव जेणेव पहरणकोसे चोप्पाले तेणेव उवागच्छति 2 पत्तेयं 2 पहरप्पाई लोमहत्थएणं पमज्जति 2 सरसेणं गोसीसचंदनेनं तहेव सव्वं सेसंपि दक्खिणदारं आदिकाउं तहेव नेयव्वं जाव पुरच्छिमिल्ला नंदापुक्खरिमी सव्वाणं सभाणं जहा सुधम्माए सभाए तहा अचणिया उववायसभाए नवरि देवसयणिजस्स aca0 सेसासु सीहासणाण aca0 हरयस्स जहा नंदाए पुक्खरिणीए अन्य्च्न्निया। -ववसायसभाए पोत्थयरयणं लोम0 दिव्वाए उदगधाराए सरसेणं गोसीसचंदनेनं अणुलिंपति अग्गेहिं वरेहिं गंधेहि य मल्लेहि य अछिणति 2 ता [मल्लेहि सीहासने लोमहत्थएणं पमजति जावधूवंदलयति सेसंतंचेव नंदाए जहाहरयस्सतहाजेणेवबलिपीढं तेणेव उवागच्छति 2 ता अभिओगे देवे सद्दावेति 2 ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! विजयाए रायहाणीए सिंघाडगेसु यतिएसु य चउक्केसु य चच्चरेसु य चतुमुहेसु य महापहपहेसु य पासाएसु य पागारेसु य अट्टालएसुय चरियासु य दारेसु य गोपुरेसु य तोरणेसु य वावीसुय पुक्खरिणीसु य जाव बिलपंतिगासु यआरामेसुय उजाणेसुय Page #278 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 275 काननेसु य वनेसु य वनसंडेसु य वनराईसुय अच्चणियं करेह करेत्ता ममेयमाणत्तियं खिप्पामेव pnycppinnh। तएणते आभिओगिया देवा विजएणं देवेणंएवं वुत्ता समाणाजाव हट्टतुट्ठा विनएणं पडिसुणेति 2 त्ता विजयाए रायहाणीए सिंघाडगेसु य जाव अच्चणियं करेत्ता जेणेव विजए देवे तेणेव उवागच्छन्ति 2 ता एयमाणत्तियं प्न्य्च्प्पिन्न्ण्ति। तए णं से विजए देवे तेसिणं आभिओगियाणं देवाणं अंतिए एयमढं सोचा निसम्म हट्टतुट्ठचित्तमानंदिय जाव हयहियए जेणेव नंदापुक्खरिणी तेणेव उवागच्छति 2 ता पुरथिमिल्लेणं तोरणेणंजाव हत्थपायं पक्खालेति 2 ता आयंते चोक्खे परमसुइभूए नंदापुक्खरिणीओ पच्चुत्तरति 2त्ताजेणेव सभासुधम्मा तेणेव पहारेत्य ग्म्न्नाए|तेन्न्ण्से विजए देवेचौहिंसामानियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं सब्बिड्डीएजाव निग्घोसनाइयरवेणंजेणेव सभासुधम्मा तेणेव उवागच्छतिर तासभंसुधम्मपुरथिमिल्लेणं दारेणं अणुपविसतिर ताजेणेव मणिपेढिया तेणेव उवागच्छति 2 तासीहासनवरगते पुरच्छाभिमुहे सन्निसन्ने । वृ. 'तए णमित्यादि, ततः स विजयो देवो वानमन्तरैः 'महया 2' इति अतिशयेन महता इद्रारभिषेकेणाभिषिक्तः सन् सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिषेकसभातः पूर्वद्वारेण विनिर्गत्य यत्रैवालङ्कारसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिकसभामनुप्रदक्षिणीकुर्वन्, पूर्वद्वारेणानुप्रविशति, अनुप्रविश्यचयत्रैव मणिपीठिका यत्रैवचसिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः संनिषण्णः, ततस्तस्य विजयस्यदेवस्याभियोग्या देवासुबहु 'आलङ्कारिकम्' अलङ्कारयोग्यं भान्न्द्द्मुप्न्य्न्ति। _ 'taeNa'mityAdi, ततःसविजयोदेवस्तपथमतयातस्यामलङ्कारसभायांप्रथमतयापक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया 'सुरभिगन्धकाषायिक्या' सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकयेतिगम्यते गात्राणि रूक्षयति रूक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य देवदूष्ययुगलं निधत्त इति योगः, कथम्भूतः? इत्याह 'नासानीसासवायवझं नासिकानिश्वासवातवाह्यं, एतेन श्लक्ष्णतामाह, 'चक्षुर्हर' चक्षुर्हरति-आत्मवशं नयति विशिअठरऊफआथैशयकलितत्वाच्चक्षुहरं 'वर्णस्पर्शयुक्तम्' अतिशायिना वर्णेनातिशायिना स्पर्शेन युक्तं 'हयलालापेलवाइरेग मिति हयलाला अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेकं 'नाम नाम्नैकार्थे samAsobahula'miti समासः, अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, धवलं-श्वेतंकनकखचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत्कनकखचितान्तकर्मआकाशस्फटिकं नाम-अतिस्वच्छस्फटिकविशेषस्तत्समप्रभं दिव्यं 'देवदूष्ययुगलं देववस्त्रयुग्मं निवस्ते' परिधत्ते । -परिधायहारादीन्याभरणानि पिनह्यतितत्रहारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः एकावली-विचित्रमणिका मुक्तावली-मुक्ताफलमयी कनकावली-कनकमणिमयीप्रालम्बःतपनीयमयो विचित्रमणिरत्नभक्तिचित्रआत्मनःप्रमाणेन स्वप्रमाण आभरणविशेषः कटकानिकलाचिकाभरणानि त्रुटितानि-बाहुरक्षकाः अङ्गदानि-बाह्याभरणविशेषा 'दशमुद्रिकाऽनन्तकं' हस्ताङ्गुलिसम्बन्धिमुद्रिकादशकं 'कुण्डले' कर्णाभरणे चूडामणिमिति-चूडामणि म सकलपार्थिवरत्नसर्वसारोदेवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासोनिशेषापमङ्गलाशान्तिरोग-प्रमुखदोषापहारकारी Page #279 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 180 प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकडं मौड'- मिति चित्राणि - नानाप्रकाराणि यानि रत्नानि तैः सङ्कटः चित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः । 'तंदिव्वं सुमनदामं 'ति 'दिव्यां' प्रधानां पुष्पमालाम् । 'तए णं सेविजए' इत्यादि, ग्रन्थिमं-ग्रंथनं ग्रन्थस्तेन निर्वृत्तं ग्रन्थिमं 'भावादिमः प्रत्ययः यत्सूत्रादिना ग्रध्यते तद् ग्रन्थिममिति भावः, भरिमं यद् ग्रन्थितं सद्वेष्टयते यथा पुष्पलम्बूसको गण्डूक इत्यर्थः, पूरिमं येन वंशशलाकादिमयपञ्जरी पूर्यते, सङ्घातिमं यत्परस्परतो नालसङ्घातेन सङ्घात्यते, एवंविधेन चतुर्विधेन माल्येन कल्पवृक्षमिवात्मानमलङ्कृतविभूषितं करोति कृत्वा परिपूर्णालङ्कारः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायालङ्कारसभातः पूर्वेण द्वारे निर्गत्य यत्रैव व्यवसायसभा तत्रैवोपागच्छति, उपागत्य सिंहासनदरगतः पूर्वाभिमुखः सन्निषण्णः 'तए ण' मित्यादि, ततस्तस्य विजयस्य देवस्याभियोग्याः पुस्तकरत्नमुपनयन्ति । 'तएण 'मित्यादि, ततः स विजयो देवः पुस्तकरलं गृह्णाति गृहीत्वा पुस्तकरत्नमुत्सङ्गादाविति गम्यते मुञ्चति मुक्त्वा विघाटयति विघाटयानुप्रवाचयति अनु-परिपाटया प्रकर्षेण - विशिष्टार्थावगमरूपेण वाचयति वाचयित्वा 'धार्मिकं' धर्मानुगतं व्यवसायं व्यवस्यति, कर्त्तुमभिलषतीति भावः, व्यवसायसभायाः सुभाध्यवसायनिबन्धनत्वात्, क्षेत्रादेरपि कर्म्मक्षयोपशमादिहेतुत्वात् - "उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । ॥ 9 ॥ दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ " इति । 276 धार्मिकं च व्यवसायं व्यवसाय पुस्तकरत्नं प्रतिनिक्षिपति प्रतिनिक्षिप्य सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय व्यवसायसभातः पूर्वद्वारेण विनिर्गच्छति विनिर्गत्य यत्रैव व्यवसायसभाया एव पूर्वा नन्दापुष्करिणी तत्रैवोपागच्छति उपागत्य नन्दां पुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, मध्ये प्रविशतीति भावः, प्रत्यवरुह्य हस्तपादी प्रक्षालयति प्रक्षाल्यैकं महान्तं श्वेतं रजतमंय विमलसलिलपूर्ण मत्तरिमहामुखाकृतिसमानं भृङ्गारं गृह्णाति गृहीत्वा यानि तत्रोत्पलानि पद्मानि कुमुदानि नलिनानि यावत् शतसहस्रपत्राणि तानि गृह्णाति गृहीत्वा नन्दातः पुष्करिणीतः प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधावितवान् गमनाय - 'taeNa'mityAdi, ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेवसहस्राणि चतस्रः सपरिवारा अग्रमहिष्यः तिस्रः पर्षदः सप्तानीकानि सप्तानीकाधिपतयः षोडशात्मरक्षदेवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवाश्च देव्यश्च अप्येकका उत्पलहस्तगता अप्येककाः पद्महस्तगता अप्येककाः कुमुदहस्तगताः एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहस्रपत्रहस्तगताः क्रमेण प्रत्येकं वाच्याः, विजयं देवं पृष्ठतः पृष्ठतः परिपाटयेति भावः अनुगच्छन्ति । 'तरण' मित्यादि, ततस्तस्य विजयस्य देवस्य बहव आभियोग्या देवा देव्यश्च अप्येकका वन्दनकलशहस्तगताः अप्येकका भृङ्गार हस्तगताः अप्येकका आदर्शहस्तगताः एवं स्थालपात्रीसुप्रतिष्ठवातकरकचित्ररत्नकरण्डक पुष्पचङ्गेरीयावल्लोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तपटलकसिंहासनच्छत्रचामरतैलसमुद्गकयावदञ्जन समुद्गकधूपकडुच्छु- कहस्तगताः क्रमेण प्रत्येकमालाप्याः, विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति । Page #280 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 ततः स विजयो देवश्चतुर्भिः सामानिकसहस्रैश्चतसृभिः सपरिवाराभिरग्रमहिषीभिस्तिसृभिः पर्षभिसप्तभिरनीकैः सप्तभिरकीनाधिपतिभि षोडशभिरात्मरक्षदेवसहस्रैरन्यैश्च बहुभिर्विजयराजधानी वास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वद्धर्या 'जाव nigghosanAditaraveNa'miti यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः - 'सव्वजूईए सव्वबलेणं सव्वसमुदएणं सव्वविभूईए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दनिनाएणं महया इडीए महया जुईए महया बलेणं महया समुदणं महया वरतुडियजमगसमगपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुभिनिग्घोसनादितरवेणं' अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति, उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति, प्रविश्यालोक्य जिनप्रतिमानां परमाणं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमार्ण्य दिव्ययोदकधारया स्नपयति स्नपयित्वा सरसेनार्द्रेण गोशीर्षचन्दनेन गात्राण्यनुलिम्पति, अनुलिप्य 'अहतानि' अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'नियंसइ' त्ति परिधापयति परिधाप्य 'अग्रेः' अपरिभुक्तैः 'वरैः' प्रधानैर्गन्धैर्माल्यैश्चार्चयति । 277 एतदेव सविस्तरमुपदर्शयति- पुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणम् आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतः 'अच्छैः' स्वच्छैः 'श्लक्ष्णैः' मसृणै रजतमयैः, अच्छो रसो येषां तेऽच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, तेच ते तन्दुलाश्चाच्छरसतन्दुलाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वात्, यथा 'वैरामया नेमा' इत्यादौ, तैरष्टावष्टौस्वस्तिकादीनि मङ्गलकान्यालिखति, आलिख्य 'कयग्गाहगहिय' मित्यादि मैथुनप्रथमसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गुलिभि केशेषु ग्रहणं कचग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तं, प्राकृतत्वादेव पदव्यत्ययः । तेन 'दशार्द्धवर्णेन' पञ्चवर्णेन 'कुसुमेन' कुसुमसमूहेन 'पुष्पपुञ्जचारकलितं' पुष्पपुञ्ज एवोपचार:- पूजा पुष्पपुञ्जोपचारस्तेन कलितं युक्तं करोति, कृत्वा च 'चंदप्पभवैरवेरुलियविमलदंडं' चन्द्रप्रभद्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपेन गन्धोत्मेनानुविद्धा कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात्पदव्यत्ययः, तां धूपवर्ति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृह्य प्रयतो धूपं दत्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके कृत्वा प्रयतः 'अट्ठसयविसुद्धगंठजुत्तेहिं' इति विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः - शब्दसंदर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैः 'अर्थयुक्तैः' अर्थसारैः अपुनरुक्तैः महावृत्तैः । तथाविधदेवलब्धेः प्रभाव एषः, संस्तौति संस्तुत्य वामं जानुं 'अञ्चति' उत्पाटयत दक्षिणं जानुंधरणितले 'निवाडेइ' इति निपातयति लगयतीत्यर्थ 'त्रिकृत्वः' त्रीन् वारान् मूर्द्धानं धरणितले 'namei'tti नमयतिनमयित्वा चेषत्प्रत्युन्नमयति, ईषठप्रत्युन्नम्य कटकत्रुटितस्तम्भितौ भुजौ 'संहरति ' सङ्कोचयति, संहृत्य करतलपरिगृहीतं शिरस्यावर्त्त मस्तकेऽञ्जलिं कृत्वैवमवादीत् - 'नमोऽत्थु Na'mityAdi, नमोऽस्तु णमिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामर्हन्तीत्यर्हन्तस्तेभ्यः, सूत्रे Page #281 -------------------------------------------------------------------------- ________________ 278 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/180 षष्ठी "छडिविभत्तीए भन्नै चउत्थी' इति प्राकृतलक्षणात्, ते चार्हन्तो नामादिरूपा अपि सन्ति ततोभावार्हत्प्रतिपत्यर्थमाह--'भगवधः' भगः-समग्रैश्वर्यादिलक्षणःसएषामस्तीति भगवन्तस्तेभ्यः आदिः-धर्मस्यप्रथमाप्रवृत्तिस्तत्करणंशीलाआदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थं तत्करमशीलास्तीर्थकरास्तेभ्यः, स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्राप्तया बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहाइवकर्मगजानुपरतिपुरुषसिंहास्तेभ्यः, तथापुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, तथा पुरुषा वरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः । तथा लोको-भव्यसत्वलोकस्तस्य सकलकल्याणकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः तथा लोकस्य-भव्यलोकस्य नाथा योगक्षेमकृतोलोकनाथास्तेभ्यः, तत्र योगोबीजाधानोभेदपोषणकरणं क्षेमं तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पञ्चास्तिकायात्मकस्यवा हितोपदेशेन सम्यकप्ररूपणया वा हिता लोकहितास्तेभ्यः, तथा लोकस्यदेशनायोग्यस्य विशिष्टस्य प्रदीपा-देशनांशुभिर्यथाऽवस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसत्वलोकस्य प्रद्योतनं प्रद्योतः प्रद्योतकत्वं-विशिष्टज्ञानशक्तिस्तत्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसम्पत्समन्विता यदशाद् द्वादशाङ्गमारचयन्तीति तेभ्य,: ___-तथाऽभयं-विशिष्टमात्मनःस्वास्थ्यंनिश्रेयसधर्मभूमिकानिबन्धनभूता परमाधृतिरिति भावः, तदभयं ददतीत्यभयदास्तेभ्यः, सूत्रेच कप्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षु-विशिष्ट आत्मधर्मस्तत्वावबोधनिबन्धनं श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव तत्वदर्शनायोगात्, तद्ददातीति चक्षुर्दास्तेभ्यः, तता मार्गो-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तंददतीतिमार्गदास्तेभ्यः,तथा शरणं-संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थानकल्पं तत्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधि-जिनप्रणीतधर्मप्राप्तिस्तांतत्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपांददतीति बोधिदास्तेभ्यः तथाधर्म-चारित्ररूपंददतीति धर्मदास्तेभ्यः कथं धर्मदाः? इत्याह-धर्मंदिशन्तीति धर्मदेशकास्तेभ्यः, तथा धर्मस्य नायकाः-स्वामिनस्तद्वशीकरणात्तत्फलपरिभोगाच्च धर्मनायकास्तेभ्यः, धर्मस्य सारथयैव सम्यकप्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथाधर्मएव वरं-प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं 2 चक्रमिव चतुरन्तचक्र तेन वर्तितुं शीलं येषां ते धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः, तथाऽप्रतिहते-अप्रतिस्खलिते क्षायिकत्वाद्वरे-प्रधानेज्ञानदर्शने धरन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, तथा छादयति-आवरयतीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तं-अपगतंछद्मयेभ्यस्ते व्यावृत्तछमानस्तेभ्यः, तथा रागद्वेषकषायेन्द्रियपरीष-होपसर्गघातिकर्मशत्रून् जितवन्तो जिनाः अन्यान्जापयन्तीति जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं स्वयं तीर्णा अन्यांश्च तारयन्तीति तीस्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्वा Page #282 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 279 बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः - -मुक्ताः कृतकृत्या निष्ठितार्था इति भावः,अन्यांश्चमोचयन्तीतिमोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवं-सर्वोपद्रवरहितत्वात् 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात् 'अरुज' शरीरमनसोरभावेनाऽऽधिव्याध्यसम्भवात् अनन्तं-केवलात्मनाऽनन्तत्वात् 'अक्षयं' विनाशकारणाभावात् 'अव्याबाधं' केनापि विबाधयितुमशक्यत्वात् न पुनरावृत्तिर्यस्मात्तदपुनरावृत्ति, सिध्यन्ति निष्ठितार्थाः भवन्त्यस्यामिति सिद्धि-लोकान्तक्षेत्रलक्षणा सैवगम्यमानत्वाद् गति सिद्धिगतिर रितिनामगेयं यस्य तत्सिद्धिगतिनामधेयं, तिष्ठत्यस्मिन्नितिस्थान-व्यवहारतः सिद्धक्षेत्रं निश्चयतो यथाऽवस्थितं स्वस्वरूपं, स्थानस्थानिनोरभेदोपचारात्तु सिद्धिगतिनामधेयं त्स्ण्प्राप्तेभ्य्ः। एवंप्रणिपातदण्डकं पठित्वा 'वदै नमसइ' इति वन्दते-ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति-पश्चात्प्रणिधानादियोगेनेत्येके, अन्ये त्वमिदधति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमे कायोत्सर्गासिद्धेरिति वन्दते सामान्येन, नमस्करोत्याशयवृद्धेरुत्थाननमस्कारेणेति, तत्वमत्र भगवन्तः परमर्षयः केवलिनोविदन्ति, ततो वन्दित्वा नमस्थित्वा यत्रैव सिद्धायतनस्य बहुमध्यदेशभागस्तत्रैवोपागच्छति उपागत्य बहुमध्यदेशभागंदिव्ययोदकधारया अभ्युक्षति' अभिमुखंसिञ्चति,अभ्युक्ष्यसरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलितलं ददाति, दत्वा कचग्राहगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन 'कुसुमेन' कुसुमजातेन पुष्पपुञोपचारकलितं करोति कृत्वा धूपं ददाति, तद्वा च यत्रैव दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं गृह्णाति, गृहीत्वा तेन द्वारशाखाशालभचिनकाव्यालरूपकाणि च प्रमार्जयति, प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चा पुष्पाधारोपणं धूपदानं करोति । ततो दक्षिणद्वारेण निर्गत्य यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागस्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य च बहुमध्यदेशभागं लोमहस्तकेन प्रमार्जयति, प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षणं सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलितलं मण्डलमालिखति, कचग्राहगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन कुसुमेन पुष्पपुञोपचारकलितं करोति, कृत्वाधूपंददाति, दत्वा च यत्रैवंदाक्षिणात्यस्यमुखमण्डपस्यपश्चिमं द्वारं तत्रोपागच्छति, उपागत्य लोमहस्तपरामर्शनं, तेन च लोमहस्तकेन द्वारशाखाशालभञ्जिकाव्यालरूपकप्रमार्जनं, उदकधारयाऽभ्युक्षमंगोशीर्षचन्दनचर्चा पुष्पाधारोपणं धूपदानं करोति, कृत्वायत्रैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरद्वारं तत्रोपागच्छति, उपागत्य पूर्ववद् द्वारानिकां करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारं त्त्रोपाग्च्छ्ति। -उपागत्य पूर्ववत्तत्राप्यचनिकां करोति, कृतवा च दाक्षिणात्यस्य मुखमण्डपस्य यत्रैव दाक्षिणात्यं द्वारंतत्रोपागच्छति, उपागत्य पूर्ववत्तत्र पूजां विधायतेन द्वारेण विनिर्गत्य यत्रैव दाक्षिणात्यः प्रेक्षागृहमण्डपो यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागो यत्रैव वज्रमयोऽक्षपाटकोयत्रैवचमणिपीठिका यत्रैव चसिंहासनंतत्रैवोपागच्छति, उपागत्यलोमहस्तकं परामशति, परामृश्याक्षपाटकंमणिपीठिकां सिंहासनंचप्रमार्जयति, प्रमाज्योर्दकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पपूजांधूपदानंच करोति, कृत्वाचयत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्योत्तरद्वारं Page #283 -------------------------------------------------------------------------- ________________ 280 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/180 तत्रैवोपागच्छति, उपागत्यपूर्ववद्दाराचनिकांकरोति, कृत्वा यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य पूर्वद्वारं तत्रोपागच्छति, उपागत्य पूर्वद्वारार्चनिकां करोति, कृत्वा यत्रैव तस्य दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य दाक्षिणात्यं द्वारं तत्रोपागच्छति, उपागत्य तत्रार्चनिकां कृत्वा यत्रैव दाक्षिणात्यश्चैत्यस्तम्भस्तत्रोपागच्छति, उपागत्य स्तूपं मणिपीठिकां च लोमहस्तकेन प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षति सरसगोशीर्षचन्दनचर्चा पुष्पाद्यारोहणधूपदानादि क्रोति। ___ -कृत्वा च यत्रैव पाश्चात्या मणिपीठिका यत्रैव च पाश्चात्या जिनप्रतिमा तत्रोपागच्छति, उपागत्यजिनप्रतिमायाआलोके प्रणामंकरोतीत्यादि पूर्ववद्यावन्नमस्थित्वायत्रैवोत्तरा जिनप्रतिमा तत्रोपागच्छति, उपागत्य तत्रापि यावन्नमस्थित्वा यत्रैवदाक्षिणात्यश्चैत्यवृक्षस्तत्रोपागच्छति,उपागत्य पूर्वदनिकां करोति,कृत्वाच यत्रैव महेन्द्रध्वजस्तत्रोपागच्छति, उपागत्य पूर्वदनिकां विधाय यत्रैव दाक्षिणात्या नन्दापुष्करिणी तत्रैवोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य तोरणानि त्रिसोपानप्रतिरूपकाणि शालमञ्जिकाव्यालरूपकाणि च प्रमार्जयति, प्रमाल् दिव्ययोदकधारया सिञ्चति सिक्त्वासरसगोशीर्षचन्दनपञ्चाङ्गुलितलप्रदानपुष्पाद्यारोहणधूपदानादि करोति, कृत्वा च सिद्धायतनमनुप्रदक्षिणीकृत्य यत्रैवोत्तरा नन्दापुष्करिणी स तत्रोपागच्छति, उपागत्य पूर्ववत्सर्वंकरोति, कृत्वा चउत्तराहे माहेन्द्रध्वजे तदनन्तरमउत्तराहे चैत्यवृक्षेतत औत्तराहे चैत्यस्तूपे, ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमासु पूर्ववत्सर्ता वक्तव्यता वक्तव्या, तदनन्तरमउत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र दाक्षिणात्ये प्रेक्षागृहमण्डपे पूर्ववत्सर्वं वक्तव्यं, तत उत्तरद्वारेण विनिर्गत्यउत्तराहे मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्यमुखमण्डपवत्सर्वं कृत्वोत्तरद्वारेण विनिर्गत्य सिद्धायतनस्य पूर्वद्वारे समागच्छति,तत्राचनिकां पूर्ववत्कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणोत्तपूर्वद्वारेषुक्रमेणोक्तरूपांपूजां विधाय पूर्वद्वारेण विनिर्गत्यपूर्वप्रेक्षामण्डपे समागत्य पूर्ववदनिकां क्रोति। ततः पूर्वप्रकारेणैवक्रमेणचैत्यस्तूपजिनप्रतिमाचैत्यवृक्षमाहेन्द्रध्वजनन्दापुष्करिणीनांततः सभायां सुधर्मायां पूर्वद्वारेण प्रविशति, प्रविश्ययत्रैवमणिपीठिकातत्रैवोपागच्छति, उपागत्यालोके जिनसक्थां प्रणामं करोति, कृत्वा च यत्र माणवकश्चैत्यस्तम्भो यत्र वज्रमया गोलवृत्ताः समुद्गकास्तत्रागत्य समुद्गकान् गृह्णाति, गृहीत्वा च विघाटयति, विघाटय लोमहस्तकेन प्रमार्जयति, प्रमाज्योर्दकधारयाऽभ्युक्षति, अभ्युक्ष्य गोशीर्षचन्दनेनालिम्पति, ततः प्रधानैर्गन्धमाल्यैरर्चयति, अर्चयित्वा धूपं दहति, तदनन्तरं भूयोऽपि वज्रमयेषु गोलवृत्तसमुद्गकेषुप्रक्षिपति, प्रक्षिप्य तान् वज्रमयान् गोलवृत्तसमुद्गकान् स्वस्थाने प्रतिनिक्षिपति, प्रतिनिक्षिप्य तेषु पुष्पगन्धमाल्यवस्त्रभरणान्यारोपयति । ततो लोमहस्तकेन माणवकचैत्यस्तम्भ प्रमाज्योर्दकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पा- धारोपणं धूपदानं च करोति, कृत्वा सिंहासनप्रदेशे समागत्य सिंहासनस्य लोमहस्तकेनप्रमार्जना-दिरूपांपूर्वदर्चनिकांकरोति, कृत्वा यत्र मणिपीठिका यत्रचदेवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च प्राग्वदर्चनिकां करोति, तत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वज पूजां करोति, कृत्वा च यत्र चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य लोमहस्तेन परिघरत्नप्रमुखाणि प्रहरणारनानि प्रमार्जयति, प्रमाज्योर्दकधारयाऽभ्युक्षणं चन्दनचर्चा पुष्पाद्यारोपणंधूपदानं करोति, कृत्वा सभायाः सुधर्माया बहुमध्यदेशभागेऽर्चनिकांपूर्ववत्करोति, Page #284 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 281 कृत्वा सभायाः सुधर्माया दक्षिणद्वारेसमागत्यार्चनिकांपूर्ववत्करोति, ततो दक्षिणद्वारे विनिर्गच्छति इत ऊद्धश्2अयथैव सिद्धायत नानिष्कमतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत उत्तरनन्दापुष्करिणीप्रभृतिका उत्तरान्ता ततो द्वितीयं वारं निष्क्रमतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्या तथैवसुधर्मायाः सभाया अप्यन्यनातिरिक्ता द्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वोपपातसभा पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदर्चनिकां विदधाति, ततो दक्षिणद्वारेण समागत्य तस्यानिकां कुरुते, अत ऊर्द्धमत्रापि सिद्धायतनवद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या । ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य इदे समागत्य पूर्ववत्तोरणाचनिकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्यचपूर्ववदनिकांक्रमेणकरोति, तदनन्तरमत्रापिसिद्धायतनवद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या,ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेणव्यवसायसभां प्रविशति प्रविश्य पुस्तकरनं लोमहस्तकेन प्रमृज्योदकधारयाऽभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमालैयरचयित्वापुष्पाद्यारोपणंधूपदानं च करोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेणाचनिकां करोति, तदनन्तरमवापि सिद्धायतनवद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागे पूर्ववदर्चनिकां करोति, कृत्वा चोत्तरपूर्वस्यां नन्दापुष्करिण्यां समागत्य तस्यास्तोरणेषु पूर्ववदर्चनिकां कृत्वाऽऽभियोगिकान् देवान् शब्दयतिर एवमवादीत्___'खिप्पामेवेऽत्यादि सुगमं यावत् "एयमाणत्तियं पञ्चप्पिणंति' नवरं श्रृङ्गाटकंत्रिकोणं स्थानं त्रिक-यत्ररथ्यात्रयं मिलतिचतुष्कं-चतुष्पथयुक्तं चत्वरं-बहुरध्यापातस्थानं चतुर्मुखंयस्माच्चतसृष्वपि दिक्षुपन्थानोनिस्सरन्ति महापथो राजपथः शेषःसामान्यः पन्थाः प्राकारः-प्रतीतः अट्टालकाः-प्राकारस्योपरिभृत्याश्रयविशेषाः चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्ग द्वाराणि-प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि आगत्य रमन्तेऽत्र मादवीलतागृहादिषुदम्पत्य इति सआरामः पुष्पादिसदृक्षसङ्कुलमुत्सवादी बहुजनोपभोग्यमुद्यानं सामान्यवृक्षवृन्दं नगरासनं काननं नगरविप्रकृष्टं वनं एकानेकजातीयोत्तमवृक्षसमूहो वनषण्डः एखजातीयोत्तमवृक्षसमूहो व्न्राजी॥ 'taeNa'mityAdi, ततः स विजयोदेवो बलिपीठे बलिविसर्जनं करोति, कृत्वाच यत्रैवोत्तरनन्दापुष्करिणी तत्रोपागच्छति, उपागत्योत्तरपूर्वानन्दांपुष्करिणां प्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य पूर्वत्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दापुष्करिणीतः प्रत्युत्तरति, प्रत्युत्तीर्य चतुर्भि सामानिकसहनश्चतसृभिरग्रमहिषीभिः सपरिवाराभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षदेवसहस्ररन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वद्धर्या यावद् दुन्दुभिनिर्घोषनादितरवेण विजयाया राजधान्या मध्यंमध्येन यत्रैव सभा सुधर्मा तत्रोपागच्छति, उपागत्य सभां सुधर्मां पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका Page #285 -------------------------------------------------------------------------- ________________ 282 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 180 यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः । / मू. (181) तए णं तस्स विजयस्स देवस्स चत्तारि सामानियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं पत्तेयं 2 पुव्वणत्थेसु भद्दासणेसु निसीयंति तए णं तस्स विजयस्स देवस्स चत्तारि अग्गमहिसीओ पुरत्थिमेणं पत्तेयं 2 पुव्ववत्थेसु भद्दासणेसु निसीयंति । तणं तस्स विजयस्स देवस्स दाहिणपुरत्थिमेणं अस्मितरियाए परिसाए अट्ठ देवसाहस्सीओ पत्तेयं 2 जाव निसीयंति । एवं दक्खिणेणं मज्झिमियाए परिसाए दस देवसाहस्सीओ जाव निसीदति । दाहिणपच्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं 2 जाव निसीदंति तए णं तस्स विजयस्स देवस्स पञ्च्चत्थिमेणं सत्त अनियाहिवती पत्तेयं 2 जाव निसीयंति तणं तस्स विजयस्स देवस्स पुरत्थिमेणं दाहिणेणं पत्रत्थिमेणं उत्तरेणं सोलस आयरक्खदेवसाहस्सीओ पत्तेयं 2 पुव्वणत्थेसु भद्दा सणेसु निसीदंति, तंजहा- पुरत्थिमेणं चत्तारि साहस्सीओ जाव उत्तरेणं 4 ॥ ते णं आयरक्खा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेवेजविमल-वरचिंधपट्टा गहियाउहपहरणा तिनयाइं तिसंधीणि वैरामया कोडीणि धणूइं अहिगिज्झ परियाइयकंडकलावा नीलपाणिओ पीयपाणिओरतपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो खग्गपाणिणो दंडपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मखग्गदंडपासवररा आयरक्खा रक्खोवगा गुत्ता गुत्तपालिता जुत्ता जुत्तपालिता पत्तेयं 2 समयतो विणयतो किंकरभूताविव चिट्ठति । विजयरस णं भंते! देवरस केवतियं कालं ठिती पन्नत्ता ?, go0 ! एगं पलिओयमं ठिती पन्नत्ता, विजयस्स णं भंते! देवस्स सामाणियाणं देवाणं केवतियं कालं ठिती पण्णत्ता ?, एगं पलि ओवमं ठिती पण्णत्ता, एवं महिडीए एवंमहज्जुतीए एवंमहब्बले एवंमहायसे एवंमहासुक्खे एवं महाणुभागे विजए देवे 2 ॥ वृ. ततस्तस्य विजयस्य देवस्यापरोत्तरेण-अपरोत्तरस्यां दिशि एवमुत्तरस्यामुत्तरपूर्वस्यां दिशि च चत्वारि 2 सामानिकदेवसहस्राणि चतुर्षु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि cata'gramahiSyazcaturSu भद्रासनेषु निषीदन्ति, ततस्तस्य विजयस्य देवस्य दक्षिणपूर्वस्यामभ्यन्तरिकायाः पर्षदोऽष्टौ देवसहस्राणि अष्टासु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य दक्षिणस्यां दिशि मध्यमिकायाः पर्षदे दश देवसहस्राणि दशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि सप्तानीकाधिपतयः सप्तसु भद्रासनेषु निषीदन्ति ततस्तस्य विजयस्य देवस्य सर्वतः समन्तात् सर्वासु दिक्षु सामस्त्येनषोडश आत्मरक्षकदेवसहस्राणि षोडशसु भद्रासनसहस्रेषु निषीदन्ति, तद्यथा - चत्वारि सहस्राणि चतुर्षु भद्रासनसहस्रेषु पूर्वस्यां दिशि एवं दक्षिणस्यां दिशि एवं प्रत्येकं पश्चिमोत्तरयोरपि । ते चात्मरक्षाः सन्नद्धबद्धवर्मितकवचाः, कवचं - तनुत्राणं धर्म- लोहमयकुतूलिकादिरूपं संजातमस्मिन्निति वर्मितं सन्नद्धं शरीरे आरोपणात् बद्धं गाढतरबन्धनेन बन्धनात् वर्मितं कवचं यैस्ते सत्रद्धबद्धवर्मितकवचाः, 'उप्पीलियसरासणपट्टिया' इति उत्पीडिता - गाढीकृता शरा अस्यन्ते - क्षिप्यन्तेऽस्मिन्निति शरासनः - इषुधिस्तस्य पट्टिका यैरुत्पीडिथशरासनपट्टिकाः 'पिणद्धगेवेज्जविमलवरचिंधपट्टा' इति पिनद्धं ग्रैवेयं - ग्रीवाभरणं विमलवरचिह्नपट्टश्च यैस्ते Page #286 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 283 पिनद्धवरग्रैवेयविमलवरचिह्नपट्टाः 'गहियाउहपहरणा' इतिआयुध्यतेऽनेनेत्यायुध-खेटकादि प्रहरणं-असिकुन्तादि, गृहीतानि आयुधानि प्रहरणानिच यैस्ते गृहीतायुधप्रहरमाः 'त्रिनतानि' आदिमध्यावसानेषु नमनभावात् 'त्रिसन्धीनि' आदिमध्यावसानेषु स्न्धिभावात्। वज्रमयकोटीनि धनूंषि अभिगृह्य 'परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्रकाण्डकलापयोगात्, केचित् 'नीलपाणय' इति नीलः काण्डकलाप इति गम्यते पाणी येषांतेनीलपाणयः, एवं पीतपाणयः रक्तपाणयः, चापंपाणी येषांतेचापपाणयः, चारु-प्रहरणविशेषः पाणी येषां ते चारुपाणयः, चर्म-अङ्गुष्ठामुल्योराच्छादनरूपं पाणी येषां ते चर्मपाणयः, एवं दण्डपाणयः खड्गपाणयः पाशपाणयः, एतदेव व्याचष्टे-यथायोगं नीलपीतरक्तचापतारुचर्मदण्डपाशधरा आत्मरक्षाः, रक्षामुपगच्छन्ति तदेकचित्ततया तत्परायणावर्त्तन्तैतिरक्षोप्रगाः 'गुप्ताः' न स्वामिभेदकारिणः तथा गुप्ता-पराप्रवेश्या पालि-सेतुर्येषां ते गुप्तपालिकाः, तथा 'युक्ताः' सेवकगुणोपेततयोचिताः । तथा युक्ता परस्परं बद्धा न तु बृहदन्तराला पालिर्येषां ते युक्तपालिकाः,प्रत्येकं 2 समयतःआचारत आचारेणेत्यर्थः विनयतश्चकिङ्करभूताइत तिष्ठन्ति, न खलु ते किङ्कराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात्, केवलं ते तदानीं, निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठन्ति तदुक्तं किङ्करभूता इवेति । 'तए णं से विजए' इत्यादि सुप्रतीतं यावद्विजयदेववक्तव्यतापरिसमाप्ति ॥त्देव्मुक्ता विजयद्वारवक्तव्यता, सम्प्रति वैजयन्तद्वारवक्तव्यतामभिधित्सुराह मू. (182) कहिणं भंते ! जंबुद्दीवस्स वेजयंते नामंदारे pa0 go0! जंबुद्दीवे 2 मंदरस्स पव्वयस्स दक्खिणेणं पणयालीसं जोयणसहस्साइं अबाधाए जंबुद्दीवदीवदाहिणपेरते लवणसमुद्ददाहिणद्धस्स उत्तरेणं एत्थ णं जंबुद्दी02 वेजयंते नामंदारे pa0 अट्ट जोयणाई उद्धं उच्चत्तेणं सचेव सव्वा वत्तव्वता जाव निचे । कहि णं भंते!0 रायहाणी? दाहिणे णं जाव वेजयंते देवे 2 कहि णं भंते ! जंबुद्दीवस्स 2 जयंते नाम दारे पन्नत्ते?, गोयमा ! जंबुद्दीवे 2 मंदरस्स पव्ययस्स पञ्चस्थिमेणं पणयालीसंजोयणसहस्साइंजंबुद्दीवपञ्चस्थिमपेरंतेजलणसमुद्दपञ्चस्थिमद्धस्स पुरच्छिमेणं सीओदाए महानदीए उपिं एस्थ मंजंबुद्दी0 जयंते नामदारे पन्नते तं चेव से पमाणं जयंते देवे पञ्चत्थिमेणं से रायहाणी जाव म्हिद्द्द्दीए। कहि णं भंते ! जंबुद्दीवस्स अपराइए नामं दारे पन्नते?, गोयमा ! मंदरस्स उत्तरेणं पणयालीसंजोयणसहस्साई अबाहाएजंबुद्दीवे 2 उत्तरपेरंतेलवमसमुदस्स उत्तरद्धस्स दाहिणेणं एत्थ णं जंबुद्दीवे 2 अपराइए नामंदारे पन्नते तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपराइ देवे, चउण्हवि अन्नंमि जंबुद्दीवे । / मू.(183) जंबुद्दीवस्सणं भंते! दीवस्स दारस्स यदारस्स य एसणं केवतियं अबाधाए अंतरे पन्नत्ते?, गोयमा! औणासीतिजोयणसहस्साइंबावण्णंचजोयणाइंदेसूर्णच अद्धजोयणं दारस्स य 2 अबाधाए अंतरे प्न्न्त्ते॥ वृ. 'कहि णं भंते' इत्यादि सर्वं पूर्ववत्, नवरमत्र वैजयन्तस्य द्वारस्य दक्षिणतस्तिर्यगसवयेयान् द्वीपसमुद्रान् व्यतिक्रम्येति वक्तव्यं, shesspraagvt॥एव्ण्ज्य्न्ताप्राजित्द्वार्व्क्त्व्य्ताऽपि वाच्या, नवरंजयन्तद्वारस्य पश्चिमायां दिशि, अपरजितद्वारस्योत्तरतस्तिर्यगसङ्ख्येयान्द्वीपसमुद्रान् Page #287 -------------------------------------------------------------------------- ________________ 284 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/183 व्यतिव्रज्येति वाच्यम् । सम्प्रति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुरिदमाह_ 'जंबुद्दीवस्स Na'mityAdi, प्राग्वत् भदन्त ! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य चैतत् कियटप्रमाणा-बाधया-अन्तरित्वा प्रतिघातेनान्तरं प्रज्ञप्तम्?, भगवानाह-गौतम! एकोनाशीति र्योजनसहस्राणि द्विपञ्चाशद्योजनानिदेशोनंचाईयोजनं द्वारस्य च द्वारस्यचाबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपि द्वाराणां प्रत्येकमेकैकस्य कुड्यस्य द्वारशाकापरपर्यायस्य बाहल्यं गव्यूतं द्वाराणां च विस्तारः प्रत्येकं 2 चत्वारि 2 योजनानि, ततश्चतुर्ध्वपि द्वारेषु सर्वसङ्ख्यया कुडयद्वारप्रमाणमष्टादश योजनानि, जम्बूद्वीपस्य च पिरिधिस्तिस्र लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके क्रोशत्रयं अष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि एकमर्धाङ्गुल मिति। अस्माच्च जम्बूद्वीपपरिधेः सकाशात्तानि कुडयद्वारपरिमाणभूतान्यष्टादश योजनानि शोध्यन्ते, शोधितेषुचतेषु परिधिसत्को योजनराशिरेवंरूपोजातः-तिम्रोलक्षाः षोडशसहस्राणि द्वेशतेनवोत्तरे शेषं तथैव, ततो योजनराशेश्चतुर्भिर्भागो ह्रियते, लब्धानियोजनानामेकोनाशीति सहस्राणि द्विपञ्चाशदधिकानि गव्यूतं चैकं क्रोशं 1, यानि च परिधिसत्कानि त्रीणि गव्यूतानि तानिधनुसत्वेन क्रियन्ते लब्धानि धनुषांषट् सहस्राणि, यदपिच परिधिसत्कमष्टाविंशं धनुःशतं तदप्येतेषु धनुःषु मध्ये प्रक्षिप्यते, ततो जातो धनराशिरेकषष्टि शतान्यष्टाविंशत्यधिकानि एषां चतुर्भिर्भागो हियते, लब्धानि धनुषांपञ्चदश शतानि द्वात्रिंशदधिकानि यान्यपिच त्रयोदशाङ्गुलानि तेषामपि चतुर्भिर्भागो हियते, लब्धानि त्रीणि अङ्गुलानि, एतदपि सर्वं देशोनमेकं गव्यूतमिति लब्धं देशोनमर्द्धयोजनं, उक्त्ण्च्॥1॥ "कुड्डदुवारपमाणं अट्ठारस जोयणाइं प्रिहीए। सोहिय चौहि विभत्तं इणमो दारंतरं होइ । / ॥ 2 ॥ औणासीइ सहस्सा बावन्ना अद्धजोयणं नूनं । दारस्स य दारस्स य अंतरमेयं विनिद्दिई । / मू. (184) जंबुद्दीवस्स णं भंते ! दीवस्स पएसा लवणं समुदं पुट्ठा?, हंता पुट्ठा । तेणं भंते ! किं जंबुद्दीवे 2 लवणसमुद्दे ?, गोयमा ! जंबुद्दीवे दीवे नो खलु ते लवणसमुद्दे । लवणस्स णं भंते ! समुदस्स पदेसा जंबूद्दीवं दीवं पुट्टा ?, हंता पुट्ठा । ते णं भंते ! किं लवणसमुद्दे जंबूद्दीवे दीवे ?, गोयमा! लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे । जंबुद्दीवेणं भंते ! देवी जीवा उद्दाइत्ता 2 लवणसमुद्दे पच्चायंति?, गोयमा! अत्थेगतिया पञ्चायंति अत्यंगतिया नो पञ्चायति । लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता 2 जंबुद्दीवे 2 पन्चायंति?, गोयमा! अत्थेगतिया पञ्चायति अत्यंगतिया नो पञ्चायति । / वृ. जंबूद्दीवस्स गंभंते!' इत्यादि, जम्बूद्वीपस्यणमितिपूर्ववत् भदन्त! द्वीपस्य प्रदेशाः' स्वसीमागतचरमरूपा लवणं समुद्रं 'स्पृष्टाः ?' कतरिक्तप्रत्ययः, स्पृष्टवन्तः, काक्वा पाठ इति प्रश्नार्थत्वावगति, पृच्छतश्चायमभिप्रायः यदि स्पृष्टास्तर्हि वक्ष्यमाणं पृच्छयते नो चेत्तर्हि नेति भावः, भगवानाह-हंतेत्यादि, 'हन्त' इति प्रत्वधारणे स्पृष्टाः । एवमुक्ते भूयः पृच्छति-'ते Na'mityAdi, ते भदन्त ! स्वसीमागतचरमरूपाः प्रदेशाः किं जम्बूद्वीपः ? किं वा लवणसमुद्रः ?, इह यद् येन संस्पृष्टं तत्किञ्चित्तद्वयपदेशमश्नुवानमुपलब्ध Page #288 -------------------------------------------------------------------------- ________________ 285 प्रतिपत्तिः - 3/दीव0 यथासुराष्ट्रेभ्यः संक्रान्तो मगधदेशंमागध इति, किञ्चित्पुनर्न तद्वयपदेशभाग्यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिज्येष्ठैवेति, इहापिचजम्बूद्वीपचरमप्रदेशा लवणसमुद्रं स्पृष्टवन्तस्ततोव्यपदेशचिन्तायां संशय इति प्रश्नः, भगवानाह- गौतम ! जम्बूद्वीप एव णमिति निपातस्यावधारणार्थत्वात् ते चरमप्रदेशाद्वीपो,जम्बूद्वीप-सामवर्तित्वात्, नखलुते जम्बूद्वीपचरमप्रदेशालवणसमुद्रः,जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्र-सीमानमुपगताः किन्तु स्वसीमागता एव लवणसमुद्रं स्पृष्टवन्तस्तेन तटस्थता संस्पर्शभावात् तर्जन्या संस्पृष्टा ज्येष्ठाङ्गुलिरिव ते स्वव्यपदेशं भजन्ते न व्यपदेशान्तरं, तथा चाह-नो खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्रः । एवं 'लवणस्स णं भंते ! समुदस्स पदेसा' इत्यादि लवणविषयमपि सूत्रं भावनीयम् । _ 'जंबुद्दीवेणंभंते!' इत्यादि, जम्बूद्वीपे भदन्त! द्वीपे ये जीवास्ते 'उद्दाइत्ता' इति 'अवद्राय 2' मृत्वा 2 लवणसमुद्रे 'प्रत्यायान्ति' आगच्छन्ति?, भगवानाह-गौतम ! अस्तीतिनिपातोऽत्र बर्थ, सन्त्येकका जीवा ये ऽअवद्रायावद्राय मृत्वा 2 लवणसमुद्रे प्रत्यायान्ति, सन्त्येकका ये न प्रत्यायान्ति, जीवानांतथा तथा स्वस्वकर्मवशतया गतिवैचित्रयसम्भवात् । / एवं लवणसूत्रमपि भावनीयं । सम्प्रति जम्बूद्वीप इति नाम्नो निबन्धनं जिज्ञासिषुः प्रश्नं करोति -उत्तर कुरु वर्णनं:मू. (185) से केणतुणं भंते ! एवं वुच्चति जंबूद्दीवे 2?, गोयमा ! जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं नीलवंतस्स दाहिणणं मालवंतस्स वक्खारपव्वयस्स पञ्चत्थिमेणं गंधमायणस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं उत्तरकुरा नाम कुरा पन्नता, पाईणपडीणायता उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिता एक्कारसजोयणसहस्साइं अट्ठ बायाले जोयणसते दोण्णि य एकोणवीसतिभागे जोयणस्स विख्ण्भेन्न्ण्। तीसे जीवापाईणपडीणायता दुहओवक्खारपब्वयंपुष्टा, पुरथिमिल्लाएकोडीए पुरथिमिलं वक्खारपव्वतंपुट्ठा पञ्चथिमिल्लाएकोडीए पञ्चस्थिमिलंवक्खारपव्वयंपुट्टा, तेवण्णंजोयणसहस्साई आयामेणं, तीसे धणुपट्टे दाहिणेणं सहिंजोयणसहस्साइंचत्तारियाट्ठारसुत्तेर जोयणसते दुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं प्न्न्त्ते। उत्तरकुराए णं भंते ! कुराए केरिसए आगारभावपडोयारे पन्नते?, गोयमा ! बहुसमरमणिज्जे भूमिभागे पन्नत्ते, से जहा नामएआलिंगयुक्खरेति वाजवएवंएकोख्यदीववत्तव्बया जाव देवलोगपरिग्गहाणं ते मणुयगणा पन्नत्ता स्प्न्नाउसो!| नवरि इमं नाणतं-छधणुसहस्समूसिता दोछप्पन्ना पिट्टकरंडसता अट्ठमभत्तस्स आहारट्ठे समुप्पजति तिन्नि पलिओवमाइंदेसूणाइंपलिओवमस्सासंखिजइभागेण ऊणगाइंजहन्त्रेणं तिनि पलिओवमाइं उक्कोसेणं एकूणपन्नराइंदियाइं अणुपालणा, सेसं जहा एगूरुयान्न्ण्। उत्तरकुराए णं कुराए छव्विहा मणुस्सा अणुसजंति, तंजहा-पम्हगंधा 1 मियगंधा 2 अम्ममा 3 सहा 4 तेयालीसे 5 स्न्निच्चारी6॥ वृ. 'से केणटेणं भंते !' इत्यादि, अथ केन 'अर्थेन केन कारणेन भदन्त ! एवमुच्यते जम्बूद्वीपो द्वीपः? इति, भगवानाह-जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपेमन्दरपर्वतस्य 'उत्तरेण' उत्तरतः नीलवतो वर्षधरपर्वतस्य दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पुरस्थि Page #289 -------------------------------------------------------------------------- ________________ 286 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/185 meNaM'tipUrvasyAM दिशि माल्यवतोवक्षस्कारपर्वतस्यपश्चिमायाम् अत्र' एतस्मिन् प्रदेशे उत्तरकुरवो नामकुरवःप्रज्ञप्ताः,सूत्रएकवचननिर्देशोऽकारान्ततानिर्देशश्च प्राकृतत्वात् ताश्च कथम्भूताः? इत्याह "पाईणे त्यादि, प्राचीनापाचीनायताउदग्दक्षिणविस्तीर्णाअर्द्धचन्द्रसंस्तानसंस्थिताएकादश योजनसहस्राण्यष्टौ योजनशतानि द्विचत्वारिंशानि' द्विचत्वारिंशदधिकानि द्वौचैकोनविंशतिभागौ योजनस्य विष्कम्भेन' दक्षिणोत्तरतया विस्तारेण, तथाहि-महाविदेहे मेरोरुत्तरत उत्तरकुरवो दक्षिणतो दक्षिणकुरवः, ततोयोमहाविदेहक्षेत्रस्य विष्कम्भस्तस्मान्मन्दरविष्कम्भेशोधिते यदवशिष्यतेतस्यार्द्ध यावत्परिमाणमेतावप्रत्येकं दक्षिणकुरूणामुत्तरकुरूणां च विष्कम्भः, उक्तंच- "वैदेवा विस्खंभा मंदरविक्खंभसोहियद्धंजं । कुरुविक्खभजाणसु" इति, सच यथोक्तप्रमाण एव, तथाहि-महाविदेहे विष्कम्भस्त्रयस्त्रिंशद्योजनसहस्राणिषट्शतानि चतुरशीत्यधिकानि योजनानां चतन कलाः कला एतस्मान्मेरुविष्कम्भो दश योजन- सहस्राणि शोध्यन्तेस्थितानि पश्चात्रयोविंशति सहस्राणिषट्शतानि चतुरशीत्यधिकानि योजनानां चतसः कलाः कला एतेषामः लब्धान्येकादश हम्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि योजनानां द्वे च कले क्ला। _ 'तीसे' इत्यादि, तासामुत्तरकुरूणांजीवा उत्तरतो नीलवर्षघरसमीपे प्राचीनापाचीनायता उभयतः पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतंयथाक्रमं माल्यवन्तं गन्धमादनंच स्पृष्टा' स्पृष्टवती, एतदेव भावयति-'पुरथिमिल्लाए' इत्यादि, पूर्वया 'कोटया' अग्रभागेन पूर्वं वक्षस्कारपर्वतं माल्यवदभिधानं स्पृष्टा' स्पृष्टवती पश्चिमया' पश्चिमदिगवलम्बिन्या कोटया पश्चिमवक्षस्कारपर्वतं गन्धमादनाख्यं स्पृष्टा, साच जीवा आयामेन त्रिपञ्चाशयोजनसहमणि, कथमिति चेदुच्यते-इह मेरोः पूर्वस्यामपरस्यां च दिशि भद्रशालवनस्य यदायामेन परिमाणं यच्च मेरोर्विष्कम्भस्य तदेकत्र मीलितं गन्धमादनमाल्यवद्वक्षस्कारपर्वतमूलपृथुत्पपरिमाणरहितं यावप्रमाणं भवति तावदुत्तरकुरूणां जीवायाः परिमाणम्, उक्त्ण्च्॥1॥ "मंदरपुव्वेणायय बावीस सहस्स भद्दसालवनं । दुगुणं मंदरसहियं दुसेलरहियं च कुरुजीवा । / तच्च यथोक्तप्रमाणमे, तथाहि-मेरोः पूर्वस्यामपरस्यां च दिशि प्रत्येकं भद्रशालवनस्य दैर्ध्यपरिमाणं द्वाविंशतिर्योजनसहस्राणि, ततो द्वाविंशति सहस्राणि द्वाभ्यां गुण्यन्ते, जातानि चतुश्चत्वारिंशत् सहस्राणि मेरोश्च पृथुत्वपरिमाणंदशयोजनसहस्राणि तानि पूर्वराशौ प्रक्षिप्यन्ते, जातानिचतुष्पञ्चाशत्सहनाणि गन्धमादनस्य माल्यवतश्च वक्षस्कार-पर्वतस्य प्रत्येकं मूले पृथुत्वं पञ्च योजनशतानि, ततः पञ्च शतानि द्वाभ्यां गुण्यन्ते, जातंयोजनसहन, तत्पूर्वराशेपनीयते, जातानि tripnycaashyojnshsraanni| तीसे धणुपट्टमित्यादि, तासामुत्तरकुरूणांधनुःपृष्ठं 'दक्षिणेन' दक्षिणतः, तच्चषष्टिर्योजनसहस्राणि चत्वारि योजनशतानिअष्टादशोत्तराणि द्वादश एकोनविंशतिभागा योजनस्य परिक्षेपेण, द्वयोरपि हि गन्धमादनमाल्यवद्वक्षस्कारपर्वतयोरायामपरिमाणमेकत्रमीलितमुत्तकुरूणां धनुःपृष्ठपरिमाणं, "आयामो सेलाणं दोण्ह व मिलिओ कुरूम धणुपट्टे" इति वचनात्, गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकमायामपरिमाणं त्रिंशद् योजनसहस्पणि द्वे शते नवोत्तरे Page #290 -------------------------------------------------------------------------- ________________ 287 प्रतिपत्तिः-3, दीव0 षट् कलाः उभयोश्च मिलित आयामोयथोक्तपरिमाणोभवति 60418 ka0 12 / ___'उत्तरकुराएणं भंते!' इत्यादि, उत्तरकुरूणां भदन्त! कुरूणां, सूत्रेएकवचनंप्राकृतत्वात्, कीश आकारभावस्वूपस्य प्रत्यवतारःसम्भवःप्रज्ञप्तः?,भगवानाह-गौतम! बहुसमरमणीयो भूमिभागौत्तरकुरूणां प्रज्ञप्तः, से जहनामाए-आलिंगपुक्खरेइवा' इत्यादि जगत्युपरिवनषण्डवर्णकवत्तावद्वक्तव्यं यावत्त णानां च मणीनां च वर्णो गन्धः स्पर्श शब्दश्च सवर्णकः परिपूर्ण उक्तो भवति, पर्यन्तसूत्रंचेदम्-'दिव्वं नट्ट सज्जं गेयं पगीयाणं भवे एयारूवे?,हंता सिया' इति _ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु तत्र तत्र देशे तस्य देशस्य तत्र तत्र प्रदेशे बहवे 'खुड्डा खुड्डियाओ वावीओ' इत्यादि तता त्रिसोपानप्रतिरूपकाणि तोरणानि पर्वतकाः पर्वतकेष्वासनानि गृहकाणि गृहेष्वासनानि मण्डपका मण्डपेषु पृथिवीशिलापट्टकाः पूर्ववद् वक्तव्याः, तदनन्तरं चेदं वक्तव्यम्-'तत्थ णं बहवे उत्तरकुरा मणुस्सा मणुस्सीओय आसयंति सयंति जाव कल्लाणं फलवित्तिविसेसं पञ्चणुभवमाणा विहरन्ति' एतद्वयाख्याऽपि प्राग्व्त्। _ 'उत्तरकुराए णं भंते ! कुराए' इत्यादि, उत्तरकुरुषु णमिति पूर्ववत् कुरुषु तत्र तत्र देशे 'तहिं तर्हि' इति तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवः सरिकागुल्माः नवमालिकागुल्माः कोरण्ड0 बन्धुवक0 मनोवद्य0 बीयक0 बाण0 कुब्जक0 सिन्दुवार0 जाति0 मुद्गर0 यूथिका0 मल्लिका0 वासन्तिक0 वस्तुल0कस्तू0 सेवाल0 अगस्त्य0 मगदन्ति0 चम्पक0 जाति0 नवनातिका0 कुन्द0 महाकुन्द0 सरिकादयो लोकतःप्रत्येतव्याः, गुल्मा नाम इस्वस्कन्ध-बहुकाण्डपत्रपुष्पफलोपेताः, ततः सर्वत्र विशेषणसमासः, सरिकादीनां चेमास्तिन :स्न्ग्ग्र्ह्न्निगाथा:॥1॥ "सेरियए नोमालिय्कोर्ण्त्त्य्ब्न्धुजीव्ग्म्न्नोज्जा। बीययबाणयकणवीरकुञ्ज तह सिंदुवारे य । / ॥ 2 ॥ जाईमोग्गर तह जूहिया य तह मल्लिया य वास्ण्ती। वस्थुलकत्थुलसेवालगस्थिमगदंतिया चेव । / चंपकजाईनवनाइया य कुंदे तहा महाकुंदे । एवमनेगागारा हवंति गुम्मा मुणेयब्वा । / 'तेणंगुम्मा' इत्यादि, 'ते' अनन्तरोदिताणमितिवाक्यालङ्कारेगुल्माः 'दशार्द्धवर्ण' पञ्चवर्णं 'कुसुम' जातावेकवचनं कुसुमसमूह 'कुसुमयन्ति' उत्पादयन्तीति भावः, येन कुसुमोत्पादनेन कुरूणांबहुसमरमणीयोभूमिभागो ऽवायविहुयग्गसालेहितिवातेन विधुताः-कम्पिता वातविधुतास्ताश्च ता अग्रशाकाश्च वातविधुतानशाखास्ताभि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, मुक्तो यः पुष्पपुनःसएवोपचारः-पूजा मुक्तपुष्पपुओपचारस्तेन कलितःश्रियाऽतीव उपशोभमानस्तिष्ठति 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु तत्र तत्र देशे तस्य 2 देशस्य तत्र तत्र प्रदेशे बहूनि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, हरुतालवनानि भेरुतालवनानि मेरुताल0शाल0 सरलव0 सप्तपर्ण0 पूगीफली0 खजूरी0 नालिकेरीवनानि कुशविकुशविशुद्ध- वृक्षमूलानि, ते च वृक्षाः मूलमंतो कंदमंतो इत्यादि विशेषणजातं जगत्युपरिवनषण्डकवर्णकवत्तावत्परिभावनीयं यावद् 'अनंगसगडरहजाणजोग्गगिल्लिथिल्लिसीयसंदमाणपडिमोयणेसु रम्मा पासाईया दरिसणिज्जा अभिरुवा पडिरुवा इति, भेरुतालादयो वृक्षजातिविशेषाः शालादयः प्रतीताः । Page #291 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 185 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहव उद्दालाः कोद्दाला मोद्दालाः कृतमाला नृत्तमाला वृत्तमाला वृत्तमाला दन्तमालाः श्रृङ्गमालाः शङ्खमालाः श्वेतमाला नाम 'द्रुमगणाः' द्रुमजातिविशेषसमूहाः प्रज्ञप्ताः तीर्थकरगणधरैः हे श्रमण ! हे आयुष्मन् !, ते च कथम्भूताः ? इत्याह-- कुशविकुशविशुद्धवृक्षमूला इत्यादि प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवस्तिलका लवकाः छत्रोपगाः शिरीषाः सप्तपर्णा लुब्धाः धवाः चन्दनाः अर्जुनाः नीपाः कुटजाः कदम्बाः पनसाःशालाः तमालाः प्रियालाः प्रियङ्गवः पारापता राजवृक्षा नन्दिवृक्षाः, तिलकादयो लोकप्रतीताः, एते कथम्भूताः ? इत्याहकुशविकुशविशुद्धवृक्षमूला इत्यादि सर्वं प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बह्वयः पद्मलता नागलता अशोकलताश्चम्पकलताश्चूतलता वनलता वासन्तिकलताअतिमुक्तकलताः कुन्दलताः श्यामलताः, एताः सुप्रतीताः, 'निच्चं कुसुमियाओ' इत्यादि विशेषणजातं प्राग्वत् 'जाव पडिरूवाओ' इति । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य देशस्य तत्र तत्र प्रदेशे बह्वयो वनराजयः प्रज्ञप्ताः, इहैकानेकजातीयानां वृक्षाणां पङ्कयो वनराजयस्ततः पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुक्तयं, ताश्च वनराजयः प्रज्ञप्ताः कृष्णाः कृष्णावभासा इत्यदि विशेषणजातं प्राग्वत् तावद्वक्तव्यं यावत् 'अनेगरहजाणजुग्गगिल्लिथिल्लिसीयसंद- माणियजाव पडिरूवाओ' इति । 288 'उत्तरकुराए णं कुराए' इत्यादि, उत्तकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मत्ताङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, किंविशिष्टास्ते ? इत्याह-यथा 'से चंदप्पभमणिसलाग' इत्यादि, यता चन्द्रप्रभादयो मद्यविधयो बहुप्रकारास्तत्र चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा, मणिशलाकेव मणिशलाका, वरं च तत् सीधुच वरसीधु, वराच सा वारुणीच वरवारुणी 'सुजायपुन्नपुप्फफलचोयनिज्जाससार बहुदव्वजुत्तिसंभारकालसंधिय आसव' इति इहासवः - पत्रादिवासकद्रव्यभेदादनेकप्रकारः । - तथा चोक्तं प्रभापनायां लेश्यापदे रसचिन्तावसरे - 'पत्तासवेइ वा पुप्फासवेइ वा फलासवेइ वाचोयासवेइ वा' ततोऽत्र निर्याससारशब्दः पत्रादिभि सह प्रत्येकमभिसम्बन्धनीयः, पत्रनिर्याससारः पुष्पनिर्याससारः फलनिर्यास सारश्चोयनिर्याससारः, तत्र पत्रनिर्यासो - धातकीपत्ररसस्त - व्यधान आसवः पत्रनिर्याससारः, एवं पुष्पनिर्याससारः फलनिर्याससारश्च परिभावनीयः, चोयोगन्धद्रव्यं तन्निर्याससारश्चोयनिर्याससारः, सुजाताः - सुपरिपाकागताः, 'बहुद्रव्ययुक्तिसंभारा' इति बहूनां द्रव्याणामुपबृंहकाणां युक्तयो - मीलनानि तासां संभारः - प्राभूत्यं येषु ते बहुद्रव्ययुक्तिसंभाराः, पुनः कथम्भूताः ? इत्याह- 'कालसंधिय' इति कालसन्धिताः सन्धानं सन्धा काले- स्वस्वोचिते सन्धा कालसन्धा सा संजातैषामिति कालसन्धिता, तारकादिदर्शनादितप्रत्ययस्ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससारबहुद्रव्ययुक्तिसम्भारकालसन्धितासवाः, मधुमेरकौ - मद्यविशेषी, 'रिष्ठरत्नवर्णाभा' रिष्ठा या शास्त्रन्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्धजाति - आस्वादतः क्षीरसद्दसी, प्रसन्ना सुराविशेषः, नेल्लकोऽपि Page #292 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 289 सुराविशेषः, शतायुनर्नाम या शतवारान् शोधिताऽपि स्वस्वरूपं न जहाति, 'खजूरमुद्दियासार' इति अत्रापि सारशब्दः प्रत्येकमभिसंबध्यते, खजूरसारोमृद्वीकासारः, तत्र ण (मूलदलखर्जूरसारनिष्पन्न आसवविशेषः खजूरसारः, मृद्वीकाद्राक्षा तत्सारनिष्पन्नआसवविशेषोमृद्वीकासारः, कापिशायितं-मधिशेषः, सुष्कः-सुपरिपा-कागतोयः क्षोदरसःइक्षुरसस्तनिष्पन्नावरसुरा सुपक्चक्षोदरसवरसुरा, कथम्भूताएतेमधवशेषाः? इत्याह-वन्नगंधरसफासजुत्तबलविरियपरिणामा' वर्णेन सामथ्यादतिशायिनाएवंगन्धेन रसेनस्पर्शेनचयुक्ताः-सहिता बलवीर्यपरिणामा-बलहेतवो वीर्यपरिणामा येषां ते तथा, किमुक्तं भवति? परमाशितशयसंपन्नैर्वर्णगन्धरसस्पर्शर्बलहेतुभिर्वीर्यपरिणामैश्चोपेता इति, पुनः किंवि शिष्टाः? इत्याह-'बहुप्रकाराः' बहवः प्रकारा येषां जातिभेदेन ते बहुप्रकाराः, तथैव मत्ताङ्गका अपिद्रुमगणा मद्यविधिनोपपेता इतियोगः, किंविशिष्टेन मद्यविधिना? इत्यतआह-'अनेगबहुविविहवीससापरिणयाए इतिन एकः अनेकः, तत्रानेकः अनेकजातीयोऽपि व्यक्तिभेदाद्भवति ततआह-बहु-प्रभूतं विविधो-जातिभेदान्नानाप्रकारोबहुविविधःप्रभूतजातिभेदतो नानाविध इति भावः, सचकेनापि निष्पादितोऽपिसंभाव्यतेतत आहविश्रसयास्वभावेन तथा विधक्षेत्रादिसामग्रीविशेषजनितेन परिणतोनपुनरीश्वरादिना निष्पादितो विश्रसापरिणतः, ततः पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्मधारयः, सूत्रे च स्त्रित्वनिर्देशः प्राकृतत्वात्, तेच मद्यविधिनोपपेता न ताडादिवृक्षा इहाङ्कुरादिषु किन्तु फलेषु तथा चाह-'फलेहिंपुण्णा बीसंदंति' अत्र सप्तम्यर्थे तृतीया व्यत्ययोऽप्यासा मितिवचनात्, फलेषुमद्यविधिभिरितिगम्यते पूर्णा संभृताः 'विष्यन्दन्ति' नवन्ति, सामथ्यार्ततानेवानन्तरोदितान्मद्यविधीन्, कचित् विसङ्गृति' इति पाठस्तत्रविकसन्तीति व्याख्येयं, किमुक्तं भवति?- तेषां फलानि परिपाकागतमद्यविधिभि पूर्णानि स्फुटित्वा तान् मद्यविधीन्मुञ्चन्तीति, कुशविकुशविशुद्धवृक्षमूलाः, मूलवन्त' इत्यादि प्राग्वद्यावत्प्रतिरूपका 1 / 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो भृङ्गाङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! जहा से' इत्यादि, यथा ते करकघटककलशकर्करीपादकाचनिकाउदङ्कवार्धनीसुप्रतिष्टकविष्ठरपारीचषकभृङ्गारककरोटिकासरकपरकपात्रीस्थालम ल्लचपलितददकवारकविचित्रपट्टकशुक्तिचारुपीनका भाजनविधयः, एते प्रायः प्रतीताः, नवरं पादकाञ्चनिक-पादधावनयोग्या काञ्चनमयी पात्री उदको-येनोदकमुदच्यते वार्डानी-गलन्तिका सरो-वंशमयच्छिक्क शिक्काकृतिअप्रतीता लोकतो विशिष्ट संप्रदायाद्वाऽवसातव्याः, कथम्भूताः ? इत्याह-काञ्चनमणिरलभक्तिचित्राः, पुनः कथम्भूताः? इत्याह-बहुप्रकाराः, एकैकस्मिन् विधाववान्तरानेकभेदभावात, तथैवते भृङ्गाङ्गका अपिद्रुमगणाः 'अनेगबहुविविधविस्ससापरिणयाए' इत्यस्य व्याख्यापूर्ववत्भाजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् द्याव्प्र्तिरूपाः2| 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवस्तुटिताङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, 'जहा से इत्यादि यथाते आलिङ्गय(मुरव)मृदङ्गपणवपटहदर्दरककरटिडिण्डिमभम्माहोरम्माकणिताखरमुखीमकुन्द. [9119 Page #293 -------------------------------------------------------------------------- ________________ 290 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/185 शतिकापिरलीवच्चकपरिवादिनीवंशवेणुवीणासुघोषाविपञ्चीमहतीकच्छभीरिगसिका, तत्रालिङ्गय वाद्यत इतिआलिङ्गयः मुरवः-वाद्यविशेषः, एषयकारन्तशब्दः, मृदङ्गो लघुमर्दलः, पणवो-भाण्ड पडहोलघुपटहोवापटहः-प्रतीतः, दर्दरकोऽपितथैव, करटी-सुप्रसिद्धा, डिण्डिमः-प्रथमप्रस्तावनासूचकः पणवविशेषः, भम्मा ढक्का, होरम्मा-महाढक्क, कणिता-काचिद् वीणा, खरमुखीकाहला, मकुन्दो-मरुवाद्यविशेषो योऽभिलीनं प्रायो वाद्यते, शशिका-लघुशङ्करूपा तस्याः स्वरो मनाक्तीक्ष्णो भवतिनतुशङ्खस्येवातिगम्भीरः, पिप्लीवचकौतृणरूपवाद्यविशेषौ, परिवादिनीसप्ततन्त्रीवीणा वंशः-प्रतीतो वेणुः-वंशविशेषः सुघोषा-वीणाविशेषः, विपञ्ची-तन्त्री वीणामहतीशततन्त्रिका, कच्छभी रिगसिका च लोकतः प्रत्येतव्या, एताः कथम्भूताः ? इत्याह___'तलतालकंसतालसुसंपउत्ता' तलं-हस्तपुटं तालाः-प्रतीताः कांस्यतालाः-कंसालिया एतैः 'सुसंप्रयुक्ताः' सुष्टु-अतिशयेन सम्यग-यथोक्तनीत्या प्रयुक्ताःसंबद्धा आतोद्यविषयाआतोद्यभेदाः, पुनः कथम्भूताः ? इत्याह-निउणगंधव्वसमयकुसलेहि फंदिया' इति, निपुणं यता भवति एवं गन्धर्वसमये-नाटयसमये कुशलास्तैः स्पन्दिता-व्यापारिता इति भावः, पुनः किंविशिष्टाः? इत्याह-त्रिस्थानकरणशुद्धाः' आदिमध्यावसानरूपेषुत्रिषुस्थानेषुकरणेन-क्रयया यथोक्तवादनक्रयया शुद्धाअवदातानपुनरवस्थानव्यापारणरूपदोषलेशेनापिकलङ्कित्ताः, तथैव तेतुटिताङ्गकाअपिद्रुमगणा अनेकबहुविविधविनसापरिणतेन, अस्यव्याख्यानं प्राग्वत्, ततविततघनशुषिरेण' ततं-वीणादिकं विततं-पटहादिकं घनं-कांस्यतालादिशुषिरं-वंशादि, एतद्रूपेण चतुर्विधेनातोद्यविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूलाः मूलवन्त इत्यादि प्राग्वद् याव्प्र्तिरूप्काः3| 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशेबहवोदीपशिखा नामद्रुमगणाः प्रज्ञप्ताहेश्रमण! हे आयुष्मन्! यतातत् सन्ध्याविरागसमये सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः सन्ध्याविरागस्तत्समये-तदवसरेनवनिधिपतेःचक्रवर्तिन इव दीपिकाचक्रवालवृन्द-हस्वो दीपो दिपीका तासां चक्रवालं-सर्वं परिमण्डलरूपं वृन्दंदीपिकाचक्रवालवृन्दं, कथम्भूतमित्याह-'प्रभूतवर्ति' प्रभूता-बहुसङ्ख्याकाः स्थूरा वा वर्तयो यत्रतत्तथा,तता पलित्तनेहंतिपर्याप्तः-प्रतिपूर्ण स्नेहातैलादिरूपोयस्य तत्पर्याप्तस्नेहं, 'धणिउजालिए' इति धणियं-अत्यर्थमुजवालितम्, अत एव तिमिरमर्दकं-तिमिरनाशकं, पुनः किंविशिष्टमित्याह : / 'कणगनिगरणकुसुमियपारियातगवणप्पवासे' कनकस्य निगरणं कनकनिगरणं गालितंकनकमिति भावः कुसुमितं च तत्पारिजातकवनंच कुसुमितपारिजातकवनं ततो द्वन्द्वसमास-स्तद्वत्प्रकाशः-प्रभा आकारोयस्य तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम्, एतावता समुदायविशेषणमुक्तम्, इदानीं समुदायसमुदायिनोः कथञ्चिभेद इति ख्यापनयन समुदायविशेषणमेव विवक्षु समुदायिविशेषणान्याह-'कंचणमणिरयणेऽत्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथम्भूताभिर्दीपिकाभि? अत आह-काञ्चनमणिरलानां काञ्चनमणिरत्नमया विमलाः-स्वाभाविकागन्तुकमलरहितामहार्हा-विचित्रा-विचित्र-वपिता दण्डा यासांताः काञ्चनमणिरलविमलमहार्हविचित्रदण्डास्ताभि, तथा सहसा-एककालं ज्वालिताश्च ता उत्सर्पिताश्च तयुत्सर्पणेन shsaaprjvaalitotsrpitaaH| Page #294 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 - स्निग्धं-मनोहरं तेजो यासां ताः स्निग्धतेजसः, तथा दीप्यमानो- रजन्यां भास्वान् विमलोऽत्र धूत्याद्यपगमेन ग्रहगणो-- ग्रहसमूहस्तेन समा प्रभा यासां ता दीप्यमानविमलग्रहणसमप्रभाः, ततः पदद्वयपदद्वयमीलनेन कर्म्मधारयसमासः, सहसाप्रज्वालितोत्सर्पितस्निग्धतेजोदीप्यमान- विमलग्रहगणसमप्रभास्ताभि, तथा वितिमिराः करा यस्यासौ वितिमिरकरः सचासौ सूरश्च वितिमिरकरसूरस्तस्येव यः प्रसरति उद्योतः - प्रभासमूहस्तेन 'चिल्लियाहिं' ति देशीपदमेतद् दीप्यमानाभिरित्यर्थ, ज्वाला एव यदुज्ज्वलं प्रहसितमिव प्रहसितं तेनाभिरामा - अभिरमणीया ज्वालोज्ज्वलप्रहसिताभिरामास्ताभि, अत एव सोभमानाभि शोभमानाः, तथैव दीपशिखा अपि द्रुमगणा अनेकबहुविविधविश्वसापरिणतोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वदं यावत् प्रतिरूपा इति 4 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो ज्योतिषिका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा तद् अचिरोद्गतं शरदि र्यमण्डलं यदिवा यथैतद् उल्कासहं यथा वा दीप्यमाना विद्युत् अथवा यथा निर्धूसज्वलितं उज्वलः-उद्गता ज्वाला यस्य स तथा हुतवहः, सूत्रे च पदोपन्यासव्यत्ययः प्राकृतत्वात्, ततः सर्वेषामेषां द्वन्द्वः समासः, कथम्भूता एते ? इत्याह- 'निद्धंतधोये त्यादि, निर्मातेन-नितरामग्निसंयोगेन यद् धौतं-शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानांविकसितानां पुआः ये च मणिरत्नकिरणाः यश्च जात्याहिङ्गुलकनिकरस्तद्रूपेभ्यो प्यतिरेकेणातिशयेन यथायोगं वर्णतः प्रभयाच रूपं-स्वरूपं येषां ते निर्ध्यातधौततप्ततपनीयकिंशुकाशीकमापाकुसुमविमुकुलितपुञ्जमणिरत्न-किरणजात्यहिङ्गुलकनिकररूपातिरेकरूपाः, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिषिका अपि द्रुमगणा अनेकबहुविविधविश्रसा परिणतेनोद्याऽतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् 5 / - 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवश्चित्राङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा तत् प्रेक्षागृहं विचित्रं नानाविधचित्रोपेतम्, अतएव रम्यं रमयति मनांसि द्रष्टणामिति रम्यं, बाहुलकात् कर्तरि यप्रत्ययः, वराश्च ताः कुसुमदाममालाश्च - ग्रथितकुसुममाला वरकुसुमदाममालास्ताभिरुज्वलं देदीप्यमानत्वाद् वरकुसुमदाममालोज्वलं, तथा भास्वान् विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुञ्जोपचारस्तेन कलितं भास्वन्मुक्तपुष्पपुञ्जपचारकलितं, ततः पूर्वपदे विशेषणसमासः, तथा विरल्लितानि - विरलीकृतानि विचित्राणि यानि माल्यानि ग्रथितपुष्पमालास्तेषां यः श्रीसमुदयस्तेन प्रगल्भं अतीव परिपुष्टं विरल्लितविचित्रमाल्यश्रीसमुदयप्रगल्भं, तथा ग्रन्थिमंयत् सूत्रेण ग्रथितं वेष्टिमं यत्पुष्पमुकुट इवि उपर्युपरिशिखराकृत्या मालास्थापनं पूरिमं यल्लधुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सङ्घातिमं यत्पुष्पं पुष्पेण परस्परं नालप्रवेशेन संयोज्यते । - 291 -- - ग्रन्थिमं च वेष्टिमं च पूरिमं च सङ्घातिमं चेति समाहारो द्वन्द्वस्तेन माल्येन छेकशिल्पिनापरमदक्षेण शिल्पिना विभागरहितेन यद्यत्र योग्यं ग्रन्थिमं पूरिमं सङ्घातिमं च तत्र तेन सर्वतः - सर्वासु दिक्षु समनुबद्ध, तथा प्रविरलै - लम्बमानैः, तत्र विरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनार्थमाह- विप्रकृष्टैः - बृहदन्तरालैः पञ्चवर्णे कुसुमदामभि शोभमानं Page #295 -------------------------------------------------------------------------- ________________ 292 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/185 'वनमालाकयग्गए चेवेति वनमाला-चन्दनमाला कृताऽग्रे यस्य तद् वनमालाकृताग्रं तथाभूतं सद्दीप्यमानं, यथैव चित्राङ्गका अपिनामद्रुमगणा अनेकबहुविविधविसापरिणतेन ग्रन्थिमवेष्टिमपूरिसङ्घातिमने चतुर्विधेन माल्यविधिनोपपेताः कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि यावत्प्रतिरूपकाः6 ___'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे चित्ररसा नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, यथा तत्परमानं-पायसं भवेदिति सम्बन्धः, किंविशिष्टमित्याह-ये सुगन्धाः-प्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रैतद्रूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणा इत्यत्र, वराः-प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसंपादितात्मलाभा इति भावः, कमलशालितन्दुलाः, यच विशिष्टं विशिष्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिराविनाशितं दुग्धं तै राद्धं-पक्वंपरमकलशालिभिः परमदुग्धेन च यथोचितमात्रापाकेन निष्पादितमित्यर्थ, तथा शारदं घृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितंयत्र तत् शारदधृतगुडखण्डमधुमेलितं, निष्ठान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत्, यथा वा राज्ञश्चक्रवर्तिनो भवेत् कुशलै सूपपुरुषैः-सूपकारः पुरुषैः सज्जितो-निष्पादितःचतुष्कल्पसेकसिक्त इवादनः, चत्वारश्च कल्पाः सेकविषया रसवतीशास्त्रभिज्ञेभ्यो भावनीयाः,स चौदनः किंविशिष्टः ? इत्याह कलमशालिनिवर्तितः-कलमशालिमयो विपको-विशिष्टपरिपाकमागतः, 'सबाप्फमिउविसयसकलसित्थे' इति सबाष्पानि-बाष्पं मुञ्चवन्ति मृदूनि-कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि-परिपूर्णानि सित्थूनि यत्र स सवाष्पमृदुविशदसकलसित्युः, अनेकानि यानि शालनकानि-पुष्पफलप्रभृतीनि तैः संयुक्तःसमुपेतोऽनेकशालनकसंयुक्तः, तथा चामोदक इति सम्बन्धः, किंविशिष्टः ? इत्याह - परिपूर्णानि-समस्तानि द्रव्याणि-एलानभृतीनि उपस्कृतानि-नियुक्तानि यत्र स परिपूर्णद्रव्योपस्कृतः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, सुसंस्कृतो-यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इतिवर्णगन्धरसस्पर्शे सामथ्यादतिशायिभिर्युक्ताः-सहिता बलवीर्यहेतवः परिणामा यस्य स तथा, अतिशायिभिर्वर्णादिभिर्बलवीयहतुपरिणामैश्चोपपेताइतिभावः,तब बलं-शारीरंवीर्यं आन्तरोत्साहः, 'इंदियबलपुद्विवद्धणे' इति, इन्द्रियाणां-चक्षुरादीनां बलं-स्वस्वविषयग्रहणपाटवमिन्द्रियबलं तस्य पुष्टि अतिशायी पोष इन्द्रियबलपुष्टिसतांवर्द्धयति, नन्द्यादित्वादनः, इन्द्रियबलपुष्टिबर्द्धनः, तथा क्षुच पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामथनः, तथा प्रधानः-कथितो यो गुडो यद्वा कथितं-प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी-खण्डशर्करा यच्च प्रधानं धृतं तानि उपनीतानि-योजितानि यस्मिन्सप्रधानकथितगुडखण्डमत्स्यण्डीधृतोपनी तः,निष्ठान्तस्य परनिपातोऽत्रापिसुखादिदर्शनात्, सैव मोदकः श्लक्ष्णसमितिगर्भ-अतिश्लक्ष्णकणिश्चमूलदलः प्रज्ञप्तः, तथैव चित्ररसा अपि दुमगणा अनेकबहुविविधविसापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्तो यावप्रतिरूपाः 7) 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे ता ता देशमा नत्र Page #296 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 293 तत्र प्रदेशे बहवो मण्यङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, यथा ते हारोऽर्द्धहारो वेष्टनं मुकुटः कुण्डलं वामोत्तको हेमजालं मणिजालं कनकजालं सूत्रकमुचीकटकं खुडकाम (डुका e) कावलि कण्ठसूत्रं मकरिका उरस्कन्धग्रैवेयकं श्रोणीसूत्रकं चूडामणि कनकतिलकं फुल्लकं सिद्धार्थकं कर्णपाली शशी सूर्यो वृषभश्चक्रकं तलभङ्गकं तुडितं हस्तमालकं हर्षकं केयूरं वलयं प्रालम्बमङ्गुलीयकं वलक्षं दीनारमालिका काञ्ची मेखला कलापः प्रतरं प्रातिहार्यकं पादोज्वलं घण्टिका किङ्किणी रत्नोरुजालं वरनूपुरं चरणमालिका कनकनिगरमालिकेति भूषणविधयो बहुप्रकाराः, एते च लोकतः प्रत्येतव्याः, कथम्भूताः ? इत्याह- काञ्चनमणिरत्नभक्तिचित्राः, तथैव ते मण्यङ्गका अपि द्रुमगणा अनेकबहुविविधविश्सापरिणतेन भूषणविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला यावव्यतिरूपा इति 8 / " 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो गेहाकारा नाम द्रमुगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा ते प्रकाराट्टालकचरिकाद्वारगोपुरप्रासादाकाशतलमण्डपैकशालकद्विशाकत्रिशालकचतुःशालकगर्भगृहमोहनगृहवलभीगृहचित्रशालमालिकभक्तिगृहवृत्तत्र्यचतुरन्द्यावर्त्तसंस्थितानि पाण्डुरतलहर्म्य मुण्डमालहर्म्य, अथवा धवलगृहाणि अर्द्धमागधविभ्रमाणि शैलसुस्थितानि अर्द्धशैलसुस्थितानि कूटाकाराद्यानि सुविधिकोष्ठकानि तथाऽनेकानि गृहाणि शरणानि लयनानि 'अप्पेगे' इति भवनविकल्पा अत्र बहुविकल्पाः, एतेषां च परस्परं विशेषो वास्तुविद्यातोऽवसातव्यः, कथम्भूता एते? इत्याह- 'विडंगे' त्यादि, विटङ्क:- कपोतपाली जालवृन्दं गवाक्षसमूहः निर्यूहो- गृहैकदेशविशेषः अपवरकः -- प्रतीतः चन्द्रशालिका-शिरोगृहं, एवंरूपाभिर्विभक्तिभि कलिताः, तथैव गृहाकारा अपि द्रुमगणा अनेकबहुविविधविश्रसापरिणतेन भवनविधिनेति सम्बन्धः, किंविशिष्टेन ? इत्याह- 'सुहारुहणसुहोत्ताराए' इति सुखेनारोहणं - ऊर्ध्व गमनं सुखेनोत्तारःअधस्तादवतरणं यस्य दर्दरसोपानपङ्क्त्यादिभिः सुखारोहसुखोत्तारस्तेन, तथा सुखेन निष्क्रमणं प्रवेशश्च यत्र स सुखनिष्क्रमणप्रवेशस्तेन, कथं सुखारोहसुखोत्तारः ? इत्याह- दर्दरसोपानपङ्किकलितेन हेतौ तृतीया, ततोऽयमर्थः - यतो दर्दरसोपानपङ्किकलितस्ततः सुखारोहसुखोत्तारः, 'पतिरिक्कसुहविहाराए' प्रतिरिक्ते - एकान्ते सुखविहारः - अवस्थानशयनादिरूपो यत्र प्रतिरिक्तसुखविहारस्तेनोपपेता, सर्वत्र स्त्रत्वनिर्देशः प्राकृतत्वात् कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपकाः 9 ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवोऽनग्नका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'जहा से' इत्यादि, आजिनकं नाम चर्ममयं वस्त्र क्षोमं - कर्पासिकं कम्बलः - प्रतीतः दुकूलं वस्त्र जातिविशेषः कौसेयं त्रसरितन्तुनिष्पन्नं कालमृगपट्टः - कालमृगचर्म अंशुकचीनांशुकानि - दुकूलविशेषरूपाणि पट्टानि प्रतीतानि आभरणचित्राणि आभरणैश्चित्राणि - विचित्राणि आभरणचित्राणि 'सण्ह' इति श्लक्ष्णानि कल्याणकानि - परमवस्त्रलक्षणोपेतानि गम्भीराणि निपुणशिल्पिनिष्पादिततयाऽलब्धस्वरूपमध्यानि 'नेहल' त्ति स्नेहलानि - स्निग्धानि 'गया (ज) लानि' उद्वेल्यमानानि परिधीयमानानि वा गर्जयन्ति, शेषं सम्प्रदायादवसातव्यं, तदन्तरेण Page #297 -------------------------------------------------------------------------- ________________ 294 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 /185 सम्यक् पाठशुद्धरपि कर्तुमशक्तत्वात्, वस्त्रविधयो बहुप्रकारा भवेयुर्वरपट्ट- नोद्गताःप्रसिद्धतत्तत्पत्तनविनिर्गता 'विविधवर्णरागकलिता' विविधैर्वणैर्विविधै रागैः - मञ्जिष्ठारागादिभि कलिताः, तथैवानग्नका अपि द्रुमगणा अनेकबहुविविधविसापरिणतेन वस्त्रधिनोपपेताः, कुशिकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः 10 / 'उत्तरकुराए णं भंते! कुराए मणुयाण 'मित्यादि, उत्तरकुरुषु कुरुषु भदन्त ! 'मनुजानां' मनुष्याणां कीदृशः कीदृश आकारभाव:, प्रत्यवतारस्वरूपसम्भव इति भावः, प्रज्ञप्तः ?, भगवानाह-- गौतम ! 'ते ण' मिति पूर्ववत् मनुष्या 'अतीव' अतिशयेन सोमं द्दष्टिसुभगं चारु रूपं येषां तेऽतीवसो मचारुरूपाः 'भोगुत्तमगयलक्खणा' इति उत्तमशब्दस्य विशेषणस्यापि परनिपातः प्राकृतत्वात्, उत्तमाश्च ते भोगाश्च उत्तमभोगास्तद्गतानि - तत्संसूचकानि लक्षणानि येषां ते उत्तमभोगगतलक्षणाः, तथा भोगैः सश्रीकाः - सशोभाका भोगस श्रीकाः, तथा सुजातानि - यथोक्तप्रमाणोपपन्नत्वेन शोभनजन्मानि यानि सर्वाणि उरःशिरः प्रभृतीन्यङ्गानि तैः सुन्दरमङ्ग- समग्रं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः । 'सुपइट्ठियकुम्मचारुचरणा' इति सुष्ठु - शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्म्मवदुन्नतत्वेन चारवश्चरणाः- पादा येषां ते सुप्रतिष्ठितकूर्मचारुचरणाः, 'रत्तुप्पलपत्तमौयसुकुमालकोमलतला' इति रक्तं - लोहितमुत्पलपत्रवत् मृदु-मार्दवोपेतमकर्कशमिति भावः तच्चासुकुमारमपि संभवति यथा धृष्टमृष्टपाषाणप्रतिमा तत आह-सुकुमारं - शिरीषकुसुमवदकठिनं कोमलं - मनोज्ञं चरणतलं येषां ते रक्तोत्पलपत्रमृदुसुकुमारकोमलतलाः, तथा 'नगनगरमगरसागरचक्कं कहरंकलक्खणंकियचलणा' नगः - पर्वतः नगरमकरसागरचक्राणि - प्रतीतानि अङ्कारः - चन्द्रमा अङ्कः - तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येषां ते नगनगरमकरसागरचक्राङ्कधराङ्कलक्षणाङ्कितचरणाः, 'अणुपुव्वसुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वा, किमुक्तं भवति ? - पूर्वस्याः पूर्वस्या उत्तरोत्तरा नखं नखेन हीनाः "नहं नहेण हीणाओ" इति सामुद्रिकशाश्त्रवचनात् सुसंहताः- सुश्लिष्टा अङ्गुलयो येषां ते अनुपूर्वसुसंहताङ्गुलीकाः । 'उन्नयतणुतंबनिद्धनखा' उन्नता - ऊर्द्ध नतास्तनवस्ताम्राः 'स्निग्धाः ' स्निग्धच्छाया नखाः पादगा इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येषां ते उन्नततनुताम्रस्निग्धनखाः, 'संठियसुसिलिठ्ठगूढगुप्पा' सम्यक्स्वरूपप्रमाणतया स्थितौ संस्थितौ सुलिष्टौ - मांसली गुल्फौ - गुलुकौ येषां ते संस्थितसुलिष्टगूढगुल्फाः, 'एणीकुरुविंदवत्तवट्टाणुपुब्वजंघा' इति एण्या इव- हरिण्या इव कुरुविन्दस्येव वर्त्त - सूत्रवलनकं तस्येव वृत्ते वर्त्तुले आनुपूव्येर्ण- क्रमेण ऊर्ध्वं स्थूरे स्थूरतरे इति गम्यं जङ्घे येषां ते एणीकुरुविन्दवर्त्तवृत्तानुपूर्वजङ्घाः 'समुग्गनिमग्गगूढजाणू' समुद्गकस्येवसमुद्गकपक्षिण इव निमग्ने अन्तः प्रविष्टे गूढे मांसलत्वादनुद्धते जानुनी - अष्ठीवन्ती येषां ते समुद्गनिमग्नगूढजानवः, 'गयससणसुजायसन्निभउरू' गजो- हस्ती श्वसिति - प्राणित्यनेनेति श्वसनः - शुण्डादण्डः गजस्य श्वसनो गजश्वसनस्तस्य सुजातस्य सुनिष्पन्नस्य सन्निभौ ऊरू येषां ते गुजातशब्दस्य विशेषणस्यापि सतः परनिपातः प्राकृतत्वात् 'चरवारणमत्ततुल्लविक्मविलासियगई' अत्रापि मत्तशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात् मत्तो - मदोन्मत्तो यो वरः - प्रधानो भद्रजातीयो वारणो- हस्ती तस्य तुल्यः- सध्शी Page #298 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 विक्रमः -पराक्रमो विलासिता - विलासः संजातोऽस्या विलासिता तारकादिदर्शनादितप्रत्ययः विलासवती गति--गमनं येषां ते वरवारणमत्ततुल्यविक्रमविलासितगतयः, पमुइयवरतुरगसीहवरवट्टियकडी' प्रमुदितो- रोगशोकाद्युपद्रवाभावात् कचित्पुनरेवं पाठः 'पमुइयवरतुरगसिंहाइरेगवट्टियकडी' तत्र प्रमुदितयो रोगकोशाद्युपद्रवरहितत्वेनातिपुष्टयोर्वरयोस्तुरगसिंहयोः कटयाः सकाशादतिशयेन वर्त्तिता - वृत्ति कटिर्येषां ते प्रमुदितवरतुरगसिंहातिरेकवर्त्तितकटयः । 292 'वरतुरयसुजायगुज्झदेसा' वरतुरगस्येव सुजातः संगुप्तत्वेन सुनिष्पन्नो गुह्यदेशो येषां ते वरतुरगसुजातगुहयदेशाः, पाठान्तरं 'पसत्थवरतुरगगुज्झदेसा' व्यक्तं, 'आइण्णहयव्व निरुवलेवा' आकीर्णो-गुणैव्यार्पतः स चासौ हयश्च आकीर्णहयस्तद्वन्निरुपलेपा - लेपरहितशरीरमलाः, यथा जात्याश्चो मूत्रपुरीषाद्यनुलिप्तगात्रो भवति तता तेऽपीति भावः, 'साहयसोणंदमुसलदप्पणनिगरियवरकणगछरुसरिसवरवैरवलियमज्झा' संहृतसौनन्दं नाम ऊद्धर्वीकृतमुदूषलाकृति काष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोर्बृहत् मुसलं - प्रतीतं, दर्पणशब्देनेहावयवे समुदायोपचाराद्दर्पणगण्डो गृह्यते, तथा यन्निगरितं - सारीकृतं वरकनकं तस्य तन्मयं त्सरु - खङ्गादिमुष्टिर्निगरितवरकनकत्सरुस्तैः सद्दशः तेषामिवेत्यर्थः, तता वरव्रस्येव क्षामो वलितो - वलयः संजाता अस्य वलितः चलियत्रयोपेतो मध्यो- मध्यभागो येषां ते संहृतसोनन्दमुसलदर्पणनिगरितवरकनकत्सरुसध्शवरवज्रवलितमध्या 'झसविहगसुजायपीणकुच्छी' झषो मत्स्यः पक्षी - प्रतीतस्तयोरिव सुजातौ - सुनिष्पन्नौ जन्मदोषरहिताविति भावः पीनौ - उपचितौ कुक्षी येषां ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झषोदरा' झषस्येवोदरं येषां ते झषोदराः, 'सुइकरणा' इति शुचीनि - पवित्राणि निरुपलेपानीति भावः करणानि चक्षुरादीनीन्द्रियाणि येषां ते शुचिकरणाः, कचिदेव 'पम्हवियडनाभा' इति पाठस्तत्र पद्मव विकटा - विस्तीर्णा नाभिर्यषां ते पद्मविकटनाभाः, अत एव निर्देशादनाभ्यपि समासान्तः एवमुत्तरपदेऽपि । 'गंगावत्तयपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहिया कोसायंतपउमगंभीरवियडनाभा' गङ्गावर्त्तक इव दक्षिणावर्त्ता तरङ्गैरिव तरङ्गैस्तिसृभिर्वलिभिर्भङ्गुरा तरङ्गभङ्गुरा रविकिरणैःसूर्यकरैस्तरुणं - नवं तत्प्रथमं तत्कालमित्यर्थः यद्बोधितं-उन्निद्रीकृतमत एव 'आकोसायंत' इत्याकोशायमानं विकचीभवदित्यर्थ पद्मं तद्वद् गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्त्तकप्रदक्षिणावर्त्ततरङ्गभङ्गुररविकिरणतरुणबोधिताको शायमानपद्मगम्भीरविकटनाभाः, उज्जुयसमसहियसुजायजच्चतणुकसिणनिद्ध आइज्जलडहसुकुमालमिउरमणिञ्जरोमराई' ऋजुका- नवक्रा सम्मान काप्युद्दन्तुरा सहिता - सन्तता न त्वपान्तरलाव्यवच्छिन्ना सुजाता - सुजन्मा न तु कालादिवैगुण्यादुर्जन्मा अतएव जात्याप्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा, कृष्णमपि किञ्चिन्निर्दीप्तिकं भवति तत आह- स्निग्धा आदेया- दर्शनपथमुपगता सती उपादेया सुभगा इति भावः एतदेव विशेषणद्वारेण समर्थयते - 'लडहा' सलवणिमा अत एव आदेया, सुकुमारा - अकठिना, तत्राकठिनमपि किञ्चित्कर्कशस्पर्श भवति तत आह-मृद्धी अत एव रमणीया - रम्या रोमराजि - तनूरुहपङ्क्तिर्येषां ते ऋजुकसमसहितसुजातजात्यतनुकृष्णस्निग्धादेयलटहसुकुमारमृदुरमणीय रोमराजयाः, 'सन्नयपासा' सम्यग् - अधोऽधः क्रमेण नतौ पार्श्वो येषां ते सन्नतपर्वाः अधोऽधः क्रमावनतपार्वा इत्यर्थः, तथा 'संगयपासा' इति संगतौ - देहप्रमा तथा Page #299 -------------------------------------------------------------------------- ________________ 296 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/185 णोचितौ पाश्वौं येषां ते सङ्गतपाऐत एव सुन्दरपाःइ 'सुजायपासा' इति सुनिष्पन्नपार्वाः 'सियमाइयपीणरैयपासा' मितं-परिमितंयथा भवति देहानुसारेणेत्यर्थ :आयतौ-dIqa पीनउउ पचितौ मांसलाविति भावः रचितौ-स्वस्वनामकर्मोदयनिर्वर्तितौ रतिदौ वा-रम्यौ पाश्वौं येषां तेतथा, 'अकरंडयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी' अविद्यमानं मासलतयाऽनुपलक्ष्यमाणं करण्डकं-पृष्ठवंशास्थिकंयस्य देस्य सोऽकरण्डकस्तं कनकस्येव रुचको-रुचिर्यस्य स कनकरुचिस्तंनिर्मलं-स्वाभावाविकागन्तुकमलरहितं सुजातं-बीजाधानादारभ्य जन्मदोषरहितं निरुपहतं-ज्वरादिदंशाधुपद्रवरहितं देहं धारयन्तीत्येवंशीला अकरण्डककनकरुचकनिर्मलसुजातनिरुपहतदेहधारिणः । 'कणगसिलायलुज्जलपसत्थसमतलोवचियविच्छिन्नपिहुलवच्छा' कनकशिलातलवदुज्ज्वलं च-निर्मलं प्रशस्तं च अतिप्रशस्यं समतलं-न विषमोन्नतं उपचितंमांसलं विस्तीर्णम्-ऊओधोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षो येषां ते कनकशिलातलोज्ज्वलप्रशस्तसमतलोपचितविस्तीर्णपृथुलक्षसः 'सिरिवच्छंकियवच्छा' इति श्रीवृक्षणाङ्कितं-लाञ्छितं वक्षो येषांतेश्रीवृक्षलाञ्छितवक्षसः 'जुगसन्निभपीणरइयपीवरपउट्ठसंठियसुसिलिट्ठविसिट्टघणथिरसुवद्धसंधी पुरवरफलिहवट्टियभुया युगसन्निभौ-वृत्ततयाआयततयाचयूपतुल्यौपीनौ-उपचितौ रतिदौ-पश्यतां दृष्टिसुखदौ पीवरप्रकोष्ठौ-अकृशंकलाचिकौ संस्थितौ-विशिष्टसंस्थानौ सुश्लिष्टाः-संगताः विशिष्टाः-प्रधानाः घनानिबिडाः स्थिरा-नातिश्लथाः सुबद्धाः-स्नायुभि सुष्टु नद्धाः सन्धयःसन्धानानि ययोस्तीतथा पुरवरपरिघवत्-महानगरार्गलावद् वर्तितौचबाहूयेषांते युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितसुश्लिष्टविशिष्टयनस्थिरसुबद्धसन्धिपुरवरपरिघवर्तितभुजाः, पाठान्तरं 'जुगसन्निभपीणरइयपउट्ठसंठियोवचियघणथिरसुबद्धसुनिगूढपव्वसंधी युगसन्निभौ वर्तुलत्वेन पीनौ रतिदौ प्रकोष्ठौ येषांतेतथा, तथा संस्थिताः-सम्यस्थिता उपचिता-मांसला घना-निबिडाः स्थिरा-अचाल्याः, कुतः ? इत्याह-सुबद्धा-ढबन्धनबद्धा निगूढा मांसलत्वादनुपलक्ष्याः पर्वसन्धयो हस्तादिगता येषां ते तथा, ततः पूर्वपदेन vishessnnsmaasH| 'भुयगीसरविपुलभोगआयाणफलिहउच्छूढदीहबाहू' भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो देहो भुजगेश्वरविपुलभोगः तथाआदीयते-द्वारस्थगनार्थंगृह्यत इत्यादानसचासौ परिघश्च आदानपरिघः 'ucchUDha'tti अवक्षिप्तः अर्गलास्थानान्निष्कासितो द्वारपृष्ठभागे दत्तैत्यर्थ, ततः पूर्वपदेन विशेषणसमासः, विशेषणस्य परनिपातः प्राकृज्ञत्वात्, भुजगेश्वरविपुलभोगश्च आदानपरिघावक्षिप्तश्च ताविव दीर्थी बाहू येषां ते त्था॥ _ 'रत्ततलोवतियमांसलसुजायाच्छिद्दजालपाणी' रक्ततलौ लोहिततलौ अवपतितउक्रमेण हीयमानोपयौ मृदुको-कोमलौ मांसलौ सुजाती-जन्मदोषरहितौ अच्छिद्रजालौअङ्गुल्यन्तराल समूहरहितौ पाणी-हस्तौ येषां ते तथा, पाठान्तरं 'रत्ततलोवैयमंसलसुजायपसत्थलक्खण-अच्छिद्दजालपाणी' तत्र प्रशस्तलक्षणौ-शौभचिह्नाविति व्याख्येयं, शेषं तथैव, 'पीवरकोमल-वरंगुलीया' इति पीवरा-स्वशरीरानुक्रमोपचयाः कोमला-मृदवो वराः-प्रशस्तलक्षणोपेता अङ्गुलयो येषां ते पीवरकोमलवराङ्गुलिकाः, पाठान्तरं 'पीवरवट्टियसुजायकोमलवरंगुलीया' vyktm। Page #300 -------------------------------------------------------------------------- ________________ 297 प्रतिपत्तिः-3, दीव0 ___'आयंबतलिणसुइरुइलनिद्धनखा' आताम्रारा-ईषद्रक्ताः तलिनाः-प्रतलाः शुचयःपवित्रा रुचिरा-दीप्ताः स्निग्धाःअरूक्षा नखाः-कररुहा येषां ते तथा आतम्रतलिनशुचिरुचिरस्निग्धनखाः, 'चंदपाणिलेखा' चन्द् इव चन्द्राकारा पाणौ रेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शङ्खपाणिरेखाश्चक्रपाणिरेखा दिकसौवस्तिकौ-दिकप्रोक्षको दक्षिणावर्तःस्वस्तिक इत्यन्ये स पाणौ रेखा येषां ते दिकसौवस्तिकपाणिरेखाः, एतदेवानन्तरोक्तं विशिषणपञ्चकं तप्रशस्तताप्रकर्षप्रति- पादनाय सङ्ग्रहवचनेनाह-चन्द्रसूर्यशङ्खचक्र दिक्सौवस्तिकरेखाः, एतदनन्तरं कवचिदेवं पाठः-रविससि संखवरचक्कसोस्थियविभिन्न सुवियइयपणिरेहा व्यकतो नवरं विभक्ता-विभगवत्यः सुविरचिताः-सुष्ठ कृतास्वकीयकर्मणा अनेगवरलवणुत्तमपसत्थसुइरइयपाणिलेहा' अनेकैः-अनेकसङ्ख्यैवरैः-प्रधानैर्लक्षणै-रुत्तमाः प्रशस्ताः-प्रशंसास्पदीभूताःशुचयः-पवित्रा रचिताः-स्वकर्मणा निष्पादिताः पाणिरेखायेषांते अनेकवरलक्षणोत्तमप्रशस्तशुचिरचितपाणिरेखाः, 'वरमहिसवरा- हसिंहसलौसभनागवरपडिपुण्णविउलखंधा' वरमहिषः-प्रधानसौरभेयः वराहः-शूकरः सिंहः-केशरी शार्दूलो व्याघ्रः ऋषभो-वृषभः नागवरः-प्रधानो गजः, एषामिव प्रतिपूर्ण-स्वप्रमाणेनाहीनो विपुलो-विस्तीर्णस्कन्धःअंशदेशो येषां ते vrmhissvraahsiNhshaarduulvRssbhnaagvrprtipuurnnvipulskndhaaH| 'चौरंगुलसुप्पमाणकंबुवरसरिसगीवा' चतुरङ्गुलं-स्वाङ्गुलापेक्षया चतुरङ्गुलप्रमितं सुष्टु-शोभनं प्रमाणं यस्याः सा चतुरङ्गुलसुप्रमाणा कम्बुवरसद्दशी-उन्नततया वलियोगेन च प्रधानशङ्खसन्निभाग्रीवा येषांते चतुरङ्गुलसुप्रमाणकम्बुवरसध्शग्रीवाः 'मंसलसंठियसर्लविपुलहणुया' मांसलं-उपचितमांसंसम्यकस्थितंसंस्थितं विशिष्टस्थानमित्यर्थप्रशस्तंप्रशस्यलक्षणोपेतत्वात शार्दूलस्येव-व्याघ्रस्येव विपुलं-विस्तीर्णंहनुकंयेषांतेतथा, 'अवट्ठियसुविभत्तमंसू अवस्थितानिअवर्द्धिष्णूनि सुविभक्तानिविविक्तानि चित्राणि-अतिरम्यतयाऽद्भुतानि श्मश्रूणि-कूर्चकेशा येषां तेऽवस्थितसुविभक्तचित्रश्मश्रवः 'ओयवियसिलप्पवालबिंबफलसन्निभाधरोहा' ओयवियं-परिकर्मितं यत् शिलारूपं प्रवालं विद्रुममित्यर्थ बिम्बफलं-गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधरओष्ठ:--अधस्तनो दन्तच्छदो येषां ते त्था। 'पंडुरससिसगलविमलनिम्मलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरं-अकलङ्कं यत् शशिलकलं-चन्द्रखण्ड विमल-आगन्तुकमलरहित निर्मलः-स्वभावोत्थमलरहितोयः शङ्खः कोक्षीरफेनःप्रतीतः कुन्दं कुन्दकुसुमंदकरज-उदककणाःमृणालिका-बिशं, एतद्वद्धवलादन्तश्रेणिर्येषांते पाण्डुरशशिशकलविमलनिरमलगोक्षीरफेनकुन्ददकरजोमृणालिकाधवलदन्तश्रेणयः अकंडदंता' इतिअखण्डाः-सकला दन्तायेषांतेअखण्डदन्ताः 'अप्फुडियदंता' अस्फुटिता-अजर्जरा राजिरहितादन्तायेषां तेअस्फुटितदन्ताः, तथा सुजाता-जन्मदोषरहिता दन्ता येषां ते सुजातदन्ताः, तथाऽविरला-धना दन्ता येषां ते अविरलदन्ताः । _ 'एगदंतसेढीविव अनेगदंता' एकाकारा दन्तश्रेणिर्येषां ते तथा ते इव परस्परानुपलक्ष्यमाणदन्तविभागत्वाद् अनेके दन्ता येषां ते एवं नामाविरलदन्ता यथाऽनेकदन्ता अपि सन्त एकाकारदन्तपङ्कय इव लक्ष्यन्त इति भावः, 'हुयवहनिद्धंतधोयतत्ततवणिज्जरत्ततलतालुजीहा' हुतवहेन-अग्निनानितिंसद्यधौतं-शोधितमलं तप्तं तपनीयं--सुवर्णविशेष-स्तद्वद् रक्ते Page #301 -------------------------------------------------------------------------- ________________ 298 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 185 तले - हस्ततले तालु - काकुदं जिह्वा च रसना येषां ते हुतवहनिर्ध्यातधौततप्ततप-नीयरक्ततलतालुजिह्वाः 'गरुलाययौज्जुतुंगनासा' गरुडस्येवायता दीर्घं ऋज्वी अवक्र तुङ्गा- उन्नता तासा नासिका येषां ते गरुडायतऋजुतुङ्गनासाः 'कोकासियधवलपत्तलच्छा' कोकासिते- पद्मवद्विकसिते धवले क्वचिद्देशे पत्रले - पक्ष्मवती अक्षिणी - लोचने येषां ते कोकासितधवलपत्राक्षाः, एतदेव स्पष्टयति 'विप्फालियपुंडरीयनयणा' विस्फारितं - रविकिरणैर्विकासितं यत्पुण्डरीकं-सितपद्मं तद्वन्नयने येषां ते विस्फारितपुण्डरीकनयनाः, कचित् 'अवदालियपुंडरीयनयणा' इति पाठस्तत्रापि अवदालि- रविकिरणैर्विकासितमिति व्याख्येयं, 'आणामियचावरुइलतणुकसिणनिद्धभुया' आनामितं - ईषन्नामितमारोपितमिति भावः यच्चापंधनुस्तद्द रुचिरे - संस्थानविशेषभावतो रमणीये तनू-तनुके श्लक्ष्णपरिमितवालपङ्कयात्मकत्वात् कृष्णे - परमकालिमोपेते स्निग्धे स्निग्धच्छाये ध्रुवौ येषां ते आनामितचापवद् रुचिरे कृष्णाभ्रराजीव संस्थिते संगते - यथोक्तप्रमाणोपपन्ने आयते - दीर्घे सुजाते- सुनिष्पत्रे जन्मदोषरहितत्वाद् भ्रुवौ येषां ते तथा, कवचत्पनुरेवं pAThaH'ANAmiyacAvaruilakiNhabbharAitaNukasiNaniddhabhumayA' तत्रानामितचापवद् रुचिरे - मनोज्ञे कृष्णाभ्रराजीव- कालमेघरेखेव तनू-तनुके कृष्णे-काले स्निग्धे सच्छाये भ्रुवौ येषां ते तथा । 'आलीणपमाणजुत्तसवणा' आलीनौ न तु टप्परौ प्रमाणयुक्तौ - प्रमाणोपेतौ श्रवणौ-कर्णौ येषां ते आलीनप्रमाणयुक्त श्रवणाः, अत एव 'सुसवणा' शोभनश्रवणाः 'पीणमंसलकवोल देसभागा' पीनौ - अकृशौ यतो मांसलौ - उपचिती कपोलदेशौ - गण्डभागौ मुखस्य देशभागौ येषां ते पीमांसलकपोलदेशभागाः, अथवा कपोलयोर्देशभागाः कपोलदेशभागाः कपोलवयवा इत्यर्थः पीना - मांसलाः कपोलदेशभागा येषां ते पीनमांसलकपोलदेशभागाः । 'निव्वणसमलहमचंदद्धसमनिडाला' निर्व्रणं विस्फोटकादिक्षतरहितं समं - अविषमं अत एव लष्टं-मनोज्ञं मृष्टं-मसृणं चन्द्रार्द्धसमं- शशधरसमग्रविभागस 6सं ललाटं - अलकं येषां ते निर्व्रणसमलष्टचन्द्रार्द्धसमललाटाः, सूत्रे ऽनिडाले ऽति प्राकृतलक्षणवशात्, 'उडुवैपडिपुण्णसोमवयणा' प्राकृतत्वात्पदव्यत्ययः, प्रतिपूर्णोडुपतिरिव - सम्पूर्णचन्द्र इव सोमं - सश्रीकं वदनं येषां ते प्रतिपूर्णोडुपतिसोमवदनाः, 'घणनिचियसुबद्धलक्खणुन्नयकूडागारनिहपिंडियसिरा' घनं-अतिशयेन निचितं घननिचितं सुष्ठु - अतिशयेन बद्धानि - अवस्थितानि लक्षणानि यत्र तत् सुबद्धलक्षणं, उन्नतं - मध्यभागे उच्चं यत्कूटं तस्याकारो - मूर्त्तिस्तन्निभमुन्नतकूटाकारसदृशमिति भावः पिण्डितं - स्वकर्म्मणा संयोजितं शिरो येषां ते घननिचितसुबद्धलक्षणोन्नतकूटाकारनिभपिण्डितशिरसः 'छत्ताकारुत्तमंगदेसा छत्राकार उत्तमाङ्गरूपो देशो येषां ते छत्राकारोत्तमाङ्गदेशाः 'दाडिमपुष्फष्पगासतवणिज्जसरिसनिम्मलसुजायकेसंतकेसभूमी' दाडिमपुष्पप्रकाशादाडिमपुष्पप्रतिमास्पनीयसध्शाश्च निर्मला-आगन्तुकस्वाभाविकमलरहिताः केशान्ताः केशभूमिश्च केशोत्पत्तिस्थानभूता मस्तकत्वग् येषां ते दाडिमपुष्पप्रकाशतपनीयसद्दशनिर्मलसुजातकेशान्तकेशभूमयः 'सामलिबोंडघणछोडियमिउविसयपसत्थसुहुमलक्खणसुगंधसुन्दरभुयमोयगभिनीलकज्जलपहट्टभमरगणनिकरंबनिचियकुंचिय पाहिणायत्तमुद्धसिरया' शाल्मकी - वृक्षविशेषः सच प्रतीत एव तस्य बोण्डं-फलं तद्वच्छोटिता अपि घनं - अतिशयेन निचिताः शाल्मलीबोण्डधननिचितच्छोटिताः, स्नेहकेशपाशं न कुर्वन्ति परिज्ञानाभावात्, Page #302 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 299 केवलं छोटिता अपि तथास्वभावतया शाल्मलीबोण्डाकारवद् घननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः - अकर्कशा विशदा - निर्मलाः प्रशस्ताः - प्रशंसास्पदीभूताः सूक्ष्माः - लक्ष्णाः लक्षणा - लक्षणवन्तः सुगन्धाः परमगन्धकलिता अत एव सुन्दराः, तथा भुजमोचको - रत्नविशेषः भृङ्गः प्रतीतः नीलो - मरकतमणि कज्जलं - प्रतीतं प्रहृष्टः - प्रमुदितो भ्रमरगणः प्रहृष्टभ्रमरगणः प्रहृष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रह्वष्टग्रहणं, तद्वस्निग्धा भुजमोचक भृङ्गनीलकज्जलप्रह्वष्टभ्रमरगणस्निग्धाः, तथा निकुरम्बानिकुरम्बीभूताः सन्तो निचिता न तु विस्तृताः सन्तः परस्परसंहता निकुरम्बनिचिता ईषत्कुटिलाः प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-वाला येषां ते साल्मलीबोण्डधननिचितच्छोटितमृदुविशदप्रशस्तसूक्ष्मलक्षणसुगन्धसुन्दरभुजमोचकभृङ्गनीलकज्जलप्रह्वष्टभ्रमरगणस्निग्ध निकुरम्बिनिचितप्रदक्षिणावर्त्तमूर्दधशिरोजाः, 'लक्खणवंजणगुणोववेया' लक्षणानि - स्वस्तिकादीनि व्यञ्जनानिमषतिलकादीनि गुणाः - क्षान्त्यादयस्तैरुपपेता-युक्ता लक्षणव्यञ्जनगुणोपपेताः 'सुजायसविभत्तसुरूवगा' सुजातं - सुनिष्पन्नं जन्मदोषरहितत्वात् सुविभक्तं- अङ्गप्रत्यङ्गोपाङ्गानां यतोक्तवैविक्त्यभावात् सुरूपं - शोभनं समुदायगतं येषां ते सुजातसुविभक्तसुरूपकाः 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् । 'उत्तरकुराए णं भंते! कुराए' इत्यादि, उत्तरकुरुषु भदन्त ! कुरुषु मनुजीनां कीदृश आकाभावप्रत्यवतारः स्वरूपसम्भव इति भावः प्रज्ञप्तः ?, भगवानाह - गौतम ! ता मनुष्यः सुजातसर्वाङ्गसुन्दर्य-सुजातानि - यथोक्तप्रमाणोपेततया शोभनजन्यानि यानि सर्वाण्यङ्गानि - उदरप्रभृतीनि तैः सुन्दर्य - सुन्दराकाराः सुजातसर्वाङ्गसुन्दर्य - सुजातानि - यथोक्तप्रमाणोपेततया शोभनजन्यानि यानि सर्वाण्यङ्गानि - उदरप्रभृतीनि तैः सुन्दर्य-सुन्दराकाराः सुजातसर्वाङ्गसुन्दर्य 'पहाणमहेलागुणजुत्ताओ' प्रधाना- अतिशायिनो ये महेलागुणाः - प्रियंवदत्वभर्तृचित्तानुवर्त्तकत्वप्रभृतयस्तैर्युक्ताः उपपेताः प्रधानमहेलागुणयुक्ताः 'कंतविसयमिउसुकुमाल - कुम्मसंठिवियसिट्ठचलणा' कान्ती - कमनीयौ विशदौ-निर्मलौ मृदू - अकठिनौ सुकुमारौ - अकर्कशो कूर्मसंस्थितौ - कूर्मवदुन्नतौ विशिष्टौ - विशिष्टलक्षणोपेतौ चरणौ यासां ताः कान्तविशदमृदुसुकुमारकूर्मवदुन्नतसंस्थितविशिष्टचरणाः 'उज्जुमौयपीवरपुट्टसाहयंगुलीओ' ऋजवः अवका मृदवःअकठिनाः पीवरा - अकृशाः पुष्टा - मांसलाः संहताः - सुश्लिष्टा अङ्गुलयो यासां ता ऋजुमृदुकपीवरपुष्टसंहताङ्गुलयः । 'उन्नयरतियतलिनतंबसुइनिद्धनखा' उन्नता - ऊर्द्धनता रतिदा- रमणीयास्तलिनाः- प्रतलास्ताम्रा - ईषद्रक्ताः शुचयः - पवित्राः स्निग्धाः स्निग्धच्छाया नखा यासां ता उन्नतरतिदतलिन- ताम्रशुचिस्निग्धनखाः 'रोमरहियवट्टलट्ठसंठियाजहन्नपसत्थलक्खणजंघाजुयला' रोमरहितं वृत्तं वर्त्तुलं लष्टसंस्थितं - मनोज्ञसंस्थानं क्रमेणोर्द्ध स्थूरस्थूरतरमिति भाव, अजघन्यप्रशस्तलक्षणं - जघन्यपदरहित शेषप्रशस्तलक्षणाङ्कितं जङ्घायुगलं यासां ता रोमरहित वृत्तलष्टसंस्थिता जघन्यप्रशस्तलक्षणजङ्घायुगलाः 'सुनिम्मियगूढजाणुमंडलसुबद्धा' सुष्ठु अतिशयेन निर्मितः सुनिर्मितः एवं सुगूढं - मांसलतयाऽनुपलक्ष्यमाणं जानुमण्डलं सुबद्धं स्नायुभिरतीव बद्धं यासां ताः सुनिर्मितसुगूढजानुमण्डलसुबद्धाः, सुबद्धशब्दस्य निष्ठान्तस्य परनिपातः सुखादिदर्शनात् प्राकृतत्वाद्वा । - Page #303 -------------------------------------------------------------------------- ________________ 300 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/185 'कयलीखंभातिरेगसंठियनिव्वणसुकुमालमौयकोमलाइविमलसमसंहतसुजायवट्टपीवरनिरंतरोरू' कदलीस्तम्भाभ्यामतिरेकेण-अतिशायितया संस्थितं-संस्थानं ययोस्तौ कदली. स्तम्भातिरेकसंस्थितौ निव्रणौ-विस्फोटकादिकृतक्षतरहितौ सुकुमारौ-अकर्कशौ मृदू-अकठिनौ कोमलौ-दृष्टिसुभगउअतिविमली-सर्वथा स्वाभाविकागन्तुकमललेशेनाप्यकलङ्कितौ समसंहतौसमप्रमाणी सन्तौ संहतौ समहसंहती सुजाती-जन्मदोषरहितौ वृत्तौ-वर्तुलौ पीवरौ-मांसलौ निरन्तरी-उपचितावयवतयाऽपान्तरालवर्जितौ ऊरू यासां ताः कदलीस्तम्भातिरेकसंस्थितनिव्रणसुकुमारमृदुकोमलातिविलसमसंहतसुजतवृत्तपीवरनिरन्तरोरवः 'पट्टसंठियपसस्थविच्छिण्णपिहुलसोणीओ' पट्टवत्-शिलापट्टकादिवत् संस्थिता पट्टसंस्थिता प्रशस्ता प्रशस्तलक्षणोपेतत्वाद् विस्तीर्णा ऊद्दद्दधिः पृथुला दक्षिणोत्तरतः शरोणि-कटेरग्रभागो यासां ताः pttttsNsthitvistiirnnpRthulshronnyH| 'वयणायामप्पमाणदुगुणियविसालमंसलसुबद्धजहणवरधारणीओ' वदनस्यमुखस्यायामप्रमाणं-द्वादशाङ्गुलानितस्माद् द्विगुणितं-द्विगुणप्रमाणंस विशालं वदनायामप्रमाणद्विगुणितविशालं मांसलमप्युपचितंसुबद्ध-अतीव सुबद्धावयवंनतु श्लथमिति भावःजघनवरं-- वरजघनं, वरशब्दस्य विशेषणस्यापि सतः परनिपातः पराकृतत्वात्, धारयन्तीत्येवंशीला वदनायामप्रमाणद्विगुणितविशालमांसलसुबद्धजघनवरधारिण्यः 'वजविराइयपसत्थलक्खणनिरोदरतिवलीविणीयतणुनमियमज्झयाओ वज्रस्येव विराजितं वज्रविराजितंप्रशस्तानि लक्षणानि यत्रतत्प्रशस्तलक्षणं निरुदरं-विकृतोदररहितं त्रिवलीविनीतं-तिम्रोवलयो विनीता-विशेषतः प्रापिता यत्र तत् त्रिवलीविनीतंतनु-कृशंनतंतनुनतमीषन्नतमित्यर्थमध्यंयासांता वज्रविराजितप्रशस्तलक्षणनिरुदरत्रिवलीविनीततनुनतमध्यकाः । 'उज्जुयसमसंहियजच्चतणुकसिणनिद्धआएज्जलडहसुविभत्तसुजायसोमंतरुइलरमणिज्जोराई' ऋजुका-नवक्रासमा न काप्युद्दन्तुरा संहिता-सन्ततानत्वपान्तरालव्यवच्छिना जात्या-प्रधाना तन्वी न तु स्थूरा कृष्णा न मर्कटवर्णा स्निग्धा-स्निग्धच्छाया आदेया दर्शनपथप्राप्ता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लटहा-सलवणिमाऽत एव आदेया सुविभक्तासुविभागासुजाता-जन्मदोषरहिताअत एव शोभमानारुचिरा-दीप्रारमणीया-द्रष्टमनोरमणशीला रोमराजिर्यासां ता ऋजुकसमसहितजात्यतनुकृष्णस्निग्धादेयलटहसुविभक्तसुजातशोभमानरुचिररमणीयरोमराजयः 'गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियआकोसायंतपौ-गंभीरवियडनामा' इति पूवत् । 'अणुब्भडपसत्थपीणकुच्छीओ' अनुभटा-अनुल्बणा प्रशस्ता-प्रशस्तलक्षणा पीना कुक्षिर्यासां ता अनुद्भटप्रशस्तपीनकुक्षयः "सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मियमाइयपीणरैयपासाऊकरंडयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठीओ' इतिपूर्ववत् _ 'कंचणकसमुप्पमाणसमसंहितसुजायलठ्ठचूचुयआमेगजमलुगलवट्टियाब्भुन्नयरैयसंठियपओहराओ' काञ्चनकलशाविव काञ्चनकलशौसुप्रमाणौ-स्वशरीरानुसारिप्रमाणोपेतौसमौ-नेको हीनो नैकोऽधिकंइति भावः संहितौ-संतती अपान्तरालरहितावितिभावः सुजाती-जन्मदोषरहिती लष्टौ-मनोज्ञौ चूचुक आमेलकः आपीडकः सेखरो ययोस्तौ चूचुकापीडकौ 'जमलजुगलेऽति Page #304 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 301 यमलयुगलं-समश्रेणीकयुगलरूपी वर्त्तिताविव वर्तितौ कठिनाविति भावः अभ्युन्नती-पत्युरभिमुखमुन्नतौरतिदं-रतिकारि संस्थितं-संस्थानंययोस्तौरतिदसंस्थितौपयोधरौयासांताः काञ्चनकलशसुप्रमाणसमसंहितसुजातलष्टचूचुकापीडयमलयुगलवर्तिताभ्युन्नतरतिदसंस्थितपयोधराः । _ 'अणुपुव्वतणुयगोपुच्छवट्टसमसहितनमियआएजललियबाहाओ' आनुपूव्येण-क्रमेण तनुकौ आनुपूर्व्यतनुको अत एव गोपुच्छवद् वृत्तौ-वर्तुलौ समी-समप्रमाणौ संहितौ-स्वशरीरसंश्लिष्टौ नतौ स्कन्धदेशस्य नतत्वात् आदेयौ अतिसुभगतयोपादेयौ ललिती--मनोज्ञचेष्टाकलितौ बाहू यासां ता आनुपूर्व्यतनुगोपुच्छवृत्तसंहितनतादेयललितबाहवः 'तंबनहा' ताम्रा-ईषद्रक्ता नखाः-कररुहायासांतास्ताम्रनखाः 'मंसलग्नहत्था मांसलौ अग्रहस्तौ बाह्रग्रभागवर्तिनौ हस्तौ यासां ता मांसलाग्रहस्ताः । 'पीवरकोमलवरंगुलीया' पीवरा-उपचिताः कोमलाः-सुकुमारा वराः-प्रमाणलक्षणोपेत-तयाप्रधानाअङ्गुलयोयासांताः पीवरकोमलवराङ्गुलिकाः 'निद्धपाणिरेहा' स्निग्धाः पाणी रेखा यासां ताः तथा, 'रविससिसंखचक्कसोस्थियविभत्तसुविरइयपाणिलेहा इति पूर्ववत् 'पीणुनयकक्खवक्खवत्थिप्पएसा' पीना-उपचितावयवा उन्नता-अभ्युन्नताः कक्षावक्षोबस्तिरूपाः प्रदेशायासांताःपीनोन्नतकक्षावक्षोबस्तिप्रदेशाः 'पडिपुण्णगलकवोला' प्रतिपूर्णी गलकपोलौ च यासां तास्तथा 'चौरंगुलसुप्पमाणकंबुवरसरिसगीवा' पूर्ववत् 'मंसलसंठियपसत्थहणुया' मांसलम् -उपचितमांसं संस्थितं-विशिष्टसंस्थानं प्रशस्तं-प्रशस्तलक्षणोपेतं हनुकं यासांता maaNslsNsthitprshsthnukaaH| __ "दाडिमपुष्फप्पगासपीवरप्पवराहरा' दाडिमपुष्पप्रकाशः पीवरःप्रवरः-सुभगोऽधरोयासां ता दाडिमपुष्पप्रकाशपीवरप्रवराधराः 'सुंदरोत्तरोडा' व्यक्तं 'दहिदगरयचंदकुंदवासंतियमौलधवलाच्छिद्दविमलदसणा' दधि-प्रतीतंदकरज-उदककणाः चन्द्रः-प्रतीतः कुन्दः-कुसुमं वासन्तिकामुकुलं-वाप्सन्तिकाकलिका तद्वद्धवला अच्छिद्राः-छिद्ररहिता विमला-मलरहिता दशना-दन्ता यासां ता दधिदकरजश्चन्द्रकुन्दवासन्तिकामुकुलधवलाच्छिद्रविमलदशनाः 'रत्तुप्पलपत्तमौयसूमालतालुजीहा' रक्तोत्पलवद् रक्तं मृदु-अकठिनं सुकुमारं अकर्कशं तालु जिह्वा च यासांता र्क्तोत्प्ल्मूदुसुकुमार्तालुजिह्वाः। 'कणैरमुकुलाकुडियाब्भुग्गयौज्जुतुंगनासा' कणयराअतिस्निग्धतया श्लक्ष्णश्लक्ष्णस्वेदकणाकीर्णा मुकुला-नासापुटद्वयस्यापि यथोक्तप्रमाणतया संवृत्ताकारतयाचमुकुलाकारा अभ्युद्गगताअभ्युन्नता ऋजुका-सरला तुङ्गा उच्चा नासा यासां तास्तथा, "सारयनवकमलकुमुयकुवलयविमुक्कदलनिगरसरिसलक्खणंकियकंतनयणाओ' शारदं-शरन्मासभावि यन्नवंप्रत्यग्रंकमलं-प कुमुदं-कैरवं कुवलयं-नीलोत्पलं वैर्विमुक्तो यो दलनिकरस्तत्सशे, किमुक्तं भवति?-एवं नामायददीर्धे मनोहारिणी नयने यत्शारदानवात् कमलाद्वा कुमुदाद्वा कुवलयाद्वा उत्पद्य पत्रद्वयमिवावस्थितमाभातीति, लक्षणाङ्किते-प्रशस्तलक्षणोपेते नयने यासांताः शारदनवकमलकुमुदकुवलयविमुक्तदलनिकरसशलक्षणाङ्कितनयनाः, एतदेव किञ्चिद्विशेषार्थमाह 'पत्तलचपलायंततंबलोयणाओ' पत्रले पक्ष्मवती चपलायमाने ताम्र-कवचित्रदेशैंषद्रक्ते लोचनेयासांताः पत्रलचपलायमानताम्रलोचनाः 'आणामियचावरुइलकिण्हमराइ-संठियसगय आगयसुजायभमया अलोणपमायजुत्तसवणा' इति अवत, पदमणिजगडलहा' Page #305 -------------------------------------------------------------------------- ________________ 302 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/185 पीना-उपचितामृष्टा-मसृणा रमणीया-रम्यागण्डरेखा-कपोलपाली यासांताः पीनमृष्टरमणीयगण्डलेखाः 'चौरंसपसत्थसमनिडाला' चतुरं-चतुष्कोणं प्रशस्तं-प्रशस्तलक्षणोपेतं समंऊर्ध्वाधस्तया दक्षिणोत्तरतयाचतुल्यप्रमाणंललाटंयासांताश्चतुरप्रशस्तसमललाटाः 'कोमुईरयणिकरविमलपडिपुण्णसोमवयणा' कौमुदी-कार्तिकी पौर्णमासी तस्यां रजनिकरैव विमलं प्रतिपूर्ण सोमं च वदनं यासां ताः कौमुदीरजनिकरविमलप्रतिपूर्णसोमवदनाः, सोमशब्दस्य परनिपातः प्राकृतत्वात्, 'छत्तुन्नयौत्तमंगाओ' छत्रवन्मध्ये उन्नतमुत्तमाङ्ग yaasaaNtaashchtrotrtottmaanggaaH| 'कुडिलसुसिणिद्धदीहसिरयाओ' कुटिलाः सुस्निग्धा दीर्घाः शिरोजा यासां ताः कुटिलसुस्निग्धदीर्धशिरोजाः, छत्रध्वजयूपस्तूपदामनीकमण्डलुकलशवापीसौवस्तिकपताकायवमत्स्यकूर्मरथवरमकरशुकस्थालाडशाष्टापदसुप्रतिष्ठकमयूर श्रीदामाभिषेकतोरणमेदिन्युदधिवरभवनगिरिवरादर्शललितगजवृषभसिंहचामररूपाणिउत्तमानि-प्रधानानि प्रशस्तानिसाभुद्रिकशास्त्रषु प्रशंसास्पदीभूतानि द्वात्रिंशतं लक्षणानि धारयन्तीति छत्रचामरयावदुत्तमप्रशस्तद्वात्रिंशल्लक्षणधराः 'हंससरिसगतीओ' हंसस्य सःशी गतिर्यासां ता हंससशगतयः, कोकिलायाइव या मधुरागीस्तया सुस्वराः कोकिलामधुरगी:सुस्वराः, तथा कान्ताः-कमनीयाः, तथा सर्वस्य-तप्रत्यासन्नवर्तिनोलोकस्यानुमताः-संमतानमनागपि द्वेष्याइति भावः, व्यपगतवलिपलिताः, तथा व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः, स्वप्नेऽपि तेषामसम्भवात्, स्वभावत एव श्रृंगारः-श्रृङ्गाररूपश्चारु-प्रधानो वेषो यासां ताः स्वभावश्रृङ्गारचारुवेषाः । तथा संगयगयहसियभणियचेट्ठियविलाससंलावणिउणजुत्तोवयारकुसला' सङ्गतं-सश्लिष्टं यद् गतं-गमनं हंसागमनवत् हसितं-हसनं कपोलविकासि प्रेमसंदर्शि च भणितं-भणनं गम्भीरं-मन्मथोद्दीपिचचेष्टितं-चेष्टं सकाममङ्प्रत्यङ्गोपदर्शनादिविलासो-नेत्रविकारः संलापःपत्या सहासकामस्वह्रदयप्रत्यर्पणक्षमं परस्परसंभाषणं निपुणः-परमनैपुण्योपेतो युक्तश्च यः शेषौपचारस्तत्रकुशलाः संगतगतहसितभणितचेष्टितविलाससंलापनिपुणयुक्तोपचार कलिताः, एवंविधविशेषणाश्च स्वपतिंप्रति द्रष्टव्या न परपुरुषं प्रति, तथा क्षेत्रस्वाभाव्यतः प्रतनुकामतया परपुरुषं प्रतितासामभिलाषासम्भवात्, पूर्वोक्तमेवार्थं संपिण्डयाह-वरस्तनजघनवदनकरचरणनयनलावण्यवर्णयौवनविलासकलिता नन्दनवनचारिण्य इवाप्सरसः, 'अच्चेरपेच्छणिज्जा' इति आश्चर्यप्रेक्षणीयाः 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् । सम्प्रति स्त्रीपुंसविशेषमन्तरेण सामान्यतस्तत्रत्यमनुष्याणां स्वरूपं प्रतिपिपादयिषुरिदमाह-'तेणं मणुया ओहस्सरा' इत्यादि, ते उत्तरकुरुनिवासिनो मनुष्याओघःप्रवाही स्वरोयेषां ते ओघस्वराः, हंसस्येवमधुरः स्वरो येषां ते हंससवराः, क्रौ.चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौ.वस्वराः, एवं सिंहस्वरा दुन्दुभिस्वरा नन्दिस्वराः, नन्द्या इव घोषः-अनुनादो येषां ते नन्दीघोषाः, मञ्जु-प्रियः स्वरो येषां तेमञ्जुस्वराः, एवं सिंहस्वरादुन्दुभिस्वरा नन्दिस्वराः,नन्या इव घोषः-अनुनादो येषां तेनन्दीघोषाः, मञ्जु-प्रियः स्वरोयेषांते मञ्जुस्वराः, मञ्जुर्घोषो येषां तेमाघोषाः, एतदेवपदद्वयेन व्याचष्टे सुस्वराः सुस्वरनिर्घोषाः 'पउमुप्पलगंधसरिसनीसाससुरभिवयणा' पद्म-कमलमुत्पलंनीलोत्पलं अथवा पग-पद्मकाभिधानं गन्धद्रव्यं उत्पलम्-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सद्दशःसो यो निश्वासस्तेन सुरभिगन्धि वदनं-मुखं येषां ते पद्मोत्पलगन्धसध्शनिश्वाससुर Page #306 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 303 भिवदनाः, तता छवी-छविमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः । "निरायंकउत्तमपसत्थाइसेसनिरुवमतणू' निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एवनिरुपमा-उपमारहिता तनुः-शरीरं येषां ते निरातकोत्तमप्रशस्तातिशेषनिरुपमतनवः, एतदेव सविशेषमाह-'जल्लमलकलंकसेयरयदोसवञ्जियसरीरनिरुवलेवा' यातिच लगतिचेति जल्लः-पृषोदरादित्वान्निष्पत्ति स्वल्पप्रयत्लापनेयः सचासौमलश्चजल्लमलःसचकलकंच-दुष्टतिलकादिकंचित्रादिकंवास्वेदश्च-प्रस्वेदः रजश्च रेणुर्दोषो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्ठाद्युपलेपरहितं शरीरं येषांतेजल्लमलकलङ्कस्वेदरजोदोषवर्जितनिरुपलेपशरीराः, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, 'छायाउज्जोवियंगमंगा' छायया-शरीरप्रभया उद्दयोतितमङ्गमङ्गम्-अङ्गप्रत्यङ्गं येषां ते तथा, 'अनुलोमवाउवेगा' अनुलोमः अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवातजवो येषां ते अनुलोमवायुवेगाः, वायुगुल्मरहितोदरमध्यप्रदेशा इति भावः, आह च मूलटीकाकारः । "उदरमध्यप्रदेशेवायुगुल्मोयेषंतेषामनुलोमोवायुवेगोन भवति, तदभावाच्च तेषामनुलोमो भवति वायुवेगो mithunAnA"miti, 'कग्रहणी' इति कङ्कः-पक्षिविशेषस्तस्येव ग्रहणिगुदाशयो नीरोगवर्चस्कतया येषांते करग्रहणयः, कवोयपरिणामा' कपोतस्येव-पक्षिविशेषस्य परिणामआहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जाठराग्नि पाषाणलवानपि जरयतीति श्रुति, एवं तेषामप्यत्यर्गलाहारग्रहणेऽपिनजातुचिदप्यजीर्णदोषाभवन्तीति, 'सौणिपोसपिळूतरोरुपरिणया' इति शकुनेरिव-पक्षिण इव पुरीषोत्सर्गे निर्लेपतया 'पोसंति पोसः-अपानदेशः 'पुसौत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, तथा लघुपरिणामतया पृष्ठं च प्रतीतं अन्तरे चपृष्ठोदरयोरन्तराले पावित्यर्थ ऊरू चेति द्वन्द्वः ते परिणता येषां ते शकुनिपोसपृष्ठान्तरोरुपरिणताः, निष्ठान्तस्यपरनिपातः सुखादिदर्शनात्, विग्गहियौन्नयकुच्छी विग्रहिता-मुष्टिग्राह्या उन्नता चकुक्षिर्येषांतेविग्रहितोन्नतकुक्षयः, वज्रर्षभनाराचंसंहननंयेषांतेवज्रर्षभनाराचसंहननाः, तथा समचतुरंन च तत् संस्थानं च समचतुरसंस्थानं तेन संस्थिताः समचतुरस्रंसंस्थासंस्थिताः, षडधनुःसहोच्छ्रिताः-त्रिगव्यूतप्रमाणोच्छ्रयाः, तथा तेषामुत्तरकुरुवास्तव्यानां मनुष्याणां द्वे पृष्ठकरण्डके षट्पञ्चाशे-षटपञ्चाशदधिके प्रज्ञप्ते तीर्थ्क्र्ग्न्न्ध्रैः। 'ते णं मणुया' इत्यादि, ते उत्तरकुरुवास्तव्या मनुजाः प्रकृत्या-स्वभावेन भद्रका:अपरानुपतापहेतुकावाङ्मनश्चेष्टाः, तथा प्रकृत्या-स्वभावेन न तु परोपदेशतः परेभ्यो भयतो वोपशान्ताः, तथा प्रकृत्या-स्वभावेन प्रतनवः-अतिमन्दीभूताः क्रोधमानमायालोमा येषां ते प्रकृतिप्रतनुक्रोधमानमायालोभाः, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमार्दवसंपन्ना न कपटमार्दवोपेताः 'अल्लीणा' इति A-समन्तात्सर्वासु क्रियासु लीना-गुप्ता आलीना नोल्वणचेष्टाकारिण इत्यर्थ, भद्रकाः-सकलतत्क्षेत्रोचितकल्याणभागिनः विनीता- बृहत्पुरुषविनयकरणशीलाः अल्पेच्छा-मणिकनकादिविषयप्रतिबन्धरहिता अत एवासन्निधि- सञ्चया-न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा, 'विडिमंतरपरिवसमा' विडिमान्तरेषुशाखान्तरेषु प्रासादाद्याकृतिषु परिवसनं-आकालमावासो येषां ते विडिमान्तरपरिवसनाः जहिच्छि-यकामकामिणो' यथेप्सितान्मनोवाञ्छितान्कामान्-शब्दादीन् Page #307 -------------------------------------------------------------------------- ________________ 304 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 185 कामयन्त इत्येवंशीला यथेप्सित- कामकामिनः, ते उत्तरकुरुवास्तव्या णमिति पूर्ववत् मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! उत्तरकुरुवास्तव्यानां मनुष्याणां 'केवैकालस्स' त्ति सप्तम्यर्थे षष्ठी कियति काले गते भूय आहारार्थ समुत्पद्यते ? - आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह - गौतम ! 'अष्टमभक्तस्य' अत्रापि सप्तम्यर्थे षष्ठी अष्टमभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते ॥ ' ते णं भंते!' इत्यादि, ते उत्तकुरुवास्तव्या भदन्त ! मनुष्याः किमाहारमाहारयन्ति ?, भगवानाह - गौतम ! पृथिवीपुष्पफलाहाराः पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'तेसिणं मंते' इत्यादि, तस्या भदन्त ! पृथिव्याः कीश आस्वादः प्रज्ञप्तः ?, भगवानाह - गौतम ! ' से जहा नामए' इत्यादि, तत् - लोके प्रसिद्धं यथा नाम 'ए' इति वाक्यालङ्कारेऽखण्डमिति वा, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्दो विकल्पने, एवं सर्वत्र, गुड इति वा शर्करा इति वा, इयं शर्करा काशादिप्रभवा द्रष्टव्या, मत्स्यण्डिका इति वा, मत्स्यण्डी - खण्डशर्करा, पर्पटमोदक इति वा बिसकन्द इति वा पुष्पोत्तरेति वा पद्मोत्तरेति वा विजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा, पर्प्पटमोदकादयः खाद्यविशेषा लोकतः प्रत्येतव्याः । 'चाउरक्केवा गोखीरे' इत्यादि वा, चातुरक्यं - चतुः स्थानपरिणामपर्यन्तं तचैवं गवां पुण्ड्रदेशोद्मवेक्षुचारिणीनामनातङ्कानां कृष्णानां यत्क्षीरं तदन्यान्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते, तत्क्षीरमप्येवंभूताभ्योऽन्याभ्यस्तत्क्षीरमप्यन्याभ्य इति चतुःस्थानपरिणामपर्यन्तं, एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपतीतं - खण्डगुडमत्स्यण्डिका उपनीता यत्र तत्तथा, सुखादिदर्शनान्निष्ठान्तस्य परनिपातः, खण्डादिभि सुरसतां प्रापितमिति भावः, 'मंदग्गिकढिए' मन्दमग्निना कथितं मन्दाग्नकथितम्, अत्यग्निकथितं हि विरसं विगन्धादि च भवतीति मन्दग्रहणं, वर्णाद्यतिशयप्रतिपादनार्थमेवाह वर्णेन समाथ्यार्दतिशायिना अन्यथा वर्णोपादानननैरर्थक्यापत्तेः उपपेतं युक्तं, एवं गन्धेन रसेन स्पर्शेन चातिशायिनोपपेतं, एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्रूपः पृथिव्या आस्वादः ?, भगवानाह - गौतम ! नायमर्थः समर्थः, तस्याः पृथिव्या इति - गुडखण्डशर्करादेरिष्टतर एव, यावत्करणात् 'कंततराए चेव पियतराए ऽचेव मणामतराए चेवे ऽति परिग्रहः, आस्वादः प्रज्ञप्तः । पुष्पफलादीनामास्वादनं पृच्छन्नाह - 'तेसि णं भंते! पुप्फफलाण' मित्यादि, तेषां कल्पपादपसत्कानां पुष्पफलानां कीश आस्वादः प्रज्ञप्तः ?, भगवानाह - गौतम ! 'तेसिणं भंते! पुप्फफलाण' मित्यादि. तेषां कल्पपादपसत्कानां पुष्पफलानां कीद्दश आस्वादः प्रज्ञप्तः ?, भगवानाह - गौतम 'से जहा नामए' इत्यादि तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधिपतिरपि प्रायते तत आहचतुरन्तचक्रवर्त्तिनः - चतुर्षु अन्तेषु त्रिसमुद्रहिमवत्परिच्छिन्नेषु गम्यते, एवं गन्धेन रसेन स्पर्शनोपपेतं आस्वादनीयं आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसप्रकर्षमधिकृत्य दीपनाथमग्निवृद्धिकरं, दीपयति हि जाठराग्निमति दीपनीयं, बाहुलकात्कर्त्तर्यनीयप्रत्ययः, एवं दर्पणीयमुत्साह वृद्धिहेतुत्वात्, मदनीयं मन्थथजननात्, बृंहणीयं धातूपचयकारित्वात्, सर्वागीणन्द्रयाणि गात्रं च प्रह्लादयतीति वन्द्रियगात्रप्रह्लादनीय, वैशद्येन तव्यह्लादहेतुत्वात्, एवमुक्ते Page #308 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 305 गौतम आह-भगवन् ! भवेदेतद्रूपः पुष्पफलानामास्वादः?, भगवानाहगौतम! नायमर्थ समर्थ, तेषां पुष्पफलानामितश्चक्रवर्तिभोजनादिष्टतरादिरेवास्वादः prjnyptH। ___ te णं भंते !' इत्यादि, ते भदन्त ! मनुजास्तं-अनन्तरोदितस्वरूपमाहारमाहार्य 'कन वसतौ कस्मिन्नुपाश्रये ऽउपयान्ति?' उपगच्छन्ति, भगवानाह-गौतम! 'वृक्षगृहालयाः' वृक्षरूपाणि गृहाणि आलया आश्रया येषां ते वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! / "तेणंभंते' इत्यादि,तेभदन्त! वृक्षाः किंसंस्थिताः' किमवसंस्थिताःप्रज्ञप्ताः?, भगवानाहगौतम! अप्येककाः कूटाकारसंस्थिताः सिखराकारसंस्थिता इत्यर्थ अप्येककाःप्रेक्षागृहसंस्थिताः अप्येककाश्छत्रसंस्थिताः अप्येककाध्वजसंस्थिताः अप्येककाः स्तूपसंस्थिताः अप्येककास्तोरणसंस्थिताः अप्येककाः कूटाकारसंस्थिताः अप्येककास्तोरणसंस्थिताः अप्येकका गोपुरसंस्थिताः, गोभिः पूर्यत इति गोपुरं-पुरद्वारं, अप्येकका वेदिकासंस्थानसंस्थिताः, वेदिका-उपवेशनयोग्या भूमि, अप्येककाश्चोप्पालसंस्थिता इत्यर्थः, चोप्पालं नाममत्तवारणं, अप्येकका अट्टालकसंस्थिताः अट्टालकः-प्राकारस्योपर्याश्रयविशेषः, अप्येकका वीथीसंस्थिताः वीथी-मार्ग, अप्येककाः प्रासादसंस्थिताः, राज्ञां देवतानां च भवनानि प्रासादाः उत्सेधबहुला वा प्रासादास्ते चोभयेऽपि पर्यन्तशिखराः, हर्म्य-शिखररहितं धनवतांभवनं, अप्येकका गवाक्षसंस्थिताः, गवाक्षो वातायनं, अप्येकका वालाग्रपोतकासंस्थिताः, वालाग्रपोतिका नाम तडागादिषु जलस्योपरि पादिः, अप्येकका वलभीसंस्थिताः, वलभी-गृहाणामाच्छादनं, अप्येकका वरभवनविशिष्टसंस्थानसंस्थिताः, वरभवनं सामान्यतो विशिष्टं गृहं तस्येव यद् विशिष्टं संस्थानं तेन संस्थिताः, शुभा शीतला च छाया येषां ते शुभशीतलच्छायास्ते द्रुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !! 'अस्थिणं भंते!' इत्यादि, सन्तिभदन्त! उत्तरकुरुषु कुरुषुगृहाणिवाऽस्मददगृहकल्पानि गृहायतनानि-तेषुगृहेषु तेषांमनुष्याणामायतनानि-गमनानिगृहायतनानि?,भगवानाह-गौतम नायमर्थ समर्थो, वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! / / ___'अस्थिणं भंते!' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु ग्रामा इति वायावत्सनिवेशा इति वा, यावत्करणानगरादिपरिग्रहः, तत्र ग्रसन्ति बुद्धयादीन् गुणानिति यदिवा गम्याःशास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इतिनिपातनान्नोऽनादेशाभावः, निगमाः-प्रभूतवणिग्वर्गावासाः, पांशुप्राकारनिबद्धानिखेटानि, क्षुल्लप्राकारवेष्टितानि कर्बटानि, अर्द्धतृतीयगव्यूतान्तामरहितानि मडम्बानि, 'पट्टणाइ वेऽति पट्टनानि पत्तनानिवा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्नौभिरेवगम्यं तत्पट्टनं, यत्पुनः शकटै?टकैनौभिश्च गम्यं तत्पत्तनं यथा भरुकच्छं, उक्त्ण्च्॥1॥ "पत्तनं शकटैर्गम्यं, घोत्त्कैनोभिरेव् च । नौभिरेव तु यद्गम्यं, पट्टनं ttprckssyte॥" द्रोणमुखानि-बाहुल्येन जलनिर्गमप्रवेशानि, आकरा-हिरण्याकरादयः,आश्रमाः-तापसावसथोपलक्षिता आश्रयाः, संबाधा-यात्रासमातप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा वसति, सन्निवेशा इति-सन्निवेशोयत्र सार्थादिरावासितः, भगवानाह1920 Page #309 -------------------------------------------------------------------------- ________________ 306 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/185 गौतम! नायमर्थ-समर्थो, यद्-यस्मान्नेच्छितकामगामिनःन इच्छितं-इच्छाविषयीकृतं नेच्छितं, नायं नकिन्तु नशब्दैत्यत्रा (ना)देशाभावोयथा नैके द्वेषस्यपर्यायाऽइत्यत्र, नेच्छितं-इच्छाया अविषयीकृतं कामस्वेच्छयागच्छन्तीत्येवंशीला नेच्छितकामगामिनस्तेमनुजाःप्रज्ञप्ता हे श्रमण! हे आयुष्मन्! 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु 'असयः' अस्युपलक्षिताः सवकाः पुरुषाः,मषीति वा मष्युपलक्षितालेखनजीविनः, वृषिरितिकृषिकर्मोपजीविनः, पणीति पणितंपण्यमिति वाकयविक्रयोपजीविनः, वाणिज्यमितिवाणिज्यकलोपजीविनः?,भगवानाहगौतम ! नायमर्थ समर्थो, व्यपगतासिमषीकृषिपण्यवाणिज्यास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! / 'अस्थिणंभंते' इत्यादि, अस्तिभदन्त! उत्तरुकुरुषुकुरुषु हिरण्यमिति वा-हिरण्यंअघटितंसुवर्णं कांस्यं-कांस्यभाजनजाति dUsa'mitivA दूष्यंवजाति, मणिमौक्तिक-शङ्खशिलाप्रवालसत्सारस्वापतेयानि वा, तत्र मणिमौक्तिकशशिलाप्रवालानि प्रतीतानि सद्-विद्यमानं सारं-प्रधानंस्वापतेयं-धनंसत्सारहस्वापतेयं, भगवानाह-हन्ता! अस्ति, 'नो चेवण मित्यादि, न पुनस्तेषां मनुजानां तद्विषयस्तीव्रोममत्वभावः समुत्पद्यते, मन्दरागादितया विशुद्धाशयत्वात् __ 'अस्थिणं भंते!' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु राजेति वा राजा-चक्रवर्ती बलदेववासुदेवो महामाण्डलिकोवायुवराजइतिवा-उत्थिताशनःईश्वरो-भोगिकादि, अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इत्येके, तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तरलालातसौवर्णपट्टविभूषितशिराः, कौटुम्बिकैतिवा, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, माडम्बिक इति वा, यस्य प्रत्यासन्नं ग्रामनगरादिकमपरं नास्ति तत्सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बं तस्याधिपतिमांडम्बिकः,इभ्यैतिवा, इभो-हस्तीतप्रमाणंद्रव्यमहतीतीभ्यः, यत्सत्कपुञ्जीकृतहिरण्यरलादिद्रव्येणान्तरितो हस्त्यपि नश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रेष्ठीति वा श्रीदेवताऽध्यासितसउव्गपट्टिभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी, सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुः सेनापति, सार्थवाह इति वा। ॥ 1 ॥ "गणिमं रिमं मेजं पारिच्छंचेवदव्वजायं तु। धेतूणं लाभत्थं वच्चै जो अन्न्देस्ण्तु॥ ॥ 2 ॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो प्ण्थे। सो सत्यवाहनामंधणो ब्व लोए स्मुव्व्हि॥ एतल्लक्षणयुक्तः सार्थवाहः, भगवानाह--गौतम! नायमर्थसमर्थो, व्यपगतर्द्धिसत्काराव्यपगता ऋद्धि-विभवैश्वर्यं सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथाउत्तरकुरुवास्तव्यामनुजाः प्रज्ञप्ताहे श्रमण! हेआयुष्मन् ! / अस्थिणं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु दास इति वा, दासः-आमरणं क्रयक्रीतः,प्रेष्य इति वा,प्रेष्यः-प्रेषणयोग्य, शिष्य इति वा, शिष्यःउपाध्यायस्योपासकः, भृतक इतिवा, मृतको-नियतकालमधिकृत्य वेतनेन कर्मकरणाय दृतः, 'भागिल्लए तिवाभागिक इतिवा, भागिको नाम द्वितीयांशस्य चतुर्थाशस्य वा ग्राहकः, कर्मकारपुरुष इति वा, कर्मकारो लोहारादि कर्मकारः ?, भगवानाह-गौतम ! नायमर्थ समर्थो, व्यपगताभियोग्यास्ते मनुजाः प्रज्ञप्ताः, अभिमुखं कर्मसु युज्यते व्यापार्यत इति वाऽभियोग्यस्तस्य Page #310 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 307 भावः कर्म वा आभियोग्यं, 'व्यञ्जनाद् यपंचमस्य सरूपे वा' इत्येकस्य यकारस्य लोपः, व्यपगतमाभियोग्यं येभ्यस्ते तथा हे श्रमण ! हे आयुष्मन् ! / 'अत्थि णं भंते!' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु मातेति वा पितेति वा भ्रातेति वा भगिनीति वा भार्येति वा सुत इति वा दुहितेति वा स्नुषेति वा?, तत्र माता - जननी पिता - जनकः सहोदरो - भ्राता सहोदरी - भगिनी वधूः -- भार्या सुतः पुत्रः सुता - दुहिता पुतरवधूः - स्नुषा, भगवानाह - हन्त ! अस्ति, तथाहि--या प्रसूते सा जननी, यो बीजं निषिक्तवान् स पिता विवक्षितः पुरुषः, सहजातो यो भ्राता एकमातृपितृकत्वात्, इतरा तस्य भगिनी, भोग्यत्वाद् भार्या, स्वमातापित्रोः स पुत्र इतरा दुहिता, स्वपुत्रभोग्यत्वात्स्नुषेति, 'नो cevaNa'mityAdi, न पुनस्तेषां मनुजानां तीव्रं प्रेमरूपं बन्धनं समुत्पद्यते, तथा क्षेत्रस्वाभाव्यात् प्रतनुप्रेमबन्धनास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'अत्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु अरिरिति वा शत्रु वैरीति वा-जातिनिबद्धवैरोपेतः, घातक इति वा, घातको योऽन्येन घातयति, वधक इति वा, वधकः - स्वयं हन्ता, प्रत्यनीक इति वा, प्रत्यनीकः - छिद्रान्वेषी, प्रत्यमित्र इति वा, प्रत्यमित्रो यः पूर्वं मित्रं भूत्वा पश्चाद मित्रो जातः ?, भगवानाह - नायमर्थ समर्थो, व्यपगतवैरानुबन्धास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! / / 'अस्थि णं भंते' इत्यादि, अस्ति सभदन्त ! उत्तरकुरुषु कुरुषु मित्रमिति वा मित्रं - स्नेहविषयः, वयस्य इति वा - समानवया गाढतरस्नेहविषयः, सखा इति वा-समानखादनपानो गाढतमस्नेहस्थानं, सुहृदिति वा, सुहृत् - मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च, साङ्गतिक इति वा, साङ्गतिकः-सङ्गतिमात्रघटितः ?, भगवानाह - नायमर्थ समर्थो, व्यपगतस्नेहानुरागास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! / - 'अत्थि णं भंते !' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु 'आबाहा इति वा' आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाहः - विवाहात्पूर्वस्ताम्बूलदानोत्सवः, वीवाहा इति वा, वीवाह :परिणयनं, यज्ञाइति वा, यज्ञाः - प्रतिदिवसं स्वस्वेष्टदेवतापूजा:, श्राद्धानीति वा, श्राद्धं पितृक्रिया, स्थालीपाका इति वा, स्थालीपाकः - प्रतीतः, मृतपिण्डनिवेदनानीति वा मृतेभ्यः श्मशाने तृतीयनमादिषु दिनेषु पिण्डनिवेदनानि मृतपिण्डनिवेदनानि, चूडोपनयनानीति वा, चूडोपनयनंशिरोमुण्डनं, सीमन्तोन्नयनानीति वा, सीमन्तोन्नयनं - गर्भस्थापनं ?, भगवानाह - नायमर्थ समर्थः, वोयपगतावाहवीवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! / 'अत्थिणं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु नटप्रेक्षेति वा नटा-नाटकानां नाटयितारस्तेषां प्रेक्षा नटप्रेक्षा, नृत्यप्रेक्षेति वा, नृतयन्ति स्म नृत्या- नृत्यविधायिनस्तेषां प्रेक्षा नृत्यप्रेक्षा इति वा, जल्लप्रेक्षेति वा, जल्ला -वरत्राखेलकाराजस्तोत्रपाठका इत्यपरे तेषां प्रेक्षा जलप्रेक्षा, मल्लप्रेक्षेति वा, मल्लाः- प्रतीताः, मौष्टिकप्रेक्षेति वा, कथकाः प्रतीताः, प्लवकप्रेक्षेति वा, प्लवका ये उत्प्लुत्य गर्त्तादिकं झम्पामिर्लङ्घयन्ति नद्यादिकं वा भन्ति तेषां प्रेक्षा प्लवकप्रेक्षा, लासकप्रेक्षेति वा, लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डास्तेषां प्रेक्षा लासकप्रेक्षा, आख्यायकप्रेक्षेति वा ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां प्रेक्षा आख्यायकप्रेक्षा, लप्रेक्षेति वा, लङ्खा ये महावंशाग्रमारुह्य नृत्यन्ति तेषां प्रेक्षा लङ्खप्रेक्षा, मङ्खप्रेक्षेति वा, ये चित्रपट्टिकादिहस्ता भिक्षां चरन्ति ते मङ्कास्तेष प्रेक्षा मङ्खप्रेक्षा, 'तूणइल्लपेच्छाइ वा' इति तूणइल्ला - तूणाभिधानवाद्य Page #311 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 /185 विशेषवन्तस्तेषां प्रेक्षा तूणइल्लप्रेक्षा, तुम्बवीणाप्रेक्षेति वा, तुम्बयुक्ता वीणा येषां ते तुम्बवीणाःतुम्बवीणावादकास्तेषां प्रेक्षा, 'कावपिच्छाइ वे' ति कावाः - कावडिवाहका तेषां प्रेक्षा, मागधप्रेक्षेति वा, मागधा - बन्दिभूतास्तेषां प्रेक्षा मागधप्रेक्षेति वा ?, भगवानाह - नायमर्थ समर्थो, व्यपगत कौतुकास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ! 'अत्थिणं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु इन्द्रमह इति वा, इन्द्रः - शक्रस्तस्य महः - प्रतिनियतदिवसभावी उत्सवः, स्कन्दमह इति वा, स्कन्दः - कार्त्तिकेयः, रुद्रमह इति वा, रुद्रः प्रतीतः, शिवमह इति वा, सिवो-देवताविशेषः, वैश्रमणमह इति वा, वैश्रमण:उत्तरदिग्लोकपालः, नागमह इति वा, नागो-भवनपतिविशेषः, यक्षमह इति वा भूतमह इति वा, यक्षभूती - व्यन्तरविशेषी, मकुनदमह इति वा, मकुन्दो - बलदेवः, कूपमह इति वा तडाकमह इति वा नदीमह इति वा हदमह इति वा पर्वतमह इति वा वृक्षमह इति वा चैत्यमह इति वा स्तूपमह इति वा ?, कूपादयः प्रतीताः, भगवानाह - नायमर्थ समर्थो, व्यपगतमहमहिमास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ! 308 'अत्थि णं भंते!' इत्यादि, सन्ति भदन्त ! उत्तरुकुरुषु कुरुषु शकटानीति वा, शकटानिप्रतीतानि, रथावा, रथाद्विविधा-यानरथाः सङ्गामरथाश्च तत्र सङ्गामरथस्य प्राकारानुकारिणी फलकमयी वेदिकाऽपरस्य तु न भवतीति विशेषः, यानानीति वा यानं -- गन्त्रयादि, युग्यानीति वा, युग्यं - गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरवेदिकोपशोभितं जम्पानं, गिल्लय इति वा, गिल्लिर्हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव, थिल्लय इति वा, लाटानां यद् अड्डपल्लाणं रूढं तदन्यविषये थिल्लिरित्युच्यते, शिबिका इति वा, शिबिका - कूटाकाराच्छादितो जम्पानविशेषः, सन्दमाणिया इति वा, सन्दमाणिया - पुरुषप्रमाणो जम्पानविशेषः ?, भगवानाह - नायमर्थः, समर्थः पादविहारचारिणस्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा महिषा इति वा खरा इति वा घोटका इति वा ?, इह जात्या आशुगमनशीला अश्वाः शेषा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा ?, भगवानाह - हन्त ! सन्ति, पुनस्तेषां मनुजानां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति ॥ 'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गावः गव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा ?, हन्त ! सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गावः - गिव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा ?, हन्त ! सन्ति, न पुनस्तेषां मनुष्याणामुपभोग्यतया हव्यं शीघ्रमागच्छन्ति । 'अत्थिणं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु सिंहा इति वा, सिंहः - पञ्चाननः, व्याघ्रा इति वा, व्याघ्रः - शार्दूलः, वृका इति वा, द्वीपिका इति वा द्वीपिका - चित्रकाः, ऋक्षा इति वा, परस्सरा इति वा, परस्सरो - गण्डः, श्रृंगाला इति वा, बिडाला इति वा, शुनका इति वा, कालशुनका इति वा, कोकन्तिका इति वा, कोकन्तिकालुङ्कडिकाः, शशका इति वा, चिल्लला इति वा, चिल्लल - आरण्यकः पशुविशेषः ?, भगवानाह - हन्त ! सन्ति, न पुनस्ते परस्परस्या तेषां वा मनुजानां काञ्चिदाबाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | Page #312 -------------------------------------------------------------------------- ________________ 309 प्रतिपत्तिः - 3, दीव0 'अस्थिणंभंते' इत्यादि, सन्ति भदन्त! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इतिवा महिषा इति वा खराइति वागोटका इतिवा?, इह जात्याआशुगमनशीला अश्वाः शेषा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा?, भगवानाहहन्त ! सन्ति, न पुनस्तेषां मनुजानां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति । अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गावः-स्त्रीगव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा?, हन्त ! सन्ति, न पुनस्तेषां मनुष्याणामुपभोग्यतया हव्यं शीघ्रमागच्छन्ति । 'अस्थिर्णभंते इत्यादि, सन्ति भदन्त! उतरकुरुषु कुरुषु सिंहा इति वा, सिंहः-पञ्चाननः, व्याघ्रा इति वा, व्याघ्रः-शार्दूलः, वृका इति वा, द्वीपिका इति वा द्वीपिका:-चित्रकाः, अक्षा इति वा,परस्सराइतिवा, परो-गण्डः,श्रगालाइति वा, बिडाला इतिवा, शुनका इतिवा, कालशुनका इतिवा, कोकन्तिका इति वा, कोकन्तिकालुकडिकाः, शशका इति वा, चिल्लला इति वा, चिल्लल -आरण्यकः पशुविशेषः ?, भगवानाह-हन्त ! सन्ति, न पुनस्ते परस्परस्या तेषां वा मनुजानां काञ्चिदाबाधां वा प्रवाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन्! / 'अस्थिणंभंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषु कुरुषुशालय इति वा व्रीहय इति वा गोधूमा इति वा यवा इति वा तिला इति वा इक्षव इति वा?, हन्त ! सन्ति न पुनस्तेषां मनुष्याणां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषुस्थाणुरिति वा कण्टक इति वा हीरमिति वा, हीरं-लघु कुत्सितं तृणं, शक्करेति वा, शर्करा- कर्करकः, तृणकचवर इति वा पत्रकचवर इति वा अशुचीति वा, अशुचि-विगन्धंशरीरमलादि, पूतीति वा, पूति-कुथितंस्वस्वभावचलितंत्रिवासरवटकादिवत्, दुरभिगन्धमिति वा, दुरभिगन्धं मृतकलेवरादिवत्, अचोक्ष-अपवित्रमस्थ्यादिवत् ?, भगवानाह-नायमर्थः समर्थो, व्यपगतस्थाणुकण्टकहीरशर्करातृणकचवरपत्रकचवराशुचिपूतिदुरभिगन्धाचोक्षपरिवर्जिता उत्तरकुरवः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि णं मंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु, गर्तेति वा, गर्ता-महती खड्डा, दरीति व, दरी-मूषिकादिकृता लध्वी खड्डा, घसीति वा, घसी-भूराजि, भृगुरिति वा, भृगुः-प्रपातस्थानं, विषममिति वा, विषमं-दुरारोहावरोहस्थानं, धूलिरिति वा पङ्क इति वा, धूलीपप्रतीतौ, चलणीति, वा, चलनी-चरममावस्पर्शी कर्दमः?,भगवानाह-नायमर्थः समर्थ, उत्तरकुरुषु कुरुषु बहुसमरमणीयो भूभागःप्रज्ञप्तो हे श्रमण! हे आयुष्मन् ! / 'अस्थिणं भंते!' इत्यादि, सन्ति भदन्त ! दंसा इति वा मसका इति वा ढङ्गुणा इति वा, कचित् पिशुगा इति वा इति पाठस्तत्र पिशुकाः-पंचटादयः, यूका इति वा लिक्षा इति वा?, भगवानाह-नायमथः समर्तो, व्यपगतोपद्रवाः खलु उत्तरकुरवःप्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! / ___'अस्थिणं भंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषुकुरुषुअहय इति वाअजगरा इति वा महोरगा इतिवा?, हन्त! सन्ति न पुनस्तेऽन्योऽन्यस्य तेषां वा मनुजानं काञ्चिदाबाधांव्याबाधां वाछविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते व्यालकगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! / 'अस्थिभंते' इत्यादि, सन्ति (भदन्त) ! उत्तरकुरुषु कुरुषु ग्रहदण्डा इति वा, दण्डाकारव्यवस्थिताग्रहा ग्रहदण्डाः तेचानर्थोपनिपातहेतुतयाप्रतिषेध्यान स्वरूपतः, एवं ग्रहमुशलानीति Page #313 -------------------------------------------------------------------------- ________________ 310 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 185 वा, ग्रहगर्जितानि - ग्रहचारहेतुकानि गर्जितानि, इमानि स्वरूपतोऽपि प्तिषेध्यानि, ग्रहयुद्धानीति वा, ग्रहयुद्धं नाम यदेको ग्रहोऽन्यस्य ग्रहस्य मध्येन याति, ग्रहसङ्घाटका इति वा, ग्रहसङ्घाटको ना ग्रहयुग्मं ग्रहापसव्यानीति वा अभ्राणीति वा, अभ्राणि सामान्याकारेण प्रतीतानि, अभ्रवृक्षा इति वा, अभ्रवृक्षा-वृक्षाकारपरिणतान्यभ्राणि, सन्ध्या इति वा सन्ध्याकाल नीलाद्यभ्रपरिणतिरूपा प्रतीतैव गन्धर्वनगराणि - सुरसदनप्रासादोपशोभितनगराकारतया तथाविधनभः परिणतपुद्गलराशरूपाणि, एतान्यपि तत्र स्वरूपतोऽपि न भवन्ति, गर्जितानीति वा विद्युत इति वा, गर्जितानि विद्युतश्च प्रतीताः, उल्कपाता इति वा, उल्कापाता - व्योम्रिसंमूर्च्छितज्वलननिपतनरूपाः, दिग्दाह इति वा दिग्दाहा-अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः, निर्घाता इति वा, निर्घातो- विद्युप्रपातः, पांशुवृष्टय इति वा, पांशुवृष्टयो - धूलिवर्षाणि, यूपका इति वा, यूपकाः 'संझाछेयावरणो य' इत्यादिनाऽऽवश्यकग्रन्थेन प्रतिपत्तव्याः, यक्षदीप्तकानीति वा, यक्षदीप्तकानि नाम नभसिद्दश्यमानाग्निसहितः पिशाचः, धूमिकेति वा रूक्षा प्रविरला धूमाभा धूमिका, महिकेति वा, स्निग्धा घना घनत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेणोपलक्ष्यमाणा महिका, रजउद्घाता - रजस्वला दिशः । चन्द्रोपरागा इति वा सूर्योपरागा इति वा, चन्द्रोपरागः--चन्द्रग्रहणं सूर्योपरागः - सूर्यग्रहणं, इह गर्जितविद्युदुल्कादिग्दाहनिर्घातपांशुवृष्टियूपकयक्षदीप्तकधूमिकामहिकारजउद्घाताः स्वरूपतोऽपि प्रतिषेध्याः, चन्द्रसूर्यग्रहणे त्वनर्थोपनिपातहेतुतया स्वरूपतस्तयोः प्रतिषेद्धुमशक्यत्वात्, जम्बूद्वीपगतौ हि चन्द्रौ सूर्यौ वा तव्प्रकाशयतः, एकस्य चन्द्रस्य ग्रहणे सकलमनुष्यलोकवर्त्तिनां चन्द्राणामेकस्य सूर्यस्य ग्रहणे सकलमनुष्यलोकवर्त्तिनां सूर्याणां ग्रहणमत इह क्षेत्र इव तत्रापि स्वरूपतश्चन्द्रसूर्योपरागप्रतिषेधासम्भवः, चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा, चन्द्रसूर्यपरिवेषाश्चन्द्रादित्ययोः परितो वलयाकारपरिणतिरूपाः प्रतीता एव, प्रतिचन्द्रा इत वा प्रतिसूर्या इति वा, प्रतिचन्द्र - उत्पातादिसूचको द्वितीयश्चन्द्रः, एवं द्वितीय- सूर्य प्रतिसूर्य, इन्द्रधनुरिति वा उदकसत्स्य इति वा, इन्द्रधनुः - प्रतीतं, तस्यैव खण्डमुदकमत्स्यः । कपिहसितानीति वा, कपिहसितानि - अकस्मान्नभसि ज्वलद्भीमशब्दरूपाणि, अमोधा इति वा, अमोधा :- सूर्यबिम्बस्याधः कदाचिदुपलभ्यमानशकटोद्धिसंस्थिता श्यामादिरेखा, एते चन्द्रपरिवेषादयः स्वरूपतोऽपि प्रतिषेध्याः, प्राचीनवाता इति वा अपाचीनवाता इति वा यावत् शुद्धवाता इति वा, यावत्करणाद्दक्षिणवातादिपरिग्रहः, एते' सुखहेतवो विकृतरूपाः प्रतिषेध्याः नतु सामान्येन, पूर्वादिवातस्य तत्रापि सम्भवात्, ग्रामदाहा इति वा नरकदाहा इति यावत्संनिवेशदाहा इति, यावत्करणान्निगमदाहखेटदाहादिपरिग्रहः, दाहकृतश्च प्राणक्षय इति वा भूतक्षय इति वा कुलक्षय इति वा, एते स्वरूपतोऽपि प्रतिषेध्याः, तथा चाह भगवान् गौतम ! नायमर्थः समर्थः, केषाञ्चिदनर्थहेतुतया केषाञ्चित्स्वरूपतश्च तत्र तेषामसम्भवात् । 'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु डिम्बानीति वा, डिम्बानिस्वेदोशोत्था विप्लवाः, डमराणीति वा, डमराणि - परराजकृता उपद्रवाः, कलहा इति वा, कलहायुद्धानि, बोला इति वा, बोल - आर्त्तानां बहूनां कलकलपूर्वको मेलापकः, क्षार इति वा, क्षारः - परस्परं मात्सर्य, वैराणीति वा, वैरं परस्परमसहनतया हिंस्यहिंसक भावाध्यवसायः, Page #314 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 311 मायुद्धानीतिवा, महायुद्ध-परस्परंमार्यमाणमारकतयायुद्धं, महासङ्ग्रामाइतिवा, महासन्नाहा इति वा, महासङ्ग्रामश्चेटिककोणिकवत, महासन्नाहो-बृहत्पुरुषाणामपि बहूनां यः सन्नाहः, महापुरुषनिपतनानीतिवा, प्रतीतं, महाशस्त्रनिपतनानीतिवा,महाशस्त्रनिपतनं-यन्त्रागबाणादीनां दिव्याणां प्रक्षेपणं, नागबाणादयो हि बाणा महाशस्त्राणि, तेषामद्भुतविचित्रशक्तिकत्वात्, तताहि नागबाणाधनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तोजाज्वल्यमानासह्योल्कादण्डरूपास्तः परशरीरे सक्रान्ता नागमूर्तीभूय पाशत्वमुपगच्छन्ति, तामसबाणाश्चपर्यन्ते सकलसङ्ग्रामभूमिव्यापिमहान्धतमसरूपतया परिणमन्ते, उक्त्न्य्च्॥1॥ "चित्रं श्रेणिक ! ते बाणा, भवन्ति धनुराश्रिताः । उल्कारूपाश्चगच्छन्तः,शरीरे नाग्मूर्त्य्ः॥ ॥ 2 ॥ क्षणं बाणाः क्षणं दण्डाः, क्षणं पाशत्वमागताः । आकरा ह्यभेदास्ते, य्थाचिन्तित्मूर्त्य्ः॥ इत्यादि । भगवानाह-नायमर्थः समर्थो, व्यपगतडिम्बडमरकलहबोलक्षारवैरास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् । अस्थिणं भंते' इत्यादि, सन्ति भन्दित ! उत्तरकुरुषु कुरुषुदुर्भूतानीति वा, दुर्भूतंअशिवं, कुलरोगा इति वा मण्डलरोगा इति वा शिरोवेदनेति वा अक्षिवेदनेति वा कर्णवेदनेति वा नखवेदनेति वा दन्तवेदनेति वा काश इति वा श्वास इति वा सोष इति वा ज्वर इति वा दाह इति वा कच्छूरिति वा खसर इति वा कुछमिति वा अर्श इति वा अजीर्णमिति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्धग्रह इति वा कुमारग्रह इति वा नागग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वाघनुर्ग्रह इति वा उद्वेग इति वा एकाहिका इति वा द्वयाहिका इति वात्र्याहिका इतिवाचतुर्थका इति वाहृदयशूलानीतिवामस्तकशूलानीतिवापार्श्वशूलानीति वा कुक्षिशूलानीति वा योनिशूलानीति वा ग्रमामारिरिति वा नकरमारिरिति वा निगममारिरिति वा यावत्सन्निवेशमारिरिति वा, यावत्करणात् खेडकर्बटादिपरिग्रहः, मारिकृतप्राणिक्षय इति वाजनक्षय इति वा धनक्षय इति वा कुलक्षय इति वा व्यसनभूतमनार्यतेति वा ?, भगवानाह-नायमर्थ समर्थो, व्यपगतरोगातङ्कास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! / ___ 'तेसि णमित्यादि, तेषामुत्तरकुरुवास्तव्यानां भदन्त ! मनुष्याणां कियन्तं कालं स्थिति-अवस्थानं प्रज्ञप्ता?, भगवानाह--गौतम! जघन्येन देशोनानि त्रीणि पल्योपमानि, तत्र नज्ञायतेकियतादेशेनोनानि? तत आह-पल्योपमस्यासजयेयभागेनोनानि, उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि । / तेणं भंते' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त ! मनुजाः कालमासे 'कालं' मरणं कृत्वा क गच्छन्ति?, एतदेव व्याचष्टे-कोत्पद्यन्ते? इति, भगवानाह-गौतम! ते मनुजाः षण्मासावशेषायुषः कृतपरभवायुर्बन्धाः स्वकाले युगलं प्रसूवते, प्रसूय एकोनपञ्चाशतं रात्रिन्दिवानितयुगलमनुपालयन्ति, अनुपाल्यकाशित्वा क्षुत्वा जृम्मयित्वा अक्लिष्टाः स्वशरीरी यक्लेशरहिताः 'अव्यथिताः' परेणानापादिदुःखाः 'अपरितापिताः' स्वतः परतो वाऽनुपजातकायमनःपरितापाः कालमासे कालं कृत्वा देवलोकेषु भवनपत्याद्याश्रयेषूत्पद्यन्ते, 'देवलोगपरिग्गहिया ण मिति देवलोको भवनपत्याद्याश्रयरूपस्तथाक्षेत्रस्वाभाव्यास्तद्याव्यायुर्बन्धनेन परिगृहीतोयैस्ते देवलोकपरिगृहीताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, णमिति वाक्यालङ्कारे, ___ Page #315 -------------------------------------------------------------------------- ________________ 312 ते मनुजा प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'उत्तरकुराए णं भंते' इत्यादि, उत्तरकुरुषु कुरुषु भदन्त ! 'कतिविधाः' जातिभेदेन कति प्रकारा मनुष्याः 'अनुसजन्ति ?' सन्तानेनानुवर्त्तन्ते, भगवानाह - गौतम ! षड्विधा मनुजा अनुसजन्ति, तद्यथा- पद्मगन्धा इत्यादि, जातिवाचका इमे शब्दाः । अत्र तिनेयजनानुग्रहायोत्तरकुरुविषयसूत्रसङ्कलनार्थं सङ्ग्रहणिगाथात्रयमाह ॥ 9 ॥ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 185 उसुजीवाधणुपट्टे भूमी गुम्मा य हेरूद्दाला । तिलगलयावणराई रुक्खा मणुया य आहारे ॥ हा गामा य असी हिरण्ण राया दास माया य । आहोरिए य मित्ते विवाहमहनट्टसगडा य ॥ आसा गाव सीहा साली खाणू य गड्डुदंसाही । गजुद्धरोगावै उवट्टणा य अणुसज्जया चेव ॥ अस्य व्याख्या - प्रथममुत्तरकुरुविषयमिषुजीबाधनुःपृष्ठप्रतिपादकं सूत्रं, तदनन्तरं भूमिरिति भूमिविषयं सूत्रं ततो 'गुम्मा' इति गुल्मविषयं, तदनन्तरं हेरुतालवनविषयं ततः 'उद्दाला' इति उद्दालादिविषयं तदनन्तरं 'तिलग' इति तिलकपदेपलक्षितं, ततो लताविषयं, तदनन्तरं वनराजीविषयं ततः 'रुक्खा' इति दशविधकल्पपादपविषया दश सूत्रदण्डकाः, 'मणुया य' इति ॥ 2 ॥ ॥ 3 ॥ यो मनुष्यविषयाः सूत्रदण्डकास्तद्यथा - आद्यः पुरुषविषयो द्वितीयः स्त्रीविषयस्तृतीयः समान्यत उभयविषय इति, ततः 'आहारे' इति आहारविषयः, तदनन्तरं 'गेहा' इति गृहविषयौ द्वौ दण्डकी, आधो गृहाकारवृक्षाभिधायी अपरो गेहाद्यभावविषय इति, ततः 'गामा' इति ग्रामाद्यभावः, तदनन्तरमसीति अस्याद्यभावविषयः, ततो हिरण्यादिविधवः । तदनन्तरं राजाद्यभावविषयः, ततो दासाद्यभावविषयः, ततो मात्रादिविषयः, तदनन्तर- मरिवैरिप्रभृतिप्रतिषेधविषयः, तदनन्तरं मित्राद्यभावविषयः, तदनन्तरं विवाहपदोपलक्षित- स्तव्प्रतिषेधविषयः, तदनन्तरं महप्रतिषेधविषयः, ततो नृत्यपदोपलक्षितः प्रेक्षाप्रतिषेधविषयः, तद0 शकटादिप्रतिषेधविषयः, ततोऽश्वादिपरिभोगप्रतिषेधविषयः, तद0 स्त्रीगव्यादिप- रिभोगप्रतिषेदविषयः । - ततः सिंहादिश्वापदविषयः, तदनन्तरं शाल्याद्युपभोगप्रतिषेधविषयः, ततः स्थाण्वादिप्रति षेधविषयः, तदनन्तरं गर्त्तादिप्रतिषेधविषयः, ततो दंशाद्यभावविषयः, ततोऽह्यादिविषयः, तदनन्तरं 'गह' इति ग्रहदण्डादिविषयः, ततः 'जुद्ध' इति युद्धपदोपलक्षितो डिम्बादिप्रतिषेधविषयः सूत्रदण्डकः, ततो रोग इति रोगपदोपलक्षितो दुर्भूतादिप्रतिषेधविषयः, तदनन्तरं स्थितसूत्रं ततोऽनुषजनसूत्रमिति । सम्प्रत्युत्तरकुरुभावियमकपर्वतवक्तव्यतामाह-: यमक - पर्वताधिकार : मू. (186) कहि णं भंते! उत्तरकुराए कुराए जमगा नामं दुवे पव्वता पत्रत्ता ? गोयमा नीलवंतस्स वासधरपव्वयस्स दाहिणेणं अट्ठचोत्तीसे जोयणसते चत्तारि य सत्तभागे जोयणस्स अबाधाए सीताए महानईए (पुव्वपच्छिमेणं) उभओ कूले । इत्थ णं उत्तर कुराए जमगा नामं दुवे पव्वता पन्नत्ता एगमेगं जोयणसहस्सं उडुं उच्चत्तेणं अड्डाइजाइं जोयणसताणि उव्वेहेणं मूले एगमेगं जोयणसहस्सं जोयणसहस्सं आयामविक्खंभेणं Page #316 -------------------------------------------------------------------------- ________________ 313 प्रतिपत्तिः-3, दीव0 मझे अट्ठमाइं जोयणसताई आयामविक्खंभेणं उवरि पंचजोयणसयाई आयामविक्खंभेणं मूले तिन्नि जोयणसहस्साइं एगं च बावहि~ जोयणसतं किंचिविसेसाहियं परिक्खेवेणं मज्झे दो जोयणसहस्साई तिन्नि य बावत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते उवरि पनरसं एक्कसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते, मूले विच्छिन्ना मन्झे संखित्ता उप्पि तणुया गोपुच्छसंठाणसंठिता सव्वकणगमयाअच्छासण्हाजाव पडिरूवापत्तेयं र पउमवरवेइयापरिक्खित्ता पत्तेयं 2 वनसंडपरिक्खित्ता, वण्णओ दोण्हवि, तेसि णं जमगपव्वयाणं उपि बहुसमरमणिजे भूमिभागे पन्नत्ते वण्णओ जाव aasyNti0| तेसिणंबहुसमरमणिजाणं भूमिभागाणंबहुमज्झदेसभाए पत्तेयंर पासायवडेंसगापन्नत्ता, तेणं पासायवडेंसगा बावडिं जोयणाइं अद्धजोयणं च उद्धं उच्चत्तेणं एकत्तीसंजोयणाई कोसंच विक्खंभेणंअब्भुग्गतमूसितावण्णओभूमिभागा उल्लोतादोजोयणाइंमणिपेढियाओवरसींहासणा सपरिवारा जाव जमगा चिट्ठति । से केपट्टेणं भंते ! एवं वुचति जमगा पव्वता? 2, go0 ! जमगेसुणंपव्वतेसुतत्थ तत्थ देसे तहिं तहिं बहुइओ खुड्डाखुड्डियाओवावीओजाव बिलपंतिताओ, तासु णंखुड्डाखुड्डियासुजाव बिलपंतियासुबाई उप्पलाई 2 जाव सतसहस्सपत्ताइंजमगप्पमाई जमगवण्णाई, जमगा य एत्य दो देवा महिड्डीया जाव पलिओवमद्वितीया परिवसंति, ते णं तत्थ पत्तेयंपत्तेयंचउण्हंसामानियसाहस्सीणंजावजमगाण पब्बयाणंजमगाण य रायधाणीणं अन्नेसिं च बहूणं वाणमंत- राणं देवाण य देवीण य आहेवच्चं जाव पालेमाणा विहरति । से तेणटेणं0 एवं0 जमगपव्वया 2, अदुत्तरं च णं गोयमा! जाव निचा। कहि णं भंते ! जमगाणं देवाणं जमगाओ नाम रायहाणीओ पन्नताओ?, गोयमा ! जमगाणं पब्बयाणं उत्तरेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवतित्ता अण्णंमि जंबूद्दीवे 2 बारस जोयणसहस्साई ओगाहित्ता एत्थ णं जमगां देवाणं जमगाओ नाम रायहाणीओ पन्नत्ताओ बारसजोयणसहस्स जहा विजयस्स जाव महिड्डिया जमगा देवा जमगा देवा । / वृ. 'कहि णं भंते !' इत्यादि, कव भदन्त ! उत्तरकुरुषु कुरुषु यमको नाम द्वौ पर्वती प्रज्ञप्तौ?, भगवानाह-गौतम ! नीलवतोवर्षघरपर्वतस्य दाक्षिणात्यच्चरमान्तात्-चरमरूपात्पर्यन्तादष्टौयोजन शतानि चतुस्त्रिंशदधिकानिचतुरश्च योजनस्य सप्तभागानबाधयाकृत्वा-अपान्तराले मुक्त्वेति भावः,अत्रान्तरे शीताया महानद्याः 'पूर्वपश्चिमेन' पूर्वपश्चियोर्दिशोरुभयोः कूलयोः 'अत्र' एतस्मिन् प्रदेशे यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ, तद्यथा-एकः पूर्वकुले एकः पश्चिमकूले, प्रत्येकंचैकंयोजनसहस्रमुच्चैस्त्वेन, अर्द्धतृतीयानि योजनशान्युद्वेधेन-अवगाहेन, मेरुव्यतिरेकेण शेषशाश्वतपर्वतानां सर्वेषामविशेषेणोच्चैस्त्वापेक्षया च्तुर्भाग्स्याव्गाह्नाभावात्। मूलेएकयोजनसहन विष्कम्भतः मध्येऽर्धाष्टामानि योजनशतानि उपरिपञ्चयोजनशतानि मूले त्रीणियोजनसहमणि एकंच द्वाषष्ट-द्वाषष्ट्यधिकं योजनशतं किञ्चिद्विशेषाधिकंपरिक्षेपेण प्रज्ञप्तीमध्येद्वेयोजनसहनत्रीणियोजनशतानि द्वासप्ततानि-द्वासप्तत्यधिकानि किञ्चिद्वेशेषाधिकानि परिक्षेपेण, एवंचतौमूले विस्तीर्णीमध्ये सक्षिप्तौ उपरिच तनुकावत एवगोपुच्छसंस्थानसंस्थिती 'सव्वकणगमया' इति सर्वात्मना कनकमयौ 'अच्छा जावपडिरूवा' इति प्राग्वत्, तौ च प्रत्येकं प्रत्येकं पद्मवरवेदिकया परिक्षिप्तौ प्रत्येकं 2 वनखण्डपरिक्षिप्तौ, पद्मवरवेदिकावर्णको Page #317 -------------------------------------------------------------------------- ________________ 314 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 186 वनखण्डवर्णकश्च जगत्युपरिपद्मवरवेदिकावनषण्डवर्णकवद् वक्तव्यः । 'सिणं जमगपब्वयाण' मित्यादि, यमकपर्वतयोरुपरि प्रत्येकं बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, भूमिभागवर्णनं 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वत्तावद्वक्तव्यं यावद् 'वाणमंतरा देवाय देवीओ यआ सयंति सयंति जाव पच्चणुभवमाणा विहरंति' / 'तेसिण' मित्यादि, तयोर्बहुसमरमणीययोर्भूमिभागयोर्बहुमध्यदेशभागे प्रत्येकं प्रत्येकं प्रासादावतंसकः प्रज्ञप्तः, तौ च प्रासादावतंसकौ द्वाषष्टिर्योजनान्यर्द्धयोजनं चोर्द्धमुच्चैस्त्वेन, एकत्रिंशद् योजनानि क्रोशं चैकं विष्कम्भेन, 'अब्ग्गयमूसियपहसिया इवेत्यादि यावत् पडिरूवा' इति प्रासादावतंसकवर्णनमुल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं विजयदुष्यवर्णनमङ्कुशवर्णनं दाभवर्णनं च निरवशेषं प्राग्वद्वक्तव्यं, नवरमत्र मणिपीठिकायाः प्रमाणमायामविष्कम्याभ्यां द्वे योजने, बाहल्येनैकं योजनं, शेषं तथैव । 'तेसि णं सिंहासणाण' मित्यादि, तयोः सिंहासनयोः प्रत्येकम् 'अवरुत्तरेण' ति अपरत्तरस्यां वायव्यामित्यर्थ उत्तरस्यामुत्तरपूर्वस्यां च दिशि अ एतासु तिसृषु दिक्षु 'यमकयोः' यमकनाम्रोर्यमकपर्वतस्वामिनोर्देवयोः प्रत्येकं प्रत्येकं चतुर्णां सामानिकसहस्राणां योग्यानि चत्वारि भद्रासन सहस्राणि प्रज्ञप्तानि, एवमनेन क्रमेण सिंहासनपरिवारो वक्तव्यो यथा प्राग्विजयदेवस्य 'तेसि ण 'मित्यादि, तयोः प्रासादावतंसकयोः प्रत्येकमुपर्यष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि इत्याद्यपि प्राग्वत्तावद्वक्तव्यं यावत् 'सयसहस्सपत्तगा' इतिपदम् । सम्प्रति नामनिबन्धनं पिपृच्छिषुरिदमाह - अथ 'केनार्थेन' केन कारणेन एवमुच्यतेयमकपर्वती यमकपर्वती ? इति, भगवानाह - गौतम ! यमकपर्वतयोः णमिति वाक्यालङ्कारे क्षुल्लकक्षुल्लिकासु वापीपुष्करिणीषु यावद्विबलहङ्किषु बहूनि यावत्सहस्रपत्राणि 'यमकप्रभाणि' यमका नाम - शकुनिविशेषास्तत्प्रभानि तदाकाराणि, एतदेव व्याचष्टे - यमकवर्णाभानि यमकवर्णसदृशवर्णानीत्यर्थः । 'यमकौच' यमकनामानौ च तत्र - तयोर्यमकपर्वतयोः स्वामित्वेन द्वौ देवी महर्द्धिको यावन्महाभागौ पल्योपमस्थितिकौ परिवसतः, तौ च तत्र प्रत्येकं चतुर्णां सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां तिसृणामभयन्तरमध्यमबाह्यरूपाणां यथासङ्घयमष्दश-द्वादशदेवसहस्रसङ्ख्याकानां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामा - त्मरक्षदेवसहस्राणां 'जमगपव्वयाणं जमगाण य रायहाणीण' मिति स्वस्य स्वस्य यमकपर्वतस्य स्वस्य स्वस्य यमिकाभिधाया राजधान्या अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनांच स्वस्वयमिकाभिधराजधानीवास्तव्यानामाधिपत्यं यावद्विहरतः, यावत्करणात् 'पोरेवच्चं सामित्तं भट्टित्त' मित्यादिपरिग्रहः, ततो यमकाकारयमकवर्णोत्पलादियोगाद्यमकाभिधदेवस्वामिकत्वाच्च तौ यमकपर्वतावित्युच्येते, तथा चाह । 'से एणद्वेण 'मित्यादि ॥ सम्प्रति यमिकाभिधराजधानीस्थानं पृच्छति- 'कहि णं भंते' इत्यादि, का भदन्त ! यमकयोर्देवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञप्तौ ?, भगवानाह - गौतम! यमकपर्वतयोरुत्तरतोऽन्यस्मिन्नसङ्घयेयतमे जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगायात्रान्तरे यमकयोर्देवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञप्ते, द्वे चाविशेषेण विजयराजधानीसशे वक्तव्ये । सम्प्रति हदवक्तव्यतामभिधित्सुराह Page #318 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 "ह" अधिकार:मू. (187) कहि णं भंते ! उत्तकुराए 2 नीलवंतहहेणामं दहे पन्नत्ते ?, गोयमा ! जमगपब्बयाणं दाहिणेणं अट्ठचोत्तीसे सजोयणसतेचत्तारि सत्तभागा जोयणस्स अबाहाए सीताए महानईए बहुमज्झदेसभाए, एत्थ णं उत्तरकुराए 2 नीलवंतहहे नाम इहे प्न्न्त्ते। उत्तरदक्खिणायए पाईणपडीणविच्छिन्ने एगंजोयणसहस्संआयामेणं पंच जोयणसत्ताई विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे रयतामतकूले चउक्कोणे समतीरे जाव पडिलवे उमओ पसि दोहि य पउमवरवेइयाहिं वनसंडेहिं सब्बतो समंता संपरिक्खित्ते दोण्हविवण्णओ नीलवंतदहस्स णं दहस्स तत्थ 2 जाव बहवे तिसोवाणपडिरूवगा पन्नता, वण्णओ भाणियब्बो जाव तोर्न्न्त्ति। तस्स णं नीलवंतद्दहस्सणं दहस्स बहुमज्झदेसभाए एत्थणं एगे महं पउमे पन्नते, जोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अद्धजोयणं बाहल्लेणं दस जोयणाइं उब्वेहेण दो कोसे ऊसिते जलंतातो सातिरेगाइं दसद्धजोयणाई सम्बग्गेणं pa0 तस्स णं पउमस्स अयमेयारवे वण्णावासे पन्नते, तंजहा-वैरामता मूला रिहामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपत्ता जंबूनयमया अमितरपत्ता तवणिजमया केसरा कणगामई कणिया नानामणिमया पुक्खरस्थिभुता ॥ सा णं कण्णिया अद्धजोयणं आयामविक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवणं कोसं बाहल्लेणं सव्वप्पणा कणगमई अच्छा सण्हा जाव पडिलवा । / तीसे णं कण्णियाए उवरि बहुसमरमणिजे देसभाए पन्नते जाव म्न्नीहिण्। तस्सणंबहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणंएगेमहं भवणे पन्नते, कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उलु उच्चत्तेमं अनेगखंभसतसंनिविठं जाव वण्णओ, तस्स गं भवणस्स तिदिसिं ततो दारा पन्नता पुरथिमेणं दाहिणेणं उत्तरेणं, ते णं दारा पंचधणुसयाई उई उन्नत्तेणं अड्डाइजाइं धनुसताई विखंभेणं तावतियं चेव पवेसेणं सेया वरकणगथभियागा जाव वनमालाउत्ति ॥ तस्स णं भवणस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहा नामए-आलिंगपुक्खरेति वा जाव मणीणं व्न्न्न्नो। तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं मणिपेढिया पन्नत्ता, पंचधनुसयाई आयामविक्खंभेणं अड्डाइजाइंधनुसताई बाहलेणं svvmnnimii। तीसेणं मणिपेढियाएउवरि एत्यणंएगे महं देवसयणिज्जे पन्नते, देवसयंणिजस्सवण्णओ सेणं पउमे अन्नेणं अट्ठसतेणं तदद्धचत्तप्पमाणमेत्ताणं पउमाणं सव्वतो समंता संपरिक्खित्ते । ते गं पउमा अद्धजोयणं आयामविक्खंबेणं तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं दस जोयणाइं उब्बेहेणं कोसं ऊसिया जलंताओ साइरेगाइते दस जोयणाइंसबग्गेणं प्न्न्त्ताई। तेसि णं परमाणं उयमेयारूवे वण्णावासे पन्नत्ते, तंजहा-वैरामया मूला जाव नानामणिमया पुक्खरस्थिभुगा । / ताओ णं कण्णियाओ कोसं आयामविक्खंभेणं तं तिगुणं sa0 परि0अद्धकोसंबाहल्लेमंसव्वकणगामईओ अच्छाओ जाव्प्द्दिरूवाओ|तासिन्न्ण्क्न्नियान्न्ण् उप्पिं बहुसमरमणिज्जा भूमिभागाजाव मणीणं वण्णो गंधो फासो। तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं नीलवंतद्दहस्स कुमारस्स चउण्हं सामानियसाहस्सीणं चत्तारि पउमसाहस्सीओ पन्नत्ताओ, एवं सम्बो परिवारो नवरि पउमाणं भान्नित्व्यो। Page #319 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 /187 से णं पउमे अन्नेहिं तिहिं पउमवरपरिक्खेवेहिं सव्वतो समंता सपरिक्खित्ते, तंजहा- अभितरेणं मज्झिमेणं बाहिरएणं, अब्भितरएणं परमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ pa0, मज्झिमए णं पउमपरिक्खेवे चत्तालीसं पउमसयसाहसीओ paM0 बाहिरए णं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णत्ताओ, एवामेव सपुव्वावरेणं एगा पउमकोडी वीसंच पउमसतसहस्सा भवतीति म्क्खाया। से केणट्टेणं भंते! एवं वृच्छति - नीलवंतद्दहे दहे ?, गोयमा ! नीलवंतद्दहे णं तत्थ तत्थ जाई उप्पलाई जाव सतहस्सपत्ताइं नीलवंतप्पभाति नीलवंतद्दहकुमारे 50 सो चेव गमो जाव नीलवंतदहे 2 ॥ वृ. 'कहि णं भंते!' इत्यादि, का भदन्त ! उत्तरकुरुषु कुरुषुनीलवदहदो नाम ह्रदः प्रज्ञप्तः ?, भगवानाह - गौतम ! यमकपर्वतयोर्दक्षिणाञ्च्चरमान्तादर्वाग् दक्षिणाभिमुखमष्टौ 'चतुस्त्रिंशानि ' चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च सप्तभागान् योजनस्याबाधया कृत्वेति गम्यते अपान्तराले मुक्त्वेति भावः, अत्रान्तरे शीताया महानद्या बहुमध्यदेशभागे ऽएत्थ NaM'ti एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषु नीलवदहदो नाम हदः प्रज्ञप्तः, स च किंविशिष्टः ? इत्याह उत्तरदक्षिणायतः प्राचीनापाचीनविस्तीर्ण, एकं योजनसहस्रमायामेन, पञ्च योजनशतानि विष्कम्भतः, दश योजनान्युद्वेधेन-उण्डत्वेन, 'अच्छ: ' स्फटिकवद्बहिर्निर्मलप्रदेशः 'श्लक्ष्णः' श्लक्ष्णपुलनिर्मापितबहिप्रदेशः, तता रजतमयं रूप्यमयं कूलं यस्यासौ रजतमयकूलः, इत्यादि विशेषणकदम्बकं जगत्युपरिवाप्यादिवत्तावद्वक्तव्यं यावदिदं पर्यन्तपदं 'पडिहत्यभमंतमच्छकच्छपानेगसौणमिहुणपरियरिए' इति । 'उभओपासे' इत्यादि, सच नीलवन्नामा हदः शीताया महानद्या उभयोः पार्श्वयोर्बहिर्विनिर्गतः, स तथाभूतः सन्नुभयोः पार्श्वयोर्द्वाभ्यां पद्मवरवेदिकाभ्याम्, एकस्मिन् पार्श्वे एकया पद्मवरवेदिकया द्वितीये पार्श्वे द्वितीयया पद्मवरवेदिकयेत्यर्थः, एवं द्वाभ्यां वनषण्डाभ्यां 'सर्वतः ' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः पद्मवरवेदिकावनषण्डवर्णकश्च प्राग्वत् । 'नीलवंतदहस्स णं दहस्स तत्थ तत्थे' त्यादि, नीलवदहदस्य णमिति वाक्यालङ्कारे तत्र तत्र देश तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि त्रिसोपानप्रतिरूपकाणि- प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि वर्णकस्तेषां प्राग्वद्वक्तव्यः ॥ 'तेसि ण' मित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञसं, 'तेणं तोरणा' इत्यादि तोरणवर्णनं पूर्ववत्तावद्वक्तव्यं यावत् 'बहवो सयसहस्सपत्तहत्यगा' इति पदम् । 'तस्स ण' मित्यादि, तस्य नीलवन्नाम्नो ह्रदस्य बहुमध्यदेशभागे, अत्र महदेकं पद्मं प्रज्ञप्तं योजनमायामतो विष्कम्भतश्चार्द्धयोजनं बाहल्येन दश योजनानि 'उद्वेधेन' उण्डत्वेन जलपर्यन्ताद् द्वौ क्रशी उच्छ्रितं सर्वाग्रेण सातिरेकाणि दश योजनशतानि प्रज्ञप्तानि । 'तस्स ण' मित्यादि, तस्य पद्मस्य 'अयं' वक्ष्यमाणः 'एतद्रूपः अनन्तरमेव वक्ष्यमाणस्वरूएः 'वर्णादासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वज्रमयं मूलं रिष्ठरत्नमयः कन्दो वैडूर्यरत्नमयो नालः, वैडूर्यरत्नमयानि बाह्यपत्राणि, जाम्बूनदमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि, कनकमयी पुष्करकर्णिका, नानामणिमयी पुष्करस्थिबुका । 'सा ण कण्णिया अद्ध' मित्यादि, सा कर्णिकाऽर्द्धयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्यतः सर्वात्मना कनकमयी अच्छा 316 Page #320 -------------------------------------------------------------------------- ________________ 317 प्रतिपत्तिः -3, दीव0 यावप्रतिरूपा, यावत्करणात् 'सण्हा लण्हा धट्टा मट्ठा नीरया' इत्यादि परिग्रहः । "तीसेणं कण्णियाए इत्यादि, तस्याः कर्णिकाया उपरिबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तवर्णनंच से जहानामए आलिंगपुक्खरेइवे' त्यादिना ग्रन्थेन विजयराजधान्या उपकारिकालयनस्येव तावद्वक्तव्यंयावन्मणीनां स्पर्शवक्तव्यतापरिसपमाप्ति । तस्सण मित्यादि, तस्यबहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञप्तं क्रोशमायामतोऽर्द्धक्रशं विष्कम्भतो देशोनंक्रोशमूर्द्धमुच्चैस्त्वेन, अनेकस्तम्भशतसन्निविष्टत्यादि तद्वर्णनं विजयराजधानीगतसुधर्म-सभाया इव तावद्वक्तव्यं यावदिदं सूत्रं 'दिव्वतुडिय0' इति, तदनन्तरं सूत्रमाह-- सव्वरयणामए इत्यादि सर्वात्मना रत्नमयम् अच्छं यावत्प्रतिरूपं, यावत्करणात् सण्ह लण्हे घटे मढे' इत्यादिपरिग्रहः । तस्स णमित्यादि तस्य भवनस्य 'त्रिदिशि तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-पूर्वस्यामुत्तरस्यां दक्षिणस्याम् । 'तेगंदारा' इत्यादि, तानिद्वाराणि पञ्चधनुःशतानि ऊर्द्धमुच्चैस्वेन, अर्द्धतृतीयानिधनुः शतानि विष्कम्भेन, तावदेव-अर्द्धतृतीयान्येव धनुःशतानीति भावः प्रवेशेन । 'सेयावरकणगथूभिया' इत्यादि द्वारवर्णनं विजयद्वारस्येव तावदविशेषेणावसातव्यं यावत् 'वनमालाओ' इति वनमालावक्तव्यतापरिसमाप्ति ॥'त्स्स् णमित्यादि, तस्य भवनस्य उल्लोचोऽन्तर्बहुसमरमणीयो भूमिभागो मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्व्त्। 'तस्स ण मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेमणिपीठका प्रज्ञप्ता, पञ्चधनुःशतान्यायामविष्कम्भाभ्यांअर्द्धतृतीयानिधनुःशतानि बाहल्येन सर्वात्मनामणिमयी अच्छा यावयतिरूपा इति प्राग्वत् ॥'तीसे णमित्यादि, तस्या मणिपीठिकाया उपर्यत्र महदेकं देवशयनीयं प्रज्ञप्तं, शयनीयवर्णकः प्राग्वत् । 'tassaNa'mityAdi, तस्य भवनस्य उपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि पूर्ववत्तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तका इति। 'seNa'mityAdi, तत्पद्ममन्येनाष्टशतेन पद्मानां तदोच्चत्वप्रमाणमात्राणां-तस्य मूलपद्मप्रमामस्यार्द्ध तदर्द्ध तच्च तद् उच्चत्वप्रमाणं च तदोच्चत्वप्रमाणं तत् मात्रा येषां ते तानि तथा तेषां 'सर्वतः' सर्वासु दिक्षु समन्ततः' सामस्त्येन संपरिक्षिप्तं । तदोच्चत्वप्रमाणमेव तेषां भावयति-'तेणंपउमा' इत्यादि, तानिपद्मानि प्रत्येकमर्द्धयोजनमायामविष्कम्भाभ्यांक्रोशमेकं बाहल्येन दशयोजनशतानि उद्वेयेनक्रोशमेकंजलपर्यन्तादुच्छ्रितं सातिरेकाणिदश योजनशतानि सर्वाग्रेण ॥ 'तेसि णमित्यादि, तेषां पद्मानामयमेतद्रूपो वर्णावासः प्रज्ञप्त, वज्रमयानि मूलानि रिष्ठरलमयाः कन्दा वैडूर्यरत्नमया नालाः तपनीयमयानि बाह्यपत्राणि जाम्बूनदमयानि अभ्यन्तरपत्राणि तपनीयमयानि केशराणिकनकमव्यः कर्णिकः नानामणिमयाः पुष्करस्थिभुगाः ___ 'ताओणंकण्णियाओ' इत्यादि, ताः कर्णिकाःक्रोशमायामविष्कम्भाभ्यामर्द्धक्रोशंबाहल्येन सर्वात्मना कनकमय्यः 'अच्छाओजावपडिरूवाओं इतिप्राग्व्त्॥ tAsiNaMkaNNiyANa'mityAdi, तासां कर्णिकानामुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य वर्णकः पूर्ववत्तावद्वक्तव्यो यावन्मणीनांस्पर्श । तस्सण मित्यादि, तस्य मूलभूतपद्मस्य 'उपरोत्तरेण' अपरोत्तरस्यां, एवमुत्तरस्यामुत्तरपूर्वस्यां, सर्वसङ्कलनया तिसृषु दिक्षु अत्र नीलवतो नागकुमारेन्द्रस्य नागकुमारराजस्य चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि पद्मसहस्राणि प्रज्ञप्तानि । For Page #321 -------------------------------------------------------------------------- ________________ 318 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/187 ___'एतेण मित्यादि, एतेनानन्तरोदितेनाभिलापेन यथा विजयस्य सिंहासनपरिवारोऽभिहितस्तथेहापि पद्मपरिवारो वक्तव्यः, तद्यथा-पूर्वस्यां दिशिचतसृणामग्रमहिषीणां योग्यानि चत्वारि महापानि, दक्षिणपूर्वस्थामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणांयोग्यान्यष्टौपद्मसहस्राणि, दक्षिणस्यांमध्यमपर्षदोदशानां देवसहस्राणां योग्यानिदशपद्मसहस्राणि, दक्षिणापरस्यांबाह्यपर्षदो द्वादशानां देवसहस्राणां द्वादश पद्मसहस्रणि, पश्चिमायां सप्तानामनीकाधिपतीनां योग्यानि सप्त महापद्मानि प्रज्ञाप्तानि, तदनन्तरं तस्य द्वितीयस्य पद्मपरिवेषस्य पृष्ठतश्चतसृषु दिक्षु षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश पद्मसहस्राणि प्रज्ञप्तानि, तद्यथा-चत्वारि पद्मसहस्राणि पूर्वस्यां दिशि चत्वारि पद्मसहमणि दक्षिणस्यां चत्वारि पद्मसहस्राणि पश्चिमायां चत्वारि pdmshsraannyuttrsyaamiti|| तदेवं मूलपद्मस्य त्रयः पद्मपरिवेषा अभूवन्, अन्येऽपि च त्रयो विद्यन्त इति तप्रतिपादनार्थमाह- सेणंपउमे' इत्यादि, तत्पद्ममन्यैरनन्तरोक्तपरिक्षेपत्रिकव्यतिरिक्तैस्त्रिभिः पद्मपरिवेषैः 'सर्वतः सर्वासुदिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं, तद्यथा अभ्यन्तरेण मध्यमेन बाह्येनच, तत्राभ्यन्तरेपद्मपरिक्षेपेसर्वसङ्ख्यया द्वात्रिंशत्पद्मशतसहस्राणि प्रज्ञप्तानि मध्ये पद्मपरिक्षेपे चत्वारिंशत् शतसहस्राणि बाह्ये पद्मपरिक्षपेऽष्टाचत्वारिंशत्प-द्मशतसहस्राणि प्रज्ञप्तानि । एवमेव' अनेनैव प्रकारेण "sapubbAvareNaM'ti सह पूर्वं यस्य येन वा सपूर्व सपूर्वं च तद् अपरं च सपूर्वापरं तेन, पूर्वापरसमुदायेनेत्यर्थः, एका पद्मकोटी विंशतिश्च पद्मशतसहस्राणि भवन्तीत्याख्यातं मया शेषैश्च तीर्थकृभिः , एतेन सर्वतीर्थकृताम-विसंवादिवचनतामाह, कोटयादिका च सङ्ख्या स्वयं मीलनीया, द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसङ्ग्याया अवश्यं भावात्। सम्प्रति नामान्वर्थं पिपृच्छिषुराह-'से केणटेणं भंते!' इत्यादि, अथ केनार्थेनैवमुच्यते नीलवधदो नीलवधदः ? इति, भगवानाह-गौतम! नीलवदहदे तत्र तत्र देशे तस्य तस्य देशस्यतत्रतत्रप्रदेशेबहूनि 'उत्पलानि' पद्मानि यावत्सहस्रपत्राणिनीलवदहदप्रमाणि-नीलवनाम हदाकाराणि 'नीलवर्णानि' नीलवन्नामवर्षधरप-र्वतस्तद्वर्णानि नीलानीति भावः, नीलवन्नामा चनागकुमारेन्द्रो नागकुमारराजोमहर्द्धिक इत्यादि यमकदेववननिरवशेषवक्तव्यं यावद्विहरति, ततो यस्मात्तद्गतानि पद्मानि नीलवद्वर्णानि नीलवन्नामा च तदधिपतिर्देवस्ततस्तद्योगादसौ नीलवनामा हदः, तथा चाह-से eeNaDeNa'mityAdi 'कहिणं भंते! नीलवंतदहस्सेऽत्यादि राजधानीविषयं सूत्रं समस्तमपि प्राग्वत् । / मू. (188) कहि णं भंते नीलवंतस्स नागुकुमारिंदस्स नागकुमाररन्नो नीलवंता नाम रायहाणी नीलवंतहहस्सुत्तरेणं अमिजंबुद्दीवे दीवे बारस जोयण सहस्साहं जहा vijyss। mU. (189) नीवंतद्दहस्स णं पुरथिमपञ्चस्थिमेणं दस जोयणाइं अबाधाए एत्थ णं दस दस कंचनगपब्धता पन्नत्ता, ते णं कंचनगपव्वता एगमेगंजोयणसतं उद्धं उच्चत्तेणं पणवीसं 2 जोयणाइं उब्बेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे पन्नत्तरि जोयणाई [आयाम विक्खंभेणं उवरि पन्नासं जोयणाई विक्खंभे मूले तिन्नि सोले जोयणसते किंचिविसेसाहिए परिक्खेवेणं मझे दोनि सत्ततीसे जोयणसते किंचिविसेसाहिए परिक्खेवेणं उवरिंएगं अट्ठावन्न जोयणसतं किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिन्ना मझे संखित्ता उप्पिं तणुया Page #322 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 319 गोपुच्छसंठाणसंठिता सव्वकंचणमया0 अच्छा, पत्तेयं 2 पउमवरवेतिया0 पत्तेयं 2 vnsNddprikkhitaa| तेसिणं कंचनगपव्यतामं उप्पिं बहुसमरमणिज्जे भूमिभागे जाव आसयंति0 तेसि NaM0 पत्तेयंपत्तेयं पासायवडेंसगा सहबावढिजोयणाइंउडं उच्चत्तेणंएकतीसंजोयमाइंकोसंच विक्खंभेणं मणिपेढियादोजोयणिया सीहासनं सपरिवारा उलूच्चत्तेणं एकतीसंजोयणाई कोसंचविखंभेणं मणिपेढिया दोजोयमिया सीहासणं स्प्रिवारा। सेकेणटेणं भंते! एवं वुच्चति-कंचनगपव्वता कंचनगपव्वता?, गोयमा! कंचनगेसुणं पब्बतेसु तत्थ तत्त वावीसु उप्पालाइं जाव कंचनगवण्णाभातिं कंचणगा जाव देवा महिड्डीया जाव विहरंति, उत्तरेणं कंचनगाणं कंचणियाओ रायहाणीओ अन्नंमिजंबू0 तहेव सव्वं भाणितव्वं कहिणंभंते! उत्तराए कुराए उत्तरकुरुदहे पन्नते?, गोयमा! नीलवंतदहस्स दाहिणेणं अद्धचोत्तीसेजोयणसते, एवंसोचेवगमो नेतब्बोजोणनलवंतहहस्ससव्वेसिं सरिसको दहसरिनामा य देवा, सव्वेसिं पुरथिमपञ्चस्थिमेणं कंचनगपब्बता दस 2 एकप्पमाणा उत्तरेणं रायहाणीओ अन्नंमिजंबुद्दीवे । कहिणं भंते! चंदबहे एरावणदहे मालवंत(हे एवं एकेको नेय्व्यो। पृ. 'नीलवंतदहस्सण मित्यादि, नीलवतोड्दस्य पुरथिमपञ्चस्थिमेणं तिपूर्वस्यांपश्चिमायां चदिशि प्रत्येकंदश दशयोजनान्यबाधया कृत्वेतिगम्यते, अपान्तराले मुक्त्वेति भावः, दश दश काञ्चनपर्वता दक्षिणोत्तरश्रेण्या प्रज्ञप्ताः, तेच काञ्चनकाः पर्वताः प्रत्येकमेकं योजनशतमूर्द्धमुबैस्तेवन पञ्चविंशतिर्योजनान्युद्वेधेन मूले एकं योजनशतं विष्कम्भेनमध्ये पञ्चसप्तितिर्योजनानि विष्कम्भेन उपरि पञ्चाशद् योजनानि विष्कम्भेन, मूले त्रीणि षोडशोत्तराणि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण मध्ये द्वे सप्तविंशे योजनशते किञ्चिद्विशेषोने परिक्षेपेण उपर्येकमष्टापञ्चाशंयोजनशतं किञ्चिद्विशेषोनं परिक्षेपेण, अतएवमूले विस्तीर्णा मध्ये सङ्क्षिप्ता उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना कनकमयाः 'अच्छा जाव पडिरूवा' इतिप्राग्व्त्|त्था प्रत्येकं प्रत्येकं पद्मवरवेदिकयापरिक्षिप्ताः प्रत्येकंप्रत्येकं वनषण्डपरिक्षिप्ताश्च, पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत् । / / __ 'तेसिण मित्यादि, तेषांकाञ्चनपर्वतानामुपरिबहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, तेषां चवर्णनं प्राग्वत्तावद्वक्तव्यं यावत्तृ णानांमणीनांचशब्दवर्णनमिति ॥ tesiNa'mityAdi, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादवक्तव्यता यमकपर्वतोपरिप्रासादावतंसकयोरिवनिरवशेषावक्तव्या यावत्सपरिवारसिंहासनवक्तव्यतापरिसमाप्ति ॥स्म्प्र्तिनामान्व्र्थ्पिपृच्छिस्सुरिद्माः-'सेकेन्न्द्वेन्न् मित्यादिप्राग्वन्नवरं यस्मादुत्पलादीनि काञ्चनप्रभानि काञ्चननामानश्च देवास्तत्र परिवसन्ति ततः काञ्चनप्रभोत्पलादियोगात् काञ्चनकाभिददेवस्वाभिकत्वाचतेकाञ्चनका इति, तथा चाह-'सेएएणतुण मित्यादि काचनिकाश्च राजधान्यो यमिकाराजधानीवद व्क्त्व्याः। 'कहि णं भंते !' इत्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे उत्तरकुरुषु कुरुषु उत्तरकुरुहूदो नाम ह्रदः प्रज्ञप्तः ?, भगवानाह-गौतम ! नीलवतो इदस्य दाक्षिणात्यानरमपर्यन्तादष्टौ 'चतुस्त्रिंशानि' चतुस्त्रिंशदधिकानियोजनशतानि चतुरश्चयोजनस्य सप्तभागान् अबाधया कृत्वेति Page #323 -------------------------------------------------------------------------- ________________ 320 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/189 गम्यते सीताया महानद्या बहुमध्यदेशभागे अनोत्तरकुरुनामा ह्रदः प्रज्ञप्तः, यथैव प्राग्नीलवतो हृदस्यायाम- विष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूमहापद्माष्टशतपद्मपरिवारपद्मशेष- पद्मपरिक्षेपत्रय व्तव्यतोक्ता तथैवेहाप्यन्यूनातिरिक्ता वक्तव्या । नामकरमंपिपृच्छिषुरिदमाह "से केणटेणं भंते !' इत्यादि प्राग्वन्नवरमत्पलादीनि यस्माद् 'उत्तरकुरुहूदप्रभाणि' उत्तरकुरुहूदाकाराणि तेन तानि तदाकारयोगात् उत्तरकुरुनामा च तत्र देवः परिवप्सति तेन तद्योगाध्रदोऽप्युत्तरकुरु, न चैवमितरेतराश्रयदोषप्रसङ्गः, उभयेषामपिनाम्नामनादिकालं तथा प्रवृत्तेः, एवमन्यत्रापि निर्दोषदा भावनीया, उत्तरकुरुनामा च तत्र देवः परिवसति, तद्वक्तव्यता चनीलवनागकुमारवद्वक्तव्या, ततोऽप्यसावुत्तरकुरुरिति, राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् । / चन्द्रहदवक्तव्यतामाह 'कहिणं भंते!' इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम! उत्तरकुरुहूदस्य दाक्षिणात्याघरमान्तादर्वाग् दक्षिणस्यां दिशिअष्टौचतुस्त्रिंशानियोजनशतानिचतुरश्चसप्तभागान्योजनस्यावाधया कृतवेति शेषःशीताया महानद्या बहुमध्यदेशभागे अत्र' अस्मिन्नवकाशे उत्तरकुरुषु कुरुषु चन्द्रहदो नाम हदः प्रज्ञप्तः, अस्यापि नीलवदह्रदस्येवायामविष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपिक्षेपत्रयवक्तव्यता वक्तव्या, नामान्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि चन्द्रगदप्रमाणि' चन्द्रहदाकाराणि चन्द्रवर्णानि चन्द्रनामा च देवस्तत्र परिवसति तस्माचन्द्रहदामोत्पलादियोगाच्चन्द्रदेवस्वामिकत्वाच्च चन्द्रहद इति, चन्द्राराजधानीवक्तव्यता काञ्चनपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् साम्प्रतमैरावतहदवक्तव्यतामाह __ 'कहिणं भंते' इत्यादि प्रश्नसूत्रपाठसिद्धं, निर्वचनमाह-गौतम! चन्द्रवदस्य दाक्षिणात्याचरमान्तादग्दक्षिणस्यां दिशिअष्टौचतुस्त्रिंशानियोजनशतानिचतुरश्चसप्तभागान्योजनस्याबाधया कृत्वेति शेषः सीताया महानद्या बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे एरावतह्रदो नाम द्रदः प्रज्ञप्तः,अस्यापिनीलवन्नाम्नो हृदस्येवायामविष्कम्भादिवक्तव्यतापरिक्षेपपर्यवसाना वक्तव्या, अन्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि ऐरावतहदप्रभाणि, ऐरावतोनाम हस्तीतद्वनि च ऐरावतश्च नामा तत्र देवः परिवसति तेन ऐरावतहद इति, ऐरावताराजधानी विजयराजधानीवत् काञ्चनकपर्वतवक्तव्यतापर्यवसाना तथैव ॥अधुना माल्यवन्नामहदवक्तव्यतामाह 'कहिणंभंते' इत्यादि, सुगम, भगवानाह-गौतम! ऐरावतहदस्यदाक्षिणात्याच्चरमान्तादर्वाग् दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानियोजनशतानि चतुरश्च सप्तभागान् योजनस्य अबाधया कृत्वेति शेषः सीताया महानद्या बहुमध्यदेशभागे ऽअत्र एतस्मिन्नवकाशे उत्तरकुरुषुमाल्यवन्नामा इदः प्रज्ञप्तः, सच नीलवदहदवदायामविष्कम्भादिना तावद्वक्तव्योयावत्पद्मवक्तव्यतापरिसमाप्ति, नामन्वर्थसूत्रमपितथैव यस्मादुत्पलादीनि 'माल्यवदहदप्रभाणि' माल्यवदाइदाकाराणि, माल्यवन्नामा वक्षस्कारपर्वतस्तद्वनि-तद्वर्णाभानि माल्यवन्नामा च तत्रदेवः परिवसति तेन माल्वददैति, माल्वतीराजधानी विजयारजधानीवद् वक्तव्या काञ्चनकपर्वतवक्तव्यताऽवसाना प्राग्व्त्। सम्प्रति जम्बूवृक्षवक्तव्यतामाह Page #324 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3.दीव0 321 मू. (190) कहि णं भंते ! उत्तरकुराए 2 जंबुसुदंसणाए जंबुपेढे नाम पेढे पन्नते?, गोयमा! जंबूद्दीवे 2 मंदरस्स पव्ययस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासधरपव्वतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पञ्चत्थिमेणं गंधमादणस्स वक्खारपव्वयस्स पुरथिमेणं सीताए महानदीए पुरथिमिल्ले कूले एत्य णं उत्तरकुरुकुराए जंबूपेढे नाम पेढे पंचजोयणसताईआयामविखंभेणं पन्नरस एक्कसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं तदानंतरं च णं माताए 2 पदेसे परिहाणीए सव्वेसु चरमंतेसुदो कोसे बाहल्लेणं पन्नते सव्वजंबूनतामए अच्छे जाव पडिलवे । से णं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वतो समंता संपरिक्खेत्ते वण्णओ दोण्हवि । तस्सणंजंबुपेढस्स चउद्दिसिं चत्तारितिसोवाणपडिरूवगा पन्नत्तातंचेव जाव तोरणा जाव चत्तारि छत्ता । तस्स णं जंबूपेढस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहाणामए aaliNg-pukkhretivaajaavmnni0||tss णंबहसमरणिजस्स भमिभागस्स बहमज्झदेसभाए एत्यकएगा महंमणिपेढिया पन्नत्ताअट्ठजोयणाई आयामविक्खंभेणंचत्तारि जोयणाईबाहल्लेणं मणिमती अच्छा सण्हा जाव पडिरूवा । / तीसे णं मणिपेढियाए उवरि एत्थणं महं जंबूसुदंसणा पन्नत्ता अट्ठजोयणाइंउदउच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाति खंधे अट्ट जोयणाई विक्खंभेणंछ जोयणाई विडिमा बहुमज्झदेसभाए अट्टजोयणाइं विक्खंभेणं सातिरेगाइं अट्ठजोयणाइंसव्वग्गेणंपन्ता, वैरामयमूला रयतसुपतिहियविडिमा, एवं चेतियरुक्खवण्णओ जाव सब्बो रित्त्त्थाम्य्विउल्क्ण्दा। वेरुलियरुइरक्खंधासुजायवरजायस्वपढमगविसालसाला नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवमिजपत्तविंटा जंबूनयरत्तमौयसुकुमालपवालपल्लवंकुरधरा विचित्तमणिरयणसुरहिकुसुमा फलभारनमियसाला सच्छाया सस्सिरीया सौज्जोया अहियं मनोनिव्वुइकरा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ वृ.'कहिणंभंते!' इत्यादि, कर भदन्त! जम्बूद्वीपे द्वीपे उत्तरकुरुषुजम्ब्वाः सुदर्शनायाः, जम्ब्वा हि द्वितीयं नाम सुदर्शनेति तत उक्तं सुदर्शनाया इति, जम्ब्बाः सम्बन्धि पीठं जम्बूपीठं नाम पीठं प्रज्ञप्तं ?, भगवानाह-गौतम! मन्दरस्य पर्वतस्य उत्तरपूर्वेण' उत्तरपूर्वस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणेन' दक्षिणतोगन्धमादनस्य वक्षस्कारपर्वतस्य पूर्वेण पूर्वस्यादिशिमाल्यवतो वक्षस्कारपर्वतस्य पश्चिमायां शीताया महानद्याः पूर्वस्यामुत्तरकुरुपूर्वार्द्धस्य बहुमध्यदेशभागे ऽअत्र एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषुजम्ब्वाः सुदर्शनापरनामिकाया जम्बूपीठं प्रज्ञप्तं, पञ्च योजनशतान्यायामविष्कम्भाभ्यामेकंयोजनसहस्रंपञ्चैकाशीतानियोजनशतानि किञ्चिद्विशेषाधिकानिपरिक्षेपेण, बहुमध्यदेशभागेद्वादशयोजनानिबाहल्येन, तदनन्तरंचमात्रया 2 परिहीयमानं चरमपर्यन्तेषु द्वौ क्रोशौ बाह्येन सर्वात्मना जाम्बूनदमयम्, 'अच्छे' इत्यादि विशेषणकदम्बकं प्राग्वत् uktshc॥1॥ "जंबूनयामयं जंबूपीढमुत्तरकुराए पुव्वद्धे । सीयाए पुव्वद्धे पंचसयायामविक्खंभं । / 9 21] Page #325 -------------------------------------------------------------------------- ________________ 322 जीवाजीवाभिगमौपासूत्रम् 3/dIva0/190 ॥ 2 // पन्नरसेक्कासीए साहीए परिहिमज्झबाहल्लं । जोयणदुछक्ककमसो हायंतंतेसु दो कोसा । / 'seNa'mityAdi 'तत् जम्बूपीठमेकय पद्मवरवेदिकयाएकेन वनखण्डेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्तं, वेदिकाव्न्स्स्न्न्द्द्योर्व्र्न्न्क्ःप्राग्व्द्व्क्त्व्य्ः। तस्य च जम्बूपीठस्य चतुर्दिशि एकैकस्यां दिशि एकैकत्रिसोपानप्रतिरूपकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, तद्यथा-एकं पूर्वस्यामेकं दक्षिणस्यामेकं pshcimaayaamekmuttrsyaam| तेसिण मित्यादि, तेषांचत्रिसोपानप्रतिरूपकाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-वज्रमयानेमा भूमेरुद्धमुद्गच्छन्तःप्रदेशाइत्यादिजगत्युपरिवाप्यादिविसोपानवत्तावद्वक्तव्यं यावत्रानामणिमयान्यवलम्बनानि अवलम्बनवाहाच, तोरणान्यपि प्राग्वद्वाच्यानि ॥ 'तस्सणंजंबूपेढस्स ण मित्यादि, जम्बूपीठस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, सच से जहानामए आलिंगपुक्खरेइ वा' इत्यादि विजयाराजधान्युपकारिकालयनवत्तावद्वक्तव्यो यावन्मणीनांस्पर्शवक्तव्यतापरिसमाप्ति, यावच्च बहवोवानमन्तरा देवा देव्यश्चासते शेरते यावद् विहरन्तीति 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारियोजनानि बाहल्येन सर्वात्मना मणिमयी 'अच्छा जाव पडिरूवा' इति प्राग्वत् । 'तीसेणमित्यादि, तस्यमणिपीठिकायाउपरिबहुमध्यदेशभागे, अत्रमहतीजम्बू: सुदर्शना प्रज्ञप्ता, अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेन, अर्द्धयोजनमुद्वेधेन, द्वे योजने स्कन्धः षड् योजनानि विडिमा-ऊर्द्धविनिर्गता शाखा बहुमध्यदेशभागेअष्टौयोजनान्यायामविष्कम्भाभ्यांसातिरेकान्यष्टी योजनानि 'सर्वाग्रेण' उद्वेधोच्चैस्त्वपरिमाणमीलनेन, तस्याश्च जम्ब्वा वज्रमयानि मूलानि यस्याः सा वज्रमयमूला 'रययसुपइट्ठियविडिमा' इति रजता-रजतमयी सुप्रतिष्ठिता विडिमा बहुमध्यदेशमागे ऊर्ध्वं विनिर्गता यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन विशेषणसमासः, 'रिट्ठामयविउल- कंदावेरुलियरुइलखंधा' रिष्ठमयो-रिष्ठरत्नमयः (विपुलः) कन्दो यस्याः सा रिष्ठरलमयकन्दा, तथा वैडूर्यरत्नमयो रुचिरो-दीप्यमानः स्कन्धो यस्या सा वैडूर्यरुचिरस्कन्धा, ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायस्वपढमगविसालसाला' सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यात जातरूपं तदात्मकाः प्रथमका-मूलभूता विशालाः शालाः-शाखा यस्याः सा सुजात्व्र्जात्-ruupprthmkvishaalshaalaaH| 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तविंटा' नानामणिरलानांनानामणिरत्लामिका विविधा शाखाप्रशाखा यस्याः सा तथा तथा वैडूर्याणि-वैडूर्यरत्नमयानि पत्राणि यस्याः सा तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि यस्याः सा तथा, ततः पदद्वय 2 मीलनेन कर्मधारयः नानामणिरत्नविविधशाखाप्रशाखावैडूर्यपत्रतपनीयपत्रवृन्ताः, अपरे सौवर्णिक्यो मूलशाखाः प्रशाकारजतमय्य इत्युचुः, 'जंबूणयरत्तमौयसुकुमालपवालपल्लवंकुरधरा' जाम्बूनदनामकसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवो-मनोज्ञाः सुकुमाराः-सुकुमारस्पर्शा येप्रवाला-ईषदुन्मीलितपत्रभावाः पल्लवाः संजातपरिपूर्णप्रथमपत्रभावरूपावराङ्कुराःप्रथममुद्भिद्यमाना अडरास्तान्धरन्तीति जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लवाडरधराः, कवचित्पाठः Page #326 -------------------------------------------------------------------------- ________________ 323 प्रतिपत्तिः -3, दीव0 'जंवूनयरत्तमौयसुकुमालकोमलपल्लवंकुरग्गसिहरा' तत्र जाम्बूनदानिरक्तानि मृदूनि-अकठितानि सुकुमाराणि अकर्कशस्पर्शानिकोमलानि-मनोज्ञानि प्रवालपल्लवाडरा-यथोदितस्वरूपाअग्रशिखराणि च यस्याः सा तथा, अन्ये तुजम्बूनदमया अग्रप्रवाला अङ्खरापरपर्याया राजता इत्याहुः । 'विचित्तमणिरयमसुरभिकसुमफलभारनमियसाला विचित्रमणिरत्लानि-विचित्रमणिरलमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता-नाम ग्राहिताः शालाः-शाखा यस्याः सातथा, uktshc॥1॥ "मूला वैरमया से कंदो खंधो य र्ह्वेरुलिओ। सोवण्णियसाहप्पसाह तह जायसवाय । / ॥ 2 ॥ विडिमा रययवेरुलियपत्ततवमिज्जपत्तविंटा y। पल्लव अग्गपवाला जंबूणयरायया तीसे ॥ 'रयणमयापुष्फफला' इति 'सच्छाया' इति सती-शोभना छाया यस्याः सा सच्छाया, तथा सती-शोभनाप्रभायस्याः सा सप्रभा,अत एव सश्रीका सह उद्योतोययामणिरलानामुद्योतभावात् सोद्योता अधिकं-अतिशयेन मनोनिवृत्तिकरी 'पासाईया' इत्यादि पचचतुष्टयं प्राग्वत् मू.(191) जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पन्नत्ता, तंजहा-पुरस्थिमेणं दक्खिणेणं पञ्चत्यमेणं उत्तरेणं, तत्थणंजे से पुरथिमिल्ले साले एत्थ णं एगे महं भवणे पन्नत्ते एगं कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उड्डं उच्चत्तेणं अनेगखंभ0 वण्णओ जाव भवणस्स दारंतंचेवपमाणं पंचधनुसताति उहुंउच्चतेणं अड्डाइजाइं विक्खंभेणं जाव वणमालाओ भूमिभागा उल्लोया मणिपेढिया पंचधणुसतिया devsynnijNbhaanniybvN| तत्थणंजे से दाहिणिल्ले साले एत्य णंएगे महं पासायवडेंसएपन्नत्ते, कोसंचउर्दउच्चत्तेणं अद्धकोसं आयामविक्खंभेणंअभुग्गयमूसिय0 अंतोबहुसम0 उल्लोता। तस्सणंबहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए सीहासणं सपरिवारं भाणियव्वं । तत्थ णं जे से पञ्चस्थिमिले साले एत्थ णं पासायवडेंसए पन्नत्ते तं चैव पमाणं सीहासनं सपरिवारं bhA0 तत्थ गंजे से उत्तरिले साले एत्य णं एगे महं पासायवडेंसए pa0 तं चेव पमाणं सीहासणं सपरिवारं । तत्थ गंजे से उवरिमविडिमे एत्थ णंएगे महं सिद्धायतणे कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उद्धं उच्चत्तेणं अनेगखंभसतसन्निविढे वण्णओ तिदिसिं तओ दारा पंचधनुसता अड्वाइजधणुसयविक्खंभा मणिपेढिया पंचधणुसतिया देवच्छंदओ पंचधनुसतविक्खंभो सातिरेगपंचधनुसउच्चत्ते । तत्थ णं देवच्छंदए अट्ठसयं जिणपडिमाणं जिनुस्सेधप्पमाणाणं, एवं सव्वा सिद्धायतणवत्तव्वया जावधूवकडुच्छ्याउत्तिमागारासोलसविधेहिं रयणेहिं उवेए चेवजंबूणंसुदंसणा मूले बारसहिं पउमवरवेदियाहिं सब्बतो समंतासंपरिक्खित्ता, ताओ णं पउम0 अद्धजोयणं उर्ल्ड उच्चत्तेणं पंचधनुसताई विखंभेणं व्न्न्न्नो। जंबूसुदंसणाअन्नेणंअट्ठसतेणंजंबूर्णतयद्धचत्तप्पमाणमेत्तेणंसब्बतो समंता संपरिक्खित्ता ताओ णं जंबूओ चत्तारि जोयणाइंउष्टं उच्चत्तेणं कोसंचोव्वेधणं जोयणं खंधो कोसं विक्खंभेणं तिन्नि जोयणाई विडिमा बहुमज्झदेसभाए चत्तारि जोयणाई विखंभेणं सातिरेगाइं चत्तारि जोयणाई सब्बग्गेणं वैरामयमूला सो चेव चेतिय्रुक्ख्व्न्न्न्नो। Page #327 -------------------------------------------------------------------------- ________________ 324 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/191 जंबूए णं सुदंसणाए अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं अनाढियस्स चउण्हं सामानियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पन्नत्ताओ, जंबूए सुदंसणाए पुरथिमेणं एत्य गं अनाढियस्स देवस्स चउण्हंअग्गमहिसीणं चत्तारि जंबूओपन्नताओ, एवं परिवारो सम्वो नायब्चो जंबूए जाव आयरक्खाणं । जंबू णं सुदंसणा तिहिं जोयणसतेहिं वनसंडेहिं सव्वतो समंता संपरिक्खित्ता, तंजहा-पढमेणं दोच्चेणंतचेणं जंबूए सुदंसणाए पुरथिमेणं पढमवनसंड पन्नासं जोयणाई ओगाहित्ता एत्थ णं एगे महं भवणे पन्नत्ते, पुरथिमिल्ले भवणसरिसे भाणियब्वे जाव सयणिझं, एवं दाहिणेणं पञ्चस्थिमेणं उत्त्रेन्न्ण्। जंबूएणं सुदंसणाए उत्तरपुरस्थिमेणं पढमं वनसंडं पन्नासंजोयणाई ओगाहित्ता चत्तारि नंदापुक्खरिणीओ पन्नत्ता, तंजहा-पउमा पउमप्पभा चेव कुमुदा कुमुयप्पभा । ताओ णं नंदाओ पुखरिणीओ कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाइं उब्वेहेणं अच्छाओ सहाओ लण्हाओ घट्ठाओ मट्ठाओ निप्पंकाओ नीरयाओ जाव पडिरूवाओ वण्णओ भाणियव्वो जाव तोर्न्न्त्ति। तासिणंनंदापुक्खरिणीणंबहुमज्झदेसभाए एत्थणं पासायवडेंसएपन्नते कोसप्पमाणे अद्धकोसं विखंभो सो चेव सो वण्णओ जाव सीहासणं सपरिवारं । एवं दक्खिणपुरस्थिमेणवि पन्नासं जोयणा0 चत्तारि नंदापुक्खरिणीओ उप्पलगुम्मा नलिना उप्पला उप्पलुजला तं चेव पमाणं तहेवपासायवडेंसगो तप्पमाणो । एवंदक्खिणपञ्चत्थिमेणवि पन्नासं जोयणाणं परं-भिंगा भिंगणिभा चेव अंजणा कज्जलप्पभा, sesNtNcev। जंबूए णं सुदंसणाए उत्तरपुरथिमे पढमं वनसंडं पन्नासं जोयणाई ओगाहित्ता एत्य गं चत्तारिनंदाओ पुस्खरिणीओ pa0-सिरिकंत सिरिमहिया सिरिचंदा चेव तह य सिरिन्निल्या। चेव पमाणं तहेव पासायवडिंसओ । जंबूए णं सुदंसणाए पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरस्थिमेणं पासायवडेंसगस्स दाहिणेणं एत्य णं एगे महं kUr3e पन्नते अट्ठ जोयणाई उद्धं उच्चत्तेणं मूले बारस जोयणाई विखंभेणं मझे अट्ट जोयणाई आयामविखंभेणं उवरिं चत्तारि जोयणाई आयामविक्खंभेणं मूले सातिरेगाई सत्ततीसं जोयणाइं परिक्खेवेणं मज्झे सातिरेगाई पणुवीसं जोयणाइं परिक्रोवेणं उवरिं सातिरेगाई बारस जोयणाइं परिक्खेवेणं मूले विछिन्ने मौच्चे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वजंबूणयामए अच्छे जाव पडिरूवे, से गं एगाए पउमवरवेइयाए एगेणं वनसंडेणं सब्बतो समंता संपरिखित्ते दोण्हवि व्न्न्न्नाओ। तस्स णं कूडस्स उवरि बहुसमरमणिजे भूमिभागे पन्नते जाव आसयंति0 / / तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एगं सिद्धायतनं कोसप्पमाणं सव्वा सिद्धायतनवत्तव्वया जंबूए णं सुदंसणाए पुरथिमस्स भवणस्स दाहणेणं दाहिणपुरथिमिल्लस पासायवडेंसगस्स उत्तरेणं एत्थ णंएगे महं कूडे पन्नते तं चेव पमाणं सिद्धायतणं c। जंबूएणंसुदंसणा दाहिणिल्लस्स भवण0 पुरथिमेणं दाहिणपुरस्थिमस्स पासायवडेंसगस्स पञ्चत्थिमेणं एत्थ णं एगे महं कूडे पन्नत्ते, दाहिणस्स भवणस्स परतो दाहिणपञ्चस्थिमिल्लस्स पासायवडिंसगस्स पुरस्थिमेणं एत्य णं एगे महं कूडे जंबूतो पञ्चथिमिल्लस्स भवणस्स दाहिणेणं दाहिणपञ्चस्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्थणं एगे महं कूडे pa0 तंचेव पमाणंसिद्धायतनं च, जंबूए पञ्चत्थिमभवणउत्तरेणं उत्तरपञ्चत्थिमस्स पासायवडेंसगस्स दाहिणेणं एत्य णं एगे महंकूडे पन्नते तं चैव पमाणं सिद्धायतनं c। Page #328 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 325 जंबूए उत्तरस्स भवणस्स पच्चत्थिमेणं उत्तरपञ्च्चत्थिमस्स पासायवडेंगस्स पुरत्थिमेणं एत्थ एगे कूडे पन्नत्ते, तं चैव, जंबू उत्तरभवणस्स पुरत्थिमेणं उत्तरपुरत्थिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं एत्थ णं एगे महं kUr3e पन्नत्ते, तं चेव पमाणं तहेव सिद्धायतणं । जंबू णं सुदंसणा अन्नेहिं बहूहं तिलएहिं लौएहिं जाव रायरुक्खेहिं हिंगुरुक्खेहिं जाव सव्वतो समंता स्ण्प्रिक्खित्ता। जंबूते णं सुदंसणाए उविरिं बहवे अट्टट्ठमंगलगा पन्नत्ता, तंजहासोत्थियसिरिवच्छ0 कण्हा चामरज्झया जाव छत्तातिच्छत्ता ॥ जंबू णं सुदंसणा दुवालस नामधेज्जा पन्नत्ता, तंजहा बृ. 'जंबूए ण' मित्यादि, जम्ब्वाः सुदर्शनायाश्चतुर्दिशि एकैकस्यां दिशि एकैकशाखाभावतश्चतस्रः शाखाः प्रज्ञप्ताः, तद्यथा - एका पूर्वस्यामेका दक्षिणस्यामेका पश्चिमायामेकोत्तरस्यां, तत्र या सा पूर्वशाला, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, 'तस्सण 'मित्यादि, तस्या बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञप्तं, क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोमूर्द्धमुचैस्त्वेन, तस्य वर्णको द्वारादिवक्तव्यता च प्रागुक्तमहापद्मवत्, तथा चाह- 'पमाणाइया महापउमवत्तच्वया भाणियव्वा अहीणमैरित्ता जाव उप्पलहत्थगा' इति । तत्थ ण' मित्यादि, तत्र या सा दक्षिणात्या शाखा तस्या बहुमध्यदेशभागे अत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, क्रोशमेकमूर्द्धमुच्चैस्त्वेन, अर्द्धक्रोशं विष्कम्भेन, 'अब्भुग्गयमूसियपहसिया इवे' त्यादि तद्वर्णनमुपर्युलोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं च प्राग्वत्, नवरमत्र मणिपीठिका पञ्चधनुः शतान्यायामविष्कम्भाभ्यामर्द्धतृतीयानि धनुःशतानि बाहल्येन सिंहासनं च सपरिवारं वाच्यमिति, तस्य च प्रसादावतंसकस्योपरि बहून्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि तावद्वक्तव्यं यावद्बहवः सहस्रपत्र हस्तका इति, यता च दक्षिणस्यां शाखायां प्रासादावतंसक उक्तस्तथा पश्चिमायामुत्तरस्यामपि प्रत्येकं वक्तव्यः, जम्ब्वाः सुदर्शनाया उपरि विडिमाया बहुमध्यदेशभागे सिद्धायतनं, तच्च पूर्वस्यां भवनमिव तावद्वक्तव्यं यावन्मणिपीठिका वर्णनं, तत ऊर्द्धमेवं वक्तव्यं 'तीसे ण' मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, एवं पञ्चधनुःशतान्यायामविष्कम्भाभ्यां पञ्चधनुःशतानि सातिरेकाणि ऊर्ध्वमुच्चैस्त्वेन सर्वात्मना रत्नमयः, अच्छ इत्यादि पूर्ववद् यावत्प्रतिरूप इति । 'तत्थ णं अट्ठसयं जिन डिमाणं जिनुस्सेहपमाणमेत्ताणं सन्निक्खित्ताणं चिट्ठइ' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'अट्ठसयं धूवकडुच्छुयाणं सन्निक्खित्ताणं चिट्ठइ' इति पदं, 'सिद्धायणस्स उपिं अट्ठट्ठमंगलगा' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'अट्ठसयं धूवकडुच्छ्रयाणं सन्निक्खित्ताणं चिट्ठइ' इति पदं, 'सिद्धाययनस्स उपिं अट्ठट्ठमंगलगा' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा' इति, सर्वत्रापि च व्याख्याऽपि पूर्ववत् 'जंबू णं सुदंसणा' इत्यादि, जम्बूः सुदर्शना द्वादशभिः पद्मवरवेदिकाभिः 'सर्वतः' सर्वासु दिक्षु 'samantataH'sAmastyena संपरिक्षिप्ता । वेदकावर्णनं प्राग्वत् । 'जंबू Na''mityAdi, जम्बूः सुदर्शना अन्येन जम्बूनामष्टशतेन तदर्द्धाच्चत्वप्रमाणमात्रेण 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता । तदर्द्धाच्चप्रमाणमेव भावयति- 'ताओण' मित्यादि, 'ताः' अष्टोत्तरशतसङ्ख्या जम्ब्वाः प्रत्येकं चत्वारि योजनान्यूर्द्धमुचैस्त्वेन क्रोशमुद्वेधेन योजनमेकं स्कन्धः क्रोशं बाहल्येन स्कन्धः, त्रीणि योजनानि विडिमाऊर्ध्वं विनिर्गता शाखा बहुमध्यदेशभागे चत्वारि योजनान्याया Page #329 -------------------------------------------------------------------------- ________________ 326 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/191 मविष्कम्भाभ्याम्, ऊर्ध्वाधोरूपेण सातिरेकाणि चत्वारि योजनानि सर्वाग्रेण उद्वेधपरिमाणमीलनेनेति भावः । 'वैरामयमूलरययसुपैट्टिया विडिमा' इत्यादिवर्णनं पूर्ववत्तावद्वक्तव्यं यावदधिकं नयन- मनोनिवृत्तिकार्यः, प्रासादीया यावप्रतिरूपाः । _ 'jaMbUeNa'mityAdi, 'जंबूएणंसुदंसणाए' इत्यादि, जम्ब्बाः सुदर्शनायाअवरोत्तरस्यामुत्तरस्यामुत्तरपूर्वस्यां, अत एवासु तिसृषु दिक्ष्वनाध्तस्य देवस्य जम्बूद्वीपाधिपतेश्चतुणी सामानिकसहस्राणां योग्यानि चत्वारि जम्बूसहस्राणि प्रज्ञप्तानि, पूर्वस्यां चतसृणामग्रमहिषीणां योग्यानि चतस्रो, महाजम्ब्वा दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यान्यष्टी जम्बूसहम्नाणि, दक्षिणस्यांमध्यमपर्षदोदशानांदेवसहस्राणां योग्यानिदशजम्बूसहस्राणि, दक्षिणापरस्यां बाह्यपर्षदो द्वादश देवसहस्राणां योग्यानि द्वादश जम्बूसहस्राणि, अपरस्यां सप्तानामनीकाधिपतीनां योग्यानि सप्त महाजम्ब्बः, ततः सर्वासुदिक्षुषोडशानामारक्षदेवसहस्राणां योग्यानि षोडश जम्बूसहस्राणि प्र्ज्ञ्य्प्तानि। 'जंबूणंसुदंसणा' इत्यादि, सा जम्बू: सुदर्शना त्रिभिः शतकैः-योजनशतप्रमाणैर्वनषण्डैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता, तद्यथा-अभ्यन्तरकेन मध्येन बाह्येन च । जम्ब्वाः सुदर्शनायाः पूर्वस्यां दिशि प्रथमं वनषण्डं पञ्चाशतं योजनान्यवगाह्यात्र महदेकं भवनं प्रज्ञप्तं, तच्च पूर्वदिग्वतिभवनवद्वक्तव्यं यावत् शयनीयम् । जम्ब्याः सुदर्शनाया दक्षिणतः प्रथमंवनषण्डंपञ्चाशतंयोजनान्यवगाह्यात्र महदेकं भवनंप्रज्ञप्त, एतदपि तथैव यावत्शयनीयं, एवं पश्चिमायामुत्तरस्यां च प्रत्येकं च प्रत्येकं च प्रथमं वनषण्डं पञ्चाशतं योजनान्यगाह्य भवनं वक्तव्यं यावत् shyniiym। __ 'जंबूएणमित्यादि, जम्ब्वाः सुदर्शनाया उत्तरपूर्वस्यां-ईशानकोण इत्यर्थः प्रथमंवनषण्डं पञ्चाशतं योजनान्यवगाह्यात्र महत्यश्चतम्रो नन्दापुष्करिण्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां पद्मापद्माभिधाना, दक्षिणस्यांपद्मप्रभा, पश्चिमायांकुमुदा, उत्तरस्यांकुमुदप्रभा, ताश्चनन्दापुष्करिण्यः प्रत्येक क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन पञ्चधनुःशतान्युद्वेधेन, 'अच्छाओसण्हाओ' इत्यादि पुष्करिणीवर्णनं प्राग्वत्समस्तं यावत्प्रत्येकं प्रत्येकं पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं 2 वनषण्डपरिक्षिप्ताः, प्द्म्व्र्वेदिकाव्न्स्स्न्न्द्द्व्र्न्न्न्ण्प्राग्व्त्। 'tAsiNa'mityAdi, तासांपुष्करिणीनां प्रत्येकं चतुर्दिशि एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपाणि प्रज्ञप्तानि, तेषां वर्णकः प्राग्वत्, तोरणान्यपि तथैव, तासां पुष्करिणीनां बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, सचजम्बूवृक्षदक्षिणपश्चिमशाखा-भाविप्रासादवत्प्रमाणादिना वक्तव्यो यावत् 'सहस्सपत्तहत्यगा' इति पदं, सर्वत्रापि च सिंहासनम- नाद्दतदेवस्य सपरिवाम् । एवं दक्षिणपूर्वस्यां दक्षिणापरस्यामुत्तरापरस्यांच प्रत्येकं वक्तव्यं, नवरंनन्दापुष्करिणीनामनानात्वं, तच्चेदं-दक्षिणपूर्वस्यां पूर्वादिक्रमेण उत्पलगुल्मा नलिना उत्पला उत्पलोज्वला, दक्षिणपूर्वस्यां भृङ्गा भृङ्गनिभा अञ्जना कज्जलप्रभा,अपरोत्तरस्याश्रीकान्ताश्रीचन्द्रा श्रीनिलया श्रीमहिता, उक्त्न्य्च्॥1॥ "पउमा पउमप्पभा चेव, कुमुया कुमुयप्पभा । उप्पलगुम्मा नलिणा, उप्पला उप्पलुज्जला ॥ " ॥ 2 ॥ भिंगा भिंगनिभा चेव, अंजणा क्ज्ज्ल्प्प्भा। Page #330 -------------------------------------------------------------------------- ________________ 327 प्रतिपत्तिः-3, दीव0 सिरिकता सिरिचंदा, सिरिनिलया चेव सिरिम्हिया॥ 'जंबूएणमित्यादि, जम्ब्बाःसुदर्शनायाः पूर्वदिग्भाविनो भवनस्योत्तरतः उत्रपूर्वदिग्भाविनः प्रासादावतंसकस्य दक्षिणतोऽत्र महानेकः कूटः प्रज्ञप्तः, अष्टौ योजनान्यूर्द्धमुच्चैस्त्वेन, मूलेऽष्टी योजनानि विष्कम्भेन मध्ये षड् योजनानि उपरि चत्वारि योजनानि, मूले सातिरेकाणि पञ्चविंशतिर्योजनानि परिक्षेपतः मध्ये सातिरेकाण्यष्टादश योजनानि उपरि सातिरेकाणि द्वादश योजनानिपरिक्षेपतः, तथा सतिमूलेविस्तीर्णो सङ्क्षिप्त उपरितनुकोऽतएव गोपुच्छसंस्थानसंस्थितः सर्वात्मना जम्बूनदमयः, 'अच्छे जाव पडिरूवे' इति प्राग्वत्, स च कूट एकया पद्मवरवेदिकया एकेन वनषण्डेन सर्वतः समन्तात् परिक्षिप्तः, पद्मवरवेदिकावनषण्डवर्णनं प्राग्व्त्। ___ 'तस्सण मित्यादि, तस्य कूटस्योपरिबहुसमरमणीयोभूमिभागःप्रज्ञप्तः, सच सेजहानामए आलिंगपुक्खरेइ वा' इत्यादि पूर्ववत्तावद्वक्तव्यो यावत्त णानां मणीनांच शब्दवर्णनम् । / 'तस्स णमित्यादि, तस्यबहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महदेकंसिद्धायतनंप्रज्ञप्तं, तन्त्र जम्बूसुदर्शनोपरिबिडिमासिद्धायतनसद्दर्श वक्तव्यं यावदष्टोत्तरशतंधूपकडुच्छुकानामिति एवं जम्ब्वाः सुदर्शनायाः पूर्वस्य भवनस्य दक्षिणतो दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरतः, तथा दाक्षिणात्यस्य भवनस्य पूर्वतो दक्षिणपूर्वस्य प्रासादावतंसकस्यपश्चिमदिशि, तथा दाक्षिणात्यस्य भवनस्य परतोदक्षिणपश्चिमस्य प्रासादावतंसकस्य पूर्वतः, तथापाश्चात्यस्य भवनस्य पूर्वतो दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरतः, तथा पश्चिमस्य भवनस्योत्तरत उत्तरपश्चिमस्य प्रासादवतंसकस्य दक्षिणतः, तथोत्तरस्य भवनस्य पश्चिमायामुत्तरपश्चिमस्य प्रासादावतंसकस्य पूर्वतः, तथोत्तरस्य भवनस्य पूर्वत उत्तरपूर्वस्य प्रासादावतंसकस्यापरतः प्रत्येकमेकैकः कूटः पूर्वोक्तप्रमाणो वक्तव्यः, तेषां च कूटानामुपरि प्रत्येकमेकैकं सिद्धायतनं, तानि च सिद्धायतनानि पूर्ववद्वाच्यानि, uktaashc॥1॥ "अट्ठसहकूडसरिसा सब्वे जंबूनयामया भ्न्निया। तेसुवरि जिणभवणा कोसपमाणा परमरम्मा ॥ " 'जंबूए णमित्यादि, जम्ब्वाः सुदर्शनाया द्वादश नामधेयानि प्रज्ञप्तानि, तद्यथामू. (192) सुदंसणा अमोहा य, सुस्स्प्वुद्धाज्सोध्रा। विदेहजंबू सोमणसा, नियया निच्म्ण्द्दिया॥ घृ. 'सुदंसणेऽत्यादि, शोभनं दर्शनं दृश्यमानता तस्या नयमनोहारित्वात् सा सुदर्शना 1, यथा च तस्याः शोभनदर्शनं तथाऽग्रेस्वयमेव सूत्रकृभावयिष्यति, अमोहाय' इतिमोघं-निष्फलं नमोघा अमोघा अनिष्फला इत्यर्थः, तथाहि-सा स्वस्वामिभावेनप्रतिपन्नासतीजम्बूद्वीपाधिपत्यमुपजनयति, तदन्तरेण तद्विषवस्य स्वामिभावस्यैवायोगात्, ततोऽनिष्फलेति 2, 'सुप्पबुद्धा' इति सुष्ठु-अतिशयेन प्रबुद्धेव प्रबुद्धा मणिकनकरलानां निरन्तरं सर्वतश्चाकचिक्येन सर्वकालमुन्निद्रेति भावः 3, 'जसोहरा' इति यशः सकलभुवनव्यापिधरतीतियशोधरा लिहादित्वादच्, जम्बूद्वीपो हि विदितमहिमा भुवनत्रयेऽप्यनया जम्ब्योपलक्षितस्ततो भवति यथोक्तं यशोधारित्वमस्याः 4 / मू. (193) सुभद्दा य विसाला य, सुजाया सुम्न्नीतिया। Page #331 -------------------------------------------------------------------------- ________________ 328 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/193 सुदंसणाए जंबूए, नामधेजा दुवाल स । / वृ. 'सुभद्दाय' इति शोभनं भद्रं-कल्याणंयस्याः सासुभद्रा, सकलकालं कल्याणभागिनीत्यर्थः, न हि तस्याः कदाचिदप्युपद्रवाः संभवन्ति, महर्द्धिकेनाधिष्ठितत्वात् 5, विसाला य' इति विशाला-विस्तीर्णा आयामविष्कम्भाभ्यामुच्चैस्त्वेन चाष्टयोजनप्रमाणत्वात् 6, 'सुजाया' इति शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणिकनकरत्नमूलद्रव्यतया जन्मदोषरहितेति भावः 7, 'सुमना इय' इति शोभनं मनो यस्याः सकाशाद् भवति सा सुमनाः, भवति हि तां पशयतां महर्द्धिकानां मनः शोभनमतिरमणीयत्वात् 8, "विदेहजंबू' इति, विदेहेषु जम्बूर्विदहजम्बूर्विदेहान्तर्गतोत्तरकुरुकृतनिवासत्वात् 9, 'सोमनसा' इति सौमनस्यहेतुत्वात् सौमनस्या, नहि तां पश्यतः कस्यापि मनो दुष्टं भवति, केवलं तां दृष्ट्वा प्रीतमनास्तां तदधिष्ठातारं च प्रशंसतीति 10, 'नियता' इति नियता सर्वकालमवस्थिता शाश्वतत्वात् 11, नित्यमंडिता' सद भषणभूथितत्वात् 12 / 'सुदंसणाए' इत्यादितान्येतानि सुदर्शनाया जम्ब्वा द्वादशनामधेयानि मू. (194) से केणटेणं भंते! एवं वुचै-जंबूसुदंसणा?, गोयमा! जंबूते णं सुदंसणाते जंबूदीवाहिवती अनाढिते नामं देवे महिड्डीए जाव पलिओवमट्टितीए परिवसति, से णं तस्य चउण्डं सामानियसाहस्सीणं जाव जंबूदीवस्स जंबूएसुदंसणाए अनाढियाते य रायधाणीएजाव विह्र्ण्ति। कहि भंते ! अनाढियस्स जाव समत्ता वत्तव्वया रायधाणीए महिड्डीए । अदुत्तरं च णं गोयमा! जंबुद्दीवे 2 तत्थ तत्थ देसे तहिं 2 बहवे जंबूरुक्खा जंबूवना जंबूवनसंडा निचं कुसुमिया जाव सिरीए अतीव उवसोभेमाणा 2 विट्ठति । से तेणट्टेणं go0! एवं वुच्चै-जंबुद्दीवे 2, उदुत्तरं चणं go0 ! जंबुद्दीवस्स सासते नामधेजे पन्नत्ते, जन्न कयावि नासि जाव निच्चे । / वृ. सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपृच्छिषुरिदमाह-'से केणद्वेणं भंते !' त्यादि प्रतीतं, निर्वचनमाह-'गोयमेऽत्यादि सुगम, नवरम् 'अणाढिए नामं देवे' इति, अनाध्ताःअनादरक्रियाविषयीकृताः शेषा जम्बूद्वीपगता देवा येनात्मनोऽत्यद्भुतं महर्द्धिकत्वमीक्षमामेन सोऽनाध्तः, सकलनिर्वचनभावार्थश्चायं-यस्मादेवं महर्द्धिकोऽनाध्तनामा देवस्तत्र परिवसति ततस्तस्य समस्ताऽपि स्फाति तत्र कतावासेति सासदर्शनाऽनाध्ता, राजधानीवक्तव्यताऽपि प्राग्वद्वक्तव्या, तदेवं यस्मादेवंरूपयाजम्ब्बोपलक्षित एषद्वीपस्तस्माजम्बूद्वीप इत्युच्यते, अथवेदं जम्बूद्वीपशब्दप्रवृत्तिनिमित्तमिति दर्शयति 'अदुत्तरं च णमित्यादि, अथान्यत् जम्बूद्वीपशब्दप्रवृत्तिकारणमिति गम्यते, गौतम ! जम्बूद्वीपे द्वीपे उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो जम्बूवृक्षा जम्बूवनानि जम्बूषण्डाः, इहैकजातीयवृक्षसमुदायो वनं, अनेकजातीयवृक्षसमूहो वनषण्डः, केवलं प्रधानेन व्यपदेश इति जम्बूवनं जम्बूषण्ड इति भेदेनोपात्तं, 'निच्चंकुसुमिया' इत्यादि विशेषणकदम्बकं प्राग्वत्, तत एष द्वीपो जम्बूद्वीपः, तथा चाह-'से एएणद्वेण मित्यादि । सम्प्रति जम्बूद्वीपगतचन्द्रादिसङ्ख्यापरिज्ञानार्थमाह मू. (195) जंबूद्दीवे णं भंते ! दीवे कति चंदा पभासिंसु वा पभासेति वा पभासिस्संति वा? कति सूरिया तविंसु वा तवंति वा तविस्संति वा ? कति नखत्ता जोयं जोयंसु वा जोयंति Page #332 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 329 घा जोएस्संति वा ? कति महग्गहा चारं चरिंस वा चरिति वा चरिस्संति वा? केवतिताओ तारागणकोडाकोडीओ सोहंसु वा सोहंति वा सोहेस्संतिवा? गोयमा! जंबूद्दीवेणं दीवे दो चंदा पभासिसुवा 3 दो सूरिया तविंसुवा 3 छप्पन्नं नक्खत्ता जोगं जोएंसु वा 3 छावत्तरं गहसतं चारं चरिंसु वा 3 / वृ. 'जंबूद्दीवेणं भंते ! दीवे' इत्यादि सुगम, नवरं षट्पञ्चाशन्नक्षत्राणि एकैकस्य शशिनः परिवारेऽष्टाविंशतिनक्षत्राणां भावात्, षट्सप्ततं ग्रहशतमेकैकंशशिनंप्रत्यष्टाशीतेग्2अहाणां भावात्, तथैकस्य शशिनः परिवारे तारागणपरिमाणं षट्षष्टि सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि कोटीकोटीनां, वक्ष्यति c॥1॥ "छावट्टिसहस्साइंनव चेव सयाइ प्ण्च्स्य्राई। एगससीपरिवारो तारागणकोडिकोडीणं ॥ " मू. (198) एगं च सतसहस्सं तेत्तीसं खलु भवे shssaaii। नव यसया पन्नासा तारागणकोडकोडीणं ॥ मू. (197) सोभिंसु वा सोभंति वा सोभिस्संति वा। वृ. जम्बूद्वीपे च द्वौ शशिनौ तदेतद् द्वाभ्यां गुण्यते ततः सूत्रोक्तं परिमाणं भवति-एकं शतसहस्रं त्रयस्त्रिंशत्सहस्राणि नव शतानि पञ्चाशदधिकानि कोटीकोटीनामिति । / तदेवमुक्तो जम्बूद्वीपः, सम्प्रति लवणसमुद्रं विवक्षुरिदमाह मू. (198) जंबूद्दीवं नाम दीवं लवणे नामं समुद्दे पट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खिताणंचिट्ठति ॥ लवणेणंभंते! समुद्दे किंसमचक्कवालसंठिते विसमचक्कवालसंठिते?, गोयमा! समचक्कवालसंठिए no vismckkvaalsNtthie| लवणे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं ? केवतियं परिक्खेवेणं पन्नत्ते?, गोयमा! लवणे णं समुद्दे दोजोयणसतसहस्साइंचक्कवालविक्खंभेणं पन्नरस जोयणसयसहस्साई एगासीइसहस्साहं सयमेगोणचत्तालीसे किंचिविसेसाहिए लवणोदधिणो च्क्क्वाल्प्रिक्खेवेन्न्ण्। से णं एक्काए पउमवरवेदियाए एगेण य वनसंडेणं सव्वतो संता संपरिक्खित्ते चिट्ठइ, दोपहवि व्न्न्न्नो। साणं पउमवर0 अद्धजोयणं उड्ळ0 पंचधनुसयविक्खंभेणं लवणसमुद्दसमियपरिक्खेवेणं, सेसं तहेव । से णं वनरांडे देसूणाई दो जोयणाइं जाव विह्रि। लवणस्स णं भंते ! समुदस्स कति दारा पन्नत्ता?, गोयमा ! चत्तारि दारा पन्नत्ता, तंजहा-विजये वेजयंते जयंते अपराजिते । कहि णं भंते ! लवणसमुदस्स विजए नामं दारे पन्नते?, गोयमा! लवमसमुद्दस्स पुरथिमपेरंते धायैखंडस्स दीवस्स पुरथिमद्धस्स पञ्चस्थिमेणं सीओदाए महानदीए उप्पिं एत्थ णं लवणस्स समुदस्स विजए नामं दारे पन्नते?, गोयमा! लवणसमुदस्सपुरस्थिमपेरंतेधायैखंडस्स दीवस्सपुरस्थिमद्धस्स पचत्थिमेणं सीओदाए महानदीए उपिं एत्थ गं लवणस्स समुदस्स विजए नामं दारे पन्नते अट्ट जोयणाई उद्धं उच्चत्तेणं चत्तारि जोयणाई विक्खंभेणं, एवं तं चेव सव्वं जहा जंबुद्दीवस्स विजयस्सरिसेवि (दारसरिसमेयंपि) रायहाणी पुरथिमेणं अन्नमि लवणसमुद्दे । / कहिणं भंते ! लवणसमुद्दे वेजयंते नामंदारे पन्नते?, गोयमा! लवणसमुद्दे दाहिणपेरते Page #333 -------------------------------------------------------------------------- ________________ 330 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/198 धायैसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसंतंचेवसव्वं एवं जयंतेवि, नवरि सीयाए महानदीए उप्पिण्भान्निय्ब्बे॥ एवं अपराजितेवि, नवरंदिसीभागो भाणियचो लवणस्सणं भंते ! समुहस्स दारस्सय 2 एसणं केवतियं अबाधाए अंतरे पन्नते?, गोयमा!मू. (199) तिन्नेव सतसहस्सा पंचानौतिं भवे shssaaii। दो जोयणसत असिता कोसं दारंतरे लवणे । / वृ. भगवानाह-गौतम ! त्रीणि योजनशतसहस्राणि पञ्चनवति सहसपणि अशीते द्वे योजनशते क्रोशश्चैको द्वारस्य द्वारस्याबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-एकैकस्य द्वारस्य पृथुत्वं चत्वारि योजनानि, एकैकस्मिंश्च द्वारे एकैका द्वारशाखा क्रोशबाहल्या, द्वारे च द्वे द्वे शाखे, तत एकैकस्मिन् द्वारे पृथुत्वं सामस्त्येन चिन्त्यमानं सार्द्धयो जनचतुष्टयप्रमाणं प्राप्यते, चतुर्णामपि द्वाराणामेकत्र पृथत्वमीलनेजातान्यष्टादशयोजनानि, तानिलवणसमुद्रपरिरयपरिमाणात् पञ्चदश शतसहस्राणि एकाशीतिसहस्राणिएकोनचत्वारिंशंयोजनशतं इत्येवंपरिमाणादपनीयन्ते, अपनीय चयच्छेषं तस्य चतुर्भिआगेऽपहृतेयदागच्छति तत् द्वाराणांपरस्परमन्तरपरिमाणं, तच्च यथोक्तमेव, ॥ 1 ॥ "आसीया दोनि सया पणनौइसहस्स तिनि लक्खाय । कोसोय अंतरं सागरस्स दाराण विनेयं । ' मू. (200)जावाबाधाए aNtrepnnte। लवणस्सणं पएसाघायैसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे धायैसंडेवि सो चेव गमो । लवणे णं भंते ! समुद्दे जीवा उदाइत्ता सो चेव विही, एवं धायैसंडेवि । से केणद्वेणं भंते! एवं वुचै-लवणसमुद्दे 2?, गोयमा ! लवणे णं समुद्दे उदगे आविले रैले लोणे लिंदे खारए कडुए अप्पेजे बहूर्ण दुपयचउप्पयमियपसुपक्खिसिरीसवाणं नन्नत्यतजोणियाणं सत्ताणं, सोथिएएत्थलवणाहिवई देवे महिटीए पलिओवमट्टिईए, सेणं तत्थ सामानिय जाव लवणसमुद्दस्स सुत्थियाए रायहाणीए अन्नेसिं जाव विहरै । से एएणट्टेणं go0 ! एवं वुचै लवणे णं समुद्दे 2, अदुत्तरं च णं go0 ! लवणसमुद्दे सासए जाव निच्चे। वृ. 'जंबूद्दीवं dIva'mityAdi जम्बूद्वीपं लवणो नाम समुद्रो 'वृत्तः' वर्तुलः, स च चन्द्रमण्डलवन्मध्यपरिपूर्णोऽपि शङ्कयेत तत आह-'वलयाकारसंस्थानसंस्थितः वलयाकारंमध्यशुषिरंयत्संस्थानं तेन संस्थितो वलयाकारसंस्थानसंस्थितः सर्वतः सर्वासुदिक्षु समन्ततः' सामस्त्येन 'परिक्षिप्य वेष्टयित्वा तिष्ठति ॥ लवणेणं भंते!' इत्यादि, लवणो भदन्त ! समुद्रः किं समचक्रवालसंस्थितो यद्वा विषमचक्रवालसंस्थितः?, चक्रवालसंस्थानस्योभयथाऽपि दर्शनात्, भगवानाह-गौतम ! समचक्रवालसंस्थितः सर्वत्र द्विलक्षयोजनप्रमाणतया चक्रवालय भावात्, नो विषमचक्रवालसंस्थितः । सम्प्रतिचक्रवालविष्कम्भादिपरिमाममेव पृच्छति-'लवणेणंभंते! समुद्दे' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम ! द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन, जम्बूद्वीपविष्कम्भादेत-द्विष्कम्भस्य द्विगुणत्वात्, पञ्चदशयोजनशतसहस्राणि एकाशीति सहस्राणि शतमेकोनचत्वारिंशं च किञ्चिद्विशेषोनं परिक्षेपेण, परिक्षेपप्रमाणं चैतत् परिधिगणितभावनया स्वयं भावनीयं क्षेत्रसमास-टीकातो वा परिभावनीयम् । 'से Na'mityAdi, 'सः' लवणनामा समुद्र एकया पद्मवरवेदिकया, अष्टयोजनोच्छ्रित Page #334 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 331 जगत्युपरिभाविन्येतिगम्यते, एकेन वनखण्डेनसर्वतः समन्तात्संपरिक्षिप्तः, साच पद्मवरवेदिकाऽर्द्धयोजनमूर्द्धमुच्चैस्त्वेन पञ्चधनुःशतानि विष्कम्भतः परिक्षेपतो लवणसमुद्रपरिक्षेपप्रमाणा, वनखण्डो देशोने द्वे योजने, अभ्यन्तरोऽपिपद्मवरवेदिकाया वनषण्ड एवंप्रमाण एव, उभयोरपि वर्णनंजम्बूद्वीपपद्मवरवेदिकावनषण्डवत् सम्प्रतिद्वारवक्तव्यतामभिधित्सुरिदमाह-'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि?, भगवानाह-गौतम! चत्वारि द्वाराणि प्रज्ञप्तानि, त्द्य्था-विज्य्वैज्य्न्त्ज्य्न्ताप्राजिताख्यानि। 'कहि णमित्यादि, कत्र भदन्त ! लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं ?, भगवानाहगौतम !, लवणसमुद्रस्य पूर्वपर्यन्ते धातकीखण्डद्वीपपूर्वार्द्धस्य 'पञ्चस्थिमेण न्ति पश्चिमभागे शीतोदायामहानद्या उपर्यत्रान्तरेलवणसमुद्रस्य विजयनामद्वारंप्रज्ञप्तं, अष्टी योजनान्यर्द्धमुच्चैस्त्वेन एवं जम्बूद्वीपगतविजयद्वारसद्दशमेतदपि वक्तव्यं यावद्बहून्यष्टावष्टौ मङ्गलकानि यावद्बहवः सहस्रपत्रहस्तका इति ॥ सम्प्रति विजयद्वारनामनिबन्धनं प्रतिपिपादविषुरिदमाह से केणटेणं भंते' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-विजयद्वारं विजयद्वारम् ? इति, भगवानाह-गौतम ! विजये द्वारे विजयो नाम देवो महर्द्धिको यावद् विजयाया राजधान्याअन्येषांचबहूनां विजयाराजधानीवास्तव्यानां दानमन्तराणां देवानां देवीनांचाधिपत्यं यावत्परिवसति, ततो विजयदेवस्वामिकत्वा विजयमिति, तथा-'से एएणठेणमित्यादि सुग्म्। 'कहिणं भंते!' इत्यादि, कवभदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता?, भगवानाह-गौतम! विजयद्वारस्यपूर्वस्यादिशितिर्यगसङ्ख्येयान्द्वीपसमुद्रान्व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे विजयस्यदेवस्यविजयानामराजधानीप्रज्ञप्ता, साच ज्म्बूद्वीप्विज्य्द्वाराधिप्तिविज्याराज्धानीव्द्व्क्त्व्या। सम्प्रति वैजयन्तद्वारप्रतिपादनार्थमाह-'कहिणं भंते!' इत्यादि, कत्र भदन्त! लवणस्य समुद्रस्य वैजयन्तंनाम द्वारं प्रज्ञप्तं?, भगवानाह-गौतम! लवणसमुद्रस्य दक्षिणपर्यन्तेधातकीखण्डद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एतद्वक्तव्यता सर्वाऽपि विजयद्वारवदवसेया, नवरं राजधानी वैजयन्तद्वारस्य दक्षिणतो वेदित्व्या। जयन्तद्वारप्रतिपादनार्थमाह-'कहिणं भंते!' इत्यादि, कव भदन्त! लवसमुद्रस्य जयन्तं द्वारंप्रज्ञप्तं?, भगवानाह-गौतम! लवणसमुद्रस्य पश्चिमपर्यन्तेधातकीखण्डपश्चिमार्द्धस्यपूर्वतः सीताया महानद्या उपरिलवणस्य समुद्रस्यजयन्तंनामद्वारंप्रज्ञप्तं, तद्वक्तव्यताऽपि विजयद्वारवद् वक्तव्या, नवरं राजधानी जयन्तद्वारस्य पश्चिमभागे व्क्त्व्या। अपराजितद्वारप्रतिपादनार्थमाह-'कहि णं भंते !' इत्यादि, कव भदन्त ! लवणस्य समुद्रस्यापरिजितं नाम द्वारंप्रज्ञप्तं ?, भगवानाह-गौतम! लवणलसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम द्वारंप्रज्ञप्तं । एतद्वक्तव्यताऽपि विजयद्वारवन्निरवशेषा वक्तव्या, नवरं राजधानी अपराजितद्वार-स्योत्तरतोऽवसातव्या । सम्प्रतिद्वारस्यद्वारस्यान्तरं प्रतिपादयितुकाम आह-लवणस्सणंभंते!' इत्यादि, लवणस्य भदन्त! समुद्रस्य द्वारस्य 2 एसणमिति एतद् अन्तरं कियत्या अबाधया' अन्तरालत्वाव्याघातरूपया prjnypt। Page #335 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / dIva0/200 वृ. 'लवणस्स णं भंते! समुद्दस्स पदेसा' इत्यादि सूत्रचतुष्टयं प्राग्वद्भावनीयम् । / सम्प्रति लवणसमुद्रनामान्वर्थ पृच्छति - 'सेकेणट्टेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-लवणः समुद्रो लवणः समुद्रः ? इति, भगवानाह - गौतम ! लवणस्य समुद्रस्य उदकः 'आविलम्' अविमलमस्वच्छं प्रकृत्या 'रैलं' रजोवत्, जलवृद्धिहानिभ्यां पबहुलमिति भावः, लवणं सान्निपाकरसोपेतत्वाल्लिन्द्रं गोवराक्ष (ख्य) रसविशेषकलितत्वात्, 'क्षारं' तीक्ष्णं लवणरसविशेषवत्वात्, 'कटुकं' कटुकरसोपेतत्वात्, अत एवोपद्रवव्रातादपेयं, केषामपेयम् ? - चतुष्पदमृगपक्षसरीसृपाणां नान्यत्र 'तद्योनिकेभ्यः' लवणसमुद्रयोनिकेभ्यः सत्वेभ्यस्तेषां पेयमिति भावः । 332 तद्योनिकतया तेषां तदाहारकत्वात्, तदेवं यस्मात्तस्योदकं लवणमतोऽसौ लवणः समुद्र इति, अन्यच्च सुट्ठिए लवणाहिवई' इत्यादि सुगमं, नवरमेष भावार्थ - यस्मात् सुस्थितनामा तदधिपति - लवणाधिपतिरिति स्वकल्पपुस्तके प्रसिद्धम्, आधिपत्यं च तस्याधिकृतसमुद्रस्य विषये नान्यस्य ततोऽप्यसौ लवणसमुद्र इति, तथा चाह - 'सेएएणद्वेण 'मित्यादि । सम्प्रति लवणसमुद्रगतचन्द्रादिसङ्ख्यापरिमाणप्रतिपादनार्थमाह सू. (201) लवणे णं भंते! समुद्दे कति चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा ?, एवं पंचण्हवि पुच्छा, गोयमा ! लवणसमुद्दे चत्तारि चंदा पभासिंसु वा 3 चत्तारि सूरिया तविंसु वा 3 बारसुत्तरं नक्खत्तसयं जोगं जोएंसु वा 3 तिन्नि बावन्ना महग्गहसया चारं चरिंसु वा 3 दुन्नि सयसहस्सा सत्तट्ठि च सहस्सा नव य सया तारागणकोडाकोडीणं सोभं सोभिसु वा 3 ॥ वृ. 'लवणे णं भंते! समुद्दे' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! चत्वारश्चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, चत्वारः सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, तेच जम्बूद्वीपगतचन्द्रसूर्ये सह समश्रेण्या प्रतिबद्धा वेदितव्याः, तद्यथा - द्वौ सूर्यो एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्ध, द्वौ सूर्यौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तथा द्वौ चन्द्रमसावेकस्य जम्बूद्वीपगतस्य चन्द्रस्य समश्रेण्या प्रतिबद्ध, द्वौ द्वितीयचन्द्रस्य, तौ चैवम् - यदा जम्बूद्वीपगत एकः सूर्यो मेरोर्दक्षिणतश्चारं चरति तदो लवणसमुद्रेऽपि तेन सह समश्रेण्या प्रतिबद्ध एकः शिखाया अभ्यन्तरं चारं चरति द्वितीयस्तेनैव सह श्रेण्या प्रतिबद्धः शिखायाः परतः । तदैव च यो जम्बूद्वीपे मेरोरुत्तरतश्चारं चरति तेन सह समश्रेण्या प्रतिबद्धो लवणसमुद्रे उत्तरत एकः शिखाया अभ्यन्तरं चारं चरति, द्वितीयस्तु तेनैव सह समश्रेण्या प्रतिबद्धः शिखायाः परतः, एवं चन्द्रमसोऽपि जम्बूद्वीपगतचन्द्राभ्यां सह समश्रेणिप्रतिबद्धा भावनीयाः, अत एव जम्बूद्वीप इव लवणसमुद्रेऽपि यदा मेरोर्दक्षिणतो दिवसः संभवति तदा मेरोरुत्तरतोऽपि लवणसमुद्रे दिवसः, यदा च मेरोरुत्तरतो लवणसमुद्रे दिवसस्तथा दक्षिणतोऽपि दिवसस्तदा च पूर्वस्यां पश्चिमायां दिशिलवणसमुद्रे रात्रि, यदा च मेरोः पूर्वस्यां दिशि लवणसमुद्रे दिवसस्तदा पश्चिमायामपि दिवसः, यदा च पश्चिमायां दिवसस्तदा पूर्वदिश्यपि, तदा च मेरोर्दक्षिणत उत्तरतश्च नियमतो रात्रि, एवं धातकीखण्डादिष्वपि भावनीयं तद्गतानामपि चन्द्रसूर्याणां जम्बूद्वीपगतचन्द्रसूर्यैः सह समश्रेण्या व्यवस्थितत्वात् उक्तं च सूर्यप्रज्ञप्तौ "जया णं लवणसमुद्दे दाहिणड्डे दिवसे भवै तया णं उत्तरदेवि दिवसे हवै, जया णं Page #336 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 333 उत्तरड्ढे दिवसे हवै तयाणं लवणसमुद्दे परस्थिमपञ्चस्टिमेणं राई भवै, एवं जहा जंबूद्दीवे दीवे तहेव" तथा "जया गंधायईसंडे दीवे दाहिणड्ढे दिवसे भवै तयाणं उत्तरडेवि, जयाणं उत्तरड्ढे दिवसे हवै तयाणंधायैसंडे दीवे मंदराणं पव्वयाणं पुरथिमपञ्चस्थिमेणं राई हवै, एवं जहा जंबूद्दीवे दीवे तहेव, कालोए जहा लवणे तहेव" तथा "जया णं अभितरपुक्खरद्धे दाहिणड्डे दिवसे भवै तया णं उत्तरड्ढे दिवसे हवै, जया णं उत्तरड्ढे दिवसे हवै तया णं अभितरहे मंदराणं पव्वयाणं पुरथिमपञ्चस्थिमेणं राई हवै, सेसं जहा जंबूद्दीवे तहेव" आह-लवणसमुद्रे षोडश योजनसहस्रप्रमाणा सिखा ततः कथं चन्द्रसूर्याणां तत्र तत्र देशे चारं चरतां न गतिव्याघातः ?, उच्यते, इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानानि तानि सर्वाण्यपि सामान्यरूपस्फटिकमयानि, यानि पुनर्लवणसमुद्रे ज्योतिष्कविमानानि तानि तथाजगतस्वाभाव्यादुदकस्फाटकस्वभावस्फटिकमयानि, तथा चोक्तं सूर्य्प्र्ज्ञ्य्प्तिनियुक्तो॥1॥ "जोइसियविमाणाई सव्वाई हवंति फ्लिह्मियाई। दगफालियामया पुण लवणे जे जोइस्विमान्ना|" ततो न तेषामुदकमध्ये चारं चरतामुदकेन व्याघातः, अन्यच्च सेषद्वीपसमुद्रेषु चन्द्रसूर्यविमानान्यधोलेश्याकानि यानि पुनर्लवणसमुद्रे तानि तथाजगत्स्वाभाव्यादूर्ध्वलेश्याकानि तेन शिखायामपि सर्वत्र लवणसमुद्रे प्रकाशोभवति, अयंचार्थ प्रायोबहूनामप्रतीत इति संवादार्थमेतदर्थप्रतिपादकोजिनभद्रगणिक्षमाश्रमणवरचितोविशेषणवतीग्रन्थ उपदयते-"सोलससाहसियाए सिहाए कहं जोइसियविघातो न भवति?, तत्थ भन्नै-जेण सूरपन्नत्तीए भ्न्निय्ण्॥2॥ "जोइसियविमाणाइंसव्वाइं हवंति फंलिहमैयाई । दगफालिया मया पुण लवणे जे जोइसविमाणा ॥ " जंसव्वदीवसमुद्देसुफालियामयाई लवणसमुद्दे चेव केवलंदगफालियामयाईतत्थ इदमेव कारणं मा उदगेण विघातो भवौ इति, जंबूसूरपन्नत्तीए चेव भ्न्निय्ण्॥1॥ "लवणंमि उ जोइसिया उखुलेसा हवंति नायव्वा । तण परंजोइसिया अहलेसागा मुणेयव्वा । / " तंपि उदगमालावभासणत्यमेव लोगठिई एसा" इति । तथा द्वादशं क्षत्रशतं एवं चत्वारो हि लवणसमुद्रे शशिनः, एकैकस्य च राशिनः परिवारेऽष्टाविंशतिर्नक्षत्राणि, ततोऽष्टाविंशतेश्चतुर्भिर्गुणने भवति द्वादशोत्तरंशतमिति । त्रीणि द्विपञ्चाशदधिकानि महाग्रहशतानि, एकैकस्य राशिन- परिवारेऽष्टाशीतेग्2अहाणां भावात्, द्वे शतसहस्रे सप्तषष्टि सहस्पणि नव शतानि तारागणकोटीकोटीनाम 26790000000000000000, उक्त्न्य्च्॥1॥ "चत्तारि चेव चंदा चत्तारि य सूरिया ल्व्न्न्तोए। बारं नक्खत्तसयं गहाण तिन्नेव बावन्ना । . ॥ 2 ॥ दो चेव सयसहस्सा सत्तट्ठी खलु बवे सहस्सा य । नव य सया लवणजले तारागणकोडिकोडीणं । / इह लवणसमुद्रे चतुर्दश्यादिषु तिथिषु नदीमुखानामापूरणतो जलमतिरेकेण प्रवर्द्धमानमुपलक्ष्यते तत्र कारणं पिपृच्छिपुरिदमाह Page #337 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 202 मू. (202) कम्हाणं भंते! लवणसमुद्दे चाउद्दसमुद्दिट्ठपुन्निमासिणीसु अतिरेगं 2 बहुति वा हायति वा?, गोयमा ! जंबुद्दीवस्स णं दीवस्स चउद्दिसिं बाहिरिल्लाओ वेइयंताओ लवणसमुद्दे पंचानौतिं 2 जोयणसहस्साइं ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महैमहालया महापायाला pa0 - वलयामुहे केतूए जूवे ईसरे, ते णं महापाताला एगमेगं जोयणसयसहस्सं उब्वेहेणं मूले दस जोयणसहस्साइं विक्खंभेणं मज्झे एगपदेसियाए सेढीए एगमेगं जोयणसतसहस्सं विक्खंभेणं उवरिं मुहमूले दस जोयणसहस्साइं विक्खंभेणं । तेसि णं महापायालाणं कुड्डा सव्वत्थ समा दसजयणसतबाहल्ला पन्नत्त सव्ववैरामया अच्छा जाव पडिरूवा । तत्थ णं बहवे जीवा पोग्गला य अवक्कमंति विउक्कमंति चयंति उवचयंति सासया णं ते कुड्डा दव्वट्टयाए वण्णपज्जवेहिं0 असासया । / तत्थ णं चत्तारि देवा महिड्डीया जाव पलि ओवमद्वितीया परिवसंति, तंजहा-काले महाकाले वेलंबे पभंजणे । तेसि महापायासाणं तओ तिभागा पन्नत्ता, तंजहा - हेट्ठिल्ले तिभागे मज्झिले तिभागे उवरिमेतिभागे । तेणं तिभागा तेत्तीसं जोयणसहस्सा तिन्नि य तेत्तीसं जोयणसतं जीयणतिभागं च बाहल्लेणं । तत्थ णं जे से हेट्ठिल्लै तिभागे एत्थ णं वाउकाओ संचिट्ठति, तत्थ णं जे से मज्झिल्ले तिभागे एत्थ णं वाउकाए य आउकाए य संचिट्ठति, तत्य णं जे से उवरिल्ले तिभागे एत्थ णं आउकाए संचिट्ठति । 334 अदुत्तरं चणं गोयमा ! लवणसमुद्दे तत्थ 2 देसे बहवे खुड्डालिंजरसंठाणसंठिया कुड्डपायालकलसा पण्णत्ता, ते णं खुड्डा पाताला एगमेगं जोयणसहस्सं उव्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे एगपदेसियाए सेढिए एगमेगं जोयणसहस्सं विक्खंभेणं उप्पिं मुहमूले एगमेगं जोयणसतं विक्खंभेणं । तेसि णं खुड्डागपायालाणं कुड्डा सव्वत्थ समा दस जोयणाई बाहल्लेणं पन्नत्ता सव्ववैरामया अच्छा जाव प्द्दिरूवा। तत्य णं बहवे जीवा पोग्गला य जाव असाययावि, पत्तेयं 2 अद्धपलिओद- महितीताहिं देवताहिं परिग्गहिया । तेसिणं खडगपातालाणं ततो तिभागा pa0, तंजहा - हेट्ठिल्ले तिभागे मज्झिल्ले तिभागे उवरिल्ले तिभागे, ते णं तिभागा तिन्नि तेत्तीसे जोयणसते जोयणतिभागं च बाहल्लेणं पन्नत्ते । तत्थ णं जे से हेट्ठिल्लै तिभागे एत्थ णं वाउकाओ मज्झिल्ले तिभागे वाउआए आउयाते य उवरिल्ले आउकाए, एवामेव सपुव्वावरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ठ य चुलसीता पातालसता भवंतीति मक्खाया । / तेसि णं महापायालाणं खुड्डुगपायालाण य हेट्ठिममज्झिमिल्लेसु तिभागेसु बहवे ओराला वाया संसेयंति संमुच्छिमंति एयंति चलति कंपंति खुब्भंति घट्टंति फंदंति तं तं भावं पिणमंति तया णं से उदए उण्णामिज्जति । जया णं तेसिं महापायालाणं खुड्डागपायालाण य हेल्लिमज्झिल्लेसु तिभागेसु नो बहवे ओराला जाव तं तं भावं न परिणमंति तया णं से उदए नो उन्नामिजइ अंतरावि य णं ते वार्य उदीरेति अंतरावि य णं से उदगे उण्णामिज्जइ अंतरावि य ते वाया नो उदीरंति अंतरावि य णं se udage to उण्णामिज्जइ । एवं खलु go0 ! लवणसमुद्दे चाउद्दसमुद्दिपुण्णमासिणीसु ऐरेगं 2 वहति वा हायति वा । वृ. 'कम्हाणं भंते!' इत्यादि, कस्माद्भदन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु Page #338 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 335 तिथिषु, अत्रोद्दिष्टाःअमावास्या पौर्णमासी प्रतीता, पूर्णो मासो यस्यांसा पौर्णमासी, प्रज्ञादित्वास्वार्थेऽण् अन्येतु व्याचक्षते-पूर्णोमाः-चन्द्रमाअस्यामितिपौर्णमासी,अण्तथैव, प्राकृतत्वाच्च सूत्रे ऽपुन्नमासिणी ति पाठः, 'ऐरेगं ऐरेग' अतिशयेन अतिशयेन वर्द्धते हीयते वा ?, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे यो मन्दरपर्वतस्तस्य चतसृषु पूर्वादिषु दिक्षु लवणसमुद्र पञ्चनवतिंयोजनसहनाण्यवगाह्यात्रान्तरेचत्वारो महैमहालया' अतिशयेन महान्तो महालिजरंमहापिडहं तत्संस्थानसंस्थिताः, कचित् 'महारंजरसंठाणसंठिया' इति पाठस्तत्रारारः-अलिअर इति, महापातालकलशाः प्रज्ञप्ताः, उक्तं c॥1॥ "पणनौइसहस्साई ओगाहित्ता चउद्दिसि लवणं । चौरोऽलिंजरसंठाणसंठिया होति पायाला ॥ " तानेवनामतः कथयति, तद्यथा मेरोः पूर्वस्यं दिशिवडवामुखः दक्षिणस्यांकेयूपः अपरस्यां यूपः उत्तरस्यामीश्वरः, ते चत्वारोऽपि महापातालकलशा एकैकंयोजनशतसहस्रं-लक्षंउद्वेधेन मूले दश योजनसहस्राणि विष्कम्भेन तत ऊर्ध्वं एकप्रादेशिक्या श्रेण्या विष्कम्भतः प्रवर्द्धमाना 2 मध्ये एकैकंयोजनशतसहस्रं विष्कम्भेनततऊर्ध्वं भूयोऽप्येकप्रादेशिक्या श्रेण्याविष्कम्भतो हीयमाना हीयमाना उपरि मुखमूले दश योजनसहस्रणि विष्कम्भतः, उक्त्न्य्च्॥1॥ "जोयणसहस्सदसगं मूले उवरिंच होति विच्छिण्णा । मज्झे य सयसहस्सं तेत्तियमेत्तं च ओगाढा । " 'tesiNa'mityAdi, तेषां महापातालकलशानां कुड्याः सर्वत्र समादशयोजनशतबाहल्या योजनसहस्रबाहल्या इत्यर्थः, सर्वात्मना वज्रमयाः 'अच्छाजाव पडिरूवा' इति प्राग्व्त्॥ 'तत्थ Na'mityAdi, तेषु वज्रमयेषु कुडयेषु बहवो जीवाः पृथिवीकायिकाः पुद्गलाश्च 'अपक्रामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते जीवा इति सामर्थ्यादगम्यं, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वात्, चीयन्ते चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमायान्ति, एतच्च पदद्वयं पुद्गलापेक्षं, पुद्गलानामेवचयापचयधर्मकतयाव्यवहारात्, ततएवंसकलकालं तदाकारस्यसदाऽवस्थानात् शाश्वतास्ते कुड्या द्रव्यार्थतया प्रज्ञप्ताः, वर्णपर्यायैः रसपर्यायैः गन्धपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनां प्रतिक्षणं कियत्कालादर्द्ध वाऽन्यथाऽन्यथा भ्व्नात्॥ _ 'तस्थ Na'mityAdi, तत्र तेषु चतुर्पु पातालकलशेषु चत्वारो देवा महर्द्धिका यावत्करणामहाद्युतिका इत्यादिपरिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-'काले' इत्यादि, वडवामुखे कालः केयूपे महाकालः यूपेवेलम्बः ईश्वरे प्र्भ्न्य्ज्ञ्ः॥ tesiNa'mityAdi, तेत्रयोऽपित्रिभागास्त्रयस्त्रशद्योजनसहम्माणि त्रीणि योजनशतानि त्रयस्त्रिंशानि योजनविभागंच बाहल्येन प्रज्ञप्ताः । तत्र चतुर्ध्वपि पातालकलशेषु अधस्तनेषु त्रिभागेषु वातकायः संतिष्ठति, मध्यमेषु त्रिभागेषु वायुकायोऽकायश्च, उपरितनेषु त्रिभागेष्वप्काय एव । 'aduttaraMcaNa'mityAdi, अथान्य गौतम 'लवणसमुद्रे 'तत्य तत्थ देसे तहिं तहिं' इति तेषां पातालकलशानामन्तरेषु तत्र 2 देशे तस्य 2 देशस्य तत्र 2 प्रदेशे क्षुल्लारञ्जरसंस्थानसंस्थिताः क्षुल्लाः पातालकलशाः प्रज्ञप्ताः, ते क्षुल्लाः पातालकलशा एकमेकं योजनसहनमुद्वेधेन मूले एकैकं योजनशतं विष्कम्भेन मध्ये एकैकं योजनसहनं विष्कम्भेन उपरि मुखमूले एकैकं योजनशतं विष्कम्भेन । tesiNa'mityAdi, तेषां Page #339 -------------------------------------------------------------------------- ________________ - 336 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/202 क्षुल्लकपातालकलशानां कुड्याः सर्वत्र समा दश दशयोजनानि बाहल्यतः, उक्त्न्य्च्॥1॥ "जोयणसयविच्छिन्ना मूले उवरि दस सयाणि मज्झमि । ओगाढा य सहस्सं दसजोयणिया य से कुड्डा । / " 'सव्ववैरामया' इत्यादि प्राग्वद् यावत् 'फासपनवेहिं असासया' इति, प्रत्येकं 2 तेऽर्द्धपल्योपमस्थितिकाभिर्देवताभि परिगृहीताः । ते णमित्यादि, ते त्रिभागाः प्रत्येकं त्रीनि योजनशतानि 'त्रयस्त्रिंशानि त्रयस्त्रिंशदधिकानि योजनत्रिभागच बाहल्येनप्रज्ञप्ताः, तत्रसर्वेषामपि क्षुल्लकपातालकशानामधस्तेषुत्रिभागेषुवायुकायः संतिष्ठति, मध्येषुत्रिभागेषुवायुकायोऽकायश्च, उपरितनेषु त्रिभागेष्वप्क्याः संतिष्ठति, एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायसङ्ग्यया सप्त पातालकलशहसहस्राणि क्षुल्लकपातालकलशसहस्राणि, अष्टीच पातालकलशशतानि-क्षुल्लकपातालकलशशतानि 'चतुरशीतानि' चतुरशीत्यधिकानि भवन्तीत्याख्यातं मया शेश्षैश्रश्च तीर्थकृभि, उक्त्न्य्च्॥1॥ "अन्नेवि य पायाला खुड्डालंजरसगठिया ल्व्न्ने। अठ्ठसया चुलसीया सत्त सहस्सा य स्व्वेवि॥ ॥ 2 ॥ पायालाण विभागा सव्वाणवि तिन्नि तिन्नि विनेया। हेट्ठिमभागे वाऊ मज्झे वाऊ य उदगंच ॥ ॥ 3 ॥ उवरि उदगं भणियं पढमगबीएसु वाउ स्ण्खुभिओ। उष्टं वामै उदगं रिवड्डइ जलनिही खुभिओ॥ 'तेसि ण मित्यादि, तेषां 'क्षुल्लकपातालानां' क्षुल्लकपातालकलशानां महापातालानां चाधस्तनमध्येषु त्रिभागेषु तथाजगस्थितिस्वाभाव्यात्प्रतिदिवसं द्विकृत्वस्तत्रापि चतुर्दश्यादिषु तिथिष्वतिरेकेष 'बहवः' अतिप्रभूताः 'उदाराः' ऊर्द्धगमनस्वभावाःप्रबलशक्तयश्च, उत्-प्राबल्येन आरो येषां ते उदारा इति व्यात्पत्तेः, 'वाताः' वायवः 'संस्विद्यन्ते' उत्पत्यभिमुखीभवन्ति ततः सक्षणानन्तरं 'संमूर्च्छिन्ति' संमूर्छजन्मना लब्धात्मलाभा भवन्तिततः चलन्ति' कम्पन्ते वातानां चलनस्वभावत्वात, ततः 'घट्टन्ते' परसपरं सट्टमाप्नुवन्ति, तदनन्तरं 'क्षौभ्यन्ते' जातमहाद्भुतशक्तिकाः सन्त ऊर्द्धमितस्ततो विप्रसरन्ति, ततः 'उदीरयन्ति' अन्यान् वातान् जलमपि चोत्-प्राबल्येन प्रेरयन्ति, तं तं देशकालोचितं मन्दं तीव्र मध्यमं वा भावं परिणामं परिणमन्ति' धातूनामनेकार्थत्वात् प्र्प्द्य्न्ते। _ 'जया णं तेसिं खुड्डापायालाण' मित्यादि सुगम भावितत्वात् । 'तया णमित्यादि, तदा णमिति वाक्यालङ्कारे 'तद्' उदकम् 'उन्नामिजंते' उन्नाम्यते ऊर्द्धमुक्षिप्यत इति भावः । ___ 'jayANa'mityAdi,यदा पुनः णमितिपुनरर्थेनिपातानामनेकार्थत्वात, तेषां क्षुल्लकपातालानां महापातालानां चाधस्तनमध्यमेषु त्रिभागेषु नो बहव उदारा वाताः संस्विद्यन्ते इत्यादि प्राग्वत् "तया Na'mityAdi तदा तदुदकं 'नोन्नाम्यते नोर्द्धमुक्षिप्यते उत्क्षेपकाभावात्, एतदेव स्पष्टतरमाह-'aMtarAviyaNa'mityAdi, अन्तरा' अहोरात्रमध्ये द्विकृत्वः प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यादिषु तिथिष्वतिरेकेण ते वाताः तथाजगत्स्वाभाव्यादुदीर्यन्ते धातूनामनेकार्थत्वादुत्पद्यन्ते, ततोऽन्तराअहोरात्रमध्येद्विकृत्वःप्रतिनियतेकालविभागेपक्षमध्येचतुर्दश्यादिषु Page #340 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 337 तिथिषु अतिरेकेण तत उदकमुन्नाम्यते । 'अंतरविय ण मित्यादि, 'अन्तरा' प्रतिनियतकालविभागादन्यत्र ते वाताः 'नोदीर्यन्ते' नोत्पद्यन्ते, तदभावात् 'अन्तरा' प्रतिनियतकालविभागादन्यत्र कालविभागे उदकं नोन्नाम्यते उन्नामकाभावात्, तत एवं खलु गौतम ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपूर्णमासीषु तिथिषु 'अतिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वेति। तदेवं चतुर्दश्यादिषु तिथिष्वतिरेकेण जलवृद्धौ कारणमुक्तमिदानीमहोरात्रमध्ये द्विकृत्वोऽतिरेकेण जलवृद्धौ कारणमधित्सुराह मू. (203) लवणे णं भंते ! समुद्दाए तीसाए मुहुत्ताणं कतिखुत्तो अतिरेगं 2 बड्डति वा हायति वा?, गोयमा! लवणेणंसमुद्दे तीसाए महत्ताणंदुक्खुत्तो अतिरेगर वहति वा हायति वा। से केणटेणं भंते ! एवं वुचै-लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो ऐरेगं 2 वटै वा हायै वा ?, गोयमा ! उड्डमंतेसु पायालेसु वडै आपूरितेसु पायालेसु हायै, से तेणटेणं गोयमा! लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो ऐरेगं ऐरेगं वडि वा हायै वा । / पृ. लवणेणंभंते! समुद्दे इत्यादि, लवणो भदन्त! समुद्रस्त्रशतोमुहूर्तानांमध्येऽहोरात्रमध्ये इति भावः 'कतिकृत्वः' कतिवारान् अतिरेकमतिरेकं वर्द्धते हीयते वा? इति, तदेवं (प्रश्ने) भगवानाह-गौतम! द्विकृत्वोऽतिरेकमतिरेकं वर्द्धते हीयते वा । / सेकेण?Na'mityAdi प्रश्नसूत्रं सुगम, भगवानाह-गौतम! उद्धमत्सु' अधस्तनमध्यमत्रिभागगतवातसोमवशाजलमूर्द्धमुक्षिपत्सु 'पातालेषु' पातालकलशेषु महत्सु लघुषुच वर्द्धते ऽआपूर्यमाणेषु परिसंस्थिते पवने भूयो जलेन ध्रियमाणेषु 'पातालेषु' पातालकलशेषु महत्सु लघुषु च हीयते ऽसे एएणडे ऽमित्यादि उपसंहारवाक्यम् । अधूना लवणशिखावक्तव्यतामाह मू. (204) लवणसिहाणंभंते! केवतियं चकवालविक्खंभेणं केवतियं ऐरेगंर वडति वा हायति वा ?, गोयमा ! लवणसीहाए णं दस जोयणसहस्साइं चक्कवालविखंभेणं देसूणं अद्धजोयणं अतिरेगं वड्डति वा हायति वा। लवणस्स णं भंते ! समुदस्स कति नागसाहस्सीओ अभितरियं वेलं धारति?, कै नाग0 बाहिरियं वेलं धरंति?, कै नाग0 अग्गोदयं धरेति?, go0 लवनसमुदस्स बायालीसं नागसाहस्सीओ अभितरियं वेलं धारेति। बावत्तरि नाग साहस्सिओ बाहिरियं वेलं धरेंति, सढि नागसाहस्सीओ अग्गोदयं धरैति एवमेव सपुव्वावरेणं एगा नागसतसाहस्सी चोवतरिंच नागसहस्सा भवंतीति म्क्खाया। वृ. 'लवणसिहा णं भंते !' इत्यादि, लवणशिखा भदन्त ! कियचक्रवालविष्कम्भेन ? कियच्च अतिरेकमतिरेकम्' अतिशयेन 2 वर्द्धते हीयतेवा?, भगवानाह-गौतम! लवणशिखा सर्वतश्चकवालविष्कम्मतया समाऽसमप्रमाणा दश योजनसहस्राणि विष्कम्भेन चक्रवालरूपतया विस्तारेण देशोनमर्द्धयोजन गव्यूतद्वयप्रमाणम् 'अतिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वा, इयमत्र भावना-लवणसमुद्रे जम्बूद्वीपाद्धातकीखण्डद्वीपाच्च प्रत्येकं पञ्चनवतिपवनवतियोजनसहस्रणि गोतीर्थं नाम तडागादिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूदेशो, 922] Page #341 -------------------------------------------------------------------------- ________________ 338 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/204 गोतीर्थमिव गोतीर्थमिति व्युत्पत्तेः, मध्यभागावगाहस्तुदशयोजनसहस्रप्रमाणविस्तारः, गोतीर्थ चजम्बूद्वीपवेदिकान्तसमीपे घातकीखण्डवेदिकान्तसमीपेचाङ्गुलासङ्ख्येयभागः, ततः परंसमतलाद् भूभागादारभ्य क्रमेण प्रदेशहान्या तावन्नीचत्वं नीचतरत्वं परिभावनीयं यावत्पञ्चनवतियोजनसहस्राणि, पञ्चनवतियोजनसहनपर्यन्तेषु समतलं भूभागमपेक्ष्योण्डत्वं योजनसहनमेकं, तथा जम्बूद्वीपवेदिकातो धातकीखण्डद्वीपवेदिकातश्च? तत्र समतल भूभागेप्रथमतोजलवृद्धिरकुलसङ्कयेयभागः, ततः समतलभूभागमेवाधिकृत्य प्रदेशवृद्धया जलवृद्धि क्रमेण परिवर्द्धमाना तावत्परिभावनीया यावदुभयतोऽपिपञ्चनवतियोजनसहस्राणि, पञ्चनवतियोजनसहनपर्यन्ते चोभयतोऽपि समतलभूभागमपेक्ष्य जलवृद्धिः सप्तयोजनशतानि, किमुक्तं भवति ?-तत्र प्रदेशे समतलभूभागमपेक्ष्यावगाहो योजनसहन, तदुपरि जलवृद्धि सप्त योजनशतानीति, ततः परंमध्ये भागेदशयोजनसहनविस्तारेऽवगाहो योजनसहन जलवृद्धि षोडश योजनसहस्रणि, पातालकशगतवायुक्षोमे च तेषामुपर्यहोरात्रमध्ये द्वौ वारौ किश्चिन्यूने द्वे गव्यूते उदकमतिरेकेण वद्धते पातालकलशगतवायूपशान्तौ च हीयते, उक्तञ्च "पचानौयसहस्से गोतित्थं उभयतोवि लवणस्स । जोयणसयाणि सत्त उ उदगपरिवुदीवि उभ्योवि॥ ॥ 2 ॥ दस जोयणसाहस्सा लवणसिहा चक्कवालतो रुण्दा। सोलससहस्स उच्चा सहस्समेगंच ओगाढा ॥ ॥ 3 ॥ देसूणमद्धजोयणलवणसिहोवरि दुगंदुवे कालो। . ऐरेगं 2 परिवहै हायए वावि॥ सम्प्रति वेलन्धरवक्तव्यतामाह-'लवणस्सणंभंते!' इत्यादि, लवणस्य भदन्त! समुद्रस्य कियन्तोनागसहमा नागकुमाराणां भवनपतिनिकायान्तर्वर्तिनांसहसा आभ्यन्तरिकी-जम्बूद्वीपाभिमुखांवेलां-शिखोपरिजलं शिखांच-अर्वाक् पतन्तीं 'धरन्ति धारयन्ति? कियन्तोनागसहस्र बाह्यां-धातकीखण्डाभिमुखां वेलां धातकीखण्डद्वीपमध्ये प्रविशन्ती वारयन्ति?, कियन्तो वा नागसहन अग्रोदकं देशोनयोजनार्द्धजलादुपरिवर्द्धमानंजलं धरन्ति वारयन्ति?, भगवानाह-गौतम द्विचत्वारिंशन्नागसहसण्याभ्यन्तरिकी वेलां घरन्त द्वाप्तति गसहस्राणि बाह्यां वेलां धरन्ति, षटिनांगसहस्राण्यग्रोदकं धरन्ति, उक्त्न्य्च्॥1॥ "अभितरियं वेलं धरति लवणोदहिस्स नागाणं । ___ बायालीससहस्सा दुसत्तरिसहस्सा बाहिरियं । / सहिनागसहस्साधरंति अग्गोदयंसमुद्दस्स इति । एवमेव सपूर्वापरेण पूर्वापरसमुदायेन एकनागशतसहस्रं चतुःसप्ततिश्च नागशतसहस्राणि भवन्तीत्याख्यातानि मया शेषैश्चतीर्थकृद्धि मू.(205) कति णं भंत! वेलंधरा नागराया pa0 go0! चत्तारि वेलंधरा नागराया pa0 taM0-गोथूभे सिवए संखे मनोसिलए ॥ एतेसि णं भंते ! चउण्हं वेलंधरणागरायाणं कति आवासपव्वता पन्नता? गोयमा! चत्तारि आवासपव्वता pa0 taM0 -गोथूभे उदगभासे संखे द्ग्सीमाए। ___ कहिणं भंते! गोथूभस्स वेलंधरणागरायस्स गोथूभे नामं आवासपव्वते pa0?, गोयमा Page #342 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 339 जंबूदीवे दीवे मंदरस्स पुरथिमेणं लवणं समुहं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं गोथूभस्स वेलंधरणागरायस्स गोथूभे नामं आवासपव्यते pa0 सत्तरसएकवीसाइंजोयणसताई उलंउच्चत्तेणं चत्तारितीसेजोयणसतेकोसंच उब्बेधेणंमूले दसबावीसेजोयणसते आयामविक्खंभेणं मज्झे सत्ततेवीसे जोयमसते उवरि चत्तारिचउवीसे joynnse। ___-आयामविक्खंभेणं मूले तिन्नि जोयणसहस्साई दोन्नि य बत्तीसुत्तरे जोयणसए किंचिविसेसूणे परिक्खेवेणंमज्झेदो जोयणसहस्साइंदोन्नियछलसीतेजोयणसते किंचिविसेसाहिए परिक्खेवणं उवरि एग जोयणसहस्सं तिन्नि य ईयाले जोयणसते किंचिविसेसूणे परिक्खेवणं मूले वित्थिन्नेमज्झे संखित्तेउप्पिंतणुए गोपुच्छसंठाणसंठिए सब्बकणगामए अच्छे जावपडिलवे सेणं एगाए पउमवरवेदियाए एगेण य वनसंडेणं सब्बतो समंता संपरिक्खित्ते, दोण्हवि vnnnno॥gothuubhssnnN आवासपव्वतस्स उवरि बहुसमरमणिजे भूमिभागे pa0 जाव आसयंति तस्सणंबहुसमरमणिजस्सभूमिभागस्स बहुमज्झदेसभाएएत्यणंएगे महं पासायवडेंसए बावट्ठजोयणद्धं च उडं उच्चत्तेणंतंचेव पमाणं अद्धं आयाम विक्खंभेणं वण्णओ जाव सीहासणं सपरिवारं । सेकेणटेणंभंते! एवंबुच्चै गोधूभे आवासपचए2?, गोयमा! गोथूभेणं आवासपव्वते तत्थर देसे तहिं 2 बहुओ खुड्डाखुड्डियाओजावगो)भवण्णाइंबहूइंउप्पलाइंतहेव जाव गोथूभे तत्य देवे महिद्दीए जाव पलिओवमहितीए परिवसति, सेणं तत्थ चउण्हं सामानियसाहस्सीणं जाव गो)भयस्स आवासपव्वतस्स गोथूभाए रायहाणीए जाव विहरति, से तेणटेणं जाव निच्चे रायहाणिपुच्छागोयमा! गोथूभस्स आवासपव्वतस्स पुरस्थिमेणंतिरियमसंखेजे दीवसमुद्दे वीतिवैत्ता अन्नंमि लवणसमुद्दे तं चैव पमाणं तहेव सव्वं । कहि णं भंते ! सिवगस्स वेलंधरणागरायस्स दओभासणामे आवास पव्वते पन्नते?, गोयमा! जंबुद्दीवे णं दीवे मंदरस्स पव्वयस्स दक्खिणेणं लवणसमुदं बायालीसंजोयणसहस्साई ओगाहित्ता एस्थ णं सिवगस्स वेलंधरणागरायस्स दोभासे नामं आवासपव्वते प्न्न्ते। तंचेवपमाणंजंगोथुभस्स, नवरि सब्बांकामए अच्छेजाव पडिलवेजाव अट्ठो भाणियब्बो, गोयमा! दोभासेणं आवासपचते लवणसमुद्दे अट्ठजोयणियखेत्तेदगंसव्यतो समंताओभासेति उज्जोवेति तवति पभासेति सिवए इत्य देवे महिटीए जाव रायहाणी से दक्खिणेणं सिविगा दओभासस्स sesNtNcev। कहिणंभंते! संखस्स वेलंधरणागरायस्स संखे नामं आवासपब्बते pa0 go0 जंबुद्दीवेणं दीवे मंदरस्स पव्वयस्स पञ्चस्थिमेणं बायालीसंजोयणसहस्साई एत्य णं संखस्स0 वेलंधर0 संखे नामं आवासपब्बते तं चेव पमाणं नवरं सव्वरयणामए अच्छा। सेणं एगाए पउमवरवेदिवाए एगेण य वनसंडेणं जाव अट्ठो बहूओ खुड्डाखुड्डिआओ जवा बहूइं उप्पलाइंसंखाभाइं संखवण्णाइंसंखवण्णाभाइंसंखे एत्य देवे महिडीएजाव रायहाणीए पञ्चत्थिमेणं संखस्स आवासपब्वयस्स संखा नाम रायहाणी तं चेव पमाणं । / / ____ कहिणं भंते ! मनोसिलकस्स वेलंधरणागरायस्स उदगसीमाए नामं आवासपब्बते pa0' go0 जंबुद्दीवे 2 मंदरस्स उत्तरेणं लवणसमुदं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं मनोसिलगस्स वेलंधरणागरायस्स उदगसीमाए नामं आवासपचे pa0 तं चेव पमाणं नवरि सब्बफलिहामए अच्छेजाव अट्ठो, go0 दगसीमंतेणं आवासपब्बते सीतासीतोदगाणं महानदीणं Page #343 -------------------------------------------------------------------------- ________________ 340 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/205 तत्थ गतो सोए पडिहम्मति से तेणटेणंजाव णिच्चे मनोसिलए एत्य देवे महिड्डीए जाव से णं तस्य चउण्हं सामाणिय0 जाव विहरति । कहिणं भंते ! मणोसिलगस्स वेलंधरणागरायस्स मनोसिला नाम रायहाणी?, गोल दगसीमस्स आवासपव्वयस्स उत्तरेणं तिरि0 अन्नमिलवणे एत्थ णं मनोसिलिया नाम रायहाणी पन्नत्ता तं चेव पमाणं जाव मनोसिलाए देवे वृ. 'कतिणंभंते!' इत्यादि, कति भदन्त वेलन्धरनागराजाःप्रज्ञप्ताः? भगवानाह-चत्वारो वेलन्धरनागराजाः प्रज्ञप्तास्तद्यथागोस्तूपः शिवकः शङ्खो मनःशिलाकः । / एएसि Na'mityAdi, एतेषां भदन्त! चतुर्णा वेलन्धरनागराजानांकतिआवासपर्वताः प्रज्ञप्ताः?, भगवानाह-गौतम! एकैकस्य एकैकभावेन चत्वार आवासपर्वताः प्रज्ञप्तास्तद्यथा-गोस्तूप उदकभासः शङ्खो द्क्सीम्ः॥ _ 'कहि णं भंते !' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम ! अस्मिन् जम्बूद्वीपे यो मन्दरपर्वतस्तस्य पूर्वस्यां दिशि लवणसमुद्रं द्वाचत्वारिंशतं योजनसहनाण्यवगाह्यात्र गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपोनाम आवासपर्वतः प्रज्ञप्तः, सप्तदशयोजनशतानिएकविंशान्यर्द्धमुच्चैस्त्वेन, चत्वारियोजनशतानि त्रिंशदधिकानिक्रोशं चैकमुद्वेधेन, उच्छ्यापेक्षयाऽवगाहस्य चतुर्भागभावात्, मूले दशयोजनशतानि द्वाविंशत्युत्तराणि विष्कम्भतः, मध्ये सप्त योजनशतानि त्रयोविंशत्युत्तराणि, उपरिचत्वारियोजनशतानि चतुर्विशत्युत्तराणि, मूले त्रीणि योजनसहम्नाणि द्वे च योजनशते द्वात्रिंशदुत्तरे किञ्चिद्विशेषोने परिक्षेपेण, मध्ये द्वे योजनसहन द्वे च योजनशते चतुरशीते किञ्चिद्विशेषाधिकेपरिक्षेपेण, उपर्येकंयोजनसहस्रत्रीणियोजनशतानिएकचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, ततोमूले विस्तीर्णोमध्ये सङिप्त उपरितनुकः, अतएव गोपुच्छसंस्थानसंस्थितोगोपुच्छस्याप्येवमाकारत्वात्, सर्वात्मनाजाम्बूनदमयः, 'अच्छेजावपडिरूवे' इति प्राग्व्त्। सेण मित्यादि, सः' गोस्तूपनामाआवासपर्वतएकयापद्मवरवेदिकया एकेन चवनषण्डेन "सर्वतः सर्वासुदिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपिचानयोर्वेदिकावनषण्डयोर्वर्णकः प्राग्वत् ॥ गोथूभस्सण मित्यादि, गोस्तूपस्यणमितिपूर्ववद् आवासपर्वतस्योपरिबहुसमरमणीयो भूमिभागःप्रज्ञप्तः, सेजहानामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वद्यावत्तत्रबहवो नागकुमारा देवा आसते शेरते यावद्विहरन्तीति । ___ 'tassaNa'mityAdi, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, सच विजयदेवस्य प्रासादावतंसकसद्दशो वक्तव्यः, सचैवं-सार्द्धानि द्वाषष्टिर्योजनानि उच्चैस्त्वेन, सक्रशान्येकत्रिंशद् योजनान्यायामविष्कम्भाभ्यां, प्रासादवर्नमुल्लोचवर्णनं च प्राग्वत् । तस्य च प्रासादावतंसकस्यान्तर्बहुमध्यदेशभागे महत्येका सर्वरलमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गव्यूतद्वयबाहल्या, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं, तम्बैन्द्रसामानिकादिदेवयोग्यैर्भद्रासनैः प्रिवृत्मिति। _ 'सेकेणद्वेणं भंते !' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते गोस्तूप आवासपर्वतो गोस्तूप आवासपर्वतः ? इति, भगवानाह-गौतम ! गोस्तूपे आवासपर्वते क्षुल्लासु कुलिकासु वापीषु यावदिलपङ्किषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि गोस्तूपप्रभाणि गोस्तूपाकाराणि गोस्तूपवर्णानि गोस्तूपवर्णस्येवाभा-प्रतिभासोयेषांतानिगोस्तूपवर्णाभानि, ततस्तानि तदाकारत्वात् Page #344 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 341 तपूर्णत्वात्तद्वर्णसाश्याच गोस्तूपानीति प्रसिद्धानि, तद्योगादावासपर्वतोऽपि गोस्तूपः, अनादिकालप्रवृत्तोऽयं व्यवहार इति तेन नेतरेतराश्रयदोषः, एवमुत्तरत्रापि भावनीयं, तथा गोस्तूपश्चात्र भुजगेन्द्रो भुजगराजो महद्धिको यावत्करणात् महाद्युतिक इत्यादि परिग्रहः, सच चतुर्णा सामानिकसहमणां चतसृणामग्रमहिषीणां सपरिवाराणां तिसृणां पर्षदांसप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षदेवसहनणां गोस्तूपस्यावासपर्वतस्य गोस्तूपायाश्च राजधान्या अन्येषांचबहूनां गोस्तूपराजधानीवास्तव्यानां देवानांदेवीनां चाधिपत्यं यावद्विहरति, ततो गोस्तूपदेवस्वाभिकत्वाच्च गोस्तूपः, 'से एएणतुण मित्याधुपसंगारवाक्यं प्रतीतम् । सम्प्रति गोस्तूपां राजधानी पृच्छति-'कहि णं भंते !' इत्यादि, कत्र भदन्त ! गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता? भगवानाह-गौतम! गोस्तूपस्यावास. पर्वतस्य पूर्वया दिशा तिर्यगसङ्खयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता, saacvijyraajdhaaniisddshiivktvyaa|त्देव्मुक्तौगोत्तूपोऽध्नाद्काभास्व्क्त्व्य्तामाः 'कहिं णं भंते ! सिवगस्सेऽत्यादि प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपेमन्दरस्य पर्वतस्यदक्षिणतोलवणसमुद्रंद्वाचत्वारिंशतंयोजनसहरण्यवगाह्यात्रान्तरे शिवकस्य भुजगेन्द्रस्य भुजगराजस्य दकाभासो नामावासपर्वतःप्रज्ञप्तः, सच गोस्तूपवदविशेषेण वक्तव्यो यावत्सपरिवारं सिण्हास्न्म्। अधुना नामनिमित्तं पिपृच्छिषुराह-'सेकेणखूण मित्यादि प्रश्नसूत्रं सुगमं, भगवानाहगौ0! दकाभास आवासपर्वतो लवणसमुद्रे सर्वासुदिक्षुस्वसीमातोऽष्टयोजनिके-अष्टयोजनप्रमाणे क्षेत्रे यदुदकं तत् 'समन्ततः' सामस्त्येनातिविशुद्धाङ्कनामरत्नमयत्वेन स्वप्रभया'- वभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति चन्द्र इव तापयतिसूर्य इव प्रभासयति ग्रहादिरिव ततो दकंपानीमाभासयति-समन्ततः सर्वासुदिक्षु अवभासयतीति दकाभासः, अन्यच्च शिवको नामात्र पर्वतेषु भूजगेन्द्रो भुजगराजो महर्द्धिको वक्तव्या, तस्मिंश्च परिवसति स आवासपर्वतो दकमध्येऽतीवाऽऽभासते शोभते इति दकाभासः, seeeNadveNa'mityAdhupa-संहारवाक्यं गतार्थ, शिवकाराजधानी दकामासस्यावासपर्वतस्यदक्षिणतोऽन्यस्मिन् लवणसमुद्रे विजयाराजधानीव भाव्नीया। अधुना शङ्खनामकावासपर्वतवक्तव्यतामाह-'कहि णं भंते !' इत्यादि, कव भदन्त ! शङ्खस्य भुजगेन्द्रस्य भुजगराजस्य शोनामावासपर्वतःप्रज्ञप्तः?, भगवानाह-गौतम जम्बूद्वीपे द्वीपे मन्दरस्यपर्वतस्यपश्चिमायां दिशि लवणसमुद्रं द्वाचत्वारिंशतंयोजनसहनाण्यवगाह्यात्रान्तरे शङ्खस्य भुजगेन्द्रस्य भुजगराजस्य शङ्खो नामावासपर्वतः प्रज्ञप्तः, स च गोस्तूपवदविशेषण तावद्वक्तव्यो यावत्सपरिवारं सिण्हास्न्म्। इदानीं नामनिबन्धनमभिधित्सुराह-सेकेणद्वेण मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-शङ्के आवासपर्वते क्षुल्लासु क्षुल्लिकासु वापीषु यावद्विलपङ्किषु बहून्युत्पलानि यावत् शतसहसपत्राणि शङ्खाभानि-शङ्काकाराणि शङ्कवर्णानि-श्वेतानीति भावः शङ्खवर्णाभानि-प्रायः शङ्खवर्णसध्शवर्णानि, शङ्खश्चात्र भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकःपरिवसति । सेणं Page #345 -------------------------------------------------------------------------- ________________ 342 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/205 तत्थ चउण्हं सामानियसाहस्सी Na'mityAdi प्राग्वत्, नवरमत्र शङ्खा राजधानी वक्तव्या, तदेवं यतस्तद्गतान्युत्पलादीनिशङ्खाकाराणिशङ्खदेवस्वामिश्चायमतः शङ्खइति, से एएणतुण मित्याधुपसंहारवाक्यं गताएं, शङ्खा राजधानी सङ्घस्यावासपर्वतस्य पश्चिमायां दिशि तिर्यगसङ्खयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे विजयाराजधानीसद्दशी वक्तव्या । / सम्प्रति दकसीमापर्वतवक्तव्यतामाह 'कहिणं भंते !' इत्यादि प्रश्नसूत्रं प्रतीतं, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहनाण्यवगाह्य अत्र' एतस्मिनवकाशे मनःशिलकस्य भुजगेन्द्रस्य भुजगराजस्य एकसीमो नामावासपर्वतः प्रज्ञप्तः, सोऽपि गोस्तूपपर्वतवदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम् । / इदानीं नामनिमित्तं बिभणिषुराह- से keNaTeNa'mityAdi प्रतीतं, भगवानाह-गौतम! दकसीमे आवासपर्वतेशीताशीतोदयोर्महानद्योः श्रोतांसि-जलप्रवाहास्तत्र गतानि तस्माच्च तेन प्रतिहतानिप्रतिनिवर्तन्ते ततो दकसीमाकारित्वाद् दकसीमः, दकस्य सीमा-शीताशीतोदापानीयस्य सीमा यत्रासौ दकसीम इति व्युत्पत्तेः, अन्यच्च मनःशिलको भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकः प्रिव्स्ति। 'सेणं तत्थ चउण्हं समानियसाहस्सीण मित्यादि प्राग्वत् नवरं मनःशिलाऽत्र राजधानी वक्तव्या, ततो मनःशिलस्य देवस्यदके लवणजलमध्ये सीमा, आवासचिन्तायांमर्यादा, 'अत्रेऽति दकसीमे, मनःशिला च राजधानी दकसीमस्यावासपर्वतस्योत्तरतस्तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे विजयाराजधानीव वक्तव्या । तदेवमुक्ताश्चत्वारोऽपि वेलन्धराणामावासपर्वताः, सर्वत्र च गोस्तूपेनातिदेशः कृत्ः। मू. (206) कणगंकरययफालियमयाय वेल्ण्ध्रान्न्मावासा। अनुवेलंधरराईण पव्वया होति रयणमया ॥ वृ.अत्र च मूलदले vishesssttstmbhidhitsuraah||1|| "कणगंकरययफालियमया य वेल्ण्ध्रान्न्मावासा। अनुवेलंधरराईण पव्वया होति रयणमया । " वेलन्धराणां-गोस्तूपादीनामावासा गोस्तूपादयश्चत्वारः पर्वता यथाक्रमं कनकाङ्करजतस्फटिकमयाः, गोस्तूपः कनकमयो दकाभासोऽङ्करत्नमयः शङ्खोरजतमयो दकसीमः स्फटिकमय इति, तथा महतां वेलन्धराणामादेशप्रतीच्छकतयाऽनुयायिनो वेलन्धराश्चानुवेलन्धराः ते च ते राजानश्च अनुवेलन्धरराजास्तेषामावासपर्वता र्नमया भ्व्न्ति। मू. (207) कैणंभंते! अनुवेलंधररायाणी पन्नत्ता?, गोयमा! चत्तारि अनुवेलंधरणागरायाणो पन्नत्ता, तंजहा कक्कडए कद्दमए केलासे अरुणप्पभे ॥ एतेसिं णं भंते ! चउण्हं अनुवेलंधरणागरायाणं कति आवासपव्वया पन्नत्ता? गोयमा! चत्तारि आवासपव्वया पन्नत्ता, तंजहा-कक्कोडए 1 कद्दमए 2 कैलासे 3 अरुणप्पभे 4 / कहि णं भंते ! कक्कोडगस्स अनुवेलंधरणागरायस्स कक्कोडए नाम आवासपव्वते पन्नते ?, गोयमा ! जंबुद्दीवे 2 मंदरस्स पब्वयस्स उत्तरपुरच्छिमेणं लवणसमुदं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं कक्कोडगस्स नागरायस्स कक्कोडए नामं आवासपब्वते pa0 Page #346 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 सत्तरस एकवीसाईजोयणसताई तं चेव पमाणं जं गोथूभस्स नवरि सब्बरयणामए अच्छे जाव निरवसेसंजावसपरिवारंअट्ठो से बहूइंउप्पलाइंककोडप्पभाइंसेसंतंचेवणवरि कक्कोडगपव्वयस्स उत्तरपुरच्छिमेणं एवं तं चेव सव्वं, कद्दमस्सवि सो चेव गमओ अपरिसेसिओ, नवरि दाहिणपुरच्छिमेणं आवासो विज्जुप्पभारायहाणी दाहिणपुरस्थिमेणं, कैलासेविएवं चेव, नवरि दाहिणपञ्चत्थिमेणं कयलासावि रायहाणी ताए चेव दिसाए, अरुणप्पभेवि उत्तरपञ्चस्थिमेणं रायहाणीवि ताए चेव दिसाए, चत्तारि विगप्पमाणा सव्वरयणामया य । / वृ. 'कै णमित्यादि, कति भदन्त! अनुवेलन्दरराजाः प्रज्ञप्ताः ?,भगवानाह-गौतम ! चत्वारोऽनुवेलन्धरराजाः प्रज्ञप्तास्तद्यथा ककोंटकः 1 कर्दगः 2 कैलासः 3 अरुणप्रभश्च । 'एएसिण मित्यादि, एतेषां भदन्त! चतुर्णामनुवेलन्धरराजानां कतिआवासपर्वताः प्रज्ञप्ताः?, भगवानाह-गौतम ! एकैकस्य एकैकभावेन चत्वारोऽनुवेलन्धरराजानाभावासपर्वताः प्रज्ञप्तास्तद्यथा-कर्कोटको विद्युप्रभः कैलासः अरुणप्रभश्च, कर्कोटकस्य कर्कोटकः कईमस्य विद्युत्प्रभः कैलाशस्य कैलाशः अरुप्रभस्यारुणप्रभ इत्यर्थः । ___'कहि णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्योत्तरपूर्वस्यादिशि लवणसमुद्रंद्वाचत्वारिंशतंयोजनसहस्राण्यवगाह्य अत्र एतस्मिन्नवकाशे कर्कोटकस्य भुजगेन्द्रस्य भुजगराजस्य कर्कोटको नामावासपर्वतकःप्रज्ञप्तः, 'सत्तरसएकवीसाई जोयणसयाई' इत्यादिका गोस्तूपस्यावासपर्वतस्यया वक्तव्यतोक्तासैवेहापिअहीनानतिरिक्ता भणितव्या, नवरं सर्वरत्नमय इति वक्तव्यं, नामनिमित्तचिन्तायामपि यस्माच्च क्षुल्लाक्षुल्लिकासु वापीषुयावद्विलपतिषुबहून्युत्पलानियावत् शतसहस्रपत्राणि कर्कोटकप्रमाणि कर्कोटकाकाराणि ततस्तानि कर्कोटकादीनि व्यवहियन्ते तद्योगात्पर्वतोऽपिकर्कोटकः,तथा कर्कोटकनामा देवस्तत्र पल्योपमस्थितिकः परिवसति ततः कर्कोटकस्वामित्वात्कर्कोटकः, राजधान्यपि कर्कोटकस्यावासपर्वतस्योत्तरपूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रजयान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्य कर्कोटकाभिधाना विजयाराजधानीव प्रतिपत्तव्या । एवं कर्दमकैलाशारुणप्रभवक्तव्यताऽपिभावनीया, नवरंजम्बूद्वीपेद्वीपेमन्दरस्य पर्वतस्य लवणसमुद्रे दक्षिणपूर्वस्यांकर्दमकोदक्षिणापरस्यांकैलाशः अपरोत्तरस्यमामरुणप्रभः, नामनिमित्तचिन्तायामपि यस्मात्कर्दमके आवासपर्वते उत्पलादीनि कर्दमकप्रभाणि ततः कर्दमकभावना प्रागिव, अन्यच्च कर्दमके विद्युप्रभो नाम भावः पल्योपमस्थितिकः परिवसति, स च स्वभावाद् यक्षकर्दमप्रियः, यक्षकर्दमोनाम कुङ्कुमागुरुकर्पूरकस्तृरिकाचन्दनमेलापकः, उक्त्न्य्च्॥1॥ "कुङ्कुमागुरुकर्पूरकस्तूरीचन्दनामि च । महासुगन्धमित्युक्तं, नामतो yksskrdmm॥" ततःप्राचुर्येण यक्षकर्दमसम्भवाञ्चासौ पूर्वपदलोपे सत्यभामा भामेतिवत् कर्दम इत्युच्यते, कैलाशे कैलाशप्रमाण्युत्पलादीनि कैलाशनामा च तत्र देवः पल्योपमस्थितिकः परिवसति ततः कैलाशः, एवमरुणप्रभेऽपि वक्तव्यं, कर्दमकाराजधानी कर्दमस्यावासपर्वतस्य दक्षिणपूर्वया कैलाशा कैलाशस्यावासपर्वतस्य दक्षिणापरयाऽरुणप्रभा अरुणप्रभस्यावासपर्वतस्यापरोत्तरया तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रेऽरुणप्रभाराजधानी विजयाराज Page #347 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 207 344 धानीव वाच्या ॥ मू. (208) कहि णं भंते! सुट्ठियस्स लवणाहिवैस्स गोयमदीवे नामं दीवे पन्नत्ते ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पञ्चत्थिमेणं लवणसमुद्द बारसजोयणसहस्साइं ओगाहित्ता एत्थ णं सुट्ठियस्स लवणाहिवैस्स गोयमदीवे 2 पन्नत्ते, बारसजीयणसहस्साई आयामविक्खंभेणं सत्ततीसं जोयणसहस्साइं नव य अडयाले जोयणसए किंचिविसेसोणे परिक्खेवेणं । जंबूदीवंतेणं अद्धेकोणनौते जोयणाइं चत्तालीसं पंचनौतिभागे जोयणस्स ऊसिए जलताओ लवणसमुद्दतेणं do kose Usite jltaao| se णं एगाए य पउमवरवेइयाए एगेणं वनसंडेणं सव्वतो समंता तहेव वण्णओ दोण्हवि गोयमदीवस्स णं दीवस्स अंतो जाव बहुसमरमणजे भूमिभागे पन्नत्ते, से जहानामए-आलिंग0 जाव आसयंति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्य णं सुट्ठियस्स लवणाहिवैस्स एगे महं ऐक्कीलावासे नामं भोमेज्जविहारे पन्नत्ते बावहिं जोयणाइं अद्धजोयणं उष्टुं उच्चत्तेणं एक्कतीसं जोयणाई कोसं च विक्खंभेणं अनेगखंभसतसन्निविट्टे भवणवण्णओ भाणियव्वो । ऐक्कीलावासस्स णं भोमेज्जविहारस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं भासो । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ एगा मणिपेढिया pa0 / साणं मणिपेढिया दो जोयणाई आयामविक्खंभेणं जोयणबाहल्लेणं सव्वमणिमयी अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उवरि एत्थ णं देवसयमिज्जे पन्नत्ते वण्णओ । सेकेणट्टेणं भंते! एवं वुञ्चति-गोयमदीवे मं दीवे ?, तत्थ 2 तहिं 2 बहूई उप्पलाई जाव गोयमप्पभाई से एएणणं गोयमा ! जाव निच्चे । कहि णं भंते! सुट्टियस्स लवणाहिवैस्स सुट्टिया नाम रायहाणी पन्ता ?, गोयमदीवस्स पञ्च्चत्थिमेणं तिरियमसंखेज्जे जाव अन्नंमि लवणसमुद्दे बारस जोयणसहस्साइं ओगाहित्ता, एवं तहेव सव्वं नेयव्वं जाव सुत्थिए देवे । / बृ. 'कहि णं भंते!' इत्यादि, कव भदन्त ! सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपस्य पश्चिमायां दिशि लवणसमुद्रं द्वादश योजनसहस्रण्य-वगाह्यात्रान्तरे सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः, द्वादश योजनसहस्राण्याया मविष्कम्भाभ्यां सप्तत्रिंशद योजनसहाणि नव चाष्टाचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, 'जंबूदीवंतेण' मिति जम्बूद्वीपदिशि 'अर्द्धकोननवतीनि ' अर्द्धमेकोननवतेर्येषां तानि अर्कैकोननवतीनि सार्द्धाष्टाशीतिसङ्ख्यानीति भावः, योजनानि चत्वारिंशत च पञ्चनवतिभागान् योजनस्य 'जलान्तात्' जलपर्यन्तादूर्द्धमुच्छ्रितः, एतावान् जलस्योपरि प्रकट इत्यर्थः, 'लवणसमुद्रान्ते' लवणसमुद्रदिशि द्वौ क्रोशी जलान्तादुच्छ्रितौ द्वावेव क्रोशी जलस्योपरि प्रकट इत्यर्थः । 'सेण' मित्यादि, स एकया पद्मवरवेदिकया एकेन वनषण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, द्वयोरपि वर्णनं प्राग्वत् । तस्य च गौतमद्वीपस्योपरि बहुसमरमणीयभूमिभआगवर्णनं प्राग्वद् यावत्त णानां मणीनां च शब्दवर्णनं वाप्यादिवर्णनं यावद्बहवो वानमन्तरा देवा आसते शेरते यावद्विहरन्तीति । तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र सुस्थितस्य लवणाधिपस्य योग्यो महानेकः 'अतिक्कीलावासः' अत्यर्थं क्रीडावासो नाम भौमेयविहारः प्रज्ञप्तः, Page #348 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 345 सार्धानि द्वाषष्टिर्योजनान्यूद्धमुच्चैस्त्वेन एखत्रिंशतं च योजनानि क्रोशमेकं च विष्कम्भेन 'अनेगखंभसयसनिविटे' इत्यादि भवनवर्णनमुल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तस्य च बहुसमरमणीयस्यभूमिभागस्यबुमध्देशभागे, अत्रमहत्येकामणिपीठिकाप्रज्ञप्ता, सायोजनमायामविष्कम्माभ्यां अर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी अच्छा यावातिरूपा। . "तीसे ण मित्यादि, तस्या मणिपीठिकाया उपरि देवशयनयं, तस्य वर्णक उपर्यष्टाष्टमगलकादिकं च प्राग्वत् । / नामनिमित्तं पिपृच्छिषुराह-'से केणटेण मित्यादि, अथ 'केनार्थेन' केन कारणेन एवमुच्यते-गौतमद्वीपो नाम द्वीपः ?, भगवानाह-गौतमद्वीपस्य शाश्वतमिदं नामधेयं न कदाचिन्नासीदित्यादि प्राग्वत् । पुस्तकान्तरेषु पुनरेवं पाठः_ 'गोयमदीवेणं दीवे तत्थ तत्थ तहिं तहिं बहूइं उप्पलाइं जाव सहस्सपत्ताई गोयमप्पभाई गोयमवन्नाइंगोयमवण्णाभाई' इति, एवं प्राग्वद्भावनीयः । सुस्थितश्चात्र लवणाधिपो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति, सच तत्रचतुर्णांसामानिकसहस्राणायावत्षोडशानामात्मरक्षकदेवसहस्राणां गौतमद्वीपस्य सुस्थितायाश्च राजधान्या अन्येषां च बहूनां वानमन्तराणां देवानां देवीनांचाधित्यं यावद्विहरति, तत एवमेव शाश्वतनामत्वात्, पाठान्तरे तद्गतानि उत्पलादीनि गौतमप्रभाणीति गौतमानीतिप्रसिद्धानि ततस्तद्योगात्तथा, तदधिपतिगौतमाधिपतिरित प्रसिद्धं इति सामथदिष गौतमद्वीप इति । उपसंहारमाह-से तेणतुण मित्यादि गतार्थम् । / सम्प्रति जम्बूद्वीपगतचन्द्रसत्कद्वीप-प्रतिपादनार्थमाह मू. (209) कहि णं भंते ! जंबुद्दीवगाणं चंदाणं चंददीवा नाम दीवा पन्नता?, गोयमा! जंबूद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमेणं लवणसमुदं बारस जोयणसहस्साइंओगाहित्ता एत्यणं जंबूदीवगाणं चंदाणं चंददीवानामंदीवा पन्नत्ता, जंबुद्दीवंतेणं अद्धकोणनउइजोयणाई चत्तालीसंपंचानौतिभागेजोयणस्सऊसियाजलंतातो लवणसमुदंतेणं दोकोसे ऊसिताजलंताओ, बारस जोयणसहस्साइं आयाम्विक्ख्ण्भेन्न्ण्। सेसंतं चेव जहागोतमदीवस्स परिक्खेवो परमवरयेइया पत्तेयं र वनसंडपरि0 दोण्हवि वण्णओ बहुससरमणिञा भूमिभागा जाव जोइसिया देवा aasyNti। tesi णं बहुसमरमणिजे भूमिभागे पासायवडेंसगा बावट्टि जोयणाई बहुमज्झ0 मणिपेढियाओ दो जोयणाईजाव सीहासना सपरिवारा भाणियव्वा तहेव अट्ठो, गोयमा! बहुसु खुडासु खुड्डियासुबहूइंउप्पलाइंचंदवण्णाभाईचंदा एत्थ देवा महिड्डीयाजाव पलिओवमद्वितीया परिवसंति, ते णं तत्थ पत्तेयं पत्तेयं चउण्हं सामानियसाहस्सीणं जाव चंददीवाणं चंदाण य रायहाणीणं अन्नेसिं च बहूणं जोतिसियाणं देवाणं देवीण य आहेवचं जाव विहरंति, से तेणटेणं गोयमा ! चंदद्दीवा जाव निचा । कहिणं भंते ! जंबुद्दीवगाणं चंदाणं चंदाओ नामं रायहाणीओ पन्नत्ताओ?, गोयमा! चंददीवाणपुरस्थिमेणं तिरियं जावान्नमिजंबूद्दीवे 2 बारसजोयणसहस्साई ओगाहित्ता तं चेव पमाणं जाव एमहिड्डीया चंदा देवा 2 ॥ कहिणं भंते ! जंबुद्दीवगाणं सूराणं सूरदीवा नामं दीवा पन्नत्ता?, गोयमा ! जंबूद्दीवे 2 मंदरस्स पव्वयस्स पच्चस्थिमेणं लवणसमुदं बारस जोयणसहस्साइं ओगाहित्ता तं चैव उच्चत्तं आयामविखंभेणं परिक्खेवो वेदिया वनसंडा भूमिभागा जाव आसयंति पासायवडेंसगाणं तं Page #349 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/209 चेव पमाणं मणिपेढिया सीहासना सपरिवारा अट्टो उप्पलाइं सूरप्पभाई सूरा एत्थ देवा जाव रायहाणीओ सकाणं दीवाणं पञ्चत्थिमेमं अन्नंमि जंबूद्दीवे दीवे सेसंतं चेव जाव सूरा देवा । / .'कहिणंभंते!' ityaadi॥kbhdnt! जम्बूद्वीपगतर्जम्बूद्वीपसत्कयोश्चन्द्रयोश्चन्द्रद्वीपी नाम द्वीपोप्रज्ञप्तौ ?, भगवानाह- गोयमे त्यादिसर्वंगौतमद्वीपवत्परिभावनीयं, नवरमत्रजम्बूद्वीपस्य पूर्वस्यां दिशीति वक्तव्यं, तथा प्रासादावतंसको वक्तव्यः, तस्य चायामदिप्रमाणं तथैव, नामनिमित्तचिन्तायामपि यस्मात्क्षुल्लिकावाप्यादिषु बहूनि उत्पलादीनि यावत्सहस्रपत्राणि चन्द्रप्रभाणि-चन्द्रवर्णानि, चन्द्रौचज्योतिषेन्द्रौ ज्योतिषराजौ महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, तौचन्द्रौप्रत्येकं चतुर्णां सामानिकसहस्रणांचतसृणामग्रहिषीणांसपरिवाराणां तिसृणां पर्षदा सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षदेवसहस्राणां स्वस्य स्वस्य चन्द्रद्वीपस्य स्स्याश्चन्द्राभिधानाय राजधान्याअन्येषांचबहूनांज्योतिषाणांदेवानांदेवीनांचाधिपत्यं यावद्विहरतः । ततस्तद्गतोत्पलादीनांचन्द्राकारत्वाञ्चन्द्रवर्णत्वाञ्चन्द्रदेवस्वामिकत्वाच्च तौ चन्द्रद्वीपी इति, चन्द्राभिधे च राजधान्यी तयोश्चन्द्रद्वीपयोः पूर्वस्यां दिशि तिर्यगसङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन्जम्बूद्वीपे द्वीपेद्वादश योजनसहस्राण्यवगाह्य विजयाराजधानीसश्यौ वक्तव्ये { एवं जम्बूद्वपगतसूरसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रमवगाह्य वक्तव्यं, राजधान्यावपिस्वकद्वीपयोः पश्चिमायां दिशि अन्यस्मिन्जम्बूद्वीपे वक्तव्ये, शेषं सर्वं चन्द्रद्वीपवद्भावनीयं नवरं चन्द्रस्थाने सूर्यग्रहणमिति । मू. (210) कहि णं भंते ! अमितरलावणगाणं चंदाणं चंददीवा नामंदीवा पन्नता?, गोयमा! जंबूद्दीवे 2 मंदरस्स पव्वयस्स पुरथिमेणं लवणसमुदंबारस जोयणसहस्साईओगाहित्ता एत्य णं अभितरलावणगाणं चंदाणं चंददीवा नामं दीवा पन्नता, जहा जंबुद्दीवगा चंदा तहा भाणियव्वा णवरि रायहाणीओ अन्नमि लवणे सेसंतं चेव । एवं अभितरलावमगाणं सूराणवि लवणसमुदं बारस जोयणसहस्साई तहेव सव्वं जाव राय्हान्नीओ। ___ कहिणं भंते! बाहिरलावणगाणं चंदाणं चंददीवा पन्नता?, गोयमा! लवणस्स समुद्दस्स पुरथिमिल्लाओ वेदियंताओ लवणसमुदं पञ्चस्थिमेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं बाहिरलावणगाणं चंददीवा नामं दीवा पन्नता धायतिसंडदीवंतेणं अद्धकोणनवतिजोयणाई चत्तालीसं च पंचन उतिभागे जोयणस्स ऊसिता जलंतातो लवणसमुदंतेणं दो कोसे ऊसिता बारस जोयणसहस्साइं आयामविक्खंभेणं फउमवरवेइया वनसंडा बहुसमरमणिजा भूमिभागा मणिपेढिया सीहासणा सपरिवारा सोचेव अढे रायहाणीओसाण दीवाणं पुरथिमेणं तिरियमसं0 अन्नंमि लवणसमुद्दे तहेव सब्बं । कहि णं भंते ! बाहिरलावणगाणं सूराणं सूरदीवा नामं दीवा पन्नत्ता ? गोयमा! लवणसमुद्दपञ्चस्थिमिल्लातो वेदियंताओ लवणसमुदं पुरत्थिमेणं बारस जोयणसहस्साई धायतिसंडदीवंतेणं अद्धकूणणौति जोयणाई चत्तालीसं च पंचनौतिभागे जोयणस्स दो कोसे ऊसिया सेसंतहेवजाव रायहाणीओ सगाणंदीवाणंपञ्चत्थिमेणं तिरियमसंखेज्जे लवणे व बारस तहेव सव्वं भाणियव्वं । / वृ.सम्प्रति लवणसमुद्रगतचन्द्रादित्यद्वीपवक्तव्यतामाह-'कहिणंभंते!' इत्यादि, लवणे भवउलावणिकउअभ्यन्तरीच तौलावणिकौच अभ्यन्तरलावणिकौशिखायाअर्वाकचारिणावित्यर्थः Page #350 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 347 तयोः, सूत्रे द्वित्वेऽपि बहुवचं प्राकृतत्वात्, शेषं सुगम, भगवानाह-गौतम! जम्बूद्वीपस्य पूर्वस्यां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्रण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे अभ्यन्तरलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपौ वक्तव्यौ, इत्यादि जम्बूद्वीपगतचन्द्रसत्कान्द्रद्वीपवन्निरवशेषं वक्तव्यं, नवरमत्र राजधान्यो स्वकीययो:पयोः पूर्वस्यां दिशि अन्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्य वेदित्व्ये॥ ___ एवमभ्यन्तरलावणिकसूर्यसत्कसूर्यद्वीपावपिवक्तव्यौ, नवरं तौ जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्यौ, राजधान्यावपि स्वकीययोः द्वीपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशः योजसहस्राण्यवगाह्येति । 'कहि णं भंते !' इत्यादि, कद्र भदन्त ! बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपी प्रज्ञप्तौ ?, बाह्यलावणिको नाम लवणसमुद्रे शखाया बहिश्चारिणौ चन्द्रौ, भगवानाह-गौतम ! लवणसमुद्रस्य पूर्वस्माद्वेदिकान्तादर्वाग्लवणसमुद्रं पश्चिमदिशि द्वादश योजनसहनाण्यवगाह्यात्र बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपौ प्रज्ञप्ती, तौ च धातकीषण्डद्वीपान्तेन-धातकीषण्डद्वीपदिशिअद्वैकोननवतियोजनानिचत्वारिंशतंचपञ्चनवतिभागान् योजनस्योदकादूर्द्धमुच्छितो लवणसमुद्रदिशि द्वौ कोशी, शेषवक्तव्यताऽभ्यन्तरलावणिकचन्द्रद्वीपवद्वक्तव्या, अत्रापि च राजधान्यौ स्वकीययोर्दीपयोः पूर्वस्यांतिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे वक्तव्ये, एवं बाह्यलवणिकसूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरमत्र लवणसमुद्रस्य पश्चिमाद् वेदिकान्ताल्लवणसमुद्रं पूर्वस्यां दिशि द्वादश योजनसहनण्यवगाह्येति वक्तव्यं, राजधान्यावपि स्वकीययो:पयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे इति। मू. (211) कहि णं भंते! धायतिसंडदीवगाणं चंदाणं चंददीवा पन्नत्ता?, गोयमा ! धायतिसंडस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ कालोयं णं समुदं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं धायतिसंडदीवाणं चंदाणं चंददीवा नामंदीवा प्न्न्त्ता। सव्वतो समंतादोकोसाऊसिताजलंताओबारसजोयणसहस्साइंतहेव विक्खंभपरिक्खेवो भूमिभागो पासायवडिंसया मणिपेढिया सीहासणा सपरिवारा अट्ठो तहेव रायहाणीओ, सकामं दीवाणं पुरत्थिमेणं अन्नंभिधायतिसंडे दीवे सेसंतं चेव, एवं सूर्दिवावि। नवरंधायैसंडस्स दीवस्स पञ्चस्थिमिल्लातो वेदियंताओकालोयंणं समुदं बारस जोयण0 तहेव सबंजाव रायहाणीओसूराणं दीवाणं पञ्चत्थिमेणं अण्णमिधायैसंडे दीवे सव्वं तहेव । / वृ. सम्प्रति धातकीषण्डगतचन्द्रादित्यद्वीपवक्तव्यतामभिधित्सुराह-'कहि णं भंते !' इत्यादि, कन भदन्त! धातकीषण्डद्वीपगतानांचन्द्राणां, तत्रद्वादशचन्दा इति बहुवचनं, चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः?, भगवानाह-गौतम ! धातकीषण्डस्य द्वीपस्य पूर्वस्यां दशि कालोदं समुद्र द्वादश योजनसहनाण्यवगाह्यात्र धातकीषण्डगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः, ते चजम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवद्वक्तव्याः, नवरंतेसर्वासुदिक्षुजलादूर्द्धद्वौ क्रोशौ उच्छ्रितौ इति तत्र पानीयस्य स्वत्रापि समत्वाद्, राजधान्योऽपि तेषां स्वकीयाना द्वीपानां पूर्वतस्तियंगसङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् धातकीषण्डे द्वीपे द्वादश योजनसहस्राण्यवगाह्यविजयाराजधानीवद्वक्तव्याः, एवं धातकीषण्डगतसूर्यस्कसूर्यद्वीपा अपि वक्तव्याः, नवरं Page #351 -------------------------------------------------------------------------- ________________ 348 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/211 धातकीषण्डस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्याः, राजधान्योऽपि स्वकीयानां सूरद्वीपानां पश्चिमदिशि अन्यस्मिन् धातकीषण्डे शेषं तथैव । मू. (212) कहि णं भंते ! कालोयगाणं चंदाणं चंददीवा pa0 go0 कालेय समुदस्स पुरच्छिमिल्लाओ वेदियंताओ कालोयण्णं समुदं पञ्चत्थिमेण बारस जोयणसहस्साइं ओगाहित्ता एत्य णं कालोयगचंदाणं चंददीवा सव्यतो समंता दो कोसा ऊसिता जलंतातो सेसं तहेव जाव रायहाणीओ सगाणं दीव0 पुरच्छिमेणं अन्नंमि कालोयगसमुद्दे बारस जोयमा तं चेव सव्वं जाव चंदा देवा । एवंसूराणवि, नवरं कालोयगपञ्चस्थिमिल्लातो वेदियंतातो कालोयसमुद्दपुरछिमेणं बारस जोयणसहस्साइंओगाहित्ता तहेव रायहाणीओ सगाणंदीवाणं पञ्चस्थिमेणं अन्नंमिकालोयगसमुद्दे तहेव सव्वं । एवं पुक्खरवरगाणं चंदाणं पुक्खर0 दीवस्स पुरथिमिल्लाओवेदियंताओ पुक्खरसमुदं बारस जोयणसहस्साई ओगाहित्ता चंददीवा अन्नमि पुक्खर0 रायहाणीओ थेव्। एवं सूराणवि दीवा पुक्खरवरदीवस्स पञ्चथिमिल्लाओ वेदियंताओपुक्खरोदंसमुदं बारस जोयणसहस्साइं ओगाहित्ता तहेव सबं जाव रायहाणीओ दीविल्लगाणं दीवे समुद्दगाण समुद्दे चेवएगाण अभितरपासे एगाणं बाहिरपासे रायहाणीओ दीविल्लगाणंदीवेसु समुद्दगाणं समुद्देसु स्रिमाम्तेसु। वृ. सम्प्रति कालोदसमुद्रगतचन्द्रादित्यसत्कद्वीपवक्तव्यतां प्रतिपिपादयिषुराह-'कहि णं भंते !' इत्यादि, 'kAloyagANa'mityAdi, कव भदन्त ! 'कालोदगानां कालोदसमुद्रसत्कानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः ?, भगवानाह-गौतम ! कालोदसमुद्रस्य पूर्वस्माद् वेदिकान्तात्कालोद-समुद्रं पश्चिमदिशि द्वादशयोजनसहस्राण्यवगाह्यात्र कालोदसमुद्रगतचन्द्राणां चन्द्रद्वीपाःप्रज्ञप्ताः, तेच सर्वासुदिक्षुजलादूर्द्ध द्वौ द्वौ क्रोशावुच्छ्रितौ, शेषं तथैव । राजधान्योऽपि स्वकीयानांद्वीपानांपूर्वस्यां दिशितिर्यगसङ्खयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् कालोदसमुद्रे द्वादश योजनसहनाण्य- वगाह्य विज्याराज्धानीव्द्व्क्त्व्याः। एवं कालोदगतसूर्यसत्कसूर्यद्वीपाअपि वक्तव्याः, नवरं कालोदसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रंपूर्वदिशि द्वादशयोजनसहस्राण्यवगाह्येति वक्तव्यं, राजधान्योऽपिस्वकीयानां द्वीपानां पश्चिमदिशि अन्यस्मिन् कालोदसमुद्रे, शेषं त्थैव्। एवंपुष्करवरद्वीपगतानांचन्द्राणांपुष्करवरद्वीपस्य पूर्वस्माद्वेदिकान्तात्पुष्करोदसमुद्रं द्वादश योजनसहस्राण्यवगाह्य द्वीपा वक्तव्याः, राजधान्यः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसङ्ख्येयान्द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करवरद्वीपे द्वादश योजनसहनाण्यवगाह्य, पुष्करवरद्वीपगतसर्याणां द्वीपाः पुष्करवरद्वीपस्य पश्चिमान्ताद्वेदिकान्तात्पुष्करवरसमुद्रं द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः, राजधान्यः पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसङ्ख्येयान्द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करवरद्वीपे द्वादशयोजनसहनाण्यवगाह्य, पुष्करवरसमुद्रगतचन्द्रसत्कचन्द्रद्वीपाः पुषकरवरसमुद्रस्य पूर्वस्माद्वेदिकान्तात्पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः, राजधान्यः स्वकीयानां द्वीपानांपूर्वदिशि तिर्यगसङ्घयेयान् द्वीपसमुद्रान्व्यतिव्रज्यान्यस्मिन् पुष्करवरसमुद्रे द्वादशयोजनसहनेभ्यः परतः, पुष्करवरसमुद्रगत Page #352 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 - 349 सूर्यसत्कसूर्यद्वीपाः पुष्करवरसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वतोद्वादशयोजनसहस्राण्यवगाह्य, राजधान्यःपुनः स्वकीयानांद्वीपानांपश्चिमदिशि तिर्यगसङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करोदसमुद्रे द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः । एवं शेषद्वीपगतानामपि चन्द्राणां चन्द्रद्वीपगतात्पूर्वस्माद्वेदिकान्तादनन्तरे समुद्रे द्वादश योजनसहनाण्यवगाह्य वक्तव्याः, सूर्याणांसूर्यद्वीपाः स्वस्वद्वीपगतात्पश्चिमान्ताद्वेदिकान्तादनन्तरे समुद्रे, राजधान्यश्चन्द्राणात्मीयचन्द्रद्वीपेभ्यः पूर्वदिशि अन्यस्मिन्सध्शनामके 2 द्वीपे, सूर्याणामप्यास्मीयसूर्यद्वीपेभ्यः पश्चिमदिशि तस्मिन्नेव सध्शनामकेऽन्यस्मिन् द्वीपे द्वादश योजनसहनेभ्यः परतः, शेषसमुद्रगतानां तु चन्द्राणां चन्द्रद्वीपाः स्वस्वसमुद्रस्य पूर्वस्माद्वेदिकान्तात्पश्चिमदिशि द्वादश योजनसहनाण्यवगाह्य, सूर्याणांतुस्वस्वसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वदिशि द्वादश योजनसहमाण्यवगाय, चन्द्राणां राजधान्यः स्वस्वद्वीपानां पूर्वदिशि अन्यस्मिन् सध्शनामके समुद्रे, सूर्याणांराजधान्यः स्वस्बद्वीपानां पश्चिमदिशि, केवलमग्रेतनशेषद्वीपसमुद्रगतानांचन्द्रसूर्याणां राजधान्योऽन्यस्मिन् सध्शनामके द्वीपे समुद्रे वाऽग्रेतने वा पश्चात्तने वा प्रतिपत्तव्या नागेतन एवान्य्थाऽन्व्स्थाप्र्स्क्तेः। एतच्च देवद्वीपादर्वाक् सूर्यवराभासंयावद, देवद्वीपादिषुतु राजधानीः प्रति विशेषसत-मभिधित्सुराहमू. (213) इमे नामा अन्नुग्ण्त्व्बा। मू. (214) जंबुद्दीवे लवणे धायै कालोदपुक्खरे व्रुन्ने। खीर घय इक्खु इवरो य] नंदी अरुणवरे कुंडले ruyge। mU. (215) आभरणवत्थगंधे उप्पलिलते य पुढवि निहिर्य्न्ने। वासहरदहनईओ विजया वक्खारकप्पिंदा । मू. (216)पुरमंदरमावासा कूडा णक्खत्तचंदसूरा य एवं भाणियव्वं । / मू. (217) कहि णं भंते ! देवद्दीवगाणं चंदाणं चंददीवा नामं दीवा पन्नत्ता? गोयमा देवदीवस्स देवोदं समुदंवारस जोयणसहस्साइंओगाहित्तातेणेव कमेण पुरथिमिल्लाओ वेइयंताओ जावरायहाणीओ सगाणं दीवाणं पुरथिमेणं देवदीवंसमुदं असंखेजाइंजोयणसहस्साइंओगाहित्ता एत्थणं देवदीवयाणं चंदाणं चंदाओ नामं रायहामीओ pa0 सेसंतं चेव, देवदीवचंदा दीवा, एवं सूराणवि, नवरं पञ्चस्थिमिल्लाओ वेदियंताओपञ्चस्थिमेणंच bhA0, तमि चेव स्मुद्दे॥ कहिणं भंते ! देवसमुद्दगाणं चंदाणं चंददीवा नामंदीवा पन्नत्ता?, गोयमा! देवोदगस्स समुद्दगस्स पुरथिमिल्लाओ वेदियंताओ देवोदगंसमुदं पञ्चत्थिमेणं बारस जोयणसहस्साइतेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पञ्चस्थिमेणं देवोदगंसमुदं असंखेजाइंजोयणसहस्साई ओगाहित्ता एत्थणं दोवेदगाणं चंदाणं चंदाओ नामं रायहाणीओ पन्नत्ताओ, तंचेव सव्वं, एवं सूरणवि, नवरि देवोदगस्स पञ्चस्थिमिल्लातो वेतियंतातो देवोदगसमुदं पुरथिमेणं बारस जोयणसहस्साइंओगाहित्ता रायहाणीओ सगाणं 2 दीवाणं पुरस्थिमेणं देवोदगं समुदं असंखेसाई जोयणसहस्साई । एवं नागे जक्खे भूतेवि चउण्हं दीव्स्मुद्दान्न्ण्। कहिणं भंते! सयंभूरमणदीवगाणं चंदाणं चंददीवा नामंदीवा पन्नत्ता?, सयंभूरमणस्स दीवामपथिमिल्लातो वेतियंतातो सयंभुरमणोदगंसमुहबारसजोयणसहस्साईतहेवरायहाणीओ Page #353 -------------------------------------------------------------------------- ________________ 350 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/217 सगाणं 2 दीवाणं पुरथिमेणं सयंभुरमणोदगं समुदं पुरथिमेणं असंखेजाइंजोयणतंचेव, एवं सूराणवि, सयंभूरमणस्स पञ्चथिमिल्लातोवेदियंताओ रायहाणीओसकाणं2 दीवाणंपञ्चथिमिल्लाणं सयंभुरमणोदं समुदं असंखेजा0 सेसंतं चेव । कहि णं भंते ! सयंभूरमणसमुहकाणं चंदाणं0, सयंभुरमणस्स समुद्दस्स पुरथिमिल्लाओ वेतियंतातो सयंभुरमणं समुदं पञ्चस्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता, सेसंतंचेव । एवं सूरान्न्वि। सयंभुरमणस्स पञ्चस्थिमिल्लाओ सयंभुरमणोदं समुदं पुरथिमेणं बास जोयणसहस्साई ओगाहित्ता रायहाणीओसगाणं दीवाणं पुरस्थिमेणं सयंभुरमणं समुदं असंखेनाइंजोयणसहस्साई ओगाहित्ता, एत्थणं सयंभुरमण जाव सूरादेवा। वृ. 'कहि णं भंते!' इत्यादि, कत्र भदन्त ! देवद्वीपगानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः?, भगवानाह-गौतम! देवद्वीपस्यपूर्वस्माद्वेदिकान्ताद्देवोदंसमुद्रं द्वादश योजनसहनाण्यवगाह्य अत्रान्तरे देवद्वीपगानां चन्द्राणांचन्द्रद्वीपाः प्रज्ञप्ता इत्यादिप्राग्वत्, राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशितमेव देवद्वीपमसङ्खयेयानि योजनसहमण्यवगाह्यात्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रा नाम राजधान्यः प्रज्ञप्ताः, ता अपि विजयाराजधानीवद्वक्तव्याः । 'कहि णं भंते !' इत्यादि, कर भदन्त ! देवद्वीपगानां सूर्याणां सूर्यद्वीपा नाम द्वीपाः प्रज्ञप्ताः? भगवानाह-गौतम! देव द्वीपस्य देवद्वीपमसङ्खयेयानि योजनसहस्राण्यवगाह्मेत्यादि । 'कहिणंभंते!' इत्यादि, कत्र भदन्त! देवसमुद्राणांचन्द्राणांचन्द्रद्वीपानामद्वीपाःप्रज्ञप्ताः? गौतम देवोदस्य समुद्रस्य पूर्वस्माद्वेदिकान्ताद्देवोदकं समुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे देवोदसमुद्रगानांचन्द्राणां चन्द्रद्वीपाः प्रज्ञप्तास्ते च प्राग्वत् राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि देवोदकं समुद्रमसङ्खयेयानि योजनसहस्राण्यवगाह्यात्रान्तरे वक्तव्याः, देवोदकसमुद्रगानां सूर्याणां सूर्यद्वीपादेवोदकस्य समुद्रस्यपश्चिमान्ताद्वेदिकान्ताद् देवोदकं समुद्रं पूर्वदिशि द्वादशयोजनसहमाण्यवगाह्यात्रान्तरे वक्तव्याः, राजधान्योऽपिस्वकीयानां सूर्यद्वीपानां पूर्वदिशि देवोदकं समुद्रमसङ्खयेयानि योजनसहनाण्यवगाह्य, एवं नागयक्षभूतस्वयम्भूरमणद्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्यं, द्वीपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अनन्तरसमुद्रे, समुद्रगतानांतु स्वस्वसमुद्र एव, राजधान्यो द्वीपगतानां चन्द्रादित्यानां स्वस्वद्वीपे, समुद्रगतानां स्वस्वसमुद्रे, आह च मूलटीकाकारोऽपि--- ___"एवं शेषद्वीपगतचन्द्रादित्यानामपि द्वीपाअनन्तरसमुद्रेष्ववगन्तव्याः, राजधान्यश्च तेषां पूर्वपरतोऽसङ्खयेयान् द्वीपसमुद्रान्गत्वा ततोऽन्यस्मिन् सद्दशनाम्नि द्वीपे भवन्ति, अन्त्यानिमान् पञ्चद्वीपान्मुक्त्वा देवनागयक्षभूतस्वयम्भूरमणाख्यान्, न तेषुचन्द्रादित्यानां राजधान्योऽन्यस्मिन् द्वीपे, अपितुस्वस्मिन्नेव पूर्वापरतो वेदिकान्तादसङ्घयेयानि योजनसहनाण्यवगाह्य भवन्तीति," इह बहुधा सूत्रेषु पाठभेदाः परमेतावानेव सर्वत्राप्यर्थोऽनर्थभेदान्तरमित्येतद्व्याख्यानुसारेण सर्वेऽप्यनुगतन्तव्या न्मोग्ध्व्य्मिति। मू. (218) अस्थि णं भंते! लवणसमुद्दे वेलंधराति वा नागराया खन्नाति वा अग्घाति वा सिंहाति वा विजाती वा हासवट्टीति?, हंता अस्थि । जहाणंभंते! लवमसमुद्दे अस्थि वेलंधराति वा नागराया अग्धा सिंहा विजाती वा हासवट्टीति Page #354 -------------------------------------------------------------------------- ________________ 351 प्रतिपत्तिः-3, दीव0 वा तहाणं बाहिरतेसुवि समुद्देसु अस्थि वेलंधराइ वा नागरायाति वाहासवट्टीति वा?, नोतिणढे समढे । ख. 'अत्थिणंभंते!' इत्यादि, सन्ति भदन्त ! लवणसमद्रे वेलन्धरा इति वा नागराजाः, अग्घा इति वा खन्ना इति वा सीहा इति वा जाइ इति वा?, अग्घादयो मत्स्यकच्छपविशेषाः, आह च चूर्णिकृत् "अग्घा खन्ना सीहा विजाइंइति मच्छकच्छमा" इस्ववृद्धी जलस्येतिगम्यते भगवानाह gau0 सन्ति । 'जहाणं भंते ! लवणसमुद्दे वेलंधरा इति वा' इत्यादि पात्थ्सिद्ध्म्॥ मू. (219) लवणे णं भंते ! समुद्दे किं ऊसितोदगे किं पत्थडोदगे किं खुभियजले किं असुभियजले?, गोयमा! लवणे समुद्दे ओसितोदगे नो पत्थडोदगे खुभियजले नो अकुखभियजले तहा णं बाहिरगा समुद्दा किं ऊसिओदगा पत्थडोदगा खुभियजला अक्खुभियजला? गोयमा! बाहिरगा समुद्दा नो उस्सितोदगा पत्थडोदगा नो खुभियजला अक्खुभियजला पुण्णा पुण्णप्पमाणा वोलट्टमाणा बोसट्टमाणा समभरघडताए चिट्ठति । अस्थिभंते! लवणसमुद्दे बहवो ओराला बलाहका संसेयंति संमुच्छंति वा वासं वासंति वा?, हंता अस्थि। जहाणं भंते ! लवणसमुद्दे बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति वा हा गं बाहिरएसुवि समुद्देसु बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति ?, नो तिणढे स्म्झे|से केणढे गंभंते! एवं बुचति बाहिरगाणं समुद्दा पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडियाए चिट्ठति ? / गोयमा! बाहिरएसुणंसमुद्देसुबहवेउदगजोणियाजीवाय पोग्गलायौदगत्ताए वक्कमंति विक्रमति चयंति उवचयंति, से तेणडेणं एवं वुद्धति-बाहिरगा समुद्दा पुण्णा पुण्ण जाव समभरघडताए चिट्ठति ॥ पृ. 'लवणे णं भंते !' इत्यादि, लवणो भदन्त ! समुद्रः किमुच्छ्रितोदकः प्रस्तटोदकःप्रस्तटाकारतया स्थितमुदकं यस्य स तथा, सर्वतः समोदक इति भावः, क्षुभितं जलं यस्य स क्षुभितजलस्तत्प्रतिषेधादक्षुभितजलः?, भगवानाह-गौतम! उच्छ्रितोदको न प्रस्तटोदकः क्षुभितजलो नाक्षुभितजलः । 'जहा णं भंते !' इत्यादि, यथा भदन्त! लवणसमुद्र उच्छ्रितोदक इत्यादि तथा बाह्याअपिसमुद्राः किमुच्छ्रितोदकाःप्रस्तटोदकाः क्षुभितजला अक्षुभितजलाः?, भगवानाहगौतम! बाह्याः समुद्रानौच्छितोदकाः किन्तुप्रस्तटोदकाः सर्वत्र समोदकत्वात्, तथानक्षुभितजलाः किन्चक्षुभित-जलाःक्षोभहेतुपातालकलशाद्यभावात, किन्तुतेपूर्णा, तत्र किञ्चिद्धीनमपिव्यवहारतः पूर्णं भवति तत आह- पूर्णप्रमाणाः स्वप्रमाणं यावज्जलेन पूर्णा इति भावः, 'वोसट्टमाणा' परिपूर्णभृततया उल्लुठन्त इवेति भावः, 'वोलट्टमाणा' इति विशेषेण उल्लुट्ठन्त इवेत्यर्थ : 'समभरघडताए चिट्ठति' इति समं-परिपूर्णो भरो-भरणं यस्यससमभरः परिपूर्णभृतैत्यर्थः स चासौ घटश्च समभरघटस्त-द्भावस्तत्ता तया समभृतघट इव तिष्ठन्तीति भावः । 'अस्थि णं भंते !' इत्यादि, अस्त्येतद् भदन्त ! लवणसमुद्रे 'ओरालाबलाहका' उदारा मेघाः संस्विद्यन्ते' संमूर्च्छनाभिमुखीभवन्ति, तदनन्तरं संमूर्च्छन्ति, ततो ऽवर्ष पानीयं वर्षन्ति?, भगवानाह-हन्त ! अस्ति । / 'जहा णं भंते ! लवणसमुद्दे' इत्याद prtiitm। Page #355 -------------------------------------------------------------------------- ________________ 352 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/219 'से केणडेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते बाह्याः समुद्राः पूर्णा पूर्णप्रमाणाः ? इत्यादिप्राग्वत्, भगवानाह-गौतम! बाह्येषुसमुद्रेषुबहव उदकयोनिका जीवाः पुद्गलाश्चोदकतया 'अपक्रान्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते, एके गच्छन्त्यन्ये उत्पद्यन्त इति भावः, तथा 'चीयन्ते चयमुपगच्छन्ति उपचीयन्ते उपचयमायान्ति, एतच्चपुद्गलान्प्रतिद्रष्टव्यं, पुद्गलानामेव चयोपचयार्थप्रसिद्धेः, से एएणड्डेण मित्याधुपसंहारवाक्यं प्रतीतं । सम्प्रत्युद्वेधपरिवृद्धिं चिचिन्तयिषुरिदमाह मू. (220) लवणे गंभंते! समुद्दे केवतियं उव्वेहपरिवुट्टीते पन्नत्ते?, गोयमा! लवणस्स णं समुदस्स उभओपासिं पंचानौति 2 पदेसे गंता पदेसं उव्येहपरिवुटीए पन्नते, पंचानौति 2 वालग्गाइंगंता वालग्गं उब्बेहपरिवुड्डीएपन्नत्ते, pa0 लिक्खाओ गंता लिक्खा उब्बेहपरि0 पंचानौइ जवाओ जवमझे अंगुलविहत्थिरयणीकुच्छी धणु । उव्वेहपरिवुडीए] गाउयजोयणजोयणसतजोयणसहस्साइं गंता जोयणसहस्सं उब्वेह्प्रिवुद्द्द्दीए। लवणेणंभंते! समुद्दे केवतियंउस्सेहपरिवुटीएप0 go0 लवणस्सणंसमुदस्स उभओपासिं पंचानौतिं पदेसे गंता सोलसपएसे उस्सेहपरिवुडीए pa0 go0 लवणस्स णं समुदस्स एएणेव कमेणंजाव पंचानौति 2 जोयणसहस्साइंगंता सोलस जोयणसहस्साइं ussedhprivuddiep0|| घृ. 'लवणेणं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः "कियत्' कियन्ति योजनानि यावद् उद्वेधपरिवृद्वया प्रज्ञप्तः?, किमुक्तं भवति?-जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताचारभ्योभयतोऽपिलवणसमुद्रस्य कियन्ति योजनानि यावत्मात्रया मात्रया उद्वेधपरिवृद्धिरिति, भगवानाह-गौतम! लवण पुद्रे उभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्ताचारभ्येत्यर्थः पञ्चनवतिप्रदेशान् गत्वा प्रदेश उद्वेधपरिवृद्ध्या प्रज्ञप्तः, इह प्रदेशस्त्रसरेण्वादिरूपो द्रष्टव्यः, पञ्चनवतिवालाग्राणिगत्वैकंवालानमुद्वेधपरिवृद्धया प्रज्ञप्तं, एवं लिक्षायवमध्याङ्गुलवितस्तिरनिकुक्षिधनुर्गव्यतयोजनयोजनशतसूत्राण्यपि भावनीयानि, पञ्चनवतियोजनसहस्राणि गत्वा योजनसहनमुद्वेधपरिवृद्ध्या प्रज्ञप्त, वैराशिकभावना चैवं योज्ञादिस्सुद्र्स्स्त्त्व्या। इहोभयतोऽपि पञ्चनवतियोजनसहनपर्यन्ते योजनसहस्रमवगाहेन दृष्टं ततस्त्रैराशिककवितारः, यदि पञ्चनवतिसहस्रपर्यन्ते योजनसहनमवगाहस्ततः पञ्चनवतियोजनपर्यन्ते कोऽवगाहः?, raashitrysthaapnaa-95000|1000|95 अत्रादिमध्ययोराश्योःशुन्यत्रयस्यापवर्तना 95 / 1195, ततो मध्यस्य राशेरेकरूपस्य अन्येन पञ्चनवतिलक्षणेन राशिना गुणनात् जाता पञ्चनवति, तत्राद्येन राशिनां पञ्चनवतिलक्षमेन विभज्यते लब्धमेकं योजनं, उक्त्न्य्च्॥1॥ "पंचानौइसहस्से गंतूणं जोयणाणि उभओवि । जोयणसहस्समेगं लवणे ओगाहओ होइ॥ ॥ 1 ॥ पंचाणौईण दगे (लवणे) गंतूणं जोयणाणि उभओवि । जोयणमेमं लवणे ओगाहेणं मुणेयव्वा । / पञ्चनवतियोजनपर्यन्ते च यद्येकं योजनमवगाहस्ततोऽर्थात्पञ्चनवतिगव्यतपर्यन्ते एकं गव्यूतं पञ्चनवतिधनुःपर्यन्ते एकं धनुरित्यादि ल्ब्ध्म्॥ सम्प्रत्युत्सेधमधिकृत्याह-'लवणेणंभंते ! समुद्दे' इत्यादि, लवणो भदन्त! समुद्रः 'कियत्' कियन्ति योजनानि उत्सेधपरिवृद्धया प्रज्ञप्तः?, एतदुक्तं भवति-जम्बूद्वीपवेदिकान्ताल्लवण Page #356 -------------------------------------------------------------------------- ________________ - प्रतिपत्तिः-3, दीव0 समुद्रवेदिकान्ताचारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्यामात्रयाकियन्ति योजनानि यावदुत्सेधपरिवृद्धि?, मगवानाह-गौतम! 'लवणस्सणं समुदस्सेऽत्यादि, इह निश्चयतो लवणसमुद्रस्यजम्बूद्वीपवेदिकातोलवणसमुद्रवेदिकातश्चसमतले भूभागेप्रथमतो जलवृद्धिरकुलसङ्ख्येयभागः, समतलमेव भूभागमधिकृत्य प्रदेशवृद्धया जलवृद्धि क्रमेण परिवर्द्धमाना तावदवसेया यावदुभयतोऽपि पञ्चनवतियोजनसहस्रपर्यन्ते सप्त शतानि, ततः परं मध्यदेशभागे दशयोजनसहनविस्तारे षोडश योजनसहस्राणि । इहतुषोडशयोजनसहस्रप्रमाणायाः शिखायाः शिरसिउभयोश्च वैदिकान्तयोर्मूलेदवरिकायां दत्तायां यदपान्तराले किमपि जलरहितमाकाशं तदपि करणगत्या तदाभाव्यमिति स जलं विवक्षित्वाऽधिकृतमुच्यते लवणस्यसमुद्रस्योभयतो जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्ताच पञ्चनवतिं प्रदेशान् गत्वा षोडश प्रदेशा उत्सेधपरिवृद्धि प्रज्ञप्ता, पञ्चनवर्ति वालाग्राणि गत्वा षोडश वालाग्राणि, एवं यावत् पञ्चनवर्ति योजनसहस्राणि गत्वा षोडशयोजनसहस्राणि, अत्रेयं त्रैराशिकभावना-पञ्चनवतियोजनसहस्रातिक्रमे षोडश योजनसहस्राणि जलोत्सेधस्ततः पञ्चनवतियोजनातिक्रमेक उत्सेधः?, raashitrysthaapnaa-15000|16000|95/अनादिम्ध्यो राश्योःशून्यत्रिकस्यापर्वर्तना 95 / 16 / 95, ततो मध्यमराशेः षोडशलक्षणस्यान्त्येनपश्चनवतिलक्षणेन गुणने जातानि पञ्चदश शतानि विंशत्यधिकानि 1520, एषामादिराशिना पञ्चनवतिलक्षणेन भागे हते लब्धानिषोडश योजनानि, उक्त्न्य्च्॥1॥ "पंचाणौइसहस्से गंतूणं जोयणाणि उभओवि । उस्सेहेणं लवणो सोलससाहस्सिओ म्न्निओ॥ ॥ 2 ॥ पंचाणऊई लवणे गंतूणंजोयणाणि उमओवि । उस्सेहेणं लवणो सोलस किल जोयणे होइ॥ तत्रयदिपञ्चनवतियोजनपर्यन्तेषोडशयोजनावगाहस्ततोऽल्लभ्यतेपञ्चनवतिगव्यतपर्यन्ते षोडश गव्यूतानि पञ्चनवतिधनुःपर्यन्ते षोडश ध्नूण्स्सीत्यादि। सम्प्रति गोतीर्थप्रतिपादनार्थमाह मू. (221)लवणस्सणंभंते! समुहस्स केमहालएगोतित्यपगो0 उमओपासिपंचानौति 2जोयणसहस्साई गोतित्थं p0॥lvnnss गंभंते! समुदस्स केमहालए गोतित्यविरहिते खेत्ते pa0go0 दस जोयणसहस्साई गोतित्थविरहित खेते पन्नते ॥ लवणस्स ण मते! समुहस उदगमाले pan0go0 दस जोयणसहस्साइं उदगमाले प्न्न्ते॥ कृ.'लवणसणंभंते!' इत्यादि, लवणस्स भदन्त ! समुद्रस्य किंमहत्' किंप्रमाणमहत्वं गोतीर्थ प्रज्ञप्तं ?, गोतीर्थमिव गोतीर्थक्रमेण नीचो नीचतरः प्रवेशमार्गः, भगवानाह-गौतम ! लवणस्ससमुद्रस्योभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्ताच्चारभ्येत्यर्थपञ्चनवर्ति योजनसहस्राणियावद्गोतीर्थंप्रज्ञप्तम्, उक्तश्च-"पंचाणौइसहस्सेगोतित्यंउभयतोविलवणस्सा" इति ___'लवणस्स णं भंते !' इत्यादि, लवणस्स भदन्त ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्वं गोतीर्थविरहितं क्षेत्रं प्रज्ञप्तं ?, भगवानाह-गौतम ! लवणस्य समुद्रस्य दश योजनसहस्राणि 1923 Page #357 -------------------------------------------------------------------------- ________________ 354 जीवाजीवाभिगमौपासूत्रम् 3/dIva0/221 गोतीर्थविरहितं क्षेत्रं प्र्ज्ञ्य्प्त्म्॥ लवणस्सणंभंते!' इत्यादि, लवणस्य भदन्त! समुद्रस्य किंमहती' विस्तारमधिकृत्य किंप्रमाणमहत्वा उदकमाला-समपानीयोपरिभूता षोडशयोजनसहस्रोच्छ्रया प्रज्ञप्ता?, भगवानाह-गौतम! दश योजनसहस्राणि उदकमाला प्रज्ञप्ता । / म.(122) लवणे णं भते! समुद्दे किंसंठिए पन्नते?, go0 ! गोतित्थसंठिते नावासंठाणसंठिते सिप्पिसंपुडसंठिए आसखंधसंठिते वलभिसंठिते वट्टे वलयागारसंठाणसंठिते प्न्न्ते|ल्व्न्ने गंभंते! समुद्दे केवतियं चकवालविक्खंभेणं? केवतियंपरिक्खेवेणं? केवतियं उब्बेहेणं? केवतियं उस्सेहेणं? केवतियंसव्वग्गेणं पन्नते ? गोयमा ! लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नरस जोयणसतसहस्साइं एकासीतिं च सहस्साइंसतंच इगुयालं किंचिविसेसूणे परिक्खेवेणं, एगं जोयणसहस्सं उब्वेघेणं सोलस जोयणसहस्साइं उस्सेहेणं सत्तरस जोयणस0 सव्वग्गेणं पा 1.'लवणेणंभंते!' इत्यादि, लवणो भदन्त! समुद्रः किंसंस्थितः प्रज्ञप्तः?,भगवानाहगौतम! गोतीर्थसंस्थानसंस्थितःक्रमेण नीचैर्नीचस्तरामुद्वेधस्य भावात, नावासंस्थितःबुघ्नादूर्द्ध नाव इव उभयोरपि पार्श्वयोः समतलं भूभागमपेक्ष्य क्रमेण जलवृद्धिसम्भवेन उन्नताकारत्वात्, 'सिप्पसंपुडसंठिते' इति शुक्तिकासंपुटसंस्थानसंस्थितः, उद्वेधजस्य जलवृद्धिजलस्य चैकत्रमीलनचिन्तायांशुक्तिकासंपुटाकारसाश्यसम्भवात, 'अश्वस्कन्धसंस्थितः उभयोरपि पार्श्वयोः पञ्चनवतियोजनसहनुपर्यन्तेऽश्वस्कन्धस्येवोन्नततयाषोडशयोजनसहस्रप्रमाणोच्चैस्त्वयोः शिखाया भावात्, 'वलभीसंस्थितः वलभीगृहसंस्थानसंस्थितः दशयोजनसहस्रप्रमाणविस्तारायाः शिखाया वलभीगृहाकाररूपतया प्रतिभासनात, तथावृत्तोलवणसमुद्रोवलयाकारसंस्थितः,चक्रवालतया तस्यावस्थानात् । सम्प्रति विष्कम्भादिपरिमाणमेककालं पिपृच्छिषुराह 'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो मदन्त ! समुद्रः कियचक्रवालविष्कम्मेन कियत्परिक्षेपेण कियदुद्वेधेन-उण्डत्वेन किय-दुत्सेधेन कियत्सर्वाग्रण-उत्सेधोद्वेधपरिमाणसामस्त्येन प्रज्ञप्तः?, भगवानाह-गौतम! लदण्णसमुद्रोद्वेयोजनशतसहस्र चक्रवालविष्कम्भेन प्रज्ञप्तः, पञ्चदशयोजनशतसहसणिएकाशीति सहस्राणिशतंचैकोनचत्वारिंशं किद्भिद्विशेषोनं परिक्षेपेण प्रज्ञप्तः, एकंयोजनसहनमुद्वेधेन, षोडशयोजनसहस्राण्युत्सेधेन, सप्तदशयोजनसहस्राणि स्र्वाग्रेन्न्-उत्सेधोद्वेध्मील्न्चिन्तायां। इहलवणसमुद्रस्यपूर्वाचार्यैर्धनप्रतरगणितभावनाऽपिकृता सा विनेयजनानुग्रहादयते, तत्रप्रतरभावना क्रियते, प्रतरानयनाथ चेदं करणं-लवणसमुद्रसत्कविस्तारपरिमाणाद्विलक्षयोजनरूपा दश योजनसहस्राणि शोध्यन्ते, तेषु च शोधितेषु यच्छेषं तस्याई क्रियते, जातानि पञ्चनवति सहस्राणि, यानि च प्राक् शोधितानि दश सहस्रणि तानि च तत्र प्रक्षिप्यन्ते, जातं पञ्चोत्तरं लक्षं एतच्च कोटीति व्यवहियते, अनया च कोटया लवणसमद्रस्य मध्यभा- गवर्ती परिरयोनवलक्षाअष्टचत्वारिंशत्सहस्राणिषट्शतानित्र्यशीत्यधिकानि इत्येवंपरिमाणो गुण्यते, ततःप्रतरपरिमाणंभवति,तबेदं नवनवतिकोटिशतानिएकषष्टिकोट्यः सप्तदश लक्षाः पञ्चदश सहस्राणि उक्तश्च ॥ 1 ॥ "वित्थाराओ सोहिय सदसहस्साई सेसाद्धमि । Page #358 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 355 तंचेवपक्खिवित्ता लवणसमुदस्स सा कोद्दी॥ ॥ 2 ॥ लक्खं पंचसहस्सा कोडीए तीए संगुणेऊणं । लवणस्स मज्झपरिही ताहे पयरं इमं होइ । / ॥ 3 ॥ नवनउई कोडिसया एगट्ठी कोडि लक्ख सत्तरसा । पन्नरस सहस्साणि य पयरं लवणस्स निद्दिदं । / घनगणितभावना त्वेवं-इह लवणसमुद्रस्य शिखा षोडश सहस्राणि योजनसहनमुद्वेधः सर्वसङ्घयया सप्तदशसहस्राणि, तैः प्राक्तनंप्रतरपरिमाणं गुण्यते, ततोघनगुणितं भवति, तच्चैदंषोडशकोटीकोटयस्त्रनवतिकोटिशतसहस्राणि एकोनचत्वारिंशत्कोटिसहस्राणि नव कोटिशतानि पञ्चदशकोटयधिकानि पञ्चाशल्लक्षाणि योजनानामिति उक्त्न्य्च्॥1॥ "जोयणसहस्ससोलस लवणसिहा अहोगया सहस्सेगं । _पयरं सत्तरसहस्ससंगुणं लवणधणगणियं । ॥ 2 ॥ सोलस कोडाकोडी तेणऊई koddisyshssaao। उणयालीससहस्सा नवकोडिसया य पन्नरसा ॥ पन्नास सयसहस्सा जोयणाणं भवे अन्नून्नाई। लवणसमुद्दस्सेयंजोयणसंखाए धनगणियं । / आह-कथमेतावप्रमाणं लवणसमुद्रस्य घनगणितं भवति ?, न हि सर्वत्र तस्य सप्तदशयोजनसहसप्रमाण उच्छ्रयः, किन्तु मध्यभाग एव दशसहस्रप्रमाणविस्तारस्ततः कथं यथोक्तं घनगणितमुपपद्यते ? इति, सत्यमेतत्, केवलं लवणसिखाया- सिरसि उभयोश्च वेदिकान्तयोरुपरि दवरिकायामेकान्तऋजुरूपायां दीयमानायां 2 यदपान्तराले जलशून्यं क्षेत्रं तदपि करणगत्या तदाभाव्यमिति सजलं विव्क्स्स्य्ते। अत्रार्थे च दृष्टान्तो मन्दरपर्वतः, तथाहि-मन्दरपर्वतस्य सर्वत्रकादशभागपरिहाणिरूपवर्ण्यते, अथ च न सर्वत्रैकादशभागपरिहाणि, किन्तु कापि कियती, केवलं मूलादारभ्य शिखरं यावद्दवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्वं करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशपरिभागहानि परिवर्णयन्ति, तद्वदिदमपि यथोक्तं घनपरिमाणमिति, न चैतत्स्वमनीषिकाविजृम्भितं, यत आह जिनभद्रगणिक्षमाश्रमणो विशेषणवत्यामेतद्विचारप्रकमे- "एवं उभयवेइयंताओ सोलसहस्सुस्सेहस्स कत्रगईए जं लवणसमुद्दाभव्यंजलसुन्नपि खेत्तंतस्सगणियं,जहा मंदरपब्वयस्सएक्कारसभागपरिहाणीकनगईए आगासस्सवि तदाभव्वंति-काउं भणिया तहा ल्व्न्न्स्मुद्स्स्वि॥" इति । मू. (223) जइणंभंते! लवणसमुद्दे दोजोयणसतसहस्साइंचक्कवालविक्खंभेणंपन्नरस जोयणसतसहस्साइं एकासीतं च सहस्साई सतं इगुयालं किंचि विसेसूणा परिक्खेवणं एगं जोयणसहस्सं उब्बेहेणं सोलस जोयणसहस्साइं उस्सेधेणं सत्तरस जोयणस0सब्बग्गेणं pa0 / कम्हाणं भंते ! लवणसमुद्दे जंबुद्दीवं 2 नो उवीलेति नो उप्पीलेति नो चेवणं एकोदगं करेति?, गोयमा! जंबुद्दीवेणंदीवेभरहेरवएसुवासेसुअरहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विजाधरा समणा समणीओ सावया सावियाओ मणुया एगधचापगतिभद्दया पगतिविनीया Page #359 -------------------------------------------------------------------------- ________________ 356 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/223 पगतिउवसंता पगतिपयणुकोहमाणमायालोभा मिउमदवसंपन्ना अश्लीणा भद्दगा विनीता। तेसिणं पणिहाते लवणे समुद्दे जंबुद्दीवंदीवं नौवीलेति नउप्पीलेति नोचेवणं एगोदगं करेंति, गंगासिंधुरत्तारत्तवईसुसलिलासुदेवया महिटियाओजावपलिओवमद्वितीया परिवसंति, तेसिणं पणिहाए लवणसमुद्दे जाव नो वेवणंएगोदगं करेति, चुलहिमवंतसिहरेसुवासहरपव्वतेसु देवा महिटिया तेसि णं पणिहाए0, हेमवतेरण्णवतेसु वासेसु मणुया पगतिभद्दगा0, रोहितंससुवण्णकूलरूपकूलासुसलिलासुजाव पलिओवमहितीया परिव0, महाहिमवंतरुप्पिसु वासहरपब्बतेसुदेवा महिड्डियाजावपलिओवमट्टितीया, हरिवासरम्पयवासेसुमणुया पगतिभद्दगा गंधावतिमालवंतपरिताएसु वट्टवेयडपब्बतेसुदेवा महिड्डीया, निसढनीलवंतेसु वासधरपब्बतेसु देव म्हित्तीया0| सव्वा दहदेवयाओ भाणियब्बा, पउमदहतिगिच्छिकेसरिदहावसाणेसु देवा महिडीयाओ तासिंपणिहाए0, पुवविदेहावरविदेहेसुवासेसुअरहंतचक्रवट्टिबलदेववासुदेवा चारणा विजाहरा समणासमणीओ सावगा सावियाओमणुया पगति0 तेसिंपणिहाए लवण0, सीयासीतोदगासु सलिलासुदेवतामहिटीया0, देवकुरूत्तरकुरुसुमणुपगतिभद्दगा0, मंदरे पब्बतेदेवता महिद्दीया0 जंबूए य सुदंसणाएजंबूदीवाहिवती अनाढिए नामदेवेमहिटीए जावपलिओवमठितीए परिवसति तस्स पणिहाए लवणसमुद्दे नो उवीलेति नो उप्पीलेति नो चेवणंएकोदगं क्रेति। अछुत्तरंचणंगोयमा! लोगडिती लोगानुभावेजण्णं लवणसमुद्दे जंबुद्दीवंदीवंनो उवीलेति नो उप्पीलेति नो चेव णमेगोदगं करेति ॥ 1. जइणंभंते!' इत्यादि, यदि भदन्त! लवणसमुद्रोद्वेयोजनशतसहस्रेचक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीति सहस्राणिशतं चैकोनचत्वारिंशंकिञ्चिद्विशेषोनंपरिक्षेपेण प्रज्ञप्तः, एकं योजनसहनमुद्वेधेन षोडशयोजनसहस्राण्युत्सेधेन सप्तदशयोजनसहस्राणि सर्वाग्रेण प्रज्ञप्तः । तर्हि 'कम्हाणभंते!' इत्यादि, कस्माद्भदन्त! लवणसमुद्रोजम्बूद्वीपंद्वीपंन अवपीडयति' जलेन प्लावयति, न उत्पीडयति' प्राबल्येन बाधते, नापि णमिति वाक्यालङ्कृती 'एकोदकं' सर्वात्मनोदकप्लावितं करोति?, भगवानाह-गौतम! जम्बूद्वीपे मरतैरावतयो- क्षेत्रयोरर्हन्तश्चक्रवर्तिनोबलदेवावासुदेवाः चोरणाः' जशाचारणमुनयो विद्याधराः 'श्रमणाः' साधवः श्रमण्यः' संयत्यः श्रावकाः श्राविकाः, एतत् सुषमदुष्षमादिकमरकत्रयमपेक्ष्योक्तं वेदितज्यं, तत्रैवार्हदादीनां यथायोगं सम्भवात् । सुषमसुषमादिकमधिकृत्याह-मनुष्याः प्रकृतिभद्रकाःप्रकृतिप्रतनुक्रोधमानमायालोमाः मृदुमार्दवसंपन्ना आलीना भद्रका विनीताः, एतेषांव्याख्यानं प्राग्वत्, तेषां प्रणिधया प्रणिधानं प्रणिधा, उपसर्गादात' इत्यप्रत्ययः, तान् प्रणिधाय' अपेक्ष्य तेषांप्रभावत् इत्यर्थ, लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि, दुष्षमदुष्षमादावपि नावपीडयति, भरतवैताट्याद्यधिपतिदेवताप्रभावात्, तथा क्षुल्लहिमवच्छिखरिणोवर्षधरपर्वतयोर्देवता महर्द्धिका यावत्करणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति तेषां प्रणिधया प्रभावेनलवणसमुद्रोजम्बूद्वीपंनावपीडयतीत्यादि । तथा हैमवतहैरण्यवतोर्वर्षयोर्मनुजाः प्रकृतिभद्रका यावद् विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयो? यथाक्रमं शब्दापातिविकटापाती वृत्तवैताढयौ पर्वतौ तयोर्देवी Page #360 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 महर्द्धिकौ यावत्पल्योपमस्थितिकी परिवसतस्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा महाहिमवद्रुक्मिवर्षधरपर्वतयोर्देवता महर्द्धिका इत्यादि तथैव । तथा हरिवर्षरम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्वं हैमवतवत्, तथा तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमाल्यवत्पर्यायी यी वृत्तवैताद्व्यपर्वती तयोर्देवी महर्द्धिकावित्यादि पूर्ववत् । तथा पूर्ववेदिहापरविदेहवर्षयोरर्हन्तश्चक्रवर्त्तिनो यावन्मनुजाः प्रकृतिभद्रका यावद् विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा देवकुरुरुत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्वादि पूर्ववत् तथा उत्तरकुरुषु कुरुषु तदेवाद्द - लोकस्थितिरेषा - लोकानुभाव एष यल्लवणसमुद्रो जम्बूद्वीपं द्वीपं जलेन नावपीडयतीत्यादि । तृतीयप्रतिपत्तावेष मन्दरोद्देशकः समाप्तः ॥ तदेवमुक्ता लवणसमुद्रवक्तव्यता, सम्प्रति धातकीषण्डवक्तव्यतामाह 357 मू. (224) लवणसमुहं धायैसंडे नाम दीवे वट्टे वलयागारसंठाणसंठीते सव्वतो समंता संपरिक्खिवित्ताणं चिति, धायतिसंडे णं भंते! दीवे किं समचक्कवालसंठिते विसमचक्कवालसंठिते ?, गोयमा ! समचक्कवालसंठिते नो विसमचक्कवालसंठिते । धायैसंडे णं भंते! दीवे केवतियं चक्कवालविक्खंभेणं केवैयं परिक्खेवेणं पन्नत्ते ?, गोयमा ! चत्तारि जोयणसतसहस्साइं चक्कवालविक्खंभेणं एगयालीसं जोयणसतसहस्साई दसजोयणसहस्साइं नवएगट्टे जोयणसते किंचिविसेसुणे परिक्खेवेणं पन्नत्ते । सेणं एगाए पउमवरवेदियाए एगेणं वनसंडेणं सव्वतो समंता संपरिक्खित्ते दोन्हवि वण्णओ दीवसमिया परिक्खेवेणं । धायैडस्स णं भंते! दीवस्स कति दारा pa0 go0 चत्तारि दारा pa0, विजए वेजयंति जयंते अप्राजिए। कहिणंभंते! धायैसंडस्स दीवस्स विजएनामंदारेप0 go0 धायैसंडपुरत्थिमपेरंते कालोयसमुहपुरत्थिमद्धस्स पात्थिमेणं सीयाए महानदीए उपिं एत्थ णं धायै0 विजए नामं दारे pa0 तं चैव पमाणं, रायहाणीओ अन्नंमि धायैसंडे दीवे, दीवस्स वत्तव्वया bhA0 एवं चत्तारिवि दारा bhA0 / धायैसंडस्स णं भंते! दीवस्स दारस्स य 2 एस णं केवैयं अबाहाए अंतरे pa0 go0 दस जोयणसयसहस्साइं सत्तावीसं च जोयणसहस्साइं सत्तपणतीसे जोयणसए तिन्नि य कोसे दारस्स य 2 अबाहाए अंतरे pa0 / धायैसंडस्स णं भंते! दीवस्स पदेसा कालोयगं समुदं पुट्ठा ?, हंता पुट्ठा । / ते णं भंते! किं धायैसंडे दीवे कालोए समुद्दे ?, ते धायैसंडे नो खलु ते कालोयसमुद्दे । एवं कालोयस्सवि । धायैसंडद्दीवे जीवा उद्दाइत्ता 2 कालोए समुद्दे पच्चायंति ?, गोयमा ! अत्येगतिया पञ्चायंति अत्थेगतिया no pnycaayNti। एवं कालोएवि अत्थे0 pa0 अत्येगतिया नो पञ्चायंति । सेकेणणं भंते! एवं वृच्छति - धायैसंडे दीवे 2 ?, गोयमा ! धायैसंडे णं दीवे तत्थ तत्य देसे तहिं 2 पएसे धायैरुक्खा धायैवण्णा धायैसंडा निच्चं कुसुमिया जाव उवसोभेमाणा 2 चिट्ठति, धायैमहाधायैरुक्खेसु सुदंसणपियदंसणा दुवे देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति से एएणट्टेणं0, अदुत्तरं च णं गोयमा ! जाव निच्चे । धायैसंडे णं भंते! दीवे कति चंदा पभासिंसु वा 3 ? कति सूरिया तविंसु वा 3 ? कै महग्गहा चारं चरिंसु वा 3 ? कै नक्खत्ता जोगं जोइंसु 3 ? कै तारागणकोडाकोडीओ सोभेंसु Page #361 -------------------------------------------------------------------------- ________________ 358 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/224 वा 3?, गोयमा! बारस चंदा पभासिंसु वा 3, एवं-- वृ. 'lavaNasamudda'mityAdi, लवणसमुद्रं dhAtakISDo नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः' सर्वासुदिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्य तिष्ठति ॥ 'धायैसंडे णं दीवे किं समचकवालसंठिए' इति सूत्रं लवणसमुद्रवद्भावनीयम् । 'धायैसंडेण मित्यादिप्रश्नसूत्रं सुगमं, भगवानाह-गौतम! चत्वारियोजनशतसहस्राणि चक्रवालविष्कम्भेन, एकचत्वारिंशत् योजनशतसहस्राणि दश सहस्राणि नव च एकषष्टानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण, उक्त्न्य्च्॥3॥ "एयालीसं लक्खा दसय सहस्साणिजोयणाणं तु। ___ नवय सया एगट्ठा किंचूणा परिरओ तस्स { / " 'से Na'mityAdi, स धातकीखण्डो द्वीप एकया पद्मवरवेदिकया अष्टयोजनोच्छ्रयजगत्युपरिभाविन्येति सामथ्यादगम्यते, एकेन वनषण्डेन पावरवेदिकाबहिर्भूतेन सर्वतः समन्तासंपरिक्षिप्तः । द्वयोरपि वर्णकः प्राग्वत् ॥ 'धायैसंडस्स णमित्यादि, धातकीषण्डस्य भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि?, भगवानाह-गौतम! चत्वारिद्वारामि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं c। 'कहिणं भंते!' इत्यादि, कब भदन्त! धातकीषण्डस्य द्वीपस्य विजयं नाम द्वारंप्रज्ञप्तं?, भगवानाह-पौतम! धातकीषण्डस्यद्वीपस्यपूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्यपश्चिमदिशिशीताया महानद्या उपरि 'अत्र' एतस्मिन्नन्तरे धातकीषण्डस्य द्वीपस्य विजयनाम द्वारं प्रज्ञप्त, तच्च जम्बूद्वीपविजयद्वारवदविशेषेण वेदितव्यं, नवरमत्र राजधानी अन्यस्मिन् धातकीषण्डे द्वीपे वक्तव्या । 'कहि णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! धातकीषण्डद्वीपदक्षिणपर्यन्तेकालोदसमुद्रदक्षिणार्द्धस्योत्तरोऽत्रधातकीषण्डस्यद्वीपस्य वैजयन्तं नाम द्वारंप्रज्ञप्तं, तदपि जम्बूद्वीपवैजयन्तद्वारवदविशेषेण वक्तव्यं, नवरमत्रापि राजधानी अन्यस्मिन् धात्कीस्स्न्न्द्द्द्वीपे। ___'कहि णं भंते !' इत्यादि प्रश्नसूत्रं गतार्थं, bha0-! धातकीषण्डद्वीपपश्चिमपर्यन्ते कालोदसमुद्रपश्चिमार्द्धस्य पूर्वतः शीतोदाया महानद्या उपर्यत्र धातकीषण्डस्य द्वीपस्य जयन्तं नाम द्वारंप्रज्ञप्तं, तदपि जम्बूद्वीपजयन्तद्वारद्वक्तव्यं, नवरंराजधानी अन्यस्मिन् धातकीपण्डे द्वीपे। 'कहिणंभंते!' इत्यादि, प्रश्नसूत्रसुगम, भगवानाह-गौतम! धातकीषण्डद्वीपतरार्द्धपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्य दक्षिणतोऽत्रधातकीषण्डस्य द्वीपस्वापराजितंनाम द्वारंप्रज्ञप्त, तदपि जम्बूद्वीपगतापराजितद्वारवद्वक्त्यं, नवरं राजधानीअन्यस्मिन् धात्कीस्स्न्न्द्देद्वीपे॥'धायिस्ण्द्द्स्स् णं भंते !' इत्यादि, धातकीषण्डस्य भदन्त ! द्वीपस्य द्वारस्य 2 च परस्परमेतदन्तरं 'कियत्' किंप्रमाणम् 'अबाधया' अन्तरित्वा व्याघातेन प्रज्ञप्तम् ?, भगवानाह-गौतम! दश योजनशतसहस्राणि सप्तविंशतिर्योजनसहस्राणिं सप्त शतानि पञ्चत्रिंशानि द्वारस्य 2 परस्परमबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-एकैकस्य द्वारस्य सद्वारशाखस्य जम्बूद्वीपद्वारस्येव पृथुत्वं सार्द्धानि चत्वारि योजनानि, ततश्चतुर्णा द्वाराणामेकत्र पृथुत्वपरिमाणमीलने जातान्यष्टादश योजनानि, तान्यनन्तरोक्तात्परिरयमानात् 4110961 शोध्यन्ते, शोधितेषु च तेषु जातं शेषमिदम् Page #362 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 359 एकचत्वारिंशल्लक्षा दश सहस्राणि नव शतानि त्रिचत्वारिंशदधिकानि 4110943, एतेषां चतुर्भिर्भागे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरम्, उक्तञ्च- ॥ 1 ॥ "पणतीसा सत्त सया सत्तावीसा सहस्स दस लक्खा । धायैसंडे दारंतरं तु अवरं च कोसतियं ॥ " 'धायैडस्स णं भंते! दीवस्स पएसा' इत्यादीनि चत्वारि सूत्राणि प्राग्वद्भावनीयानि 'सेकेणणं भंते!' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते- धातकीषण्डो द्वीपो धातकीखण्डो द्वीप: ? इति, भगवानाह - धातकीषण्डे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो धातकीवृक्षा बहवो धातकीवनषण्डा बहूनि घातकीवनानि, वनषण्डयोः प्रतिविशेषः प्रागेवोक्तः, 'निच्चंकुसुमिया' इत्यादि प्राग्वत्, 'धायैमहाधायैरुक्खेसु एत्य' मित्यादि पूर्वार्द्ध उत्तरकुरुषु नीलवद्गिरिसमीपे धातकीनामवृक्षोऽवतिष्ठते, पश्चिमार्द्ध उत्तरकुरुषु नीलवद्गिरसमीपे महाधातकीनामवृक्षोऽवतिष्ठते, तौ च प्रमाणादिना जम्बूवृक्षवद्वेदितव्यौ, तयोरत्र धातकीषण्डे द्वीपे यथाक्रमं सुदर्शनप्रियदर्शनी द्वौ देवी यावत्पल्योपमस्थितिकी परिवसतः, ततो धातकीषण्डोपलक्षितो द्वीपो धातकीषण्डद्वीपः, तथा चाह-- 'से एएणट्टेण' मित्यादि गतार्थं सम्प्रति चन्द्रादिवक्तव्यतामाह- 'धायैसंडे णं भंते ! दीवे कति चंदा पभासिंसु' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - मू. (225) चउवीसं ससिरविणो नक्खत्त सता य तिनि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ मू. (226) अहेव सयसहस्सा तिन्नि सहस्साइं सत्त य सयाई । धायैसंडे दीवे तारागण कोडिकोडीणं ॥ सोमेंसु वा 3 ॥ मू. (227) दृ. गौतम ! धातकीषण्डे द्वादश चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, द्वादश सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, त्रीणि नक्षत्रशतानि षट्त्रिंशानि योगं चन्द्रमसा सूर्येण च सार्द्ध युक्तवन्तो युञ्जन्ति योक्ष्यन्ति तत्र त्रीणि षट्त्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिनः परिवारेऽष्टाविंशतेर्नक्षत्राणां भावात्, तथा एकं षडपश्चाशदधिकं महाग्रहसहस्रं चारं चरितवन्तश्चरन्ति चरिष्यन्ति । एकैकस्य शशिनः परिवारेऽष्टाशीतेर्महाग्रहामां भावात् अष्टौ शतसहस्राणि त्रीणि सहस्राणि सप्त शतानि तारागणकोटीकोटीनां शोभितवन्तः शोभन्ते शोभयिष्यन्ते । एतदपि एकशशिनः तारापरिमाणं द्वादशभिर्गुणयित्वा भावनीयं, उक्तं ca"bArasa चंदा सूरा नक्खत्तसया य तिन्नि छत्तीसा । 119 11 एगं च गहसहस्सं छप्पन्नं छप्पन्नं धायईसंडे ॥ अट्ठेव सयसहस्सा तिनि सहस्सा य सत्त य सया उ । धायैसंडे दीवे तारागणकोडिकोडीओ ॥ ॥ 2 ॥ सम्प्रति कालोदसमुद्रवक्तव्यतामाह मू. (228) धायैसंडं णं दीवं कालोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो Page #363 -------------------------------------------------------------------------- ________________ 360 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 228 समता संपरिक्खित्ताणं चिट्टै, कालोदे णं समुद्दे किं समचक्कवालसंठाणसंठिते विसम0 ?, गोयमा ! समचक्कवाल0 नो विसमचक्कवालसंठिते । कालोदे णं भंते! समुद्दे केवतियं चक्रवालविक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते ?, गोयमा ! अड्ड जोयणसयसहस्साइं चक्कवालविक्खंभेणं एकान उति जोयणसयसहस्साइं सत्तरि सहस्साइं छचं पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते । सेणं एगाए पउमवरवेदियाए एगेणं वनसंडेणं दोण्हवि वण्णओ ॥ कालोयस्स णं भंते! समुद्दस्स कति दारा pa0 go0 चत्तारि दारा pa0 taM0-विजए वेजयंते जयंते अपराजिए । कहि णं भंते! कालोदस्स समुद्दस्स विजए नामं दारे पन्नत्ते ?, गोयमा ! कालोदे समुद्दे पुरत्थिमपेरंते पुक्खरवरदीवपुरत्थिमद्धस्स पचत्थिमेणं सीतोदाए महानदीए उप्पिं एत्थ णं कालोदरस समुद्दस्स विजये नामं दारे pa0 अड्डेव जोयणाई तं चैव पमाणं जाव राय्हान्नीओ। कहि णं भंते! कालोयस्स समुद्दस्स वेजयंते नामं दारे pa0 go0 कालोयसमुद्दस्स दक्खिणपेरंते पुक्खरवरदीवस्स दक्खिणद्धस्स उत्तरेणं एत्थ णं कालोयसमुद्दस्स वेजयंते नामं दारे पत्रत्ते । कहि णं भंते! कालोयसमुद्दस्स जयंते नामं दारे पत्रत्ते ?, गोयमा ! कालोयसमुद्दस्स पञ्च्चत्थिमपेरंते पुक्खरवरदीवस्स पच्चत्थिमद्धस्स पुरत्थिमेणं सीताए महानदीए उप्पिं जयंते नामं दारे pa0 / कहि णं भंते ! अपराजिए नामं दारे pa0 go0 कालोयसमुद्दस्स उत्तरद्धपेरते पुकखरवरदीवोत्तरद्धस्स दाहिणओ एत्थ णं कालोयसमुद्दस्स अपराजिए नामं दारे0, सेसं तं चैव कालोयस्स णं भंते! समुद्दस्स दारस्स य 2 एस णं केवतियं 2 अबाहाए अंतरे pa0 go0 वृ. 'धायैसंडे णं दीव' मित्यादि, धातकीषण्डं णमिति पूर्ववत् द्वीपं कालोदसमुद्रो वृत्तो वलयाकारसंस्थितः सर्वतः समन्तात् 'संपरिक्षिप्य' वेष्टयित्वा तिष्ठति । 'कालोए णं समुद्दे किं समचक्कवालसंठिए' इत्यादि प्राग्वत् । 'कालोए णं भंते' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गीतम! अष्टी योजनशतसहस्राणि चक्रवालविष्कम्भेन एकनवति योजनशतसहस्राणि सप्तति सहस्राणि षट् शतानि पञ्चोत्तराणि किञ्चिद्विशेषाधिकानि परिक्षेपेण, एकंच योजनसहस्रमुद्वेधेनेति गम्यते, uktaJca"aTTheva सयसहस्सा कालोओ चक्क वालओ रुंदो । जोयणसहस्समेगं ओगाहेणं मुणेयब्वो ॥ 119 11 इगनौइ सयसहस्सा हवंति तह सत्तरी सहस्सा य । छ सया पंचहिया कालोयहिपरिरओ एसो । 'सेणं एगाए' इत्यादि, स कालोदसमुद्र एकया पद्मवरवेदिकयाऽष्टयोजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनषण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, द्वयोरपि वर्णकः प्राग्वत् । ॥ 2 ॥ 'कालोयस्स णं भंते!' इत्यादि, कालोदस्य समुद्रस्य भदन्त ! कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह - गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ व भदन्त ! कालोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तं ?, गौतम ! कालोदसमुद्रस्य पूर्वपर्यन्ते पुष्करवरद्वीपस्य पूर्वार्द्धस्य पश्चिमदिशि शीतोदाया महानद्या उपयंत्र कालोदस्य समुद्रस्य विजयं Page #364 -------------------------------------------------------------------------- ________________ प्रतिपत्ति: - 3, दीव0 361 नाम द्वारं प्रज्ञप्तं, एवं विजयद्वारवक्तव्यता पूर्वानुसारेण वक्तव्या, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे ! वैजयनन्तद्वारप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! कालोदसमुद्रदक्षिणपर्यन्ते पुष्करवरद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र कालोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञतं, एवं जम्बूद्वीपगतवैजयन्तद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । जयन्तद्वारप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! कालोदसमुद्रपश्चिमपर्यन्ते पुष्करवरद्वीपपश्चिमार्द्धस्य पूर्वतः शीताया महानद्या उपर्यत्र कालोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, एतदपि जम्बूद्वीपगतजयन्तद्वारवत्, नवं राजधानी अन्यस्मिन् कालोदे समुद्रे । अपराजितद्वारप्रश्नसूत्रमपि सुगमं, भगवानाह - गौतम ! कालोदसमुद्रोत्तरार्द्धपर्यन्ते पुष्करवरद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र कालोदसमुद्रस्यापरिजातं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपगतापराजितद्वारवत् नवरं राजधानी अन्यस्मिन् कालोदसमुद्रे ॥ सम्प्रति द्वाराणां परस्परमन्तरं pratipipAdayiSurAha'kAloyassa णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - यू. (229) बावीस सयसहस्सा बानौति खलु भवे सहस्साई । छच्च सया बायाला दारंतर तिन्नि कोसा य ॥ वृ. गौतम ! द्वाविंशतिर्योजनशतसहस्राणि द्विनवति सहस्राणि षड् योजनशतानि षट्चत्वारिंशदधिकानि त्रयश्च क्रोश द्वारस्य द्वारस्य परस्परमबाधयाऽन्तरं प्रज्ञप्तं, तथाहि - चतुर्णामपि द्वाराणामेकत्र पृयुत्वमीलनेऽष्टादश योजनानि कालोदसमुद्रपरिरयपरिमाणाद् 9170605 इत्येवंरूपपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम् - एकनवतिर्लक्षाः सप्तति सहस्राणि पञ्च शतानि सप्ताशीत्यधिकानि 9170587 च तेषां चतुर्भिर्भागे हते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमाणं 2292646 क्रोशः 3, उक्तञ्च ॥ 9 ॥ "छायाला छच्च सया बानौय सहस्स लक्ख बावीसं । कोसा य तिन्नि दारंतरं तु कालोयहिस्स भवे ॥ मू. (230) दाररस य 2 अबाहाए अंतरे पन्नत्ते । कालोदस्स णं भंते! समुद्दस्स पएसा पुक्खरवरदीव0 तहेव, एवं पुक्खरवरदीवस्सवि जीवा उद्दाइत्ता 2 तहेव भाणियव्वं ॥ से केणद्वेणं भंते! एवं वृच्छति कालोए समुद्दे 2 ?, गोयमा ! कालोयस्स णं समुद्दस्स उदके आसले मासले पेसले कालए मासरासिवण्णाभे पगतीए उदगरसेणं पन्नत्ते, कालमहाकाला एत्य दुवे देवा महिड्डिया जाव पनिओवमद्वितीया परिवसंति, से तेणट्टेणं गोयमा ! जाव निचे । कालोए णं भंते! समुद्दे कति चंदा पभासिंसु वा 3 ? पुच्छा, गोयमा ! कालोए णं समुद्दे बायालीसं चंदा पभासेंसु वा 3 वृ. 'कालोयस्स णं भंते! समुहस्स पएसा' इत्यादि सूत्रचतुष्टयं पूर्ववद्भावनीयम् ॥ नामान्वर्थमभिधित्सुराह - ' से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते कालोदः समुद्रः कालोदः समुद्रः ? इति, भगावनाह - गौतम ! कालोदस्य समुद्रस्योदकं 'आसलम्' आस्वाद्यम् उदकरसत्वात् मांसलं गुरुधर्मकत्वात् पेशलं आस्वादमनोज्ञत्वात् 'कालं' कृष्णम्, एतदेवोपमया प्रतिपादयति- माषराशिवर्णाभं, उक्तञ्च - "पगईए उदगरसं कालोए उदग मासरासिनिभं इति, ततः कालमुदकं यस्यासौ कालोदः, तथा कालमहाकाली च तत्र द्वौ देवौ पूर्वार्द्धपश्चिमार्द्धाधिपती Page #365 -------------------------------------------------------------------------- ________________ 362 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/230 महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, तत्र कालयोरुदकं यस्मिन् स कालोदः, तथा चाह--'से एएणडेण मित्यादि सूत्रं पाठसिद्धं । -एवंरूपंच चन्द्रादीनां प्रिमाम्म्य्त्राप्युक्त्म्॥1॥ "बायालीसं चंदाबायालीसंच दिनयरा दित्ता। कालोयहिम्मिएएचरंति स्ण्ब्द्ध्लेसागा॥ ॥ 2 ॥ नखत्ताण सहस्सा सयं च बावत्तरं मुणेयव्वं । छच्चसया छन्नौया गहाण तिन्नेव yshssaa॥ अट्ठावीसं कालोयहिम्मि बारस य shshssaaii। नवय सया पन्नासा ताराग्न्न्कोद्दीकोद्दीन्न्ण्॥ -सम्प्रति पुष्करवरद्वीपवक्तव्यतामाहमू. (231) बायालीसं चंदा बायालीसंच दिनयरा दित्ता। कालोददिम्मि एते चरंति संबद्धलेसागा । / मू. (232) नक्खत्ताण सहस्सं एगं बावतरंच स्त्म्न्न्ण्। छच्च सता छन्नौया महागहा तिन्नि य सहस्सा । / मू. (233) अट्ठावीसं कालोदहिम्मिबारस ysyshssaaii। नवय सया पन्नासा तारागणकोडिकोडीणं । / मू. (234) सोभेसु वा 3 ॥ मू. (235) कालोयं णं समुदं पुक्खरवरे नामंदीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरि0 तहेवजाव smckkvaalsNtthaannsNtthitenovismckvaalsNtthaannsNtthie|pukkhrvre णं भंते ! दीवे केवतियं चक्कचालविक्कमेणं केवैयं परिक्खेवणं पन्नते?, गोयमा ! सोलस जोयणसतसहस्साइं चक्कवालविक्खंभेणं वृ. 'कालोयं णं समुद्द' मित्यादि, कालोदं णमिति वाक्यालङ्कारे समुद्रं पुष्करवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । 'पुक्खरवरेणं दीवे किं समचक्कवालसंठिए' इत्यादि प्राग्वत् ॥ विष्कम्भादिप्रतिपादनार्थमाह-'पुक्खरवरेणं भंते! दीवे' इत्यादि प्रश्नसूत्रं सुग्म्ण्। मू. (236) 'एगा जोयणकोडी बानौतिं खलु भवे syshssaa। औणानौतिं अट्ठ सया चौनौया ya/parirao)' pukkhrvrss| kR.भगवानाह-गौतम!षोडशयोजनशतसहस्राणि चक्रवालविष्कम्भेनएका योजनकोटी द्विनवति शतसहस्राणि एकोननवतिसहस्राणि अष्टीशतानि चतुर्नवतानि योजनानि परिक्षेपेण प्रज्ञप्तः मू. (237) से णंएगाए पउमवरवेदियाए एगेण य वनसंडेण संपरि0 दोण्हविवण्णओ पुस्खरवरस्सगंभंते! कति दाराप0 go0 चत्तारिदारापन्0 taM0विजए वेजयंते जयंते अपराजिते कहिणंभंते! पुक्खरवस्स दीवस्स विजए नामंदारेप0 go0 पुस्खरवर-दीवपुरच्छिमपेरंते पुक्खरोदसमुद्दपुरच्छिमद्धस्स पञ्चत्थिमेणं एत्थ णं पुक्खरवरदीवस्स विजए नामंदारे पन्नत्ते तं चेव सव्वं, एवं चत्तारिवि दारा, सीयासीओदा नत्थि भान्नित्व्वाओ। पुस्खरवरस्स णं भंते ! दीवस्स दारस्स य 2 एस णकेवतियं अबाधाए अंतरे pa0 go0! Page #366 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 वृ. 'से ण' मित्यादि, स पुष्करवरद्वीप एकया पद्मवरवेदिकयाऽष्टजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, द्वयोरपि वर्णकः पूर्ववत् । / अधुना द्वारवक्तव्यतामाह-- 'पुक्खरवरस्स ण' मित्यादि, पुष्करवरद्वीपस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह - go0 चत्वारि द्वाराणि प्रज्ञप्तानि तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च । 'कहि णं भंते!' इत्यादि, क भदन्त ! पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह - go0 पुष्कवरद्वीपपूर्वार्द्धपर्यन्ते पुष्करोदस्य समुद्रस्य पश्चिमदिशि अत्र पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं, तत्र जम्बूद्वीपविजयद्वारवदविशेषण वक्तव्यं, नवरं राजधानी अन्यस्मिन् पुष्करवर द्वीपे वक्तव्या । एवं वैजयन्तादिसूत्राण्यणि bhA0 सर्वत्र राजधानी अन्यस्मिन् पुष्करवरद्वीपे मू. (238) अडाल सयसहस्सा बावीसं खलु भवे सहस्साइं । अगुणुत्तरा य चौरो दारंतर पुक्खरवरस्स । / वृ. सम्प्रति द्वाराणां परस्परमन्तरमाह - 'पुक्खरवरदीवस्स ण 'मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अष्टचत्वारिंशद् योजनशतसहस्राणि द्वाविंशतिर्योजनसहस्राणि चत्वारि योजनशतानि एकोनसप्ततानि द्वारस्य द्वारस्य च परस्परमबाधयाऽन्तरपरिमाणं, चतुर्णामपि द्वाराणामेकत्र पृथुत्वमीलनेऽष्टादश योजनानि तानि पुष्करवरद्वीपपरिमाणाद् 19289894 इत्येवंरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्-एका योजनकोटी द्विनवति शतसहस्राणि एकोननवति सहस्राणि अष्टौ शतानि षट्सप्तत्यधिकानि 19289876, तेषां चतुर्भिर्भागे हते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमामं 4822469 / 363 मू. (239) पदेसा दोण्हवि पुट्ठा, जीवा दोसु भाणियव्वा । / से केणद्वेणं भंते! एवं वुच्चति पुक्खरवरदीवे 2 ? go0 ! पुक्खरवरे णं दीवे तत्थ 2 देसे तहिं 2 बहवे पउमरुक्खा पउमवनसंडा निच्चं कुसुमिता जाव चिट्ठति, पउममहापउमरुक्खे एत्य णं पउमपुंडरीया नामं दुवे देवा महिड्डिया जाव पनिओवमद्वितीया परिवसंति, सेतेणद्वेगं गोयमा ! एवं वुञ्चति पुक्खरवरदीवे 2 जाव निचे । पुक्खरवरे णं भंते! दीवे केवैया चंदा पभासिंसु वा 3 ?, एवं पुच्छा वृं. 'पुक्खरवरदीवस्स णं भंते! दीवस्स पएसु पुक्खरवरसमुद्दं पुट्ठा ? ' इत्यादि सूत्रचतुष्टयं प्राग्वत् ॥ सम्प्रति नामनिमित्तप्रतिपादनार्थमाह-'से केणट्टेण 'मत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते पुष्करवरद्वीपः 2 1 इति, भगवानाह - गौतम ! पुष्करवरद्वीपे तत्र तत्र देशे तस्य देशस्य तत्र 2 प्रदेशे बहवः पद्मवृक्षाः, पद्मानि अतिविशालतया वृक्षा इव पद्मवृक्षाः, पद्मखण्डाःपद्मवनानि, खण्डवनयोर्विशेषः प्राग्वत्, 'निच्चं कुसुमिया' इत्यादि विशेषणजातं प्राग्वत् । तथा पूर्वार्द्धे उत्तरकुरुषु यः पद्मवृक्षः पश्चिमार्द्धे उत्तरकुरुषु यो महापद्मवृक्षस्तयोरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपुण्डरीकौ द्वौ देवी महर्द्धिकी यावत्पल्योपमस्थितिकी यथाक्रमं पूर्वाद्धपरार्द्धाधिपती परिवसतः, तथा चोक्तम् 119 11 "पउमे य महापउमे रुक्खा उत्तरकुरूसु जंबुसमा । एए वसंति सुरा पउमे तह पुंडरीए य । / " पद्मं च पुष्करमिति पुष्करवरोपलक्षितो द्वीपः पुष्करवरो द्वीपः 'से एएणट्टेण' मित्याद्युप संहारवाक्यम् । Page #367 -------------------------------------------------------------------------- ________________ -- 364 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/240 मू. (240) चोयालं चंदसयं चउयालं चेव सूरियाण syN। पुक्खरवरदीवंमि चरंति एते पभासेंता । / मू. (241) चत्तारि सहस्साई बत्तीसं चेव होति न्क्ख्त्ता। छच्च सया बावत्तर महग्गहा बारह shssaa॥ छन्नौइ सयसहस्सा चत्तालीसं भवे shssaaii। चत्तारि सया पुक्खर विर] ताराग्न्न्कोद्द्कोद्दीन्न्ण्॥ वृ. सम्प्रति चन्द्रादित्यादिपरिमाणमाह-'पुक्खरवरेऽत्यादि पाठसिद्ध, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादिसझ्यानि नक्षत्रादीनिचतुश्चत्वारिंशेनशतेन गुणयित्वास्वयंपरिभावनीयं, उक्तं चैवंरूपं परिमाणमन्यत्रापि "चोयालं चंदसयं चोयालं चेव सूरियाण सयं । पुक्खरवरंमि दीवे चरंति एए प्गासिण्ता॥ ॥ 2 ॥ चत्तारि सहस्साइंबत्तीसं चेव होति न्क्ख्त्ता। छच्च सया बावत्तर महागहा baarsshssaa॥ ॥ 3 // छन्नौइ सयसहस्सा चोयालीसंभवे shssaaii। चत्तारिंच सयाइं तारागणकोडिकोडीणं । / इति । मू. (243) सोभेसु वा 3 ॥ पुक्खरवरदीवस्स गं बहुमज्झदेसभाए एत्य णं माणुसुत्तरे नाम पब्बते पन्नते वट्टे वलयागारसंठाणसंठते जेणं पुक्खरवरं दीवं दुहा विभयमाणे 2 चिट्ठति, तंजहा-अम्भितरपुक्खरद्धं च बाहिरपुक्खरद्धं c। अभितरपुक्खरद्धे णं भंते ! केवतियं चक्कवालेणं परिक्खेवेणं pa0 go0 अट्ट जोयणसयसहस्साई चक्कवालविखंभेणं पृ. सम्प्रति मनुष्यक्षेत्रसीमाकारिमानुषोत्तरपर्वतवक्तव्यतामाह-'पुक्खरवरदीवस्स णमित्यादि, पुष्करवरस्य णमिति वाक्यालङ्कृती द्वीपस्य बहुमध्यदेशबागे मानुषोत्तरो नाम पर्वतः प्रज्ञप्तः, सच वृत्तः, वृत्तंचमध्यपूर्णमपि भवति यथा कौमुदीशशाङ्कमण्डलंततस्तद्रूपताव्यवच्छेदार्थमाह-वलयाकारसंस्थानसंस्थितो, यः पुष्करवरं द्वीपं द्विधा सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमानस्तिष्ठति, केनोल्लेखेन द्विधा विभजमानस्तिष्ठति? इत्यत आह-तद्यथाअभ्यन्तरपुष्कराद्धं च बाह्यपुष्कराई च, चशब्दौ समुचये, किमुक्तं भवति ?-मानुषोत्तरात्पर्वतादाग यत्पुष्करार्द्धतदभ्यन्तरपुष्करार्द्ध, यत्पुनस्तस्मान्मानुषोत्तरपर्वतात्परतः पुष्करार्द्ध तद् बाह्यपुष्करार्द्धमिति । 'अमितरपुक्खरद्धे Na'mityAdi प्रश्नसूत्रं सुगमं । मू. (244) कोडी बायालीसा तीसं दोन्नि य सया अगुन्न्व्न्न्न्ना। पुक्खराद्धपरिरओ एवं च मणुस्सखेत्तस्स ॥ वृ. भगवानाह-गौतम! अष्टौ योजशतसहस्राणि चक्रवालविष्कम्भेन एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिसत्सहस्राणि द्वे च योजनशते एकोनपञ्चाश किञ्चिद्विशेषाधिके परिक्षेपेण prjnyptH। mU. (245) se केणड्डेणं भंते ! एवं वुच्चति अभितरपुक्खरद्धे य 2?, गोयमा ! Page #368 -------------------------------------------------------------------------- ________________ 365 प्रतिपत्तिः-3, दीव0 अभितरपुक्खरद्धेणं माणुसुत्तरेणं पचतेणं सव्वतो समंता संपरिक्खित्ते, से एएणडेणं गोयमा! अभितरपुक्खरद्धे य 2, अदुत्तरं चणं जाव निचे। अभितरपुक्खरद्धे गंभंते! केवतिया चंदा पभासिंसु वा 3 साचेव पुच्छा जाव तारागणकोडकोडीओ?, go0॥ वृ. 'से keNaTeNa'mityAdi, अथ केनार्थेन भदन्त ! एवमुच्यते-अभ्यन्तरपुष्करार्द्धमभ्यन्तरपुष्करार्द्धम् ? इति, भगवानाह-गौतम ! अभ्यन्तरपुष्करार्द्ध मानुषोत्तरोत्तरेण पर्वतेन सर्वतः समन्तात् संपरिक्षिप्तं, ततो मानुषोत्तरपर्वताभ्यन्तरे वर्तमानत्वादभ्यन्तरपुष्कराद्ध, तथा चाह-'से eeNaDeNa'mityAdi गतार्थं ॥ 'आइंतरपुक्खरद्धे णं भंते ! कै चंदा पभासिंसु ?' इत्यादिचन्द्रादिपरिमाणसूत्रं पाठसिद्धं, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादीनि नक्षत्राणिद्वासप्तत्या गुणयित्वा प्रिभाव्नीय्ण्। म. (246) बावतरं च चंदा बावत्तरिमेव दिनकरा दित्ता। पुक्खरवरदीव चरति एते पभासेंता । / मू. (27) तिनि सया छत्तीसा छच सहस्सा महग्गहाणं तु। नक्खत्ताणंतु भवे सोलाइ दुवे shssaaii॥ मू. (248) अडयाल सयसहस्सा बावीसं खलु भवे shssaaii। दोनि सया पुक्खरद्धे तारागणकोडिकोडीणं । / मू. (249) सोभेसु वा 3 ॥ वृ. उक्तं चैवंरूपं प्रिमान्न्म्न्य्त्रापि॥1॥ "बावत्तरिच चंदा बावत्तरिमेव दिनयरा दित्ता। पुक्खरवरदीवढेचरंति एए प्गार्सिता॥ ॥ 2 ॥ तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणंतु । नक्खत्ताणं तु भवे सोलाणि दुवे सहस्साणि ॥ ॥ 3 ॥ अडयाल सयसहस्सा बावीसं चेव तह सहस्साई । दोय सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ इह सर्वत्रतारापरिमामचिन्तायांकोटीकोटयः कोट्य एव द्रष्टव्या-, तथापूर्वसूरिव्याख्यानाद्, अपरे उच्छ्याङ्गुलप्रमाणमनुसृत्य कोटीकोटीरेव समर्थयन्ति, उक्त्न्य्च्॥1॥ "कोडाकोडी सन्नंतरं तुमत्रंति केइ थोव्त्या। अन्ने उस्सेहंगुलमाणं काऊण तारान्न्ण्॥ मू. (250) समयखेत्ते णं भंते ! केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं पन्नते?, गोयमा! पणयालीसं जोयणसयसहस्साइं आयामविखंभेणं एगा जोयणकोडी जापभितरपुक्खरद्धपरिरओ से भाणियब्चो जाव औणपन्ने । / सेकेणद्वेणं भंते ! एवं वुचतिमाणुसखेते 2?, गोयमा ! माणुसखेते णं तिविधा मणुस्सा परिवसंति, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, सेतेणटेणंगोयमा! एवंवुचति माणुसखेत्तेमाणुसखेत्ते ॥मान्नुस्र्वेत्ते गंभंते ! कति चंदा पभासेंसु वा 3?, कै सूरा तवइंसु वा 3?, गोयमा ! वृ. 'माणुसखेतेण मित्यादि, मनुष्यक्षेत्रं भदन्त! कियदायामविष्कम्भेन कियत्परिक्षेपेण Page #369 -------------------------------------------------------------------------- ________________ 366 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/250 प्रज्ञप्तं?, भगवानाह-गौतम ! पञ्चचत्वारिंशद्योजनशहसहस्राण्यायामविष्कम्भेन, एकायोजनकोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत्सहस्राणि द्वे योजनशते एकोनपञ्चाशे किञ्चिद्विशेषाधिके परिक्षेपेण प्रज्ञप्तं । / सम्प्रति नामनिमित्तमभिधित्सुराह ___ 'sekeNaTeNa'mityAdi,अथ केनार्थेन भदन्त! एवमुच्यते--मनुष्यक्षेत्रमनुष्यक्षेत्रं ? इति, भगवानाह-गौतम! मनुष्यक्षेत्रे त्रिविधा मनुष्याः परिवसन्ति तद्यथा-कर्मभूमकाअकर्मभूमका अन्तरद्वीपकाच, अन्यच्च मनुष्याणांजन्ममरणं चात्रैव क्षेत्रेनतद्वहिः, तथाहि-मनुष्या मनुष्यक्षेत्रस्य बहिर्जन्मतो न भूतान भवन्तिन भविष्यन्ति च, तथा यदि नाम केनचिद्देवेन दानवेन विद्याधरेण वा पूर्वानुबद्धवैरनिर्यातनार्थमेवंरूपा बुद्धि क्रियते यथाऽयं मनुष्योऽस्मात् स्थानाद् उत्पाटय मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यतां येनोर्द्धशोषं शुष्यति म्रियते वेति तथाऽपि लोकानुभावादेव सा काचनाऽपि बुद्धिर्भूयः परावर्तते यथा संहरणमेव न भवति संहत्य वा भूयः समानयति तेन संहरणतोऽपिमनुष्यक्षेत्राबहिर्मनुष्या मरणमधिकृत्य न भूतान भवन्तन न भविष्यन्तिच, येऽपि जवाचारिणो विद्याचारिणो वानन्दीश्वरादीनपि यावद्गच्छन्ति तेऽपितत्र गतानमरणमश्नुक्ते किन्तु मनुष्यक्षेत्रसमागताएव, तेनमानुषोत्रपर्वतसीमाकं मनुष्याणां सम्बन्धि क्षेत्रमनुष्यक्षेत्रमिति, तथा चाह--'से एएणद्वेण मित्यादिगतार्थम् |स्म्प्र्तिम्नुस्स्य्क्स्सेत्र्ग्त्स्म्स्त्च्न्द्रादिस्न्ग्ख्याप्रिमान्न्माः-'म्मुस्स्खेत्तेन्न्ण् मंते! कैचंदा पभासिस' इत्यादि पाठसिद्धं । मू. (251) बत्तीसं चंदसर्य बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयंचरेंति एते प्भासेण्ता॥ मू. (252) एक्कारसय सहस्सा छप्पिय सोला म्ह्ग्घान्न्ण्तु। छन्च सया छन्नौया नक्खत्ता तिन्नि य सहस्सा । / मू. (253) अडसीइ सयसहस्सा चत्तालीस सहस्स मणुयलोगमि । सत्तय सता अणूणा तारागणकोडकोडीणं । मू. (254) सोमं सोभेसु वा 3 ॥ वृ. उक्तं चैवंरूपं प्रिमान्न्म्न्य्त्रापि॥1॥ "बततीसं चंदसयं बत्तीसंचेव सूरियाण सयं । सयलं मणुस्सलोयं चरंति एए प्गासिण्ता॥ ॥ 2 ॥ एकारसय सहससा छप्पिय सोला महागहाणं तु । छच्च सया छन्नौया नक्खत्ता तिनिय shssaa॥ ॥ 3 ॥ अट्ठासीयं लक्खा चत्तालीसंच तह shssaaii। सत्त सया याणूणा ताराग्न्न्कोद्द्कोद्दीन्न्ण्॥ तत्र द्वात्रिंशं चन्द्रशतमेवं-द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणोदे द्वादश धातकीषण्डे द्वाचत्वारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्कराढे सर्वसङ्ख्यया द्वात्रिंशं शतं, एवं सूर्याणामपि द्वात्रिंशंशतंपरिभाक्नीयं, नक्षत्रादिपरिमाणमयविंशत्यादिनक्षत्रादीनिद्वात्रिंशेन शतनगुणयित्वा परिभावनीयं । मू. (255) एसो तारापिंडो सव्वसमासेण mnnuylogmi। Page #370 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 367 ___ बहिया पुण ताराओ जिनेहिं भणिया अस्ण्खेजा। पृ. सम्प्रति सकलमनुष्यलोकगतारागणस्योपसंहारमाह-एषः' अनन्तरोक्तसङ्ख्याकस्तारापिण्डः सर्वसङ्ख्ययामनुष्यलोके आख्यात इतिगम्यते, बहि पुनर्मनुष्यलोकायास्तारास्ताः 'जिनैः सर्वस्तीर्थकृभिर्भणिता असङ्ख्याता द्वीपसमुद्राणामसखयातत्वात्, प्रतिद्वीपंप्रतिसमुद्रं च यथायोगं सख्यातानामसङ्ख्यातानां च ताराणां स्द्भावात्। मू. (256) एवैयंतारग्गंजं भणियं माणुसंभि logNmi। cAraM kalaMvuyApupphasaMThiyaM joisNcri|| pR. 'एतावत् एतावत्सङ्ख्याकं ताराग्रं तारापरिमाणं यत् अनन्तरं भणितं मानुषे लोके तत् ज्योतिष ज्योतिषदेवविमानरूपं कदम्बपुष्पसंस्थितं कदम्बपुष्पवदधःसङ्कुचितमुपरि विस्तीर्णं उत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमिति भावः 'चारं चरति' चारं प्रतिपद्यते, तथा जगत्स्वाभाव्यात्, ताराग्रहणं चोपलक्षणं, ततः सूर्यादयोऽपि यथोक्तसङ्ख्याका मनुष्यलोके तथाजगत्स्वाभाव्याचारंप्रतिपद्यन्त इति द्रष्टव्यं । मू. (257) रविससिगहनखत्ता एवैया आहिया म्न्नुय्लोए। जेसिं नामागोयंन पागया प्न्न्वेहिति॥ वृ.सम्प्रत्येतद्गतमेवोपसंहारमह-रविशशिग्रहनक्षत्राण, उपलक्षणमेतत्तारकाणिच, 'एतावनति' एतावत्सङ्ख्याकानि सपूर्वार्द्ध मनुष्यलोके, येषां किम् ? इत्याह-येषां सूर्यादीनां यथोक्तसल्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं नामगोत्राणि, इहान्वर्धयुक्तं नाम सिद्धान्तसपरिभाषयानामगोत्रमित्युच्यते, ततोऽयमर्थ-नामगोत्राणि-अन्वर्थयुक्तानि नामानि, यदिवा नामानि च गोत्राणि च नामगोत्राणि 'प्राकृताः' अनतिशायिनः पुरुषाः कदाचनापि न प्रज्ञापतिष्यन्ति, केवलंयदात्वाह सर्वज्ञएवं,ततैदंसूर्यादिसंज्यानं प्राकृतपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् shrddheyN। म. (258) छावट्ठी पिडगाइं चंदाइचा mnnuylogmi। do चंदा दो सूरा यहोति एकेक्कए पिडए । / वृ. इह द्वौ चन्द्रौ द्वौ सूर्यावकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां पिटकानि सर्वसङ्ख्यया मनुष्यलोके षट्षष्टिसहयानि । अथ किंप्रमाणं पिटकमिति पिटकप्रमाणमाहएकैकस्मिन् पिटके द्वौ चन्द्रौ द्वौ सूर्यौ भवत इति, किमुक्तंभवति?-द्वौ चन्द्रौ द्वौ सूर्यावित्येतावप्रमाणमेकैकचन्द्रादित्यानां पिटकमिति, एवंप्रमाणंच पिटकंजम्बूद्वीपे एक, द्वयोरेव चन्द्रमसोईयोरेव सूर्ययोस्तत्र भावतः, द्वे पिटके लवणसमुद्रे चतुर्णा चन्द्रमसां चतुर्णा सूर्याणां च तत्र भावात्, एवं षट् पिटकानि धातकीषण्डे एकविंशति कालोदे षटत्रिंशदभ्यन्तरपुष्कराः इति भवन्ति सर्वमीलने चन्द्रादित्यानां षटषष्टि पिटकानि ॥ मू. (259) छावट्ठीपिडगाइं नक्खताणं तु म्न्नुय्लोग्मि। ___ छप्पन्नं नक्खत्ता य होति एक्कक्कए पिडए । वृ. सर्वस्मन्नपि मनुष्यलोके सर्वसङ्ख्यया नक्षत्राणां पिटकानि भवन्ति षट्षष्टि, नक्षत्रपिटकपरिमाणंच शशिद्वयसम्बन्धिनक्षत्रसज्ञ्ज्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके Page #371 -------------------------------------------------------------------------- ________________ 368 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 259 नक्षत्राणि भवन्ति षट्पञ्चाशत्, किमुक्तं भवति ? -षटपञ्चाशन्नक्षत्रसङ्ख्यकमेकैकं नक्षत्रपिटकमिति, अत्रापि षड्षष्टिसङ्ख्याभावनैवम् एकं नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षड् धातकीषण्डे एकविंशति कालोदे षटूत्रिंशदभ्यन्तरपुष्करार्द्ध इति । पू. (260) छावट्ठी पिडगाई महागहाणं तु मणुयलोगंमि । छावत्तरं गहराय च होइ एक्के कए पिडए । वृ. महाग्रहाणामप्यङ्गारकप्रभृतीनां सर्वस्मिन् मनुष्यलोके सर्वसङ्ख्यया पिटकानि भवन्ति षट्षष्टि, ग्रहपिटकपरिमाणं च शशिद्वयसम्बन्धिग्रहसङ्ख्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके भवति षट्सप्ततं - षट्सप्तत्यधिकं ग्रहशतं, षट्सप्तत्यधिकग्रहशतपरिमाणमेकैकं ग्रहपिटकपरिमाणमिति भावः, षट्षष्टिसत्याभावना प्राग्वत् । पू. (261) चत्तारि य पंतीओ चंदाइयाण मणुयलोगंमि । छावट्टिय छावट्टिय होइ य एक्केकया पंती ॥ वृ. इह मनुष्यलोके चन्द्रादित्यानां चतम्नः पङ्क्त्यो भवन्ति, तद्यथा - द्वे पङ्क्ती चन्द्राणां द्वे सूर्याणां एकैका च पङ्क्तिर्भवति षट्षष्टि षट्षष्टिः षट्षष्टिषटषष्टिसूर्यादिसङ्ख्या, तदुभावना चैवम् - एकः किल सूर्यो जम्बूद्वीपे मेरोर्दक्षिणभागे चारं चरन् वर्त्तते एक उत्तरभागे, एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारंचरन् वर्तते ततः समश्रेणिव्यवस्थिती द्वौ दक्षिणभागे एव सूर्यौ लवणसमुद्रे षड्घातकीषण्डे एकविंशति कालोदे षटत्रिंशदभ्यन्तरपुष्करार्द्धे, इत्यस्यामपि सूर्यपङ्क्ते सर्वसङ्घयया षट्षष्ठि सूर्याः । तथा योऽपि च मेरोरुत्तरभागे सूर्यश्चारं चरन् वर्त्तते तस्यापि समश्रेण्या व्यवस्थितौ द्वौ उत्तरभागे सूर्यौ लवणसमुद्रे षड् धातकीषण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्करार्द्धे इत्यस्यामपि सूर्यपङ्कौ सर्वसत्यया षट्षष्टि सूर्या, तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्त्तते चन्द्रमास्तत्सम श्रेणिव्यवस्थितौ द्वौ पूर्वभागे एक चन्द्रमसी लवणसमुद्रे षड् धातकीषण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्करार्द्धे इत्यस्यां चन्द्रपङ्क्तौ सर्वसत्यया षट्षष्टिश्चन्द्रमसः एवं यो मेरोरपरभागे चन्द्रभास्तन्मूलायामपि पङ्कौ षड्षष्टिश्चन्द्रमसो वेदितव्याः ॥ , मू. (262) छप्पन्नं पंतीओ नक्खत्ताणं तु मणुयलोगंमि । छावट्ठी छावट्ठी हवै य एक्क्कया पंती ॥ वृ. नक्षत्राणां मनुष्यलोके सर्वसङ्घयया पङ्क्त्यो यो भवन्ति षट्पंचाशत्, एकैका च पङ्क्तिर्भवति षट्षष्टि षट्षष्टिस्तद्भवपरिमाणा इत्यर्थः तथाहि किलास्मिन् जम्बूद्वीपे दक्षिणतोऽर्द्धमागे एकस्य शशिनः परिवारभूतान्यभिजिदादीन्यष्टाविंशतिसङ्ख्यानि नक्षत्रा क्रमेण व्यवस्थितानि चारं चरन्ति, उत्तरतोऽर्द्धभागे द्वितीयस्य राशिनः परिवारभूतान्यष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण 2 व्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यत्राभिजिन्नक्षत्रं तत्सम श्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रे वणसमुद्रे षड् धातकीषण्डे एकविंशति कालोदे षटत्रिंशदभ्यन्तरपुष्करार्द्ध इति । सर्वसङ्घयया षटषष्टिरभिजिन्नक्षत्राणि पङ्क्त्या व्यवस्थितानि, एवं श्रवणादीन्यपि दक्षिणतोऽर्द्धभागेपङ्क्त्या व्यवस्थितानि षट्षष्टिसङ्ख्याकानि भावनीयानि, उत्तरतोऽप्यर्द्धभागे दभिजिन्न Page #372 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 क्षत्रं तत्समश्रेणिव्यवस्थितेऽपि उत्तरभाग एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रे षड्धातकीषण्डे एकविंशति कालोदेषट्त्रिंशत्पुष्करा., एवं श्रवणादिपङ्कयोऽपि प्रत्येकं षट्षष्टिसङ्ख्याका 2 वेदितव्या इति भवंति सर्वसङ्ख्यया षट्पञ्चाशत्सङ्ख्या नक्षत्राणां पङ्कयः, एकैका च पङ्कित स्स्त्त्स्स्स्स्त्तिस्न्ग्ख्येति। मू. (263) छावत्तरं गहाणं पंतिसयं hoi mnnuylogNmi| छावट्ठी छावट्ठी य होति एक्केकया प्ण्ती। पृ. ग्रहाणां अङ्गारकप्रभृतीनांसर्वसङ्ग्ययामनुष्यलोकेषट्सप्तत्यधिकंपङ्किआशतंभवति, एकैकाच पङ्कितर्भवति षट्षष्टि; अत्रापीयंभावना-जम्बूद्वीपे दक्षिणतोऽर्द्धभागेएकस्य शशिनः परिवारभूता अङ्गारकप्रभृतयोऽष्टाशीतिहा उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूता अङ्गारकप्रभृतयएवान्येऽष्टाशीतिग्रहाः, तत्रदक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्समश्रेणिव्यवस्थितौ दक्षिणभाग एव द्वावङ्गारको लवणसमुद्रे षड् धातकीषण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराः इति, एवं शेषा अपि सप्ताशीतिर्ग्रहाः पङ्क्त्या व्यवस्थिताः प्रत्येक षट्षष्टि 2 वेदितव्याः, एवमुत्तरतोऽप्यर्द्धभागेऽङ्गारकप्रभृतीनामष्टाशीतेग्रहाणांपङ्कयः प्रत्येकं षट्षष्टिसङ्ख्याका 2 भावनीया इति भवति सर्वसङ्ख्यया ग्रहाणां षट्सप्ततंपङ्कितशतं, एकैका च पङ्कित स्स्त्त्स्स्स्स्त्तिस्न्ग्ख्याकेति। मू. (264) ते मेरु परियडता पयाहिणावत्तमंडला स्ब्वे। अणवडियजोगेहिं चंदा सूरा गहगणा y॥ वृ. 'ते' मनुष्यलोकवर्तिनः सर्वे चंद्राः सर्वे सूर्या सर्वे ग्रहगणा अनवस्थितैर्यथायोगमन्यैरन्यैर्नक्षत्रैः सहयोगमुपलक्षिताः पयाहिणावत्तमंडला' इति प्रकर्षेण सर्वासुदिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्ते-मण्डलपरिभ्रमणरूपे सप्रदक्षिणः 2 आव्त्तो येषां मण्डलानां तानि प्रदक्षिणावर्तानि तानि मण्डलानि मेहं (प्रति) येषां ते प्रदक्षिणावर्तमण्डला मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ता अपि मनुष्यलोकवर्तिनः प्रदक्षिणावर्त्तमण्डलगत्या परिभ्रमन्तीति, इह चन्द्रादित्यग्रहाणां मण्डलान्यनवस्थितानि, यथायोगमन्यस्मिन्नन्यस्मिन्मण्डले तेषां स्ण्च्रिस्स्न्नुत्वात्। मू. (265) नखत्ततारगाणं अवट्ठिया मंडला मुन्नेय्व्या। तेऽविय पयाहिणावत्तमेव मेरुं अनुचरंति ॥ पृ. नक्षत्रतारकाणां तु मण्डलान्यनवस्थितान्येव, तथा चाह-नक्षत्राणां तारकाणां च मण्डलान्यवस्थितानि ज्ञातव्यानि, किमुक्तं भवति ?-आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च मण्डलमिति, न चैवं व्यवस्थितमण्डलत्वोक्तावेवमाशङ्कनीयं यथा तेषां गतिरेव न भवतीति, यत आह-'तेऽविय' इत्यादि, तान्यपि नक्षत्राणि तारकाणिच, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्,प्रदक्षिणावर्तमेव, इदंक्रियाविशेषणं, मेरुमनुलक्ष्यीकृत्यचरन्ति, एतच्च मेरुंलक्ष्यीकृत्य तेषां प्रदक्षिणावर्तचरणं प्रत्यक्षत एवोपलक्ष्यत इति स्ण्वादि। मू. (266) रयणियरदिनयराणं उडे व अहे व संकमो न्थि। 924 Page #373 -------------------------------------------------------------------------- ________________ 370 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 266 मंडलसंकमणं पुण अब्मिंतर बाहिरं तिरिए । वृ. 'रजनिकरदिनकराणां' चन्द्रादित्यानामूर्द्धं वाऽधो वा सङ्क्रमो न भवति तथा जगत्स्वाभाव्यात्, तिर्यक् पुनर्मण्डलेषु सङक्रमणं भवति, किंविशिष्टमित्याह - 'साभ्यन्तरबाह्यम्' अभ्यन्तरं च बाह्यं च अभ्यन्तरबाह्यं सह अभ्यन्तरबाह्यं यस्य येन वा तत् साभ्यन्तरबाह्यं, एतदुक्तं भवति ? - सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डलेषु सङक्रमणं यावत्सर्वबाह्यमण्डलं, सर्वबाह्याच मण्डलादर्वाग् मण्डलेषु तावत्सङ्क्रमणं यावत्सर्वाभ्यन्तरमिति । मू. (267) रयणियरदिनयराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं । / वृ. 'रजनिकरदिनकराणां' चन्द्रादित्यानां नक्षत्राणां महाग्रहाणां च 'चारविशेषेण' तेन तेन चारेण सुखदुःखविधयो मनुष्याणां संभवन्ति, तथाहि - द्विविधानि सन्ति सदा मनुष्याणां कर्माणि तद्यथा - शुभवेद्यानि अशुभवेद्यानि च कर्मणां च सामान्यतो विपाकहेतवः पञ्च, तद्यथा - द्रव्यं क्षेत्रं कालो भावो भवश्च, उक्तञ्च 7 119 11 "उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेक्तं कालं भावं भवं च संपप्प ॥ " शुभवेद्यानां च कर्मणां प्रायः शुभद्रव्य क्षेत्रादिसामग्री विपाकहेतुः, अशुभवेद्यानामशुभद्रव्यक्षेत्रादि सामग्री, ततो यदा येषां जन्मनक्षत्राद्यनुकूलश्चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य विपाकं प्रपद्यन्ते, प्रपन्नविपाकानि शरीरनीरोगतासंपादनतो धनवृद्धिकरणेन च वैरोपशमनतः प्रियसंप्रयोगसंपादनतो वा यदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परविवेकिनः स्वल्पमपि प्रयोजनं शुभतिथिनक्षत्रावारभंते न तु यथा कथञ्चन । अत एव जिनानामपि भगवतामाज्ञा प्रव्राजनादिकमधिकृत्यैवमर्त्तिष्ट - यथा शुभ क्षेत्रे शुभदिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादी प्रव्राजनव्रतारोपणादि कर्तव्यं नान्यथा, तथा चोक्तं पञ्चवस्तुके 119 11 "एसा जिणाण ANA खेत्ताईया य कम्मुणो भणिया । उदयाइकारणं जं तम्हा सव्वत्थ जइयव्वं । / " अस्या अक्षरगमनिका - एषा जिनानामाज्ञा यथा शुभक्षेत्रे सुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रव्राजनव्रतारोपणादि कर्त्तव्यं नान्यथा, अपिच - क्षेत्रादयोऽपि कर्म्मणामुदयादिकारणं भगवद्भिरुक्तास्ततोऽशुभद्रव्यक्षेत्रादिसामग्रीमवाप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभक्षेत्रादिसामग्रीं तु प्राप्य जनानां शुभकर्म्मविपाकसम्भव इति संभवति निर्विघ्नं सामायिकपरिपालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादी यतितव्यं, ये तु भगवन्तोऽतिशयमन्तस्ते अतिशयबलादेव निर्विघ्नं सविघ्नं वा सम्यगवगच्छन्ति ततो न शुभतिथिमुहूर्तादिकमपेक्षन्त इति तन्मार्गानुसरणं छद्मस्थानां न न्याय्यं तेन ये च परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिषभूतशास्त्र गुरुपरम्परायातनिरवद्यविशदकालोचितसामाचारीप्रतिपन्थिनः स्वमतिकल्पितसामाचारीका अभिदधति Page #374 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 371 यथा न प्रव्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणे यतितव्यं, नखलु भगवान् जगत्स्वामी प्रव्राजनायोपस्थितेषु शुभतिथ्यादिनिरीक्षणं कृतवानिति तेऽपास्ता द्रष्टव्या इति। म. (268) तेसिं पविसंताणं तावक्खेत्तं तु वहए निय्मा। तेणेव कमेण पुणो परिहायै निक्खमंताणं । / वृतेषां-सूर्याचन्द्रमसां सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतांतापक्षेत्रप्रतिदिवसंक्रमेण नियमादायामतोवर्द्धते, येनैवचक्रमेण परिवर्द्धते तेनैवक्रमेणसर्वाभ्यन्तरान्मण्डलाद्वहिनिष्क्रमतां परिहीयते, तथाहि-सर्वबाह्यमण्डलेचारंचरतां सूर्याणां चन्द्रमसांच प्रत्येकंजम्बूद्वीपचक्रवालस्य दशधा प्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्टयधिकषटत्रिंशच्छ-तप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य व्र्द्ध्ते। ___ चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षडविंशतिर्भागा सप्तविंशतितमस्य च भागस्यैकः सप्तभागः, एवंच प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरमण्डले चारं चरतस्तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्तापक्षेत्रं, ततः पुनरपि सर्वाभ्यन्तरमण्डलाबहिनिष्क्रमेण सूर्यस्य प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णसामीसम्भवे क्रमेण प्रतिमण्डलं षड्विंशतिर्भागाः सप्तविंशतितमस्य च भागस्य चैकः सप्तभाग इति । मू. (269) तेसिं कलंबुयापुप्फसंठिया होइ ताव्खेत्त्फा। अंतो य संकुया बाहि वित्थडा चंदसूरगमा । / वृ. 'तेषां' चन्द्रसूर्याणां तापक्षेत्रपन्थाः कलम्बुयापुष्प-नालिकापुष्पं तद्वत्संस्थिताः कलम्बुयापुष्पसंस्थिताः, एतदेव व्याचष्टे--अन्तः--मेरुदिशि सङ्कुचिता बहि:-लवणदिशि विस्तृताः, एतच्चन्द्रप्रज्ञप्ती सूर्यप्रज्ञप्तौ चतुर्थे प्राभृते सविस्तरं भावितमिति ततोऽवधार्यम् । मू. (270) केणं वैति चंदो परिहाणी केण hoi cNdss। कालो वा जोण्हो वा keNa'nubhAveNa चंदस्स । / वृ. सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयति-केन कारणेन शुक्लपक्षे वर्द्धते? केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहानिर्भवति? केन वा 'अनुभावेन' प्रभावेण चन्द्रस्यैकः पक्षः कृष्णो भवति एकः 'ज्योत्स्नः' शुक्लः? इति, एकमुक्ते भगवानाह-इह द्विविधो राहुस्तद्यथापर्वराहुर्नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात्समागत्य निजविमाने चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरितेच कृते लोके ग्रहणमिति प्रसिद्धि, स इह न गृह्य्ते। मू. (271) किण्हं राहुविमाणं निचं चंदेण होइ अविर्हिये। चौरंगुलमप्पत्तं हिट्ठा चंदस्सतं चरै । / वृ. यस्तु नित्यराहुस्तस्य विमानं कृष्णं तथाजगत्स्वाभाव्याचन्द्रेण सह 'नित्यं' सर्वकालमविरहितं तथा 'चौरंगुलेन' caturaGgulairaprAptasat'candrasya' चन्द्रविमानस्याधस्ताचरति, तचैवंचरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति चन्द्रमसंकृष्णपक्षे च शनैः shnairaavRnnoti| मू. (272) बावहि बावढि divase divase u sukkpkkhss| जं परिवड्डइ चंदो खवेइ त चेव कालेणं । Page #375 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / dIva0/172 वृ. तथा चाह- इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावुपरितनौ सदाऽनावार्यस्वभावत्वाद् अपाकृत्य शेषस्य पञ्चदशभिर्भागे हृते ये चत्वारो भागा लभ्यन्ते ते द्वाषष्टिशब्देनोच्यन्ते, अवयवे समुदायोपचारात् । एतच्च व्याख्यानमेतस्यैव चूर्णिमुपजीव्य कृतं न स्वमनीषिकया । मू. (273) पत्ररसइभागेण य चंदं पनरसमेव तं वरै । पन्सइभागेण य पुणोवि तं चेव तिक्कमै ॥ 372 वृ. तथा च तद्ग्रन्थः- " चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भागोऽपह्रियते, तत्र चत्वारो भागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते शेषौ द्वौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यत" इति । एवं च सति यत्समवायाङ्गसूत्रम् - "सुक्कपक्खस्स दिवसे दिवसे बावट्ठि बावट्ठि भागे परिवहै" इति, तदप्येवमेव व्याख्येयं संपदायवशाद्धि सूत्रं व्याख्येयं, न स्वमनीषिकया, अन्यथा महदाशातनाप्रसक्तेः, संप्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यद्-यस्मात्कारणा-च्चन्द्रो द्वाषष्टिद्वाषष्टिभागान्-द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धे, कालेन - कृष्णपक्षेण पुनर्दिवसे 2 तानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् 'प्रक्षपयति' एतदेव व्याचष्टे - कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन तं 'चन्द्रं' चन्द्रविमानं पञ्चदशमेव बागं 'वणोति' आच्छादयति, शुक्लपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमात्मीयेन पञ्चदशेन भागेन 'व्यतिक्रामति' मुञ्चति, किमुक्तं भवति ? - कृष्णपक्षे प्रतिपद आरम्भ्यात्मीयेन पञ्चदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्यात्मीयेन पञ्चदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव । भू. (274) एवं बढइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हा वा तेननुभावेण चंदस्स । / वृ. तथा चाह - एवं राहुविमाने प्रतिदिवसं क्रमेणानावरणकरणतो 'वर्द्धते' वर्द्धमानः प्रतिभासते चन्द्रः, एवं राहुविमाने प्रतिदिवसं क्रमेणावरणकरणतः परिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैव 'अनुभावेन' कारणेनैकः पक्षः 'कालः' कृष्णो भवित यत्र चन्द्रस्य परिहानि प्रतिभासते, एकस्तु 'ज्योत्स्नः' शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिमासः । मू. (275) अंतो मणुस्सखेत्ते हवंति चारोवगा य उववन्ना । पञ्चविहा जोइसिया चंदा सूरा गहगणा य ॥ वृ. 'अन्तः' मध्ये 'मनुष्यक्षेत्रे' मनुष्यक्षेत्रस्य पञ्चविधा ज्योतिष्कास्तद्यथा - चन्द्राः सूर्या ग्रहगणाः चशब्दान्नक्षत्राणि तारकाश्च भवन्ति 'चारोपगाः' चारयुक्ताः । मू. (276) तेण परं जे सेसा चंदाइचगहतारनक्खत्ता । नत्थि गई नवि चारो अवट्टिया ते मुणेयव्वा ॥ बृ. 'तेने ऽति प्राकृतत्वात्पञ्चम्यर्थे तृतीया ततो मनुष्यक्षेत्रात्परं यानि शेषाणि Page #376 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 373 'चन्द्रादित्यग्रहतारानक्षत्राणि' चन्द्रदातियग्रहतारानक्षत्रविमानानि, सूत्रे पुंस्त्वनिर्देश प्राकृतत्वात्, तेषांनास्ति गति--नस्वस्मात्स्थानाच्चलनं नापि 'चारः' मण्डलगत्या परिभ्रमणं किन्त्ववस्थितान्येव तानि ज्ञ्यात्व्यानि। मू. (277) दो चंदा इह दीवे चत्तारिय सागरे ल्व्न्न्तोए। धायैसंडे दीवे बारस चंदा य सूरा y॥ वृ.सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं च्न्द्रादिस्न्ग्क्ल्नामाः॥1॥ "एगेजंबुद्दीवे दुगुणा लवणे चउग्गुणा होति । लावणगा य तिगुणिया ससिसूरा धायैसंडे । / " द्वौ चन्द्रौ उपलक्षणमेतत् द्वौ सूर्यौ च 'इह' अस्मिन् जम्बूद्वीपे, चत्वारः 'सागरे' समुद्रे ऽलवणतोये लवणजले, धातकीपण्डे द्वीपे द्वादश चन्द्राश्च द्वादश सूर्याश्च । मू. (278) दो दो जंबूद्दीवे ससिसूरा दुगुणिया भवे ल्व्न्ने। लावणिया यतिगुणिया ससिसूरा धायईसंडे । / वृ. एतदेव भङ्यन्तरेण प्रतिपादयति-शशिनी सूर्यौ जम्बूद्वीपे द्वौ द्वौ, तावेव द्विगुणिती 'लवणे' लवणसमुद्रे भवतः, चत्वारो लणसमुद्रे शशिनश्चत्वारश्च सूर्या भवन्तीत्यर्थ, द्वयोर्वाभ्यां गुन्न्नेच्तुर्भावात्। पाठान्तरम्-"एवंजंबूद्दीवेदुगुणा लवणे चउग्गुणा hoti"tti, एवम्' उक्तेन प्रकारेण एकैको चन्द्रसूर्यौ जम्बूद्वीपे द्विगुणौ भवतः, किमुक्तं भवति?-द्वौ चन्द्रमसौ द्वौ सूर्यो जम्बूद्वीपैति, 'लवणे' लवमसमुद्रेतावेवैकैको सूर्याचन्द्रमसौचतुर्गुणौ भवतः, चत्वारश्चन्द्राश्चत्वारः सूर्या लवणसमुद्रे भवन्तीति भावः, 'लावणिकाः लवणसमुद्रभवाः शशिसर्यास्त्रगुणिता धातकीषण्डे भवन्ति, द्वादश चन्द्रा द्वादश सूर्या धातकीपण्डे द्वीपे भवन्तीत्यर्थः । मू. (279) धायैसंडप्पभिई उद्दिट्टतिगुणिया भवे च्ण्दा। आइल्लचंदसहिया अनंतरानंतरे खेत्ते॥ घृ. सम्प्रति शेषद्वीपसमुद्रगतचन्द्रादित्यसङ्ग्यापरिज्ञानायकरणमाह-धातकीषण्ड: प्रभृति-आदिर्येषांते धातकीषण्डप्रभृतयस्तेषुधतकीषण्डप्रभृतिषुद्वीपेषुसमुद्रेषुच येउद्दिष्टाश्चन्द्रा द्वादशादयः उपलक्षणमेतत् सूर्या वा ते 'त्रिगुणिताः' त्रिगुणीकृताः सन्तः 'AillacaMdasahiya'tti उद्दिष्टचन्द्रयुक्ताद्वीपात्समुद्राद्वा प्राग् जम्बूद्वीपमादिं कृत्वा ये प्राक्तनाश्चन्द्रास्तैरादिमचन्द्रैः, उपलक्षणमेततादिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावप्रमाणाअनन्तरेऽनन्तरे कालोदादौ भवन्ति । तत्र धातकीपण्डे द्वीपे उद्दिष्टाश्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः षट्त्रिंशत्, आदिम- चन्द्राः षट्, तद्यथा-द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमचन्द्रैः सहिता द्वाचत्वारिंशद्भवन्ति, एतावन्तः कालोदसमुद्रे चन्द्राः, एष एव विधि सूर्याणामपि, तेन सूर्या अपितत्रैतावन्तोवेदितव्याः, तथा कालोदे समुद्र द्वाचत्वारिंशचन्द्रमस उद्दिष्टास्ते त्रिगुणाः क्रियन्ते जाताः षड्विशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा-द्वौ जम्बूद्वीपे चत्वारो लवणसमुद्रे द्वादश धातकीषण्डे, एतैरादिमचन्द्रैः सहितं षड्विशंशतंचतुश्चत्वारिंशंशतंजातं, एतावन्तः पुष्करव0 चन्द्रा एतावन्त एवच सूर्या, एवं सर्वेष्वपि द्वीपसमुद्रेष्वेतत्करणवशाच्चन्द्रसङ्ख्या प्रतिपत्तव्या, सूर्य्स्न्ग्ख्याऽपि। Page #377 -------------------------------------------------------------------------- ________________ 374 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/280 मू. (280) रिक्खग्गहतारग्गंदीवसमुद्दे जहिच्छसे नाउण्। तस्स ससीहिं गुणियं रिक्खग्गहतारगाणं तु । / वृ. सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं च ग्रहनक्षत्रतारापरिमाणज्ञानोपायमाह-अत्रानशब्दः परिमाणवाची, यत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा ज्ञातुमिच्छसि तस्य द्वीपस्यसमुद्रस्य वा सम्बन्धिभि शशिभिरेकस्य शशिनःपरिवारभूतं नक्षत्रपिरमाणंग्रहपरिमाणं तारापरिमाणंचगुणितंसद्यावद्भवति तावप्रमाणंतत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणंग्रहपरिमाणं तारापरिमाणमिति, यथा लवणसमुद्रे किल नक्षत्रादिपरिमाणं ज्ञातुमिष्ट, लवणसमुद्रे च शशिनश्चत्वारस्तत एकस्यशशिनः परिवारभूतानियान्यष्टाविंशतिनक्षत्राणि तानिचतुर्भिगुण्यन्ते जातं dvaadshottrNshtN| एतावन्ति लवणसमुद्रे नक्षत्राणि, तथाऽष्टातिर्ग्रहा एकस्य शशिनः परिवारभूतास्ते चतुर्भिर्गुण्यन्तेजातानि त्रीणिशतानि द्विपञ्चाशदधिकानि एतावन्तो लवणसमुद्र ग्रहाः, तथैकस्य शशिनः पिरवारभूतानितारागणकोटीकोटीनां षटषष्टिसहस्राणी नवशतानि पञ्चसप्तत्यधिकानि, तानि चतुर्भिर्गुण्यन्ते, जातानि कोटीकोटीनां वे लक्षे सप्तषष्टि सहस्राणि नव शतानि एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः । एवंरूपा च नक्षत्रादीनां लवणसमुद्रे सङ्ख्या प्रागेवोक्ता, एवं सर्वेष्वपि द्वीपसमुद्रेषु नक्षत्रादिसङ्ख्यापरिमाणंभावनीयम् । मू. (281) चंदातो सूरस्स य सूरा चंदस्स अंतरं होइ । पन्नास सहस्साइंतु जोयणाई अन्नून्नाई॥ वृ.सम्प्रति मनुष्यक्षेत्राद्वहिर्वर्तिनांचन्द्रसूर्याणां parasparamantaraparimANapratipAdanArthamAha'manuSyanagasya' मानुषोत्तरपर्वस्य बहिश्चन्द्रात्सूर्यस्य सूर्याच्चन्द्रस्यान्तरं भवति अन्यूनानि परिपूर्णानि योजनानां पञ्चाशत् सहस्राणि, एतावता चन्द्रस्य सूर्यस्य च परस्परमन्तरमुक्तम् । मू. (282) सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होइ । बहियाओ मणुस्सनगस्स जोयणाणं सयसहस्सं । वृ. इदानीं चन्द्रस्य चन्द्रस्य सूर्सय सूर्यस्य च परस्परमन्तरमाह-'सूरस्स य सूरस्स य' इत्यादि, सूर्यस्य सूर्यस्य परस्पर चन्द्रस्य चन्द्रस्य परस्परमन्तरं भवति योजनानां शतसहनं-लक्षं तथाहि-चन्द्रान्तरिताः सूर्यासूर्यान्तरिताश्चन्द्रा बहिर्व्यवस्थिताः, चन्द्रसूर्याणांचपरस्परमन्तरं पञ्चाशद्योजनसहनाणि ततश्चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरं भवति योजनानां लक्षं, एतच्चैवमन्तरपरिमाणं सूचीश्रेण्या प्रतिपत्तव्यं न वलयाकारश्रेण्येति । मू. (283) सूरंतरिया चंदा चंदंतरिया य दिनयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा y॥ वृ. सम्प्रति बहिश्चन्द्रसूर्याणां पङ्क्त्याऽवस्थानमाह-नृलोकादहिः पङ्कयाऽवस्थिताः सूर्यान्तरिताश्चन्द्राश्चन्द्रान्तरिता दिनकराः 'दीप्ताः' दीप्यन्ते स्म भास्करा इत्यर्थ, कथम्भूतास्ते चन्द्रसूर्या ? इत्याह 'चित्रान्तरलेश्याकाः' चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा, तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां चन्द्रान्तरितत्वात्, चित्रा लेश्या चन्द्रमसां शीतरश्मित्वात् Page #378 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 375 सूर्याणामुष्णरश्मित्त्वात्, लेश्याविशेषप्रदर्शनार्थमाह-'सुहलेसा मंदलेसाय सुखलेश्याश्चन्द्रमसो, न शीतकाले मनुष्यलोक इवात्यन्तशीतरश्मय इत्यर्थः, मन्दलेश्याः सूर्या न तु मनुष्यलोके निदाधसमय इव एकान्तोष्णरश्मय इत्यर्थः-, आह च तत्वार्थटीकाकारो हरिभद्रसूरि ___ "नात्यन्तं शीताश्चन्द्रमसः नात्यन्तोष्णाः सूर्या किन्तु साधारणा dvayorapI"ti, इहेदमुक्तं भवति-पत्र द्वीपेसमुवा नक्षत्रादिपरिमाणं ज्ञातुमिष्यतेतत्रैकशशिपरिवारभूतं नक्षत्रादिपरिमाणं तावद्भिः shshibhirgunnyitvymiti| म. (284) अट्ठासीइंच गहा अट्ठावीसंच होति न्क्ख्त्ता। एगससीपरिवारो एत्तो ताराण वोच्छामि॥ मू. (285) छावद्विसहस्साई नव चेव सयाइं प्ण्च्स्य्राई। एगससीपरिवारो ताराग्न्न्कोद्दिकोद्दीन्न्ण्॥ वृ. तत्रैकशशिपरिवारभूतानां ग्रहादीनां परिमाणमाह-'aTThAsII'tyAdi गाथाद्वयमपि पात्थ्सिद्ध्म्। मू. (286) बहियाओ माणुसनगस्स caMdasUrANa'vaDiyA जोगा। चंदा अभीइजुत्ता सूरा पुण होति पुस्सेहिं । / वृ. बहिः 'मनुष्यनगस्य' मनुष्यपर्वतस्य चन्द्रसूर्याणां योगा अवस्थिता न मनुष्यलोक इवान्यान्यनक्षत्रसञ्चारिणश्चाराभावात्, कचित् अवट्ठियातेया' इति पाठस्तत्रावस्थितानितेजांसीति व्याख्येयं, किमुक्तं भवति?-सूर्या सदैवानत्युष्णतेजसो नतु जातुचिदपि मनुष्लोके ग्रीष्मकाल इवात्युष्णतेजसः, चन्द्रमसोऽपि सदैवानतिशीतलेश्याका न पुनः कदाचनाप्यन्तर्मनुष्यक्षेत्रस्य शिशिरकाल इवातिशीततेजस इति, तत्र प्रथमपाठपक्षे तानेवावस्थितान्योगानाह-'चंदा अभिई' इत्यादि, द्वितीयपाठपक्षे तथेति पठयितव्यं, चन्द्राः सर्वेऽपि मनुष्यक्षेत्राद्वहिरभिजिता नक्षत्रेण युक्ताः,सूर्या पुनर्भवन्तिपुष्यैर्युक्ता इति । सम्प्रति मानुषोत्तरपर्वतोच्चैस्त्वादिप्रतिपादनार्थमाह मू. (287) माणुसुत्तरे णं भंते ! पव्वते केवतियं उष्टुं उच्चत्तेणं? केवतियं उब्वेहेणं? केवतियं मूले विक्खम्भेणं ? केवतियं मझे विक्खंभेणं ? केवतियं सिहरे विखंभेणं? केवतियं अंतो गिरिपरिरएणं? केवतियं बाहिं गिरिपररएणं? केवतियं मझे गिरिपरिरएणं? केवतियं उवरि गिरिपरिरएणं? गोयमा! माणुसुत्तरेण पव्वते सत्तरस एकवीसाइंजोयणसयाइंउटुंउच्चत्तेणं चत्तारि तीसे जोयणसए कोसंच उब्वेहेणं मूले दसबावीसे जोयणसते विक्खंभेणंमज्झे सत्ततेवीसे जोयणसते विक्खंभेणं सौवरि चत्तारिचउवीसे जोयणसते विक्खंभेणंअंतो गिरिपरिरएणं-एगा जोयणकोडी बायालीसंच syshssaaii। तीसं च सहस्साई दोन्नि य औणापन्ने जोयणसते किंचिविससाहिए परिक्खेवणं, बाहिरगिरिपरिरएणंएगा जोयणकोडी बायालीसंच सतसहस्साइंछत्तीसंचसहस्साइंसत्तचोद्दसोत्तरे जोयणसते परिक्खेवेणं, मझे गिरिपरिरएणंएगाजोयणकोडी बायालीसंच सतसहस्साइंचोत्तीसं चसहस्सा अट्ठतेवीसे जोयणसते प्रिक्खेवेन्न्ण्। उवरि गिरिपरिरएणंएगा जोयणकोडी बायालीसं च सयसहस्साई बत्तीसं च सहस्साइं नव य बत्तीसे जोयणसते परिक्खेवेणं, मूले विच्छिन्ने मज्झे संखित्ते उप्पिं तणुए अंतो सण्हे मज्झे उदग्गे बाहिं दरिसणिजे ईसिं सण्णिसण्णे सीहनिसाई Page #379 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 287 अवद्धजरवरासिसंठाणसंठिते सव्वजंबूणयामए अच्छे सण्हे जाव पडिरूवे, उभओपासिं दोहं पउमवरवेदियाहिं दोहि य वनसंडेहिं सव्वतो समंता संपरिक्खित्ते वण्णओ दोण्हवि । 376 सेकेणणं भंते! एवं वुच्छति - माणुसुत्तरे पव्वते 2 ?, गोयमा ! माणुसुत्तरस्स णं पव्वतस्स अंतो मणुया उप्पिं सुवण्णा बाहिं देवा अदुत्तरं च णं गोयमा ! माणुसुत्तरपव्वतं मणुया न कयाइ वितिवइंसु वा वीतिवयंति वा वीतिवैस्संति वा नन्नत्थ चारणेहिं वा विज्जाहरेहिं वा देवकम्पुणा वावि, से तेणट्टेणं गोयमा ! 0 अदुत्तरं च णं जाव निद्येत्ति । जावं च णं माणुसुत्तरे पव्वते तावं च णं अस्सिलोए त्ति पचति, जावं च मं वासातिं वा वासधरातिं वा तावं च णं अस्सि लोएत्ति पच्चित, जावं च णं हाइ वा गेहावयणाति वा तावं च णं अस्सि लोएत्ति पवुच्छति, जावं च णं गामाणि वा जाव रायहाणीति वा तावं च णं अस्सिलोएत्ति पचति । जावं च णं अरहंता चक्कवट्टि बलदेवा वासुदेवा पडिवासुदेवा चारणा विजाहरा समणा समणीओ सावया सावियाओ मणुया पगतिभद्दगा विणीता तावं च णं अस्सिं लोएत्ति पवुच्चति । जावं च णं समयाति वा आवलियाति वा आणापाणूइति वा थोवाइ वा लवाइ वा मुहुत्ताइ वा दिवसात वा अहोरत्ताति वा पक्खाति वा मासाति वा उदूति वा अयणाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साइ वा पुव्यंगाति वा पुव्वाति वा तुडियंगाति वा । एवं पुब्बे तुडिए अडडे avve huhukae uppale paume naline acchiniure aute naute maute चूलिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहेलियाति वा पलिओवमेति वा सागरो0 वा उवसप्पिणीति वा osa0 तावं च णं अस्सिं लोगे वुञ्चति । जावं चणं बादरे viz2उकारे बायरे थणियसद्दे तावं च णं अस्सि0 जावं च णं बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सि लोए, जावं च णं बायरे तेउकाए तावं च णं अस्सि लोए, जावं च णं आगराति वा नदीउइ वा निहीति वा तावं च णं अस्सिलोगित्ति पवुच्चति । जावं च णं अगडाति वा नदीति वा तावं च णं अस्सि लोए जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंदधनूइ वा उदगमच्छेइ वा कपिहसिताणि वा तावं च णं अस्सिलोगेति pa0 / जावं च णं चंदिमसूरियगहणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुढिणिवुड अणवट्टियसंठाणसंठिती आघविज्जति तावं च णं अस्सि लोएत्ति पचति । वृ. 'माणुसुत्तरे णमित्यादि, मानुषोत्तरी णमिति वाक्यालङ्कारे पर्वतः 'कियत्' किंप्रमाणमूर्द्धमुच्चैस्त्वेन ? कियदुद्वेधेन ? कियन्मूलविष्कम्पेन ? कियदुपरिविष्कम्भेन ? कियद् 'अन्तर्गिरिपरिरयेण ' गिरेरन्तः परिक्षेपेण ? कियद् 'बहिर्गिरिपरिरयेण' गिरेर्बहिपरिच्छेदेन ? कियत् 'मूलगिरिपरिरयेण ?' गिरेर्मूले परिरयेण एवं कियन्मध्यगिरिपरिरयेण ?, एवं कियदुपरिगिरिपरिरयेण प्रज्ञप्तः ?, भगवानाह - गौतम! सप्तदश योजनशतानि एकविंशानि ऊर्द्धमुच्चैस्त्वेन चत्वारि त्रिंशानि योजनशतानि क्रोशमेकं च 'उद्वेधेन' उण्डत्वेन मूले दश द्वाविंशत्युत्तराणि योजनशतानि विष्कम्भेन मध्ये सप्त त्रयोविंशत्युत्तराणि योजनशतानि विष्कम्भतः उपरि चत्वारि चतुर्विंशत्युत्तराणि योजनशतानि विष्कम्भेन एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे एकोनपञ्चाशदधिके Page #380 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 377 योजनशते किञ्चिद्विशेषाधिके अन्तर्गिरिपरिरयेण एका योजनकोटी द्वाचत्वारिंशत् शहसहस्रणि षट्त्रिशत्सहस्राणि सप्त चतुर्दशोत्तराणि योजनशतानि बहिर्गिरिपरिरयेण एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि षट्त्रिंशत्सहस्राणि सप्त चतुर्दशोत्तरामि योजनशतानि बहिर्गिरिपरिरयेण एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणिचतुस्रशत्सहस्रणि अष्टीत्रयोविंशत्युत्तराणियोजनशतानि मध्यगिरिपरिरयेण एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि द्वात्रिंशत्सहस्राणि नव च द्वात्रिंशदुत्तराणि योजनशतानि उपरिगिरिपरिरयेण इदं च मध्ये उपरि च गिरिपरिरयपरिमाणं बहिर्भागापेक्षमव- सातव्यं, अभ्यन्तरं छिन्नतया मूले मध्ये उपरि च सर्वत्र तुल्यपरिरयपरिमाणत्वात् मूले विस्तीर्णोऽतिपृथुत्वात्, मध्ये संक्षिप्ते मध्यविस्तारतवात्, उपरि तनुकः स्तोकबाहल्यभावात्, अन्तः श्लक्ष्णो मृष्ट इत्यर्थ मध्ये 'उदग्रः' प्रधानः बहि 'दर्शनीयः' नयनमनोहारी 'ईषत् ' मनाक् सन्निषण्णः सिंहनिषीदनेन निषीदनात्, तथा चाह 'सिंहनिषादी' सिंहवन्निषीदतीत्येवंशीलः सिंहनिषादी, यथा सिंहोऽग्रेतनं पादयुगलमुत्तम्य पश्चात्तनं तु पादयुग्मं सङ्कोच्य पुताभ्या मनागलग्नो निषीदति तथा निष्ण्णश्च शिरः प्रदेशे उन्नतः पञ्चाद्भागे तु निम्नोनिम्नतरः एवं मानुषोत्तरोऽपि जम्बूद्वीपवदिशि छिन्नटङ्कः स चोन्नतः पाश्चात्यभागे तूपरितनभागादारभ्य पृथुत्वप्रदेशवृद्धया निम्नोनिम्नतर इति, एतदेवातिव्यक्तमाह-'अवद्धजवरासिसंठाणसंठिए' इति अपगतमर्द्ध यस्य सोऽर्पाद्धः स चासौ यवश्च राशिश्च अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन संस्थितः, यथा यवो राशिश्च धान्यानमपान्तराले ऊर्ध्वाधोभागेन छिनो मध्यभागे छिन्न इव भवति बहिर्भागे तु शनैः शनैः पृथुत्ववृद्धया निम्नो निम्नतरस्तद्वदेषोऽपि, यवग्रहणं पृथग्व्याख्यातमन्यत्र केवलापार्द्धयवसंस्थानतयाऽपि प्रतिपादनात् uktaJca"jaMbuNayAmao सो रम्मो अद्धजवसंठिओ भणिओ । 119 11 सिंहनि सादीएणं दुहाकओ पुक्खरद्दीवो ॥ " 'सव्वजंबूणयामए' इति सर्वात्मना जाम्बूनदमयः 'अच्छे जाव पडिरूवे' इति प्राग्वत् । 'उभओ पासि' मित्यादि उभयोः पार्श्वयोरन्तर्भागे मध्यभागे चेत्यर्थ प्रत्येकमेकैकभावेन द्वाभ्यां पद्मवरंवेदिकाभ्यां वनखण्डाभ्यां च 'सर्वतः ' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि पद्मवरवेदिकावनखण्डयोः प्रमाणं वर्णकश्च प्राग्वत् । साम्प्रतं नामनिमित्तमभिधित्सुराह - 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते- मानुषोत्तरः पर्वतः मानुषोत्तरः पर्व्वतः ? इति, भगवानाह - गौतम ! मानुषोत्तरपर्वतस्य 'अन्तः' मध्ये मनुष्याः उपरि 'सुवर्णा' सुवर्णकुमारा देवाः बहि सामान्यतो देवाः, ततो मनुष्याणामुत्तरः- पर इति मानुषोत्तरः । अथान्यद् गौतम ! मानुषोत्तरं पर्वतं मनुष्या न कदाचिदपि व्यतिव्रजितवन्तः व्यतिव्रजन्ति व्यतिव्रजिष्यन्ति वा, किं सर्वथा न ? इत्याह- नान्यत्र, चारमेन पञ्चम्यर्थे तृतीया प्राकृतत्वात् 'चारणात्' जङ्गाचारणलब्धिसंपन्नात् विद्याधराद् देवकर्मण एव क्रियया देवोत्पादनादित्यर्थः, चारणादयो व्यतिव्रजयन्त्यपि मानुषोत्तरं पर्वतमिति तद्वर्जनं ततो मानुषाणामुत्तरः- उच्चैस्तरोऽलङ्घनीयत्वान्मानुषोत्तरः, तथा चाह- 'से एएणट्टेण' मित्याद्युपसंहारवाक्यं गतार्थं । सम्प्रत्येतावानेव मनुष्यलोकोऽत्रैव च वर्षवर्षधरादय इत्येततसूत्रं प्रतिपादयितुकाम Page #381 -------------------------------------------------------------------------- ________________ 378 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / dIva0/287 आह- 'जावं च ण' मित्यादि, यावदयं मानुषोत्तरपर्वतस्तावत् 'अस्सिलोए' इति अयं मानुषलोक् इति प्रोच्यते न परतः, तथा यावद्वर्षाणि - भरतादीनि क्षेत्राणीति वा वर्षधरपर्वता - हिमवदादय इति वा तावदयं मनुष्यलोक इति प्रोच्यते न परतः, एतावता किमुक्तं भवति ? वर्षाणि वर्षधरपर्वताश्च मनुष्यलोक एव नान्यत्रेति, एवमुत्तरत्रापि भावनीयं, तथा यावदध्गृहाणीति वा गृहापतनानीति वा तत्र गृहाणि प्रतीतानि गृहापतनानीति-गृहेष्वागमनानि तावदयं मनुष्यलोकः प्रोच्यते, गृहाणि गृहापतनानि वाऽस्मिन्नेव मनुष्यलोके नान्यत्रेति भावः, तथा ग्रामा इति वा नकराणीति वा यावत्सन्निवेशा इति वा, यावत्करणात् खेटकर्बटादिपरिग्रहस्तावदयं मनुष्यलोक इति प्रोच्यते, अत्रापि भावार्थ प्राग्वत्, तथा यावदर्हन्तश्चक्रवर्त्तिनो बलदेवा वासुदेवाश्चारणाजङ्घाचारण-विद्याधराः 'श्रमणाः ' साधवः 'श्रमण्यः संयत्यः श्रावकाः श्राविकाश्च, तथा मनुष्याः प्रकृतिभद्रका इत्यादि यावद्विनीतास्तावदयं मनुष्यलोक इति प्रोच्यते, अर्हदादीनामत्रैव भावो नान्यत्रेति भावार्थ तथा यावदुदारा बलाहका - मेघाः संस्विद्यन्ते संमूर्च्छन्ति-वर्षा वर्षन्ति, अस्य व्याख्यानं प्राग्वत् तावदयं मनुष्यलोक इति प्रोच्यते, मेघानामपि वर्षुकाणामत्रैव भावो नान्यत्रेति भावार्थ, तथा यावत् 'बादरः' गुरुतरः 'स्तनितशब्दः' गर्जितशब्द इति, 'बादरो विद्युत्कार इति वा ' बादरा- अतिबहलतरा विद्युत् तावदयं मनुष्यलोके इति प्रोच्यते, तथा यावदयं बादरोऽग्निगायिकस्तावदयं मनुष्यलोक इति प्रोच्यते, बादरग्निकायिकस्यापि मनुष्यलोकात्परतोऽसम्भवात्, तथा यावदाकरा इति वा, आकरा - हिरण्याकरादयः, नद्य इति वा निधय इति वा तावदयं मनुष्यलोक इति प्रोच्यते, तेषामपि मनुष्यक्षेत्रादन्यवासम्भवात्, तथा यावत्समया इति वा, समयः - परमनिरुद्धः कालविशेषो यस्याधो विभागः कर्तु न शक्यते, सच सूचिकदारकस्तरुणो बलवानित्यादिपूर्वोक्तविशेषणविशिष्टो यावन्निपुणशिल्पोपगत एकां महतीपटशाटिकां पट्टशाटिकां वा गृहीत्वा शीघ्रं हस्तमात्रमपसारयन् यावता कालेनोपरितनतन्तुगतमुपरितनं पक्ष्म छिनत्ति ततोऽपि मनाक् सूक्ष्मतरी, जघन्ययुक्तासङ्घयातकसमयानां समुदायः एकावलिका, सङ्घयेया आवलिका एक उच्छासः सङ्ख्येया'' वलिका निश्वासः उच्छासनिश्वासौ समुदितावेक आनप्राणकालः, किमुक्तं भवति ? - ह्वष्टस्य नीरोगस्य श्रमबुभुक्षादिना निरुपकृष्टस्य यावता कालेनैतावुच्छासनिश्वासौ भवतः तावान् काल आनप्राणः, उक्तश्च 11911 "हट्ठस्स अणवकल्लस्स, निरुवकिठ्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चए ॥ " सप्त प्राणा एकः स्तोकः सप्त स्तोका एको लवः सप्तसप्ततिसङ्ख्या लवा एको मुहूर्त्तः उक्तञ्च119 11 "सत पाणूणि से थोवे, सत्त धोवाणि सेलवे । लवाण सत्तहत्तरिए, एस मुहुत्ते वियाहिए । " अस्मिंश्च मुहूर्ते यद्यावलिकाश्चिन्त्यन्ते तदा तासामेका कोटी सप्तषष्टिर्लक्षाः सप्तसप्तति सहस्राणि द्वे शते षोडशाधिके, उक्तञ्च 119 ॥ "एगा कोडी सत्तट्ठि लक्खा सत्तत्तरी सहस्सा य । दो यसया सोलहिया सोलहिया आवलियाणं मुहुत्तंमि ॥ " Page #382 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 379 -उच्छ्वासाश्च मुहूर्ते त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि, उक्त्न्य्च्॥1॥ "तिन्नि सहस्सा सत्तय सयाई तेवत्तरिच ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं । ' त्रिंशन्मुहूर्तप्रमाणोऽहोरात्रः, पञ्चदशाहोरात्रः पक्षः, द्वौ पक्षौ मासः, द्वौ मासौ ऋतुः, ते चषट्, तद्यथा-प्रावृड् वराइत्रः शरद् हेमन्तः वसन्तः ग्रीष्मश्च, तत्र-'आषाढाद्या ऋतव' इति वचनाद् आषाढश्रावणौ प्रावृट् भाद्रपदास्वयुजी वर्षारात्र कार्तिकमार्गशीर्षों शरद् पौषमाधौ हेमन्तः फाल्गुनचैत्रौवसन्तः वैशाखज्येष्ठौ ग्रीष्मः, ये त्वभिदधतिवसन्ताद्या ऋतवः (इतिवसन्तः) ग्रीष्मः प्रावृटशरदी हेमन्तः शिशिर इति षडिति तदप्रमाणसमवसातव्यं, जैनमतोत्तीर्णत्वात्, त्रय ऋतवोऽयनं, द्वेअयने संवत्सरः, पञ्चसंवत्सरं युगं, विंशतियुगानि वर्षशतं, इहाहोरात्रे मासे वर्षे वर्षशते चोच्छ्वासपरिमाणमेवं पूर्वसूरिभि sNklitm॥1॥ "एगं च सयसहस्सं ऊसासाणंतु तेरस shssaa। नौयसएणं अहिया दिवसनिसिं होति विन्नेया॥ ॥ 2 ॥ मासेऽविय ऊसासा लक्खा तित्तीस सहस प्न्न्नुई। सत्त सयाईजाणसु कहियाई पुव्व्सूरीहिण्॥ ॥ 3 ॥ चत्तारिय कोडीओ लक्खा सत्तेव होंति नायव्वा । अडयालीससहस्सा चारसया होति वरिसेणं । / दश वर्षशतानि वर्षसहस्रं शतं वर्षसहस्राणां वर्षशतसहस्रं चतुरशीति वर्षशतसहस्राणि एकंपूर्वाङ्ग, चतुरशीति पूर्वाङ्गशतसहस्राणि एकंपूर्व, चतुरशीतिपूर्ववर्षशतसहस्राणि एकंत्रुटिताङ्गं, चतुरशीति त्रुटिताङ्गशतसहस्राणि एकं त्रुटितं, चतुरशीतिस्त्रुटितशतसहस्राणि एकमडडाझं, चतुरशीतिरडडाङ्गशतसहस्राणि एकमडडं, चतुरशीतिरडडशतसहस्राणि एवमववाझं, चतुरशीतिरववाङ्गशतसहस्राणि एकमववं, चतुरशीतिरववशतसहस्राणि एकं हूहुकाझं, चतुरशीतिहहुकाङ्गशतसहस्पणि एकं हूहुकं, चतुरशीतिहूंहुकशतसहस्राणि एकमुत्पलाङ्ग, चतुरशीतिरुत्पलाङ्गशतसहस्राणि एकमुत्पलं, चतुरशीतिरुत्पलशतसहस्राणि एकंपद्माङ्ग, चतुरशीति पद्माङ्गशतसहस्राणि एकं पद्म, चतुरशीति पद्मशतसहस्राणि एकं नलिनाङ्गं । चतुरशीतिर्नलिनाङ्गशतसहस्रणि एकं नलिनं, चतुरशीतिर्नलिनशतसहस्राणि एकमर्थनिकुराङ्ग, चतुरशीतिरर्थनिकुराङ्कशतसहस्राणि एकमर्थिकुरं, चतुरशीतिरनिकुरशतसहस्राणि एकमयुताङ्ग, चतुरशीतिरयुताङ्गशतसहस्रणि एकमयुतं, चतुरशीतिरयुतशतहसहमणि एकं प्रयुताङ्ग, चतुरशीति प्रयुताङ्गशतसहस्राणि एकं प्रयुतं, चतुरशीति प्रयुतशतसहस्राणि एकं नयुताङ्ग, चतुरशीतिर्नयुताङ्गशतसहस्राणिएकंनयुतं, चतुरशीतिर्नयुतशतसहस्राणिएकंचूलिकाझं, चतुरशीतिश्चूलिकाङाघशतसहस्राणि एका चूलिका, चतुरशीतिधूलिकाशतसहस्राणि एकं शीर्षप्रहेलिकाङ्गं, चतुरशीतिशीर्षप्रहेलिकाङ्गशतसहस्राणि एकाशीर्षप्रहेलिका एतावानेवगणितस्य विषयोऽतः परमोपमिकं काल्प्रिमान्न्ण्। ___ एतदेवाह-पल्योपममिति वा, पल्योपमस्वरूपं सङ्ग्रहणिटीकातोऽवसातव्यं, तत्र सविस्तर- मभिहितत्वात्, पल्योपमानां दश कोटीकोट्य एकं सागरोपम, दश कोटीकोटयः Page #383 -------------------------------------------------------------------------- ________________ 380 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/287 सागरोपमाणां सुषमसुषमाद्यरकक्रमेण एकाऽवसर्पिणी, सागरोपमाणां दश कोटीकोटय एव दुष्षमदुष्षमाधरकक्रमेणैकोत्सर्पिणी, तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रैवंरूपकालपरिमाणासम्भवात, कालद्रव्यस्य मनुष्यक्षेत्र एव भावात्। ___ "जावं च णमित्यादि, यावच्चन्द्रोपरागा इति वा सूर्योपरागा इत वा चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा इन्द्रधनुरिति वा उदकमत्स्या इति वा कपिहसितमिति वा, एतेषामर्थ प्राग्वत्तावदयं मनुष्यलोक इतिप्रोच्यते, अन्यत्रैषामभाव इति भावः । "जावं च णमित्यादि, यावच्चन्द्रसूर्यग्रहणगणनक्षत्रतारारूपाणि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, णमिति वाक्यलकारे अभिगमनं-सर्वबाह्यान्मण्डलादभ्यन्तरप्रवेशनं निर्गमनं-- सर्वाभ्यन्तरान्मण्डलाहिर्गमनं वृद्धिः-शुक्लपक्षे चन्द्रमसो वृद्धिप्रतिभासः निर्वृद्धि-वृद्धेरभाः, कृष्णपक्षे चन्द्रमस एव हानिप्रतिभास इति भावः, अनवस्थितं-सन्ततं चारप्रवृत्या यत्संस्थानंसम्यगवस्थानमनवस्थितसंस्थानं, एतेषां द्वन्द्वस्तैः संस्थितानि यथायोगं व्यवस्थितानि अभिगमननिर्गमनवृद्धिनिवृद्धयनवस्थितसंस्थानसंस्थितानीतिव्याख्यायन्ते तावदयंमनुष्यलोक इति प्रोच्यते, अन्यत्र चन्द्रादीनामभिगमनाद्यसम्भवात् ॥ मू. (288)अंतोणंभंते! मणुस्सखेत्तस्स जे चंदिमसूरियगहगणनक्खत्ततारारूवातेणं भदन्त ! देवा किं उड्वोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा? गोयमा! ते णं देवा नो उड्डोववन्नगा नो कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा नोचारद्वितीया गतिरतिया गतिसमावन्नगाउद्दमुहकंबुयपुप्फसंठाणसंठितेहिंजोयणसाहस्सितेहिं तावखेत्तेहिं साहस्सियाहिं बाहिरियाहिं वेउब्वियाहिं परिसाहिं महयाहयनट्टगीतवादिततंतीतलतालतुडियघणमुइंगपडुप्पवादितरवेणं दिव्वाइंभोगभोगाइं मुंजमाणा महया उक्कट्ठिसीहनायबोलकलकलसद्देण विपुलाई भोगभोगाई मुंजमाणा अच्छयपव्ययरायं पदाहिणावत्तमंडलयारं मेरुं अनुप्रिय्ति। तेसि णं भंते ! देवाणं इंदे चवति से कहमिदानि पकरेंति ?, गोयमा ! ताहे चत्तारि पंच सामानियातं ठाणं उक्संपजित्ताणं विहरंति जाव तत्थ अन्ने इंदे उववन्ने भवति । इंदट्ठाणे गंभंते! केवतियं कालं विरहिते उवातेणं?, go0 जहन्नेणं एक समयं उक्कसोसणं छम्मासा । बहिया णं भंते ! मणुस्खेत्तस्स जे चंदिमसूरियगहनखत्ततारारूवा ते णं भंते! देवा किं उद्योववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा? गोयमा! तेणं देवा गौदोववन्नगानो कप्पोववन्नगा विमाणोववन्नगा नो चारोववन्नगा चारद्वितीयानो गतिरतिया नो गतिसमाणवन्नगा पक्किदृगसंठाणसंठितेहिंजोयनसतसाहस्सिएहिं तावस्खेत्तेहिं साहस्सियाहि य बाहिराहिं वेउब्वियाहिं परिसाहि महताहतनट्टगीयवाइयरवेणं दिव्वाइं भोगभोगाइं जमाणा सुहलेस्सा सीयलेस्सा मंदलेस्सा मंदायवलेस्सा चित्तंतरलेसागा कूडा इव ठाणिहिता अन्नोन्नासमोगाढाहिं लेसाहिं ते पदेसे सब्बतो समंता ओभासेंति उज्जोवेति तवंति पभासेति । / जया णंभंते ! तेसिं देवाणं इंदे चयति से कहमिदाणिं पकरेंति ?, go0 जाव Page #384 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 381 चत्तारि पंच सामाणिया तं ठाणं उवसंपजित्ताणं विहरति जाव तत्थ अन्ने उववन्ने भवति । इंदवाणेणंभंते! केवतियंकालं विरहअउववातेणं?, go0 जहन्नेणं एकसमयंउक्कोसेणंछम्मासा । / वृ. 'अंतोणमित्यादि, 'अन्तः' मध्येणमितिवाक्यालङ्कारभदन्त! मानुषोत्तरस्यपर्वतस्य ये चन्द्रसूर्यग्रहनक्षत्रतारारूपास्ते भदन्त ! देवाः किमूर्टोपपन्नाः ?-सौधर्मादिभ्यो द्वादशेभ्यः कल्पेभ्य ऊर्द्धमुपपन्ना ऊओपपन्नाः कल्पेषु-सौधर्मादिषु उपपन्नाः कल्पोपन्नाः विमानेषुसामान्यरूपेषु उपपन्ना विमानोपपत्राः चारो-मण्डलगत्या परिभ्रमणं तमुपपन्ना-आश्रितवन्तथारोपपन्नाः चारस्ययतोक्तरूपस्य स्थिति-अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गतौ रति-आसक्ति प्रीतिर्येषां ते गतिरतिकाः, एतेन गतौ रतिमात्रमुक्तं, सम्प्रति साक्षाद्गतिं प्रश्नयति- 'गतिसमापन्नाः ?' गतिसमापन्नाः गतियुक्ताः, एवं गौतमेन प्रश्ने कृते भगवानाह गौतम ! ते देवा नोझैपपन्नास्तथा चारोपन्नाश्चारसहिता नो चारस्थितिकाः, तथा स्वभावतोऽपि गतिरतिकाः साक्षाद्गतियुक्ताश्च, नालिकापुष्पसंस्थानसंस्थितैः योजनसाहस्रकैः' अनेकयोजनसहनप्रमामैस्तापक्षेत्रैः 'साहस्रकाभिः' अनेकसहस्रसञ्जयाभिर्बाह्याभि पर्षद्भिः, अत्र बहुवचनं व्यक्तपेक्षया, वैकुर्विकाभि' विकुर्वितनानारूपधारणीभि 'महयाहयन-ट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेण मिति पूर्ववत् 'दिव्यान्' प्रधानात् भोगार्हाभोगाः-शब्दादयो भोगभोगास्तान् भुञ्जानास्तथा स्वभावतो गतिरतिकैर्बाह्यपर्षदन्तर्गतैर्देवैगेन गच्छत्सु विमानेषु 'उत्कृष्टतः' उत्कर्षवशेन ये मुच्यन्ते सिंहनादादयश्च क्रियन्ते बोलाः, बोलो नाम मुखे हस्तं दत्वा महता शब्देन पूत्करणं, यच्च कलकलो-व्याकुलशब्दसूहस्तद्रवेण महता समुद्रवर- भूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टम्? इत्याह-'अच्छम् अतीवनिर्मलजाम्बूनदमयत्वात् रत्नबहुलत्वाच्च पर्वतराज' पर्वतेन्द्रं प्रदक्षिणावर्त्तमण्डलं चारं यथा भवति तथा मेरुमनुलक्षीकृत्य 'परिअडंति' पर्यटन्ति । पुनः प्रश्नयति-'तेसिणंभंते!' इत्यादि, तेषां भदन्त! ज्योतिष्कदेवानां यदा इन्द्रश्चयवते तदाते देवा 'इदानीम्' इन्द्रविरहकाले कथंप्रकुर्वन्ति?, भगवानाह-गौतम! यावचत्वारः पञ्च वा सामानिका देवाः समुदितीभूय तत्स्थानम् इन्द्रविरहकाले कथंप्रकुर्वन्ति?, भगवानाह-गौतम !यावच्चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय 'तत्स्थानम् इन्द्रस्थानमुपसंपद्य 'विहरन्ति' तदिन्द्रस्थान परिपालयन्ति, संजाती शुल्कस्थानदिकपञ्चकुलवत्, कियन्तंकालं यावत्तदिन्द्रस्थानं परिपालयन्ति इति चेदत आह-यावदन्यस्तत्रेन्द्र उपपन्नो भवति । / 'इंदट्ठाणे ण मित्यादि, इन्द्रस्थानं भदन्त! कियन्तंकालमुपपातेन विरहितं प्रज्ञप्तम् ?, भगवानाह-गौतम! जघन्येनैकंसमयं यावदुत्कर्षतः षण्मासान् । 'बहियाण मित्यादि, बहिर्भदन्त! मानुषोत्तरस्यपर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपास्ते भदन्त देवाः किमूझैपपन्नाः? इत्यादिप्राग्वत्, भगवानाह-गौतम! नोझैपपन्नका नापि कल्पोपपन्नाः किन्त विमानोपपन्नास्तथा नो चारोपपन्नाः किन्तुचारस्थितिकाः अत एव नो गतिरतयो नापि गतिसमापनकाः 'पक्किट्टगसंठाणसंठिएहिंति पकवेष्टकसंश्थानसंस्थितैर्योजनशतसाहसिकरातपक्षेत्रैः, यथा इष्टका आयामतो दीर्घा भवति विस्तरतस् स्तोका चतुरन च तेषामपि मनुष्यक्षेत्राद्वहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतोऽनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्थम्भूतैरातपक्षेत्रैः Page #385 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 288 साहस्रकाभिः - अनेकसह- सङ्ख्याभिर्बाह्याभिः पर्षभिः, अत्रापि बहुवचनं व्यक्तपेक्षया, 'महयाहये' त्यादि यावत्समुद्ररव- भूतमिव कुर्वन्त इति प्राग्वत्, कथम्भूताः ? इत्याह-- शुभलेश्याः, एतच्च विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादहेतुपरमलेश्याका इत्यर्थः, मन्दलेश्या, एतच्च विशेषणं सूर्यान् प्रति, तथा च एतदेव व्याचष्टेऽमन्दातपलेश्याः' मन्दा नात्युष्णस्वभावा आतपरूपा लेश्या - रश्मिसङ्घातो येषां ते तथा, पुनः कथम्भूताश्चन्द्रादित्याः ? इत्याह- 'चित्रान्तरलेश्याः' चित्रमन्तरं लेश्या च येषां ते तथा, भावार्थश्चास्य पदस्य प्रागेवोपदर्शितः, त इत्थम्भूताश्चन्द्रादित्याः परस्परमवगाढाभिर्लेश्याभि, तथाहि - चन्द्रमसां सूर्याणां च प्रत्येकं लेश्या योजनशतसहस्रप्रमाणविस्तारा, चन्द्रसूर्याणां च सूचीपङ्क्त्या व्यवस्थितानां परस्परमन्तरं पञ्चाशद् योजनसहस्राणि ततश्चन्द्रप्रभासम्मिश्राः सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्च चन्द्रप्रभाः इतीत्थं परस्परमवगाढाभिर्लेश्याभि कूटानीव-पर्वतोपरिव्यवस्थितशिखराणीव 'स्थानस्थिताः' सदैवैकत्र स्थाने स्थितास्तान् तान् प्रदेशान् स्वस्वप्रत्यासन्नान् उद्योतयन्ति अवभासयन्ति तापयन्ति प्रकाशयन्ति । 'तेसि णं भंते! देवाणं जाहे इंदे चयई' त्यादि प्राग्वत् ॥ 382 मू. (289) पुक्खरवरण्णं दीवं पुक्खरोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाब संपरिक्खिवित्ताणं चिट्ठति ॥ पुक्खरोदे णं भंते! समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते ?, गोयमा ! संखेज्जाइं जोयणसयसहस्साइं चक्कवालविक्कभेणं संखेजाइं जोयणसयसहस्साइं परिक्खेवेणं पन्नत्ते । पुक्खरोदस्स णं समुद्दस्स कति दारा पन्नत्ता ?, गोयमा ! चत्तारि दारा पन्नत्ता तहेव सव्वं पुक्खरोदसमुद्दपुरत्थिमपेरंते वरुणवरदीवपुरत्थिमद्धस्स पञ्चत्थिमेणं एत्थ णं पुक्खरोदस्स विजए नामं दारे पन्नत्ते, एवं सेसाणवि । दारंतरंभि संखेज्जाइं जोयणसयसहस्साइं अबाहाए अंतरे pa0 / पदेसा जीवा य तहेव । सेकेणणं भंते! एवं वृच्छति ? - पुक्खरोदे समुद्दे 2 ?, गोयमा ! पुक्खरोदस्स णं समुदस्स उदगे अच्छे पत्थे जो तणुए फलिहवण्णाभे पगतीए उदगरसेणं सिरिधरसिरिप्पभा य दो देवा जाव महिड्डीया जाव पनिओवमद्वितीया परिवसंति, से एतेणद्वेणं जाव निचे । पुक्खरोदे णं भंते! समुद्दे केवतिया चंदा पभासिंसु वा 3 ? संखेजा चंदा पभासेंसु वा 3 जाव तारागण कोडीकोडीउ सोभेंसु वा 3 / वृ. 'पुक्खरवरण्ण' मित्यादि, पुष्करवरं णमिति वाक्यालङ्कारे द्वीपं पुष्करोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः समन्तात्संपरिक्षिप्य तिष्ठति ॥ ' पुक्खरोदे णं भंते ! समुद्दे समचक्कवालसंठिए' इत्यादि प्राग्वत् ॥ सम्प्रति विष्कम्भादिप्रतिपादनार्थमाह- पुक्खरोदे ण' मित्यादि, पुष्करोदो भदन्त ! समुद्रः कियञ्चक्रवालविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्तः ?, भगवानाह - गौतम ! सङ्घयेयानि योजनशतसहस्राणि चक्रवालविष्कम्भेन सङ्घयेयानि योजनशतसहस्राणि परिक्षेपेण प्रज्ञप्त । 'से ण' मित्यादि, स पुष्करोदः समुद्र एकया पद्मवरवेदिकया सामथ्यार्दष्टयोजनोच्छ्रयजगत्युपरिभाविन्या एकेन वनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः । 'पुक्खरोदस्स णं भंते!' इत्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि भगवानाह -- गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा - विजयं वैजयन्तं जयन्तमपराजितं, कव Page #386 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 पदन्त ! पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह - गौतम ! पुष्करोदसमुद्रस्य पूर्वार्द्धपर्यन्तेऽरुणवरद्वीपपूर्वार्द्धस्य पश्चिमदिशि, अत्र पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तं, तच्च जम्बूद्वीपविजयद्वारवद्वक्त्यं, नवरं राजधानी अन्यस्मिन् पुष्करोदे समुद्रे । 383 'कहिण' मित्यादि, का भदन्त ! पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह - गौतम ! पुष्करदसमुद्रस्य दक्षिणपर्यन्तेऽरुणवरद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम् । / क्व भदन्त ! पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह - गौतम ! पुष्करोदसमुद्रस्य पश्चिमपर्यन्तेऽरुणवरद्वीपपश्चिमार्द्धस्य पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपगतजयन्द्वारवत्, नवरं राजधानी अन्यस्मिन् पुष्करोदसमुद्रे 'कहिण' मित्यादि, कव भदन्त ! पुष्करोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह - गौतम पुष्करोदसमुद्रस्योत्तरपर्यन्तेऽरुणवरद्वीपस्य दक्षिणतोऽत्र पुष्करोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तम्, एतदपि जम्बूद्वीपगतापराजितद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् पुष्करोदसमुद्रे 'पुक्खरोदस्स ण' मित्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य द्वारस्य च परस्परमन्तरमेतत् कियत् 'अबाधया' अन्तरित्वा व्याघातरूपया प्रज्ञप्तम् ?, भगवानाह - गौतम ! सङ्घयेयानि योजनशतसहस्राणि द्वारस्य द्वारस्य च परस्परमबाधयाऽन्तरं प्रज्ञप्तम् ॥ 'पएसे' त्यादि प्रदेशजीवोपपातसूत्रचतुष्टयं तथैव पूर्ववत्, तच्चैवम्- "पुक्खरोयस्स णं भंते! समुद्दस्स पएसा अरुणवरं दीवं पुट्ठा ?, हंता ! पुट्ठा, ते णं भंते! पुक्खरोदे समुद्दे अरुणवरे दीवे ?, गोयमा ! पुक्खरोए णं समुद्दे नो अरुणवरे दीवे । अरुणवरस्स णं भंते! दीवस्स पएसा पुक्खरोदण्णं समुद्दं पुट्ठा ?, हंता पुट्ठा, ते णं भंते ! किं अरुणवरे दीवे पुक्खरोदे समुद्दे ? गोयमा ! अरुणवरे णं दीवे नो खलु ते पुक्खरोए समुद्दे । पुक्खरोए णं भंते! समुद्दे जीवा उद्दाइत्ता अरुणवरे दीवे पच्चायंति ?, गोयमा ! अत्येगैया पञ्चायंति अत्थेगैया नो पच्चायंति । अरुणवरे णं भंते! दीवे जीवा उद्दाइत्ता पुक्खरोदे समुद्दे0 ?" इति, (पुष्करोदान्वर्थे) भगवानाह - गौतम ! पुष्करोदसय णमिति पूर्ववत् समुद्रस्योदकम् ' अच्छम्' अनाविलं 'पथ्यं' न रोगहेतुः 'जात्यं' न विजातिमत् 'तनु' लघुपरिणामं 'स्फटिकवर्णाभं' स्फटिकरत्नच्छायं प्रकृत्योदकरसं प्रज्ञप्तं, श्रीधर श्रीप्रभी चात्र- पुष्करोदे समुद्रे द्वौ देवौ महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततस्ताभ्यां सपरिवाराभ्यां गगनमिव चन्द्रादित्याभ्यां ग्रहनक्षत्रादिपरिवारोपेताभ्यां तदुदकमवभासत इति, पुष्करमिवोदकं यस्यासी पुष्करोदः, तथ चाह - 'से एएणद्वेण 'मित्याद्युपसंहावाक्यम् । 'पुक्खरोए णं भंते! समुद्दे कै चंदा पभासिंसु ?' इत्यादि पाठसिद्धं, सर्वत्र सङ्घयेयमय निर्वचनभावात् । मू. (290) पुक्खरोदे णं समुद्दे वरुणवरेणं दीवेणं संपरि0 वट्टे वलयागारे जाव चिट्ठति, तहेव समचक्कवालसंठिते केवतियं चक्कवालविक्खंभेणं ? केवैयं परिक्खेवेणं ? पन्नत्ता, go0 संखिज्जाई जोयणसयसहस्साइं चक्कवालविक्खंभेणं संखेजाइं जोयणसतसहस्साइं परिक्खेवेणं पन्नत्ते, पउमवरवेदियावनसंडवण्णओ दारंतरं पदेसा जीवा तहेव सव्वं । सेकेणट्टेणं भंते! एवं बुच्चै वरुणवरे दीवे 2 ?, गोयमा ! वरुणवरे णं दीवे तत्थ 2 देसे 2 तहिं 2 बहुओ खुड्डा खुड्डियाओ जाव बिलपंतियाओ अच्छाओ पत्तेयं 2 पउमवरवेइयापरि0 Page #387 -------------------------------------------------------------------------- ________________ 384 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/290 वण0 वारुणिवरोदगपडिहत्थाओ पासातीताओ4, आसु मंखुड्डाखुड्डियासुजाव बिलपंतियासु बहवे उप्पायपव्यता जाव खडहडगा सव्वफलिहामया अच्छा तहेव वरुणवरुणप्पभा य एत्य दो देवा महिद्वीया परिवसंति, से तेणटेणं जाव ninch। जोतिसं सव्वं संखेजगेणं जाव ताराग्न्न्कोद्दिकोद्दीओ। वृ, 'पुक्खरोदण्णं samudda'mityAdi, पुष्करोदंणमिति पूर्ववत् समुद्रं वरुणवरो नाम द्वीपो वृत्तो वलयाकारसंस्थनसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । अत्रापि पुष्करोदसमुद्रवचक्रवालविष्कम्भपरिक्षेपवेदिकावनखण्डद्वारतदन्तरप्रदेशजीवोपपातवक्तव्यता व्क्त्व्या। मू. (291)वरुणवरणं दीवं वरुणोदे नामं समुद्दे वट्टे वलया0 जाव चिट्ठति, समचक्क0 विसमचक्कवि0 तहेव सव्वं भाणियब्वं, विक्खंभपरिक्खेवो संखिजाइं जोयणसहस्साई दारंतरं च पउमवर0 वनसंडे पएसा जीवा अट्ठो गोयमा! वारुणोदस्सणं समुदस्स उदए से जहा नामए चंदप्पभाइ वा मणिसिलागाइ वा वरसीधुवरवारुणीइ वा पत्तासवेइ वा पुप्फासवेइ वा चोयासवेइ वा फलासवेइ वा महुमेरएइ वा जातिप्पसनाइ वाखजूर सारेइ वा मुद्दियासारेइ वा कापिसायणाइ वासुपक्कखोयरसेइ वापभूतसंभारसंचिता पोसमाससतभिसयजोगवत्तिता निरुवहतविसिदिनकालोवयारा सुधोता उक्कोसग (मयपत्ता) अट्टपिट्टपुट्ठा (पिट्ठ नित्त्त्तिजा)| [मुखइंतवरकिमदिण्णकद्दमा कोपसन्ना अच्छा वरवारुणी अतिरसा जंबूफलपुट्ठवन्ना सुजाता ईसिउठावलंबिणी अहियमधुरपेजा ईसासिरतणेत्ता कोमलकवोलकरणी जावआसादिता विसदिता अनि यसलावकरणहरिसपीतिजणणी संतोसततबिबोक्कहावविब्भमविलासवेल्लहलगमणकरणी विरणमधियसत्तजणणीय होति संगामदेसकालेकयरणसमरपसरकरणी कढियाणविजुपयतिहिय-याण मौयकरणी य होति उववेसिता समाणा गतिं खलावेति य सयलंमिवि सुभासपुवालिया समरभग्गवणोसहयारसुरभिरसदीविया सुगंधा आसायणिज्जा विस्सायणिज्जा पीणणिज्जा दप्पणिजा मयणिज्जा स्ब्बिण्दिय्गात्प्ल्हाय्न्निजा। __आसला मांसला पेसला (ईसी ओढावलंबिणी ईसी तंबच्छिकरणी ईसी वोच्छेया कडुआ) वण्णेणं उववेया गंधेणं उववेया रसेणं उववेया फासेणं उववेया, भवे एयासवे सिया?, go0 ! नो इणद्वे समढे, वारुणस्सणंसमुदस्स उदए एत्तो इट्टतरे जाव उदए सेएएणडेणं एवं वुञ्चति0 तत्थ णं वारुमिवारुणकता देवा महिटीया0 जाव परिवसंति, से एएणद्वेणं जाव णिचे, सव्वं जोइससंखिजे केण नायव्वं वारुणवरेणं दीवे कै चंदा पभासिंसुवा 3 ॥ वृ.सम्प्रतिनामान्वर्थमभिधित्सुराह-'सेकेण्डेण मित्यादि, अथकेनार्थेन भदन्त! एवमुच्यते वरुणवरो द्वीपो वरुणवरो द्वीपः ? इति, भगवानाह-गौतम! वरुणवरस्य द्वीपस्य तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवः 'खुड्डा खुड्डियाओ जाव बिलपंतियाओ यावत्करणात् पुक्खरणीओ गुंजालियाओ दीहियाओ सराओ सरपंतियाओ सरसरपंतियाओ बिलपंतीओ अच्छाओ जाव महुररसणिचतातो' इति यावत्करणात् 'सण्हाओ रयणमयकूलाओ समतीराओ वैरामयपासाणाओ तवमिजतलाओ सुवण्णसुज्झरययवालुयाओवेरुलियमणिफालियपडलपच्चोयडाओ सुहोयाराओ सुहुत्ताराओ नानामणितित्थसुबद्धाओचाउक्कोणाओअणुपुब्बसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुलुप्पकलुमुयनलिणसुभगसोंधियाओ Page #388 -------------------------------------------------------------------------- ________________ 385 प्रतिपत्तिः -3, दीव0 पुंडरीयसयपत्सहस्पत्तकेसरफुल्लोवचियाओछप्पयपरिभुञ्जमाणकमलाओ अच्छविमलसलिलपडिपुण्णाओ पडिहत्थगभमन्तमच्छकच्छमाणेगसउणगणमिहुणविचरियसहुण्णइयमहुरसरनाइयाओ" अस्य व्याख्यानं प्राग्व्त्। ___ 'वारुणीवरोदगपडिहत्थाओ' इत्यादि, वारुणिवरे च वरवारुणीव यद् उदकं तेन 'पडिहत्थाओ' प्रतिपूर्णा पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओ पासाईयाओ दरिसणिज्जाओ अभिरुवाओपडिरूवाओ' इतिपात्थ्सिद्ध्म्। तिसोवानतोरणा' इति तासां त्रिसोपानानि तोरणानि च प्रत्येकं वक्तव्यानि, तानि चैवम्-"तासिणं खुड्डखुड्डियाणं वावीणं पुक्खरिणीणं दीहियाणं गुंजालियाणं सरसियाणं सरपंतियाणं सरसरपंतियाणं बिलपंतियाणं पत्तेयं 2 चउद्दिसिं चत्तारि तिसोवाणपडिखवगा पन्नत्ता, तेसि णं तिसोपाणपडिरूवगाणं इमे एयाखवे वण्णावासे पनत्ते, तंजहा-वैरामयानेमा रिट्ठामया पइट्ठाणा वेरुलियामयाखंभासुवण्णरुप्पमया फलगा वैरामया संधी लोहियक्खमइओसूईओ नानामणिमयाअवलंबणा अवलंबणबाहाओपासाईयादरसणिजा अभिरुवा पडिरूवा, तेसिणं तिसोवाणपडिरूवगाणंपुरतो पत्तेयं र तोरणापन्नत्ता, तेणंतोरणा नानामणिमया नानामणिमएसुखंभेसु उवनिविट्ठा विविहमुत्तंतरोवचिया विविहता-रारूवोववेया ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउम-लयभत्तिचित्ता खंभुग्गयवरवेइयापरिगयाभिरामा विज्जाहरजमलजुयलजंतजुत्ताविव अच्चीसह-स्समालिणीया रूवगसहस्सकलिया भिसमाणाभिब्मिसमाणा चक्खुल्लोयणलेसा सुहफासासस्सिरीया पासाईया दरिसणिजाअभिरुवापडिरूवा, तेसिणं तोरणाणंउवरिअट्ठट्टमंगलगापन्नत्ता,तंजहा-सोत्थियसिरिवच्छनंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणा सब्बरयणामया अच्छा जाव पडिरूवा तेसि णं तोरणाणं उवरिं बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हालिद्दचामरज्झया सुक्कल्लचामरज्झया अच्छा सहा रुप्पपट्टा वैरामयदंडा जलयामलगंधिया सुरम्मा पासाईया दरसणिज्जा अभिरूवा पडिसवा । तेसिणं तोरणाणं उवरिं बहवे छत्ताइच्छता पडागाइपडागाघंटाजुयलाउप्पलहत्ययाकुमुयहत्थया नलिनहत्थगासुभगहत्यगा सोगंधियहत्यगा पोंडरियहत्थगा महापोंडरीयहत्थगा सतपत्तहत्यगा सहस्सपत्तहत्थगा सयसहस्सपत्तहत्थगा' सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निककडच्छाया सप्पमा सस्सिरीया सौज्जोया पासाईया दरिसणिज्जा अभिरूवा प्द्दिरूवा|" अस्य व्याख्या पूर्ववत् । 'तासि णं खुड्डाखुड्डियाणं वावीणं पुस्खरिणीणं जाव बिलपंतियामं तत्य तत्य देसे तहिं तहिं बहवे उप्पायपव्वगा निययपव्वयगा जगतीपब्वयगा दारुपव्वयगा मंडवगा दगमंडवगा दकमालगा दगपासाया उसङगा खडखडगा अंदोलगा पक्खंदोलगा सव्वरयणामयाअच्छाजाव प्द्दिरूवा|' इति प्राग्वत् । तेसुणं पव्वयगेसु जावपक्खंदोलगेसुबहवे हंसासणाई उन्नयासणाई पणयासणाई दीहासणाई भद्दासणाइ पकाखाअखासणाई मगरासणाई पउमासणाइं सीहासणाई दिसासोवत्थियासणाई सव्वफालियामयाई अच्छाईजाव प्द्दिरूवाई। वरुणवरस्स णं दीवस्स तत्थ तत्थ देसे तहिं तहिं बहवे आलीघरगा मालीधरगा केयै0 अच्छण0पेच्छण0मज्जण0 गत0 मोहन0 चित्त0 मकल0 जाल0 कुसुमघरगासव्वफालियामया 1925 Page #389 -------------------------------------------------------------------------- ________________ 386 जीवाजीवाभिगमौपागसूत्रम् 3/dIva0/291 अच्छाजावपडिरूवा । तेसुणंआलीघरएसुजाव कुसुमघरएसुबहवेहंसासणाईजावदिसासोवत्थियासणाइंसव्वफालियामयाइंअच्छाइंजाव प्द्दिरूवाइण्|व्रुन्न्व्रेन्न्ण्दीवेन्न्ण्त्त्थ्र् देसेतर्हि 2 बहवे जातिमंडवगा जूहियामंडवगा मल्लियामंडवगा नवमालियामंडवगा वासंतियमंडवगा दहिवासैमंडवगा सूरुल्लियामंडवगा तंबोलमंडवगा अफायामंडवगा ऐमुत्तमंडवगा मुद्दियामंडवगा मालुयामंडवगा सामलयामंडवगा सब्बफालियामया अच्छा जाव पडिरूवा, तेसिणंजाइमंडवेसुजाव सामलयामंडवेसुबहवेपुढविसिलपट्टगाप0अप्पेगैया हंसासण संठिया अप्पे0 कोंचासणसंठियाजावाप्पे0 दिसासोवत्थियासणसंठिया अप्पे0 वरसयणविसिद्ध संढाण संठिया सव्वफालियामया अच्छा जावपडिवा तत्थ णंबहवेवाणमंतरा देवा देवीओय आसयंति सयंति चिट्ठति निसीयंति तुयदृति रमंति ललंति कीडति पुरापोराणाणं सुचिण्णाणं सुपरकताणं सुभाणं कडाणं कम्माणं कल्लाणाणं फलवित्तिविसेसे पच्चणुब्भवमाणा विहरंति' एतत्सर्व प्राग्वद् व्याख्येयं, नवरं पुस्तकेष्वन्यथाऽन्यथा पाठ इति यथाऽवस्थितपाठप्रतिपत्यर्थ सूत्रमपि लिखितमस्ति, तदेवं यस्माद्वरवारुणीवात्र वाप्यादिषूदकं तस्मादेष द्वीपो वरुणवरः, अन्यच्च वरुणवरुणप्रभौचात्र वरुणवरे द्वीपेद्वौदेवी महर्द्धिको यावत्पल्योपमस्थितिकौ परिवसतस्तस्माद्वरुणवरो-वरुदेवप्रधानः, तथा चाह से एएणद्वेण मित्यादि । चन्द्रादिसल्याप्रतिपादनार्थमाह-'वरुणवरेणं दीवे कै चंदा पभासिसु' इत्यादि पाठसिद्धं सर्वत्र साम्येयतयाऽभिधानात् । / 'वरुणवेरण्णं dIva'mityAdi, वरुणवरमितिपूर्ववत्, वरुणोदः समुद्रोवृत्तो वलयाकारसंस्थानसंस्थितःसर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, यथैव पुष्करोदसमुद्रस् वक्तव्यता तथैवास्यापि यावजीवोपपातसूत्रद्वयम् । / सम्प्रति नामनिबन्धमभिधित्सुराह-- 'से केणटेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते वरुणोदः समुद्रो वरुणोदः समुद्रः ? इति, भगवानाह-गौतम! वरुणोदस्य समुद्रस्योदकं, सा लोकप्रसिद्धा यथा nAma'candraprabheti वा चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा-सुराविशेषः, इतिशब्द उपमाभूतवस्तुपरिसमाप्तिद्योतकः, वाशब्दः समुच्चये, एवमन्यत्रापि, मणिशलाकेव मणिशलाका वरं च तत्सीयु च 2 वरा चासौ वारुणी च वरवारुणी, धातकीपत्ररससार आसवः पत्रासवः, एवं पुष्पासवः फलासवश्च परिभावनीयः, चोयो-गन्धद्रव्यं तत्सारः आसवश्चोयासवः, मधुमेरकी लोकादवसातव्यौ (मघ) विशेषौ, जातिपुष्पवासिता प्रसन्ना जातिप्रसन्ना, मूलदलस्वर्जूरसार आसवः खजूरसारः, मृद्वीका-द्राक्षातत्सारनिष्पन्नआसवो मृवीकासारः कापिशयनं मद्यविशेषः सुपक्क-सुपरिपाकागतो यः क्षोदरस-इक्षुरसस्तनिष्पन्न आसवः सुप्केक्स्सुर्स्ः॥ ____ अष्टवारपिटप्रदाननिष्पन्नाअष्टपिष्टनिष्ठिताजम्बूफलकालिवरप्रसन्नासुराविशेषः, उत्कर्षण मदं प्राप्ता उत्कर्षमदप्राप्ता 'आसला' आस्वादनीया मांसला' बहला 'पेसला' मनोज्ञा ईषद् ओष्ठमवलम्बते ततः परमतिप्रकृष्टास्वादगुणरसोपेतत्वात् झटितिपतःप्रयातिईषदोष्ठावलम्बिनी, तथा ईषत्ताम्राक्षिकरणी, तथा ईषत्-मनाग् व्यवच्छेदे-पानोत्तरकालं कटुका तीक्ष्णेति भावः एलाधुपबृहंकद्रवयसमायोगात्, तथा वर्णेनातिशायिनाएवं गन्धेन स्पर्शेनोपपेता 'आस्वादनीया' महतामप्यास्वादयितुं योग्या 'विस्वादनीया' विशेषत आस्वादयितुं योग्या अतिपरमास्वादनी Page #390 -------------------------------------------------------------------------- ________________ 387 प्रतिपत्तिः - 3, दीव0 यरसोपेतत्वात्, दीपयतिजाठराग्निमति दीपनीया 'kRddhahula'mitivacanAtkataryanIyapratyayaH, एवं मदयतीति मदनीया-मन्मथजननी बृंहतीति बृंहणीया धातूपचयकारित्वात् सर्वेन्द्रियाणि गात्रं च प्रह्लादयतीति स्र्वेन्द्रिय्गात्र्प्र्साद्नीया। एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्रूपं वरुणोदकसमुद्रस्योदकम् ?, भगवानाहनायमर्थः समर्थः, वरुणोदस्य णमिति यस्मादर्थे निपातानामनेकार्यत्वात् समुद्रस्वोदकम् इतः' पूर्वस्मात्सुरादिविशेषसमूहादिष्टतरमेव कान्ततरमेव प्रियतरमेव मनोज्ञतरमेवमनआपतरमेवावादेन प्रज्ञप्तं, ततो वारुणीवोदकं यस्यासी वारुणोदः, तथा वारुणिवारुणकान्तौ चात्र वारुणोदे समुद्रे यथाक्रमं पूर्वापरार्धाधिपती महर्द्धिको देवी यावत्पल्योपमस्थितिको परिवसतः, ततो वारुणेर्वारुणकान्तस्य च सम्बन्धि उदकं यस्यासौ वारुणोदः, पृषोदरादित्वादिष्टरूपनिसि । तथा चाह-से एएणद्वेण मित्याधुपसंहारवाक्यं', चन्द्रादिसूत्र प्राग्वत् ॥ मू. (292) वारुणवरण्णं समुदं खीरवरे नामंदीवेवढेजाव चिट्ठति सव्वं संखेजगविक्खंभे यपरिक्खेवो यजाव अट्टो, बहूओखुड्डा0 वावीओजाव सरसरपंतियाओ खीरोदगपडि-हत्थाओ पासातीयाओ 4, तासु णं खुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्वयगा0 सव्वरयणामयाजाव पडिरूवा, पुंडरीगपुक्खरदंता एत्थ दो देवा महिष्टी जाव परिवसंति, से एतेणडेणं जाव निच्चे जोतिसं सव्वं संखेझं । खीरवरण दीवं खीरोए नामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव परिक्खिवित्ताणंचिठ्ठति, समचकवालसंठितेनो विसमचकवालसंठिते, संखेजाइंजोयणस0 विक्खंखपरिक्खेवो तहेव सव्वं जाव अट्ठो, go0! खीरोयस्स णं समुदस्स उद्ग्ण्। से जहानामए-सूसुहीमारुपण्णाज्जुणतरुणसरसपत्तकोमलात्यिग्गत्तणग्गपोंडगवरुच्छुचारिणीणं लवंगपत्तपुप्फपल्लवकक्कलगसफलरुक्खबहगुच्छगुम्मकलितमलट्ठिमधुपयुरपिप्पली फलितवल्लिवरविवरचारिणीणं अप्पोदगपीतसैरससमभूमिभागणिभयसुहोसियाणंसुम्पेसितसुहातरोगपरिवञ्जिताण निरुवहतसरीरिणं कालप्पसविणीणं बितियततियसामप्पसूताणं अंजनवरगवलवलयजलधरजचंजणरिट्ठभमरपभूयसमप्पभाणं कुंदोहणाणं वद्धत्थीपत्थुताण रूढाणं मधुमासकाले संगहनेहो अजचातुरक्व होञ्ज तासिं खीरे मधुररसविवगच्छबहुदध्वसंपउत्ते पत्तेयं मंदग्गिसुकढिते आउत्ते खंडगुडमछडितोववेते रण्णो चाउरंतचक्कवट्टिस्स उवढविते आसायणिजे विस्सायणिज्जे पीणमिजे जाव सविंदियगातपल्हातणि जाव वण्णेणं उवचिते जाव फासेणं, भवे एयासवे सिया?, नो इणढे समढे, खीरोदस्स णं से उदए एतो इट्ठयराए चेव जाव आसाएणं पन्नते, विमलविमलप्पभा एत्थ दो देवा महिडीया जाव परिवसंति से तेणतुणं संखेज चंदा जाव तारा॥ वृ. 'ruNodaNNa'mityAdi, वरुणोदं णमिति पूर्ववत् समुद्रं क्षीरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितःसर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, एवंयैव वरुणवरद्वीपस्य वक्तव्यता सैवेहापि द्रष्टव्या याव्जीवोप्पात्सूत्र्म्। सम्प्रति नामान्वर्थमभिधित्सुराह 'सेकेणटेण मित्यादि, अथ केनार्थेन भदन्त एवमुच्यते क्षीरवरो द्वीपः क्षीरवरो द्वीपः?, प्रभूतजनोक्तिसङ्ग्रहार्थं वीप्सायां द्विवचनं, भगवानाह-गौतम ! क्षीरवरे द्वीपे तत्र तत्र देशे तस्यतस्य देशस्यतत्र प्रदेशे बहवो खुड्डाखुड्डियाओ वावीओइत्यादि वरुणवरद्वीपवत्सर्ववक्तव्यं Page #391 -------------------------------------------------------------------------- ________________ 388 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/292 यावत् 'वाणमंतरा देवा देवीओ य आसयंति सयंति जाव विहरंति' नवरमत्र वाप्यादयः क्षीरोदपरिपूर्णा वक्तव्याः, पर्वताःपर्वतेष्वासनानिगृहकाणिगृहकेष्वासनानिमण्डपकामण्डपकेषु पृथिवीशिलापट्टकाःसर्वरलमया वाच्या शेवंतथैव,पुण्डरीकपुष्पदन्तौ चात्र क्षीरवरे द्वीपे यथाक्रमं पूर्वार्धापरार्धाधिपती द्वौ देवी महर्द्धिको यावत्पल्योपमस्थितिको परिवसतस्ततौ यस्मात्तत्र वाप्यादिषूदकं क्षीरतल्यं क्षीक्षीरप्रभौ च तदधिपती देवावित स द्वीपः क्षीरवरः, तथा चाह-'से eeNaDeNa'mityAdhupasaMhAra-वाक्यं, चन्द्रादिसूत्रं प्राग्वत् । 'खीरवरण्ण मित्यादि, क्षीरवरंणमिति पूर्ववत् द्वीपं क्षीरोदो नाम समद्रो वृत्तो वलयाकारसंस्थनसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषा वक्तव्यता क्षीरवरद्वीपस्येव वक्तव्या याव्जीवोप्पात्सूत्र्म्। __सम्प्रतिनामनिमित्तमभिधित्सुराह-'सेकेणतुणमित्यादि, अथकेनार्थेन भदन्त! एवमुच्यते क्षीरोदः समुद्रः क्षीरोदः समुद्रः ? इति, भगवानाह-गौतम ! क्षीरोदस्य समुद्रस्योदकं यथा राज्ञश्चक्रवर्त्तिनश्चातुरक्यं चतुःस्थानपरिणामपर्यन्तं गोक्षीरं, चतुःस्थानपरिणामपर्यन्तता च प्रागेव व्याख्याता, खण्डगुडमत्स्यण्डिकोपनीतं' खण्डगुडमत्स्यण्डिकाभिरतिशयेन प्रापितरसंप्रयलेन मन्दाग्निना कथितम्, अत्यग्रिपरिपातेवरस्यापत्तेः,अतएवाह-वर्णेनोपपेतंगन्धेनोपपेतंरसेनोपपेतं स्पर्शेनोपपेतम्, आस्वादनीयं विस्वादनीयंदीपनीयंदर्पणीयंमदनीयं बृंहणीयंसन्द्रियगात्रप्रह्लादनीयमिति पूर्ववत्, एवमुक्ते गौतम आह-'भवे एयारूवे' भवेत्क्षीरसमुद्रस्योदकमेतद्रूपम् ? भगवानाह-गौतम ! नायमर्थ समर्थ, क्षीरोदस् यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तरूपाक्षीरादिष्टतरमेव यावन्मनआपतरमेवास्वादेन प्रज्ञप्त, विमलविमलप्रभौ च यथाक्रमं पूर्वार्धापराईधपती द्वौ देवी महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, ततः क्षीरमि वोदकं यस्य क्षीरवनिर्मलस्वभावयोः सुरयोः सम्बन्धिउदकंयत्रेति वाक्षीरोदः, तथाचाह-सेएएणडेण मित्यादि गतार्थम् । सम्प्रति चन्द्रादित्यसङ्ख्याप्रतिपादनार्थमाह-'खीरोएणं भंते ! 'समुद्दे' इत्यादि सुगमम् मू. (293) खीरोदण्णंसमुदंघयवरेणामंदीवे वट्टेवलयागारसंठाणसंठितेजाव परिचिट्ठति समचक्कवाल0 नो विसम0 संखेजविक्खंभपरि0 पदेसा जाव अट्ठो, गोयमा! घयवरे गं दीवे तत्य 2 बहवे खुड्डाखुड्डीओ वावीओ जाव घयोदगपडिहत्थाओ उप्पायपव्वगा जाव खडहड0 सव्वकंचणमया अच्छा जाव पडिरुवा, कणयकणयप्पभा एत्थ दो देवा महिडीया चंदा स्ण्खेजा। घयवरण्णं दवंचघतोदे नाम समुद्दे वट्टे वलयागारसंठाणसंठिते जाव चिट्ठति, समचक्क0 तहेव दारपदेसा जीवा य अट्ठो, गोयमा! घयोदस्स णं समुदस्स उदए से जहा0 पप्फुल्लसलाइ विमुक्कलकण्णियारसरसवसुविबुद्धकोरेंटदामपिंडिततरस्स निद्धगुणतेयदीवियनिरुवहयविसिट्ठसुंदरतरस्स सुजायदहिमहियतदिवसगहियनवणीयपडुवणावियमुक्कष्टियौद्दावसजवीसंदियस्साहियं पीवरसुरहिगंधमणहरमहुरपरिणामदरिसमिजस्स पत्थनिम्मलसुहोवभोगस्स सरयकालंमि होज गोपतवरस्स मंडए, भवे एतारुवे सिया? नोतिणढेसमडे, गोयमा! घतोदस्सणं समुद्दस्सएतो इट्टतरजाव अस्साएणंप0 कंतसुकंता एस्थ दो देवा महिड्डीया जाव परिचसंति सेसंतंचेव जाव ताराग्न्न्कोद्दीकोद्दीओ। घतोदण्णं समुदं खोदवरे नामंदीवे वट्टे वलयागारेजाव चिट्ठतितहेवजाव अट्ठो, खोतवरे गंदीवेतत्थ र देसे 2 तहिं रखुडावावीओजावखोदोदगपडिहत्थाअउप्पातपवयता saccaveruli Page #392 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, , दीव0 389 यामया जाव पडिरुवा, सुप्पभमहम्पभा य दो देवा महिड्डीया जाव परिवसंति, से एतेणं0 सव्वं जोतिसं तं चेव जाव तारा0 / खोयवरण्णं दीवं खोदोदे नाम समुद्दे वट्टे वलया0 जाव संखेखाइं जोयणसतपरिक्खेवेणं जाव अट्ठे, गोयमा ! खोदोदस्स णं समुद्दस्स उदए जहा se0 आसलमांसलपसत्यवीसंतनिद्धसुकुमाल भूमिभागे सुच्छिन्ने सुकट्ठलट्ठविसिट्ठनिरुवहयाजीयवावीतसुकासजपयत्तनिउणपरिकम्पाणुपालियसुवुडिवुढाणं सुजाताणं लवणतणदोसवज्जियाणं नयायपरिवड्डियाणं निम्मातसुंदराणं रसेणं परिणयमौपीणपोरभंगुर सुजायमधुररसपुष्फविरीयाणं उवद्दवविवज्जियाणं सीयपरिफासियाणं अभिणवतवग्गाणं अपालिताणं तिभायणिच्छोडियवाडिगाणं अवनितमूलाणं गठिपरिसोहिताणं कुसुलणरकपियाणं उव्वणं जाव पोंडियाणं बलवगणरजत्तजंतपरिगालितमेत्ताणं खोयरसे होखा वत्थपरिपूए चाउज्जातगसुवासिते अहियपत्थलहुके वण्णोववेते तहेव, भवे एयारूवे सिया ? नो तिणडे समट्टे, खोयरसस्स णं समुद्दस्स उदए एत्तो इट्ठतरए चेव जाव आसाएणं pa0 पुण्णभद्दमाणिभद्दा य (पुण्णपुण्णभद्दा) इत्थ दुवे देवा जाव परिवसंति, सेसं तहेव, जोइस संखेचं चंदा0 ॥ वृ. 'खीरोदण्णं समुद्द' मित्यादि, क्षीरोदं णमिति पूर्ववत् समुद्रं घृतवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, अत्रापि चक्रवालविष्कम्भपरिक्षेपपद्मवरवेदिकावनषण्डद्वारान्तरप्रदेशजीवोपपातवक्तव्यता पूर्ववत् ॥ सम्प्रति नामनिमित्तममिधित्सुराह 'से केणद्वेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-घृतवरो द्वीपो घृतवरो द्वीपः भगवानाह - गौतम ! घृतवरे द्वीपे 'तत्थ तत्त देसे तहिं' इत्यादि, अरुणवरद्वीपवत्सर्वं तावद्वक्तव्यं यावत् 'वानमंतरा देवाय देवीओ य आसयंति सयंति यावद् विहरंति' इति, नवरं वाप्यादयो घृतोदकपरिपूर्णा इति वक्तव्याः, तथा पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथ्वीशिलापट्टकाः सर्वात्मना कनकमया इति वक्तव्यं, कनककनकप्रभौ चात्र देवी यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती महर्द्धिकी यावत्पल्योपमस्थितिकी परिवसतः ततो घृतोदक- वाप्यादियोगाद् घृतवर्णदेवस्वामिकत्वा घृतवरो दीप इति, तथा चाह- 'से एएणण' मित्यादि चन्द्रादित्यादिसङ्ख्यासूत्र प्राग्वत् । 'घयवरणं दीव' मित्यादि, घृतवरं द्वीपं घृतोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषं तथा घृतवरस्य द्वीपस्य यावज्जीवोपपातसूत्रम् । इदानीं नाननिमित्तमभिधित्सुराह - 'सेकेणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यतेघृतोदः समुद्रो धृतोदः समुद्रः ? इति, भगवानाह - गौतम ! घृतोदस्य समुद्रस्योदकं स यथा नाम सकललोकप्रसिद्धः 'शारदिकः' शरत्कालभावी घोघृतवरस्य मण्डः -- घृतसङ्घातस्य यदुपरिभागस्थितं घृतं स मण्ड इत्यभिधीयते सार इत्यर्थः तथा चाह मूलटीकाकार:- "घृतमण्डो घृतसार' इति, सुकथितो- यथाऽग्निपरितापतापितः, तदानामद्वारकः ( उद्दावः ) - स्थानान्तरेष्वद्याप्यसङ्क्रमितः सद्योविस्यन्दितः- तत्कालनिष्पादितो विश्रान्तः - उपशान्तकचवरः सल्लकीकर्णिकारपुष्पवर्णाभो वर्णेनोपपेतो गन्देन रसेन स्पर्शेनोपपेत आस्वादनीयो विस्वादनीयो दीपनीयो मदनीयो बृहणीयः सर्वेन्द्रियगात्रग्रह्लादनीयः, एकमुक्ते गौतम आह-'भवे एयारूवे' भवेद् घृतोदस्य समुद्रस्योदकमेत Page #393 -------------------------------------------------------------------------- ________________ 390 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 293 द्रूपं ? भगवानाह - नायमर्थः समर्थः, घृतोदस्य यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तस्वरूपाद् घृतादिष्टतरमेव यावन्मनआपतरमेवास्वादेन प्रज्ञप्तं, कान्तसुकान्ती च यथाक्रमं पूर्वार्द्धपश्चिमार्द्धाधिपती अत्र घृतोदे समुद्रे महर्द्धिकी यावत्पल्योपमस्थितिकी परिवसतः, ततो घृतमिवोदकं यस्यासौ घृतोदः, तथा चाह- 'से एएणद्वेण' इत्यादि सुगमं चन्द्रादिसङ्ख्त्यासूत्रमपि सुगमम् । 'घतोदण्ण' मित्यादि, घृतोदं णमिति वाक्यालङ्कारे समुद्रं क्षोदवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, चक्रवालविष्कम्भपरिक्षेपद्वारादिवक्तव्यता तथैव यावज्जीवोपपातसूत्रम् । सम्प्रति नामान्वर्थमभिधित्सुराह 'सेकेणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदवरो द्वीपः 2 ? इति, भगवानाह - गौतम ! क्षोदवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवे खुड्डाखुड्डियाओ वावीओ' इत्यादि पूर्ववत्तावद्वक्तव्यं यावद् 'वानमंतरा देवा देवीओ य आसयंति सयंति जाद विहरंति' नवरंवाप्यादयः क्षोदोदकपरिपूर्णा इति वक्तव्यं, तथा पर्वतकाः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वात्मना वैडूर्यमयाः प्रज्ञप्ताः, सुप्रभमहाप्रभी च यथाक्रमं पूर्वार्धापरार्द्धाधिपती द्वौ देवावत्र क्षोदवर द्वीपे महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततः क्षोदोदकवाप्यादियोगात्क्षोदवरः स द्वीपः, एतदेवाह - 'से एएणद्वेण 'मित्यादि, चन्द्रादिसूत्रं प्राग्वत् । 'खोयवरण्णं दीव' मित्यादि, क्षोदवरं णमिति पूर्ववद् द्वीपं क्षोदोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवालविष्कम्भादिवक्तवयता पूर्ववद् यावज्जीवोपपातसूत्रम् । सम्प्रति नामनिमित्तमभिधित्सुराह - 'सेकेणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदोदः समुद्रः 2 ? इति, भगवानाह - क्षोदोदस्य समुद्रस्योदकं यथा नाम इक्षूणां जात्यानां जात्यत्वमेवाह - 'वरपुंडगाणं' विशिष्टानां पुण्ड्रदेशोद्भवानां हरितानां शाड्वलानां 'भेरण्डेक्षूणां वा' भेरण्डदेशोद्भवानां वा इक्षूणां 'kAlaporANaM'ti कृष्मपर्वमाम् उपरितनपत्रसमूहापेक्षया हरितालवत्पिञ्जराणाम् 'अपनीतमूलानाम्' अपनीतमूलत्रिभागानां त्रिभागनिर्वाटितवाटानां ऊर्ध्वभागादपि त्रिभागहीनानामिति भावः मध्यत्रिभागावशेषाणामिति समुदायार्थ 'गंठिपरिसोहियाणं' ति ग्रन्थि - पर्वग्रन्थि शोधितः - अपनीतो येभ्यस्ते तथा, तेषां मूलत्रिभागे उपरितनत्रिभागे पर्वग्रन्थौ च नातिसमीचीनो रस इति तद्वर्जनं क्षोदरसो भवेद् 'वस्त्रपरिपूतः' श्लक्ष्णवस्त्रपरिपूतः चतुर्जातकेन सुष्ठु - अतिशयेन वासितश्चतुर्जातकवासितः, चतुर्जातकं त्वगेलाकसराख्यगन्धद्रव्यमरिचात्मकं उक्तञ्च ॥ 9 ॥ "त्वगेलागैकरैस्तुल्यं, त्रिसुगन्धं त्रिजातकम् । मरिचेन समायुक्तं, चतुर्जातकमुच्यते ॥ " अधिकं- अतिशयेन पथ्यं न रोगहेतुः लघुः - परिणामलघुः वर्णेन-सामर्थ्यादतिशायिना उपपेतः एवं गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो दर्पणीयो मदनीयो बृंहणीयः सर्वेन्द्रियगात्रप्रह्लादनीयः एवमुक्ते गौतम आह- 'भवे एयारूवे' भवेद् भगवन् ! क्षोदोदसमुद्रस्योदकमेत द्रूपं ?, भगवानाह - go0 नायमर्थः समर्थः, क्षोदोदस्य यस्मात्समुद्रस्योदकम् 'अस्मात्' यथोक्तरूपात्क्षोदरसादिष्टतरमेव यावन्मन आपतरमेवास्वादेन प्रज्ञप्तम्, इह प्रविरलपुस्तकेऽन्यथाऽपि Page #394 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 391 पाठो दृश्यते सोऽप्येतदनुसारेण व्याख्येयो, बहुषु तु पुस्तकेषु न दृष्ट इति न लिखितः, पूर्णपूर्णप्रभी च यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती 'अत्र' क्षोदोदे समुद्रे द्वौ देवी महर्द्धिकौ यावत्पल्योपमस्थितिकी परिवसतः, ततः क्षोद इव - क्षोदरस इवोदकं यस्य स क्षोदोदः । तथा चाह - 'से एएणद्वेण' मित्यादि । चन्द्रादिसङ्गया सूत्रं प्राग्वत् । / मू. (294) खोदोदण्णं समुद्दं नंदीसरवरे नामंदीवे वट्टेवलयागारसंठिते तहेव जावपरिक्खेवो पउमवर0 वनसंडपरि0 दारा दारंतरम्पदेसे जीवा तहेव ॥ से केणट्टेणं भंते!, गोयमा ! देसे 2 बहुओ खुड्डा0 वावीओ जाव बिलपंतियाओ खोदोदगपडिहत्याओ उप्पायपव्वगा सव्ववैरामया अच्छा जाव पडिरूवा । अदुत्तरं च णं गोयमा ! नंदिसरदीवचक्कवालविक्खंभबहुमज्झदेसभागे एत्य मं चउद्दिसिं चत्तारि अंजणपव्वत पन्नत्ता, ते णं अंजनपव्वयगा चतुरसीतिजोयणसहस्साई उहूं उचत्तेणं एगमेगं जोयणसहस्सं उब्वेहेणं मूले साइरेगाइं दस जोयणसहस्साइं धरणियले दस जोयणसहस्साई आयामविक्खंभेणं ततोऽनंतरं च णं माताए 2 पदेसपरिहाणीए परिहायमाणा 2 उवरिं एगमेगं जोयणसहस्सं आयामविक्खंभेणं मूले एक्कतीसं जोयणसहस्साइं छच तेवीसे जोयणसते किंचिविसेसाहिया परिक्खेवेणं धरणियले एक्कतीसंजोयणसहस्साइं छत्र तेवीसे जोयणसते देसूणे परिक्खेवेणं सिहरतले तिन्नि जोयणसहस्साइं एकं च बावट्टं जोयणसतं किंचिविसेसाहियं परिक्खेवेणं pa0 मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वंजणामया अच्छा जाव पत्तेयं 2 पउमवरवेदियापरि0 पत्तेयं 2 वनसंडपरिखित्ता वण्णओ । तेसिणं अंजणपव्ययामं उवरि पत्तेयं 2 बहुसमरमा जो भूमिभागौ पन्नत्तो, से जहानामएआलिंगपुक्खरेति वा जाव सयंति । / तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं 2 सिद्धायतणा एकमेकं जोयणसतं आयामेणं पन्नासं जोयणाई विक्खंभेणं बावत्तरिं जोयणाई उहूं उत्तेणं अनेगखंभसतसंनिविट्ठा व्न्न्न्नो। तेसिणं सिद्धायतणाणं पत्तेयं 2 चउद्दिसिं चत्तारि दारा पन्नत्ता-देवद्दारे असुरद्दारे नागद्दारे सुवण्णद्दारे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओपमद्वितीया परिवसंति, तंजहा- देवे असुरे नागे सुवण्णे, ते णं दारा सोलस जोयणाई उड्ड उच्चत्तेणं अट्ठ जोयणाइं विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणग0 वन्नओ जाव व्न्न्माला। तेसि णं दाराणं चउद्दिसिं चत्तारि मुहमंडवा पन्नत्ता, ते णं मुहमंडवा एगमेगं जोयणसतं आयामेणं पंचास जोयणाइं विक्खंभेणं साइरेगाणं सोलस जोयणाई उङ्कं उच्चत्तेणं वण्णओ । तेसि णं मुहमंडवाणं चउद्दि (तिदि) सिं चत्तारि (तिन्नि) दारा पन्नत्ता, ते णं दारा सोलस जोयणाई उड्डउत्तेणं अट्ठ जोयणाइं विक्खंभेणं तावतियं चेव पवेसेणं सेसं तं चैव जाव वणमालाओ । एवं पेच्छाधर मंडवावि, तं चैव पमाणं जं मुहमंडवाणं, दारावि तहेव, नवरि बहुमज्झदेसे पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ अद्धजोयणप्पमाणाओ सीहासणा अपरिवारा जाव दामा थूभाई चउद्दिसिं तहेव णवरि सोलसजोयणप्पमाणा सातिरेगाइं सोलस जोयणाई उच्चा सेसं तहेव जाव जिनपडिमा । चेइयरुक्खा तहेव चउद्दिसिं तं चेव पमाणं जहा विजयाए रायहाणीए नवरि मणिपेढियाए सोलसजोयणप्पमाणाओ, तेस णं चेइयरुक्खाणं चउद्दिसिं चत्तारि मणिपेढियाओ अट्ठजीयण- विक्खंभाओ चउजोयणबाहलाओ महिंदज्झया चउसट्ठिजोयणुश्चा Page #395 -------------------------------------------------------------------------- ________________ 392 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/294 जोयणोव्वेधाजोयणविखंभा सेसंतं चेव्। . एवंचउदिसिंचत्तारिनंदापुक्खरिणीओ, नवरिखोयरसपडिपुण्णाओजोयणसतंआयामेणं पत्रासंजोयणाई विखंभेणं पन्नासंजोयणाई उव्वेधणं सेसंतं चेव, मणुगुलियाणं गोमाणसीण याडयालीसं2 सहस्साइंपुरच्छिमेणवि सोलस पञ्चत्थिमेणवि सोलसदाहिणेणविअट्ठ उत्तरेणवि अट्ट साहस्सीओतहेवसेसंउल्लोया भूमिभागाजाव बहुमज्झदेसभागे, मणिपेढिया सोलस जोयणा आयामविक्खंभेणंअट्ठजोयणाइंबाहल्लेणंतारिसमणिपीढियाणं उप्पिं देवच्छंदगा सोलसजोयणाई आयामविक्खंभेणं सातिरेगाईसोलस जोयणाइंऊच्चत्तेणं सब्बरयण0 अट्ठसयं जिनपडिमाणं सब्बो सो चेव गमो जहेव वेमान्निय्सिद्धाय्त्न्स्स्। तत्थणंजे से पुरच्छिमिले अंजणपन्वते तस्सणं चउद्दिसिं चत्तारि नंदाओ पुक्खरिणीओ पन्नताओ, तंजहा-नंदुत्तराय नंदा आनंदा न्ण्दिव्द्ध्न्ना। (नंदिसेणाअमोघाय गोयूभायसुदंसणा) ताओ गंदापुक्खरिणीओ एगमेगं जोयणसतसहस्सं आयामविखंभेणं दस जोयणाई उव्वेहेणं अच्छाओ सहाओ पत्तेयं पत्तेयं परमवरवेदिया0 पत्तेयं पत्तेयं वनसंडपरिक्खित्ता तत्थ तत्थ जाव सोवाणपडिरूवगा तोर्न्ना। तासिणंपुखरिणीणंबहुमझदेसभाएपत्तेयंपत्तेयंदहिमुहपवयाचउसहिजोयणसहस्साई उल उच्चत्तेणं एग जोयणसहस्सं उब्बेहेणं सव्वत्यसमा पल्लगसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एकतीसंजोयणसहस्साइंछचतेवीसे जोयणसए परिस्खेवणं पन्नत्ता सव्वरयणामया अच्छा जावपडिरूवा, तहा पत्तेयंपत्तेयं परमवरवेइया0 वनसंडवण्णओबहुसम0 जाव आसयंति सर्यति । सिद्धायतनं तं चेव पमाणं अंजनपब्बएसु सचेव वत्तव्वया निरवसेसं भाणियब्बं जाव उपिं attttmNglgaa। tattha णंजे से दक्खिणिल्ले अंजनपव्वते तस्सणं चउदिसिं चत्तारि नंदाओ पुस्खरिणीओ पन्नत्ताओ, तंजहा-भदाय विसाला य कुमुयापुंडरिगिणी, (नंदुत्तराय नंदा आनंदा नंदिवड्डणा) तं चेव पमामंतं चेव दहिमुहा पव्वया तं चेव पमाणं जाव सिद्धाय्त्ना॥ तत्थ गंजे से पञ्चत्थिमिले अंजनगपव्वए तस्स णं चउदिसिं चत्तारि नंदा पुक्खरिणीओ पन्नताओ, तंजहा-नंदिसेणा अमोहाय, गोत्यूभाय सुदंसणा, (भद्दा विसाला कुमुदांपुंडरिकिणी) तं चेव सव्वं भाणियव्वं जाच सिद्धाय्त्ना। तत्यगंजे से उत्तरिल्ले अंजनपव्वते तस्सणंचउदिसिंचत्तारिनंदापुस्खरिणीओ, तंजहाविजयावेजयंती जयंती अपराजिया, सेसंतहेव जाव सिद्धायतणा सबातेचियवण्णणा नात्व्या। तत्थ णं बहवे भवणवैवाणमंतरोतिसियवेमाणिया देवा चाउमासियापडिवएसु संवच्छरिएसुवा अन्नेसुबहूसु जिणजम्मणणिक्खमणणाणुप्पत्तिपरिणिव्वाणमादिएसुयदेवकजेसु यदेवसमुदएसुयदेवसमितीसुय देवसमवाएसुय देवपओयणेसु य एगंतओ सहिता समुवागता समाणा पमुदितपक्कलियाअट्ठाहितारुवाओ महामहिमाओकरेमाणा पालेमाणा सुहंसुहेणं विहरंति कैलासहरिवाहणा य तत्थ दुवे देवा महिद्दीया जाव पलिओवमद्वितीया परिवसंति, से एतेणटेणं गोयमा! जाव निघा जोतिसं sNkhenN॥ vR. 'खोदोदण्णं samudda'mityAdi, क्षोदोदंणमिति पूर्ववत् समुद्रं नन्दीश्वरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवालविष्कम्भ Page #396 -------------------------------------------------------------------------- ________________ - प्रतिपत्तिः-3, दीव0 परिक्षेपादिवक्तव्यता प्राग्वद् यावजीवोपपातसूत्रम् । / सम्प्रति नामनिमित्तमभिधिसुराह-'से keNDeNa'mityAdi,अथकेनार्थेन-केन कारणेन भदन्त! एवमुच्यते-नन्दीश्वरवरोद्वीपोनन्दीश्वरवरो द्वीपः ? इति, भगवानाह-गौतम ! नन्दीश्वरवरे द्वीपे बहवः 'खुड्डाखुड्डियाओ वावीओ' इत्यादि प्रागुक्तं सर्वं तावद्वक्तव्यं यावत् 'वाणमन्तरा देवा देवीओ य आसयंति सयंति जाव विहरंति' नवरमत्र वाप्यादयः क्षोदोदकप्रतिपूर्णा वक्तव्याः, पर्वतकाः पर्वतकेष्वासनानि गृहाणिगृहकेष्वासनानि मंडपका मंडपकेषु शिलापट्टकाः सर्वात्मना वज्रमयाः, शेषं तथैव । ___ 'अदुत्तरंचणंगोयमा!' इत्यादि, अथान्यद् गौतम! नन्दीश्वरवरे चत्वारो दिशः समाहृताश्चतुर्दिक तस्मिन् चक्रवालविष्कम्भेन मध्यदेशभागे एकैकस्यां दिशि एकैकभावेन चत्वारोऽअनपर्वताः प्रज्ञप्ताः, तद्यथा-वेण-पूर्वस्यां दिशि, एवं पश्चिमायां दक्षिणस्यामुत्तरस्याम् । ___ 'तेणमित्यादि, ते अञ्जनपर्वताश्चतुरशीतिर्योजनसहस्राण्यर्द्धमुच्चैस्त्वेन एकं योजनसह समुद्वेधेन मूले सातिरेकाणि दश योजनसहस्राणि विष्कम्भेन धरणितलेदशयोजनसहस्राण्यायामविष्कम्भेन तदनन्तरं च मात्रया परिहीयमानाः परिहीयमाना उपर्येकैकं योजनसहनामायामविष्कम्भेनमूले एकत्रिंशद्योजनसहस्राणिषट्त्रयोविंशानियोजनशतानि किञ्चिद्विशेषाधिकानिपरिक्षेपेणधरणितले एकत्रिंशयोजनसहमणिषट्त्रयोविंशानियोजनशतानि देशोनानि परिक्षेपेण उपरि त्रीणि योजनसहस्राणि एकंच द्वाषष्टं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण, तोत मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना 'आनमयाः' अञ्जनरलात्मकाः अच्छा जाव पडिलवा' इति प्राग्वत् प्रत्येकं 2 पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं 2 वनषण्डपरिक्षिप्ताः पद्मवरवेदिकावनषण्डवर्णनं प्राग्व्त्। 'tesiNa'mityAdi, तेषामञ्जनपर्वतानां प्रत्येकं प्रत्येकमुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य सेजहानामए आलिंगपुक्खरेइवा' इत्यादिवर्णनंजम्बूद्वीपजगत्याउपरितनभागस्येव तावद्वक्तव्यं यावत् 'तत्थ णंबहवे वानमंतरा देवा देवीओय आसयंति सयंतिजाव विह्र्ण्ति'| "tesiNa'mityAdi, तेषांबहुसमरमणीयानां भूमिभागानांबहुमध्यदेशभागे प्रत्येकं प्रत्येक सिद्धायतनंप्रज्ञप्तं, तानिच सिद्धायतनानि प्रत्येकं प्रत्येकमेकंयोजनशतमायामेन पञ्चाशद्योजनानि विष्कम्भेन द्विसप्ततिर्योजनानि ऊर्द्धमुच्चैस्त्वेन, अनेकस्तम्भशतसन्निविष्टानीत्यादि तद्वर्णन विजयदेवसुधर्मसभावद्वक्तव्यम् ॥ 'तेसि णमित्यादि, तेषां सिद्धायतनानां प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु, एकैकस्यां दिशि एकैकभावेन, चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-पूर्वेण-पूर्वस्याम्, एवं दक्षिणस्या पश्चिमायामुत्तरस्यां, तत्र पूर्वस्यां दिशि द्वारं देवद्वारं, देवनामकस्य तदधिपतेस्तत्र भावात्, एवं दक्षिणस्यामसुरद्वारं पश्चिमायां नागद्वारमुत्तरस्यां सुव्र्न्न्द्वार्म्। 'तत्थे त्यादि, तत्र तेषुचतुर्बुद्वारेषु यथाक्रमंचत्वारो देवामहर्द्धिका यावत्पल्योपमस्थितयः परिवसन्ति, तद्यथा-देव इत्यादि पूर्ववत्, पूर्वद्वारे देवनामा दक्षिणद्वारेऽसुरनामा पश्चिमद्वारे नागनामा उत्तरद्वारे सुवर्णनामा ॥ तेणंदारा' इत्यादि, तानि द्वाराणिषोडश योजनानि प्रत्येकमूर्द्धमुच्चैस्त्वेनाष्टौ योजनानि विष्कम्भतः, tAvaiyaMceva'tti तावदेव-अष्टावेव योजनानीतिभावः प्रवेशेन 'सेयावरकणगथूभियागा ईहामियौसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमर Page #397 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / दीव0 / 294 कुंजरवणलयपौलयभत्त्वित्ता खंभुग्गयवरवेइयापरिगयाभिरामा विजाहरजमलजुल गजन्तजुत्ता इव अच्चीसहरसमालिणीया रूवगसहस्सकलिया मिसमाणा भिब्मिसमाणा चक्खुलोयणलेसा सुहफासा सस्सिरीयरूवा, वनओ तेसिं दाराणं इमो होइ, तंजा अस्रामया नेमा रिट्ठामया पइट्ठाणा वेरुलियरुइलखंभा जायरूवोवचियपवरपंचवनमणिरयणकुट्टिमतला हंसगब्भमया एलुगा गोमेज्जमया इंदकीला जोईरसमया उत्तरंगा लोहियक्खमईओ दारचेडाओ (पिंडीओ) वेरुलियामया कवाडा लोहियक्खमईओ सुईओ वैरामया संधी नानामणिमया समुग्गया वैरामईओ अग्गलाओ अग्गलापासाय रययामईओ आवत्तणपेढियाओ अंकोत्तरपासा निरंतरघणकवाडा भित्तीसु चेव भित्तिगुलिया छप्पन्ना तिन्नि होति गोमाणसी ओवि तत्तिया नानामणिरयणजालपिंजरमणिवंसगलोहियक्खपडिवंसगरययभोम्मा अंकामया पक्खा पक्खबाहाओ जोईरसमया वंसकवेल्लुगा य रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वैरामईओ उवरि पुंछणीओ सव्वसेयरययामए अच्छायमे अंकमयकणकूडतवणिज्जतू भियागा सेया संखदलविमलनिम्मलदहिघणगोखीरफेणरययनिगरपगासद्धचंदचित्ता नानामणिमयदामालंकिया अंतो बहिं च सण्हतवणिज्जरुइलवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा' एतच्च यद्यपि विजयद्वारवर्णनायामपि व्याख्यातं तथाऽपि स्थानाशून्यार्थं किञ्चिद्वयाख्यायते 394 श्वेतानि अङ्करत्नबाहुल्याद्वरकनकस्तूपिकानि ईहामृगऋषभतुरगनरमकरविहगव्यालक किन्नररुरुसरभचमरकुंजरवनलतापद्मलताभक्तिचित्राणि प्रतीतं, तथा स्तम्भोद्गताभिस्तम्भोपरिवर्त्तिनीभिर्वज्ररत्नमयीभिर्वेदिकाभि परिगतानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोद्गतवरज्जवेदिकाभि परिगताभिरामाणि, विद्याधरयोर्यद् यमलं समश्रेणीकं युगलं तेषां यन्त्राणि - प्रपञ्चास्तैर्युक्तानीव, अर्चिषां सहस्रर्मालनीयानि अर्चिसहस्रैमालनीयानि - परिवाणीयानि, किमुक्तं भवति ? - एवं नाम प्रभासमुदयोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभा समुदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयुक्तानीति रूपकहस्रकलितानि 'भिसमाणा' इति दीप्यमानानि 'भिब्मिसमाणा' इति अतिशयेन दीप्यमानानि 'चक्खुलोयणलेसा' इति चक्षु कर्तृलोकने- अवलोकने लिशतीव- दर्शनीयत्वातिशयतः श्लिष्यतीव यत्र तानि चक्षुर्लोक - नलेशानि शुभस्पर्शानि सश्रीकाणि रूपकाणि यत्र तानि सश्रीकरूपाणि वर्मो-वरणकनिवेशस्तेषां द्वाराणामयं भवति, तद्यथा-वज्रमया नेमा - भूमिभागादूर्द्ध निषक्रमन्तः प्रदेशा रिष्ठमयानि प्रतिष्ठानानि - मूलपादाः 'वैडूर्यरुचिरस्तम्भानि' जातरूपोपचितप्रवरपञ्चवर्णमणिरत्नकुट्टिमतलानि हंसगर्भणयः 'एलुकाः' देहल्यः गोमेयकरत्नमया इन्द्रकीला ज्योतीरसमयानि उत्तराङ्गानि लोहिताक्षमयाः 'द्वारपिण्डयः' द्वारशाखा वैडूर्यमयौ कपाटी लोहिताक्षमय्यः सूचयःफलकद्वय- सन्धिविघटनाभावहेतुपादुकास्तानीया वज्रमयाः 'सन्धयः' सन्धिमेलाः फलकानां नानामणिमयाः 'समुद्रकाः' चूति (सूची) गृहाणि वज्रमया अर्गलाः (अर्गलाप्रासादा:--) प्रासादे यत्रार्गलाः प्रविशन्ति रजतमय्य आवर्त्तनपीठिकाः, आवर्त्तनपीठिका यत्रेन्द्रकीलको निवेशितः, 'अंकोत्तरपासा' इति अङ्का - अङ्करत्नमया उत्तरपार्श्वो येषां तानितथा, निरन्तरको लघुच्छिद्रैरपि रहिती घनी कपाटी येषां तानि निरन्तरघनकपाटानि, 'भित्तीसु चेवे' त्यादि तेषां द्वाराणामुभयोः Page #398 -------------------------------------------------------------------------- ________________ 395 प्रतिपत्तिः -3, दीव0 पार्श्वयो-भित्तिषु-भित्तिसमीपेभित्तिगता-भित्तिसंबद्धा गुलिकाः-पीठिका भित्तिगुलिकास्तिन पटपञ्चा-शद्भवन्ति षट्पञ्चाशत्रिकप्रमाणा भवन्ति । 'गोमाणसियातत्तिया' इति तावत्यएव' षट्पञ्चाशस्त्रकप्रमाणाएव गोमानस्यः' शय्याः, तथा 'नानामणिरत्नानि' नानामणिरत्नमयानि व्यालकरूपाणि लीलास्थितशालभलिकाश्च येषां तानि तथा, रजतमयाः कूटाः, कूटो-माडभागः, वज्रमयाः 'उत्सेधाः' शिखराणितपनीयमयाः 'उल्लोकाः' उपरितनभागाः, मणयो-मणिमया वंशा येषां तानि मणिवंशकानि, लोहिताक्षाः-- लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि, रजता-रजतमयी भूमिर्येषांतानि रजतभूमानि, प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नमयानि जालपाराणि गवाक्षापरपर्यायाणि येषू द्वारेषु तानि तथा, पदानामन्यथोपनिपातःप्राकृतत्वात्, अझमयाः पक्षाः पक्षबाहवश्च, पक्षाः (प्रतीताः) पक्षबाहवोऽपि तदेकदेशभूताः, ज्योतीरसामया वंशा महान्तः puujyvNshaaH॥ ___'वंसकेल्लुया य' महतां पृष्ठवंशानामुभयतस्तिर्यकस्थाप्यमाना वंशाः वंशकवेल्लुकानि प्रतीतानि रजतमयपट्टिकाः कवेल्लुकानामुपरिकम्बास्थानीयाः जातरूपमय्योऽवधाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिञ्चस्थानीया वज्रमय्योऽवघाटिनीनामुपरिपुञ्छन्यो-निबिडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः सर्वश्वेतंरजतमयं पुञ्छनीनामपरि कवेल्लुकानामघआच्छादनम्, 'अंकामयकणगकूडतवणिजथूभियागा' इति अङ्कमयानिबाहुल्येनाङ्करलमयानि पक्षपक्षबाह्लादीनामङ्करलात्मकत्वात्कनकं कनकमयं कूट-शिखरं येषां तानि कनककूटानि, तपनीयाः-तपनीयमय्यः स्तूपिका-लघुशिखररूपा येषांतानि तथा, ततः पदत्रयस्य पदद्वय 2 मीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेया वरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितं, सम्प्रति तदेव श्वेतत्वं भूय उपसंहारव्याजेन दर्शयति-'सेया' श्वेतत्वमेवोपमया द्रढयति- 'सङ्घदलविमलनिम्मलदहिघणगोखीरफेणरययनिगरप्पसद्धचंदचित्ता' विमलं यत् शङ्खदलं-शकशकलंकचित् शङ्कतलेति पाठस्तत्रशवतलंशङ्कस्योपरितनो भागोतश्च निर्मलो दधिधनो-घनीभूतं दधि यश्च गोक्षीरकेनो यश्च रजतनिकरस्तद्वप्रकाशः-प्रतिमता येषां तानि तथाऽर्द्धचन्द्रैश्चित्राणि-नानारूपाणि आश्चर्यभूतानि वा अर्द्धचन्द्रचित्राणि,ततःपूर्वपदेन विशेषणसमासः, नानामणिमयीभिर्दामभिरलङकृतानि नानामणिमयदामालङ्कृतानि अन्तर्बहिश्च श्लक्ष्णतपनीयरुचिरवालुकानांप्रस्तटः-प्रस्तारोयेषुतानितथा, शुभस्पर्शानि सश्रीकरूपाणि प्रासादीयांनि यावत् प्रतिरूपाणि व्यक्तम् 'तेसि णंदाराणमित्यादि, तेषां द्वाराणामुभयोः पार्श्वयोरेकैकनषेधिकीभावेन 'दुहतो' इति द्विघातो-द्विप्रारायां नैषेधिक्यां नैषेधिकी-निषीदनस्थानं द्वारकुडयसमीपे नितम्ब इत्यर्थः षोडशषोडशवन्दनकलशाःप्रज्ञप्ताः, वर्णकस्तेषांवाच्यः, स चैवम्-'तेणंवंदनकलसा वरकमलपइटाणासुरभिवरवारिपडिपुण्णाचंदनकयचचागाआविद्धकंठेगुणापउमुप्पलपिहाणा सब्बरयणामया अच्छा जाव पडिरूवा महया महया इंदकुंभसमाणा पन्नत्ता समणाउसो !" व्यक्तं नवरं 'महया महया" इति अतिशयेन महान्तः 'इन्द्रकुम्भसमानाः' mhaakumbhprmaannkumbhsshaaH| "एवं नेयव्वं जाव सोलस वनमालाओ पन्नत्ताओं' 'एवम्' अनेन प्रकारेण तावनेतव्यं Page #399 -------------------------------------------------------------------------- ________________ 396 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/294 यावत्षोडश वनमालाः प्रज्ञप्ताः, तच्चैवम्-'तेसि णं दाराणं उभओ पासिं दुहतो निसीहियाए सोलस सोलस नागदंतया पत्रत्ता, ते णं नागदंतगा मुत्ताजालंतरूसिया हेमजालगवक्खजालखिंखिणीजालपरिक्खित्ताअब्झुग्गया निसढा तिरियंसुसंपग्गहियाअहे पन्नगद्धरुवापन्नगसंठाणसंठिया सव्ववैरामया अच्छा जाव पडिरूवा महया महया गयदंतसमाणा पन्नत्ता समणाउसो!, तेसु णं नागदंतकेसु बहवे किण्हसुत्तवट्टवग्धारियमल्लदामकलावा नीलसुत्तवट्टवग्घारियमल्लदामकलावा0, ते णं दामा तवणिजलंबूसगा सुवण्णपयरगमंडिया अन्नमन्नमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं मंदायं 2 एइज्जमाणा र पलंबमाणा 2 पझंझमाणा 2 ओरालेणं मणुन्नेणं मनहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वतो समंता आपूरेमाणा सिरीए अईव उवसेभोमाणा चिट्ठति । तेसि णं नागदंताणं उवरि अन्ने सोलस सोलस नागदंतया मुत्ताजालंतरोसिया हेमजाल जाव महया महया गयदंतसमाणा पन्नत्ता समणाउसो !, तेसुगं नागदंतएसुबहवेरययामया सिक्कगा पन्नत्ता, तेसुणंरययामएसुसिक्कगेसुबहवे वेरुलियमयाओ धूवघडियाओ पन्नताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामातोसुगंधवरगंधियाओगंधवट्टिभूयाओओरालेणंमणुनेणंघाणमणनिव्वुइकरेणं गंधेणं ते पएसे आपुरेमाणीओ आपूरेमाणीओ चित्त्त्थ्ति। तेसिणंदाराणं उभओपासि दुहतो निसीहियाए सोलस 2 सालभंजियाओप0 ताओणं सालभंजियाओ लीलट्ठियाओ सुयलंकियाओनानाविहरागवसणाओरत्तावंगाओअसियकेसिओ भिउविसयसत्थलकखणं संवेल्लियग्गासिरयाओ नानामल्लपिणद्धाओ मुट्ठिगेज्झसुमज्झाओ आमेलजमलजुगलवट्टिय-अब्भुन्नयपीणरैयसंठियपओहराओईसिं असोगवरपायवसमुट्ठियाओ वामहस्थगहियग्गसालाओईसिं अद्धच्छिकडक्खचिट्ठिएहिलूसेमाणईओ विवचम्खुलोयणलेसाओ अन्नमन्नं खिज्जमाणीओ इव पुढविपरिमाणाओ सासयभावमुवगयाओ चंदाणणातो चंदविलासिणीतो चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्काइव उज्जोवेमाणीओ विजुघणमरीइसूरदिप्पंततेयाहिगतरसग्निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ-4 तेसिणंदाराणंउभओपासिदुहओनिसीहिआएसोलसरजालकडगापन्नत्तासवरयणामया अच्छा जाव पडिरूवा, तेसि णं दाराणं उभओ पासि दुहतो निसीहियाए सोलस सोलस घ्ण्त्ताओप्0| तासिणंघंटाणंइमे एयात्रवे वण्णावासे pa0-जंबूणयामईओघंटाओ वैरामईओ लालाओ नानामणिमया घंटापासाओ तवणिजमयाओ संकलाओ रययामया रज्जूओ ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ सीहस्सराओ दुंदुभिस्सराओ नंदिसराओनंदिघोसाओ मंजुस्सराओ मंजुघोसाओसुस्सराओसुस्सरनिग्धोसाओ ओरालेणं मणुन्नेणं कण्णमणनिब्बुइकरेणं सरेणं ते पएसे सव्वतो समंता आपूरेमाणीओ सिरीए अतीव उवसोहेमाणीओ उवसोभेमाणीतो चिट्ठति । तेसिणंदाराणं उभओ पासि दुहतो निसीहियाए सोलस सोलस वनमालाओपन्नत्ताओ, ताओ णं वनमालाओ नानादुमलयकिसलयपल्लवसमाउलाओ छप्पयपरिभुजमाणसोमंतसस्सिरीयातो सव्वरयणामईओ पासाईयाओ जाव पडिरूवाओऽइति, पाठसिद्धमेतत् नवरं नागदन्तसूत्र नागदन्ता-अङ्कुटकाः, मुत्ताजालंतरूसिए' इत्यादि, मुक्ताजालानामन्तरेषु यानि Page #400 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, दीव0 397 उच्छ्रितानि-लम्बमानानि हेमजालानि--हेममयदामसमूहा यानि गवाक्षजालानि-गवाक्षाकृतिरलविशेषदामसमूहाः यानि च किङ्किणीघण्टाजालान-क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः-सर्वतो व्याप्ताः, 'अब्झुग्गया' इति अभिमुखमुद्गता अभ्युद्गताः अग्रिमभागेमनाग उन्नता इति भावः 'अभिनिसिट्ठा' इति अभिमुखं-बहिर्भागाभिमुखं निसृष्टा अभिनिसृष्टाः 'तिरियंसुसंपरिग्गहिया' इति तिर्यग् भित्तिप्रदेशैः शौष्टु-अतिशयेन सम्यग्-मनागप्यचलनन प्रिगृहीताः। 'अहेपन्नगद्धरूवा' अघः-अधस्तनं यत् पन्नगस्याईतस्येवरूपं-आकारो येषां ते तथा, अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेववाव्याचष्टे-पन्नगार्द्धसंस्थानसंस्थिताः, किण्हसुत्तवट्टवग्धारियमल्लदामकलावा' इति, कृष्णसूत्रबद्धा वग्धारिया--अवलंबिता माल्यदामकलापाः-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धाअपि वाच्याः, तवणिअलंबूसगा' इति दाम्नामग्रिमभागे गोलकाकृतिमण्डनविशेषो लम्बूसगः 'सुवण्णपयरगमंडिया' इति सुवर्णप्रतरेण-सुवर्णपत्रकेणमण्डितानि सुवर्णप्रतरकमण्डितानि, सालमझिकासूत्रे 'आमेलगजमलजुगलवट्टियाब्भनयपीणरैयसंठियपओहराओ' इति पीनं-पीवरं रचितंतथाजगस्थितिस्वाभाव्याद् रतिदं वा संस्थितं-संस्थानं यकाभ्यां तौ पीनरचितसंस्थिती पीनरतिदसंस्थिती वा आमेलक-आपीडः शेखरक इत्यर्थः तस्य यमलं-समश्रेणीकं यद् युगलं-द्वन्द्वं तद्वद् वर्तितीबद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युनती पीनरचितसंस्थितौ च पयोधरौ यास ताः तथा । 'लूसेमाणीओ इवे ति मुण्यन्त्य इव सुरजनानां मनांसीति गम्यते, शेषं प्रायः प्रतीतं,प्रागेवानेकशो भावित्त्वात्। 'तेसि णं दाराणमुष्पि मित्यादि येषां द्वाराणामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि स्वस्तिकादीनिप्रज्ञप्तानि सर्वरत्नमयानिअच्छानियावप्रतिरूपकाणि ॥ tesiNaMdArANa'mityAdi, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपाः प्रज्ञप्ताः, 'ते णमित्यादि, ते मुखमण्डपा एक योजनशतमायामेन पञ्चाशयोजनानि विष्कम्भेन सातिरेकाणिषोडशयोजनानिऊर्द्धमुस्त्वेन अनेकस्तम्भशतसन्निविष्टा इत्यादि विजयदेवसुधर्मासभायाइव वर्णनं तावद्वक्तव्यं यावप्रतिरूपा 'तेसि णमित्यादि, तेषां मुखमण्डपानां प्रत्येकं प्रत्येकं चतुर्दित्रिदिशि' चत [ति] सृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि [त्रीणि] द्वाराणि प्रज्ञप्तानि । 'तेणं दारा' इत्यादि, तानि द्वाराणि षोडश योजनानि ऊर्ध्वमुस्त्वेन अष्टौ योजनानि विष्कम्भेन तावैयंचेव' अष्टावेव योजनानिप्रवेशेन 'सेया वरकणगथूभियागा' इति द्वारवर्णनं प्राग्वत्तावद्वक्तव्यं यावदुपर्यष्टावष्टौ मङ्गलकानि-स्वस्तिकादीनि, तेषामुल्लोचवर्णनं प्राग्वत्, तेषां चमुखमण्पानामुपरिप्रत्येकं प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि सर्वरत्नमयानि अच्छानि यावप्रतिरूपकाणि, बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तका इति । 'तेसि णमित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं प्रत्येक प्रेक्षागृहमण्डपाः प्रज्ञप्ताः तेऽपि मुखमण्डपवप्रमाणतो वक्तव्याः, तेषामप्युल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तेषां बहुसमरमणीयानां भूमिभागानांबहुमध्यदेशभागे प्रत्येकंप्रत्येकमक्षाटकाः प्रज्ञप्ताः 'तेणमित्यादि, ते अक्षपाटका वज्रमयाः 'अच्छा जाव पडिरूवा' इति प्राग्व्त्। 'तेसि ण मित्यादि, तेषामक्षपाटकानां बहुमध्यदेशभागे प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, Page #401 -------------------------------------------------------------------------- ________________ 398 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / dIva0/294 ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वत् ॥ 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं 2 सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं विजयदृष्यवर्णनमङ्कशवर्णनं दामवर्णनं च प्राग्वत् तेषां च प्रेक्षागृहमण्डपानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि यावद् बहवः सहस्लपत्रहस्तका इति । 'तेसि ण' मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ता, ताश्च मणिपीठिकाः प्रत्येकं प्रत्येकं षोडश योजनान्यायामविष्कम्भाभ्यां अष्ट योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वद यावव्यतिरूपाः । 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं 2 चैत्यस्तूपाः प्रज्ञप्ताः । 'ते णं चेइयधूमा' इत्यादि, ते चैत्यस्तूपाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैस्त्वेन, ते च शङ्खाङ्क कुन्ददकरजोऽमृतमथितफेनपुञ्जसंनिकाशा 'अच्छा' इत्यादि प्राग्वत् यावत्प्रतिरूपाः । 'तेसिण' मित्यादि, तेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तकाः ॥ 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतम्न मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारिं योजनानि बाहल्येन सर्वात्मना मणिमय्यो यावत्प्रतिरूपाः ॥ 'तासिणमित्यादि, तासां मणिपीठिका - नामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतना जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः पञ्चधनुःशतप्रमाणा इत्यर्थः सर्वात्मना रत्नमय्यः संपर्य्यङ्कासननिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा - पूर्वस्यां दिशि ऋषभा दक्षिणस्यां वर्द्धमानाः अपरस्यां चन्द्राननाः उत्तरस्यां वारिषेणाः । 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका: षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा यावव्यतिरूपाः । / 'तासि ण' मित्यादि, तासां मणिपीठीकानामुपरि प्रत्येकं प्रत्येकं चैत्यवृक्षः प्रज्ञप्तः, ते च चैत्यवृक्षा अष्टौ योजनान्यूर्ध्वमुचैस्त्वेन अर्द्धयोजनमुद्वेधेन द्वे योजने उच्चैस्त्वेन स्कन्धः स एवार्द्धयोजनं विष्कम्भेन यावद्बहुमध्यदेशभागे ऊर्द्धविनिर्गता साखा - विडिमा सा षड् योजना - न्यूर्द्धमुच्चैस्त्वेन, साऽपि चार्द्धयोजनं विष्कम्भेन, सर्वाग्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञप्ता । 'तेसि णंमयमेयारूवे वण्णावासे पन्नत्ते' इत्यादि चैत्यवृक्षवर्णनं विजयराजधानीगतचैत्यवृक्षवद्भावनीयं यावल्लतावर्णनमिति । / 'तेसि ण' मित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तावद् यावत्सहस्रपत्रहस्तकाः सर्वरलमया अच्छा यावत्प्रतिरूपाः । / 'तेसि Na'mityAdi, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा यावत्प्रतिरूपा ॥ / 'तासि ज' मित्यादि, तासां मणिपिठीकानामुपरि प्रत्येकं 2 महेन्द्रध्वजः प्रज्ञप्तः, तेच महेन्द्रध्वजाः षष्टियोजनान्यर्द्धमुच्चैस्त्वेन योजनमुद्वेधेन योजनं विष्कम्मेन वज्रमया इत्यादि वर्णनं विजयदेवराजधानीगतमहेन्द्रध्वजवद्वेदितव्यं यावत्तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः । Page #402 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 399 'तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, ताओनंदाओ पुक्खरिणीओ' इत्यादि, ताश्च नन्दापुष्करिण्य एकैकं योजनशतमायामविष्कम्याभ्यां पञ्चाशद् योजनानि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छाओ सण्हाओ रययमयकूलाओ' इत्यादि पुष्करिणीवर्णनं जगत्युपरिपुष्करिणीवद्वक्तव्यं नवरं 'खोदरसपडिपुण्णाओ' इति वक्तव्यं, ताश्च नन्दापुष्करिण्यः प्रत्येकं प्रत्येकं पद्मवरवेदिकया प्रत्येकं प्रत्येकं वनखण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां वर्णनं तोरणवर्णनं च प्राग्वत् । इदमन्यदधिकं पुस्तकान्तरे दृश्यते- 'तासि णं पुक्खरिणीणं चउद्दिसिं चत्तारि वनसंडा पन्नत्ता, तंजहा - पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं ॥ 1 ॥ "पुव्वेण असोगवमं दाहिणतो होइ चंपगवणं तु (सत्तपन्नवणं) / अवरेण पंचगवणं चूयवणं उत्तरे पासे ॥ " 'तेसु Na'mityAdi, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् गुलिकासहस्राणि, गुलिका:- पीठिका अभिधीयन्ते, ताश्च मनोगुलिकापेक्षया प्रमाणतः क्षुल्लास्तासां सहस्राणि गुलिकासहस्राणि प्रज्ञप्तानि तद्यथा - पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्टौ सहस्राणि । 'तासु णं गुलियासु बहवे सुवण्णरूप्पामया फलगा pa0' इत्यादि विजयदेवराजधानीगतसुधर्म्मासभायामिव वक्तव्यं यावद्दामवर्णनं । 'तेसुण' मित्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् मनोगुलिकासहस्राणि प्रज्ञप्तानि, गुलिकापेक्षया प्रमाणतो महतीतराः, तद्यथा - पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्टौ सहस्राणि, एतास्वपि फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ॥ 'तेसुणं सिद्धायतनेसु' इत्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंश-द्गमानुष्यः - शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि, तद्यथा- पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ उत्तरस्यामष्टौ सहस्राणि तास्वपि फलकवर्णनं नागन्तव्णनं सिक्ककवर्णनं धूपघटिकावर्णनं प्राग्वत् । 'तेसि णं सिद्धायतणाण' मित्यादि उल्लोकवर्णनमन्तर्बहुसमरमणीयभूमिभागवर्णनं शब्दवर्ज प्राग्वत् । / 'तेसि णं बहुसमरमणिज्जाणं भूमिभागाणमित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं 2 मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमय्यो यावठातिरूपकाः ॥ 'तासि णमित्यादि, तासां च मणिपीठीकानामुपरि प्रत्येकं 2 देवच्छन्दकः प्रज्ञप्तः, ते च देवच्छन्दकः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्युर्द्धमुचैस्त्वेन सर्वात्मना रत्नमया अच्छा यावत्तिरूपाः 'तेसुण' मित्यादि, तेषु देवच्छन्दकेषुप्रत्येक 2 मध्शतं जिनप्रतिमानांजिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामित्यर्थ सन्निक्षिप्तं तिष्ठति, प्रतिमावर्णनादि विजयदेवराजधानीगतसिद्धायतनवत्तावद्वक्तव्यं यावदष्टशतं धूपकडुच्छुकानाम् ॥ 'तेसि Na'mityAdi, तेषां सिद्धायतनानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावद्वहवः सहस्रपत्र हस्तकाः सर्वरत्नमया अच्छा यावव्यतिरूपाः । 'तत्थ ण' मित्यादि, तत्र तेषु चतुर्ष्वञ्जनपर्वतेषु मध्ये योऽसौ पूर्वदिगभावी अञ्जनकपर्वत Page #403 -------------------------------------------------------------------------- ________________ 400 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/294 स्तस्य चतुर्दिशि चतसृषु दिक्षु एकैकस्यादिशिएकैकनन्दापुष्करिणीभावेन चतस्रनन्दापुष्करिण्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशिनन्दिषेणा दक्षिणस्याममोघाअपरस्यांगोत्सूपा उत्तरस्या सुदर्शना, ताश्च पुष्करिण्य एक योजनशतसहस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वेशतेसप्तविंशत्यधिकेत्रीणि गव्यूतानि अष्टाविंशंधनुःशतंत्रयोदशाङ्गुलानि अर्धाङलं च किञ्चिद्विशेषाधिकंपरिक्षेपेण प्रज्ञप्ताः, दश योजनान्युद्वेधेन, 'अच्छाओ सहाओ रययामयकूलाओ' इत्यादि जगत्युपरिपुष्करिणीवन्निरवशेषं वक्तव्यं नवरं 'वट्टाओसमतीराओ खोदोदगपडिपुण्णाओ' इति विशेषः, ताश्च प्रत्येकं प्रत्येकं पद्मवरवेदिकया वनखण्डेन च परिक्षिप्ताः, अत्रापीदमन्यदधिकंपुस्तकान्तरे द्दश्यते-'तासिणं पुक्खरिणीणं पत्तेयं पत्तेयं चउद्दिसि चत्तारि वनसंडापन्नत्ता तंजहा-पुरच्छिमेमंदाहिणेणं अवरेणंउत्तरेणं, पुव्वेण असोगवणंजावचूयवणं उत्तरे पासे' एवं शेषाअनपर्वतसम्बन्धिनीनामपि नन्दापुष्करिणीनां वाच्य्म्। 'tAsiNa'mityAdi, तासांपुष्करिणीनां बहुमध्यदेशभागेप्रत्येकं 2 दधिमुखनामा पर्वतः प्रज्ञप्तः, तेणमित्यादि, ते दधिमुखपर्वताश्चतुःषष्टिर्योजनसहस्राणि ऊर्द्धमुचैस्त्वेन एक योजनसहस्रमुद्वेधेन सर्वत्र समाः पल्यङ्कसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेनएकत्रिंशद् योजनसहस्राणिषट् त्रयोविंशानि' त्रयोविंशत्यधिकानियोजनशतानि परिक्षेपेण प्रज्ञप्ताः सर्वात्मना स्फटिकमयाअच्छा यावप्रतिरूपाः प्रत्येकंप्रत्येकं पद्मवरवेदिकयापरिक्षिप्ताःप्रत्येकंर वनखण्डेन प्रिक्स्सिप्ताः। tesiNa'mityAdi, तेषां दधिमुखपर्वतानामुपरिप्रत्येकं 2 बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य शब्दवर्णनं तावद्वक्तव्यं यावद्बहवो 'वानमन्तरा देवा देवीओ य आसयंति सयंति जाव विहरंति' ॥ 'तेसि Na'mityAdi, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं 2 सिद्धायतनं प्रज्ञप्तं, सिद्धायतनवक्तव्यता प्रमाणादिका अञ्जनपर्वतोपरिसिद्धायतनवद्वक्तव्या यावदष्टशतं प्रत्येकं प्रत्येकं धूप्क्द्दुच्छुकानामिति। 'तत्थ णंजे से दाहिणे अंजनगपव्वए' इत्यादि, दक्षिणाअनकपर्वतस्यापि पूर्वदिग्भाव्यानकपर्वतस्येव निरवशेषं वक्तव्यं, नवरंनन्दापुष्करिणीनांनामनानात्वंतद्यथा-पूरवस्यांनन्दोत्तरा दक्षिणस्यांनन्दा अपरस्यामानन्दा उत्तरस्यां नन्दिवर्द्धना, शेषं तथैव ॥'त्त्थ् गंजे से पञ्चस्थिमिल्ले अंजनगपव्वतेतस्सणंचउद्दिसिंचत्तारि इत्यादि, पूर्वदिग्भाव्यञ्जनपर्वतस्येवपश्चिमदिग्भाव्यञ्जनपर्वतस्यापि वक्तव्यं यावप्रत्येकं प्रत्येकमष्टशतं धूपकडुच्छुकानां, नवरं नन्दापुष्करिणीनां नामनानात्वं, तद्यथा-पूर्वस्यादिशिभद्रादक्षिणस्यांविशालाअपरस्यांकुमुदाउत्तरस्यां पुण्डरीकिणी, शेषतथैव ॥एव्मुत्त्र्दिग्भाव्य्न्य्ज्ञ्क्प्र्व्तेव्क्त्व्य्ण्, नवरमत्रापिनन्दापुष्करिणीनांनामनानात्वं, तद्यथा--पूर्वस्यां दिशि विजया दक्षिणस्यां वैजयन्ता अपरस्यां जयन्ता उत्तरस्यामपराजिता, शेषं तथैव यावप्रत्येकं prtyekmttshtNdhuupkdducchukaanaamiti|ssoddshaanaampicaamiissaaNvaapiinaampaantraale प्रत्येकं प्रत्येकं रतिकरपर्वती जिनभवमण्डितशिखरौ शास्त्रन्तरेऽभिहिताविति सर्वसङ्ख्यया नन्दीश्वरद्वीपे द्वापञ्चाशत् सिद्धाय्त्नानि। _ 'तत्थ णमित्यादि, 'तत्र' तेषु सिद्धायतनेषु णमिति पूर्ववत् बहवो भवनपतिवानमन्तरज्योतिष्कवैमानिका देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्कमज्ञानोत्पादपरिनिर्वाणादिषुदेवकार्येषु देवसमितिषु एतदेव पर्यायद्वयेन व्याचष्टे-देवसमवायेषु Page #404 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 401 देवसमुदायेषुआगताः प्रभुदितप्रक्रीडिताअष्टाहिकारूपामहामहिमाः कुर्वन्तः सुखंसुखेन 'विहरन्ति' आसते |अदुत्त्र्ण्च्न्न्ण्गोय्मा!' इत्यादि, अथान्यद् गौतम! नन्दीश्वरवरे द्वीपेचक्रवालविष्कम्भेन बहुमध्यदेशभागे चतसृषु विदिक्षु एकैकस्यां विदिशि एकैकभावेन चत्वारो रतिकरपर्वताः प्रज्ञप्तास्तद्यथा-एक उत्तरपूर्वस्यां द्वितीयोदक्षिणपूर्वस्यां तृतीयोदक्षिणपरस्यांचतुर्थ उत्तरापरस्याम् "तेणमित्यादि,तेरतिकरपर्वतादशयोजनसहनाण्युर्ध्वमुच्चैस्त्वेन एकंयोजनसहनमुद्वेधेन सर्वत्रसमा झल्लरीसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशन योजनसहस्राणि षटत्रयोविंशानि योजनशतानि परिक्षेपेण सर्वात्मना रत्नमया अच्छा यावत्प्रतिरूपाः, तत्र योऽसावुत्तरपूर्वो रतिकरपर्वतस्यस्य चतुर्दिशि चतुर्दिक्षु एकैकस्यां दिशि एकैकराजधानीभावेन ईशानस्य देवेन्द्रस्य देवेन्द्रस्य देवरास्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्र राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि नन्दोत्तरा दक्षिणस्यांनन्दा पश्चिमायामुत्तरकुरा उत्तरस्यां देवकुरा, तत्र कृष्णायाः-कृष्णनामिकाया अग्रमहिष्या नन्दोत्तरा कृष्णराज्या नन्दा रामाया उत्तरकुरा रामरक्षित्या देवकुरा, तत्र योऽसौ दक्षिणपूर्वी रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणांजम्बूद्वीपप्रमामाश्चतन राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि सुमनाः दक्षिणस्यां सौमनसा अपरस्यामर्चिआली उत्तरस्यां मनोरमा । तत्र 'पद्माया' पद्मनामिकाया अग्रमहिष्या सुमनाः शिव्याः सौमनस् शच्याचार्चिआली अञ्जुकाया मनोरमा, तत्रयोऽसौ दक्षिणपश्चिमो रतिकरपर्वतस्यस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रभाणाश्चतम्न राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि भूता दक्षिमस्यां भूतावतंसा अपरस्यां गोस्तूपा उत्तरस्यां सुदर्शना, तत्र 'अमलायाः' अमलनामिकाया अग्रमहिष्या भूता राजधानी अप्सरसो भूतावतंसिका नवमिकाया गोस्तूपा रोहिण्याः सुदर्शना, तत्र योऽसावुत्तरपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तद्यधा-पूर्वस्यां दिशि रत्ला दक्षिणस्यां रलोचया अपरस्यां सर्वरला उत्तरस्यां रत्नश्चया, तत्र वसुनामिकाया अग्रमहिष्या रला वसुप्राप्ताया रलोचया वसुमित्रायाः सर्वरला वसुंधराया र्ल्स्न्य्च्या। रतिकरपर्वतचतुष्टयवक्तव्यताकेषुचिपुस्तकेषुसर्वथान shyte|kailaashrivaahnnaamaanau च द्वौ देवौ तत्र यताक्रमं पूर्वार्धापरार्धाधिपती महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, तत एवंनन्द्या-समृद्धया 'टुनदुसमृद्धौ इति वचनात् ईश्वरः-स्फातिमान्नतुनाम्नेतिनन्दीश्वरः तथा चाह- से eeNadveNa'mityAdhupasaMhAravAkyaM प्रतीत, चन्द्रादिसल्यासूत्रं प्राग्वत् ॥ मू. (295) नंदिस्सरवरणं दीवं णनदीसरोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव सव्वं तहेव अट्ठो जो खोदोदगस्स जाव सुमनसोमनसभद्दा एत्य दो देवा महिटीया जाव परिवसंति सेसं तहेव जाव तारग्गं । / वृ. 'नंदीसरण्ण मित्यादि, नन्दीश्वरं णमिति पूर्ववत् नन्दीश्वरोदो नाम सुमुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तान् संपरिक्षिप्य तिष्ठतियथैव क्षोदोदकसमुद्रस्य वक्तव्यता तथैवास्याप्यर्थसहिता वक्तव्या, नवरमत्र सुमनसुमनसौ च द्वौ देवौ वक्तव्यौ, तावतिशयेन 19126 Page #405 -------------------------------------------------------------------------- ________________ 402 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/295 स्फीतावितिननन्दीश्वरयोरुदकंयत्रासी नन्दीश्वरोदः, अथवा नन्दीश्वरवरंद्वीपंपरिवेष्टय स्थिति इति नन्दीश्वरंप्रति लग्रमुदकंयस्यासौन्दीश्वरोदः, एवंसर्वत्रापि समुद्रेषु द्वीपेषुच व्युत्पत्तिर्यथायोगं भाव्नीया। एवमेते जम्बूद्वीपादयो नन्दीश्वरसमुद्रपर्यवसाना एकप्रत्यवतारा उक्ताः, अत ऊर्ध्वमरुणादीन् द्वीपान् समुद्रांश्च प्रत्येकं त्रिप्रत्यवतारान् विवक्षुराह वृ. नंदीसरवरोदण्णं समुद्द' मित्यादि। म. (296) गंदीसरोदं समुदं अरुणे नामं दीवे वट्टे वलयागार जाव संपरिस्खित्ता णं चिट्ठति । अरुणे णं भंते ! दीवे किं समचकवालसंठिते विसमचकवालसंठिए ?, गोयमा! समचकवालसंठिते नो विसमचक्कवालसंठिते, केवतियं चक्कवालवि0 संठिते? संखेजाइंजोयणसयसहस्साइंचकवालविखंभेणं संखेमाइंजोयणसयसहस्साइंपरिक्खेवेणं पन्नते, पउमवरवमसंडदारा दारंतराय तहेव संखेजाइंजोयणसतसहस्साइंदारंतरंजाव अट्ठो, वावीओ खोतोदगपडिहत्थाओ उप्पातपव्वयका सव्ववैरामया अच्छा, असोग वीतसोगा य एत्य दुवे देवा हिड्डीया जाव परिवसंति, से तेण0 जाव संखेनं सव्वं । वृनन्दीश्वरोदं समुद्रमरुणो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य तिष्ठति । यैव क्षोदवरद्वीपवक्तव्यता सैवात्राप्यर्थसहिता वक्तव्या, नवरमत्र वाप्यादयः क्षीरो(क्षोदो)दकपरिपूर्णाः, पर्वतादयस्तु सर्वात्मना वज्रमया वक्तव्याः, अशोकवीतशोकौ च द्वौ देवी, सच देवप्रभया पर्वतादिगतवज्ररत्नप्रभया चारुण इति अरुन्न्नामा। मू. (297) अरुणण्णं दीवं अरुणोदे नामंसमुद्दे तस्सवितहेवपरिक्खेवोअट्ठोखोतोदगे नवरि सुभद्द सुमनभद्दा एत्य दो देवा महिद्दीया सेस्ण्थेव्॥ अरुणोदगंसमुदं अरुणवरे नामंदीवे वट्टे वलयागारसंठाण तहेव संखेजगं सब्बं जाव अट्ठो खोयोदगपडिहत्थाओ उप्पायपव्वतया सबवैरामयाअच्छा, अरुन्न्व्र्भ्द्दरुन्न्व्र्म्हाभ्द्दाएत्थ्दोदेवाम्हित्तीया। एवं अरुनवरोदेवि समुद्दे जाव देवा अरुणवरारुणमहावरा य एत्य दो देवा सेसं थेव्। अरुणवरोदण्णं समुई अरुणवरावभासे णामं दीवे वट्टे जाव देवा अरुणवरावभासभद्दारुणवरावभासमहाभहा एत्थ दो देवा महिडीया । एवं अरुणवरावभासे समुद्दे नवरि देवा अरुणवरावभासवरारुणवरावभासमहावरा एत्थ दो देवा म्हिद्दीया। वृ. 'aruNaNNa'mityAdi, अरुणंणमिति पूर्ववत्द्वीपमरुणोदोनाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य यदिवा सुभद्रसुमनोभद्रदेवाभरणधुत्याऽरुणंआरक्तमुदकं य्स्यासाव्रुन्नोद्य्ः। 'अरुणोदण्ण मित्यादि, अरुणोदंसमुद्रमरुणवरो नाम द्वीपो वृत्तो वलयाकारसंस्थितो यावत्परिक्षिप्य तिष्ठति । अत्रापि वक्तव्यता सैव नवरमत्रारुणवरमद्रारुणवरमहाभद्री देवौ वाच्यौ, नामव्युत्पत्तिभावनाऽपि स्वधिया भावनीया । अरुणवरद्वीपमरुणवरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य तिस्स्त्थ्ति। अत्रापि वक्तव्यता सैव नवरमरुणवरा-रुणमहावरावत्र देवी। __ अरुणवरोदं समुद्रमरुणवरावभासो नाम द्वीपो वृत्तो यावत्परिक्षिप्य तिष्ठति, वक्तव्यता अत्रापिक्षोदवरद्वीपवत् नवरमत्रारुणवरावभासभद्रारुणवरावभासमहाभद्रौदेवौ । अरुणावभासं Page #406 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, दीव0 403 द्वीपमरुणावभासो नाम समुद्रो वृत्तो यावत्परिक्षिप्य तिष्ठति, वक्तव्यताऽत्रापि क्षोदोदसमुद्रवत् नवरमत्रारुणवरावभासवरारुणवरावभासमहावरी देवी । तदेवमरुणोद्वीपःसमुद्रश्चत्रिप्रत्यवतार उक्तस्तद्यथा-अरुणो द्वीपोऽरुणः समुद्रः अरुणवरोद्वीपः अरुणवरः समुद्रः अरुणवरावभासो द्वीपोऽरुणवरावभासः स्मुद्र्ः। मू. (298) कुंडले दीवे कुंडलभद्दकुंडलमहाभद्दा दो देवा महितीया, कुंडलोदे समुद्दे चक्खुसुभचक्खुकंता एत्थ दो देवा ma0 / कुंडलवरे दीवे कुंडलवरभद्दकुंडलवरमहाभद्दा एत्थ दो देवा महिड्डीया, कुंडलवरोदे समुद्दे कुंडलवर वर] कुंडलवरमहावरा एत्य दो देवा ma0/ कुंडलवरावभासे दीवे कुंडलवरावभासभद्दकुंडलवरावभासमहाभद्दा एत्य दो देवा0॥ कुंडलवरोभासोदे समुद्दे कुंडलवरोभासवरकुंडलववरोभासमहावरा एत्य दो देवा ma0 जावपलिओवमद्वितीया privsNti। vR. एवं कुण्डलो द्वीपः कुण्डलः समुद्रश्च त्रिप्रत्यवतारो वक्तव्यस्तद्यथा-अरुणवरावमाससमुद्रपरिक्षेपीकुण्डलोद्वीपः तत्परिक्षेपीकुण्डलःसमुद्रःतत्परिक्षेपीकुण्डलवरोद्वीपः तत्परिक्षेपी कुण्डलवरः समुद्रः तत्परिक्षेपी कुण्डलवरावभासो द्वीपः तत्परिक्षेपी कुण्डलवरावभासः समुद्रः, वक्तव्यता सर्वत्रापि क्षोदवरद्वीपक्षोदोदसमुद्रवद्दष्टव्या, नवरं देवतानामिदं नामनानात्वं-कुण्डले द्वीपे कुण्डलभद्रकुण्डलमहाभद्रौ द्वौ देवी, कुण्डलसमुद्रे चक्षुशुभचक्षुकान्ती, कुण्डलवरे द्वीपे कुण्डलवरभद्रकुण्डलवरमहाभद्री, कुण्डलवरेसमुद्रेकुण्डलवरकुण्डलवरमहावरौकुण्डलवरावमासे द्वीपे कुन्न्द्द्ल्व्राव्भास्भ्द्र्कुन्न्द्द्ल्व्राव्भास्म्हाभ्द्री,कुन्न्द्द्ल्व्राव्भासेस्मुद्रेकुन्न्द्द्ल्व्राव्भास्व्र्कुन्न्द्द्ल्व्राव्भास्म्हाद्रौ। मू. (299) कुंडलवरोभासं णं समुदं रुचगे नामं दीवे वट्टे वलया0 जाव चिट्ठति, किं समचक्क0 विसमचक्कवाल0 ?, गोयमा ! समचक्कवाल0 नो विसमचक्कवालसंठिते, केवतियं चकवाल पन्नते?, सबट्ट मनोरमा एत्त दो देवा सेसं थेव्। ___ रुयगोदे नामंसमुदजहाकोदोदेसमुद्देसंखेज्जाइंजोयणसतसहस्साइंचकवालवि0 संखेजाई जोयणसतसहस्साई परिक्खेवेणं दारा दारंतरपि संखेजाई जोतिसंपि सव्वं संखेनं भाणियब्वं, अट्ठोवि जहेव खोदोदस्स नवरि सुमनसोमनसा एत्थ दो देवा महिद्दीया तहेव रुयगाओ आढतं असंखेनं विखंबा परिक्खेवो दारा दारतरं च जोइसं स सव्वं असंखेजं भाणियव्वं । रुयगोदण्णं समुदं रुयगवरं णं दीवे वट्टे रुयगवरभद्दरुयगवरमहामदा एत्य दो देवा रुयगवरोदे रुयगवररुयगवरमहावरा एत्थ दो देवा म्हिद्दीया। रुयगवरावभासे दीवेरुयगवरावभासभद्दरुयगवरावभासमहाभदाएत्थदो देवा महिहीया रुयगवरावभासे समुद्दे रुयगवरावभासवररुयगवरावभासमहावरा एत्य0 / वृ.कुण्डलवरावभाससमुद्रपरिक्षेपी रुचको द्वीपो रुचकद्वीपपरिक्षेपी रुचकः समुद्रः तत्परिक्षेपी रुचकवरो द्वीपस्तत्वरिक्षेपी रुचकवरः समुद्रः तत्परिक्षेपी रुचकवरावभासो द्वीपः तत्परिक्षेपी रुचकवरावभासः समुद्रः, वक्तव्यता सर्वत्रापिप्राग्वत् नवरं देवनामनानात्वं, रुचके द्वीपे सर्वार्थमनोरमौ देवी, रुचकसमुद्रे सुम्न्ःसौम्न्सौ। रुचकवरे द्वीपेरुचकवरभद्ररुचकवरमहाभद्रौ, रुचकवरेसमुद्रेरुचकवररुचकवरमहावरी, Page #407 -------------------------------------------------------------------------- ________________ - - -- 404 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/299 रुचकवरावभासे द्वीपे रुचकवरावभासभद्ररुचकवरावभासमहाभद्रौ, रुचकवरावभासे समुद्रे रुचकवरावभासवररुचकवरावभासमहावरी, एतावता granthena yadanyatra ptthyte||1|| "jaMbUddIve लवणे घायै कालोय पुक्खरे व्रुन्ने। खीरघयखोयनंदी अरुणवरे कुंडले ruyge|" iti। तद्भावितम् । अतऊर्चतुयानि लोके शजध्वजकलशश्रीवत्सादीनि शुभानि नामानि तत्रामानो द्वीपसमुद्राः प्रत्येतव्याः,सर्वेऽपिच त्रिप्रत्यवताराः, अपान्तरालेचभुजगवरः कुशवरः कौश्चवर इति । तथा यानि कानिचिदाभरणनामानि हारार्द्धहारप्रभृतीनि यानि वस्तुनामानि आजिनादीनि यानि गन्धनामानि कोष्ठादीनि यान्युत्पलनामानि जलरुहचन्द्रोदद्योतप्रमुखाणि यानि च तिलकप्रभृतीनि वृक्षनामानि यानिच पृथिव्याः "पुढवीसकरावालुया उ उवले सिलाय लोणूसे" इत्यादिषट्त्रिंशभेद-भिन्नाया निधीनां नवानां रलानांचतुर्दशानां चक्रवर्तिसम्बन्धिनां वर्षधरपर्वतानां क्षुल्लहिमवदादीनांहदाना-पद्ममहापमानांनदीनां गङ्गासिन्धुप्रभृतीनांमहानदीनां अन्तरनदीनां च विजयानां- कच्छादीनां द्वात्रिंशतो वक्षस्कारपर्वताना-माल्यवदादीनां कल्पानां-सौधर्मादीनां द्वादशानाम् इन्द्राणां शक्रादीनां दशानां कुरूणां-देवकुरुत्तरकुरूणां मन्दरस्य मेरोःआवासानां-शक्रादिसम्बन्धिनां मेरुप्रत्यासत्रादीनां भवनपत्यादिसम्बन्धिनांच कूटानां क्षुल्लहिमवदादिसम्बन्धिनांनक्षत्राणां कृत्तिकादीनामष्टाविंशतःचन्द्राणांसूर्याणांच नामानि तानि सर्वाण्यपि द्वीपसमुद्रेषु त्रिप्रत्यवताराणि वक्तव्यानीति दिदयिषुराह (300) हारदीवे हारमबहारमहाभद्दा एत्याहारसमुद्दे हारवरहारवरमहावरा एत्य दो देवा महिटीया हारवरोदे हारवरभद्दहारवरमहाभद्दा एत्य दो देवा म्हिस्स्त्तीया। हारवरोए समुद्दे हारवरहारवरमहावरा एत्य0 / हारवरावभासे दीवे हारवरावभासमबहारवरावभासमहाभद्दा ety0| हारवरावभासोए समुद्दे हारवरावभासवरहारवरावभासमहावरा एत्थ्0| एवं सव्वेवि तिपडोयारा नेतव्वा जाव सूरवरोभासोए समुद्दे, दीवेसु भहनामा वरनामा होति उदहीसु, जाव पच्छिमभावं च खोतवरादीसु सयंभूरमणपजंतेसु वावीओ खोओदगपडिहत्थाओ पव्वयका य सव्ववैरामया । देवदीवे दीवे 2 दो देवा महिटीया देवभद्ददेवमहाभद्दा एत्थ0 देवोदे समुद्दे देववरदेवमहावरा एत्थ0 जाव सयंभूरमणे दीवे सयंभूरमणभद्दसयंभूरमणमहाभद्दा एत्य दो देवा म्हित्तीया। ___सयंभुरमणण्णं दीवं सयंभुरमणोदे नामं समुहे बट्टे वलया0 जाव असंखेज्जाई जोयणसतसहस्साई परिक्खेवेणं जावन अट्ठो, गोयमा! सयंभुरमणोदए उदए अच्छे पत्ये जच्चे तणुए फलिहवण्णाभे पगतीए उदगरसेणं पन्नत्ते । सयंभुरमणवरसयंभुरमणमहावरा इत्य दो देवा महि ष्टीया, सेसंतहेव जाव असंखेजाओ तारागणकोडिकोडीओ सोभेसु वा 3 ॥ वृ. 'एवं हारदीवे' इत्यादि, एवं च हारो द्वीपो हारोदः समुद्रः, हारवरो द्वीपो हारवरः समुद्रः, हारवरावभासो द्वीपो हारवरावभासः समुद्रः, द्वीपसमुद्रवक्तव्यता पूर्ववत्, नवरं हारे द्वीपेहारभद्रहारमहाभद्रौदेवौहारे समुद्रे हारवरहारमहावरौ, हारवरे द्वीपेहारवरभद्रहारवरमहाभद्रौ, हारवरे समुद्रे हारवरहारवरमहावरौ, हारवरावभासे द्वीपे हारवरावभसभद्रहारवरावभासमहाभद्रौ, हारवरावभासे समुद्रे हारवरावभासवरहारवरावभासमहावरौ । Page #408 -------------------------------------------------------------------------- ________________ 405 प्रतिपत्तिः-3, दीव0 एवं शेषाणामप्याभरणनाम्नांत्रिप्रत्यवतारोवक्तव्यः-अर्द्धहारोद्वीपः-अर्द्धहारःसमुद्रः, अर्द्धहारवरो द्वीपः अर्द्धहारवरः समुद्रः, अर्द्धहारवरावभासो द्वीपः अर्द्धहारवरावभासः समुद्रः, कनकावलिद्वीपः कनकावलिसमुद्रः, कनकावलिवरो द्वीपः कन0va0 समुद्रः, कनकावलिवरावभासो द्वीपः कनकावलिवरावभासः समुद्रः, रलावलिईपः रलावलि समुद्रः, रलावलिवरो द्वीपः रत्नावलिवरः समुद्रः, रत्नावलिवरावभासो द्वीपः रत्नावलीवरावभासः समुद्रः मुक्तावली द्वीपः मुक्तावली समुद्रः मुक्तावलीवरोद्वीपः मुक्तावलीवरः समुद्रः मुक्तावलिवरावभासो द्वीपो मुक्तावलिवरावभासः समुद्रः । वस्तुनामचिन्तायामपि आजिनो द्वीपः आजिनः समुद्रः, आजिनवरो द्वीपः आजिनवरः समुद्रः, आजिनवरावभासो द्वीपः आजिनवरावभासः समुद्र इत्यादि। देवचिन्तायामपि अर्द्धहारे द्वीपेऽर्द्धहारभद्रार्द्धहारमहाभद्री देवी, अर्द्धहारे समुद्रेऽहारवरार्द्धहारमहावरौ, अर्द्धहारवरे द्वीपेऽर्द्धहारवरभद्रार्द्धहारवरमहाभद्रौ, अर्द्धहारवरेसमुद्रेऽहारवरार्द्धहारवरमहावरौ, अर्द्धहारावभासे द्वीपेऽर्द्धहारवरावभासभद्राद्धहारवरावभासमहाभद्रौ, अर्द्धहारवरावभासे समुद्रेऽर्द्धहारवरावभासवरार्द्धहारवरावभासमहावरौ, कनकावलिद्वीपे कनकावलिभद्रकनकावलिमहाभद्रौ, कनकावलौ समुद्रे कनकावलिवरकनकावलिमहावरी, कनकावलिवरे द्वीपे कनकावलिवरभद्रकनकावलिवरमहाभद्रौ, कनकावलिवरे समुद्रे कनकावलिवरकनकावलिवरमहावरौ, कनकावलिवरावभासे द्वीपे कनकावलिवरावभासभद्रकनकावलिवरावभासमहाभद्रौ, रत्नावलौ समुद्रे रत्लावलिवररलावलिमहावरौ, रत्नावलिवरे द्वीपेरत्नावलिवरभद्ररत्नावलिवरमहाभद्री, रत्नावलिवरे समुद्रे रत्नावलिवररत्नावलीवरमहावरौ, रलावलिवरावभासे द्वीपेरलावलिवरावभासभद्ररलावलिवरावभासमहाभद्रौ, रत्नावलिवरावभासे समुद्रे र्त्नाव्लिव्राव्भास्व्र्र्लाव्लिव्राव्भास्म्हाव्रौ। मुक्तावलौ द्वीपेमुक्तावलिभद्रमुक्तावलिमहाभद्री, मुक्तावलीसमुद्रेमुक्तावलिवरमुक्तावलिमहावरौ, मुक्तावलिवरे द्वीपे मुक्तावलिवरभद्रमुक्तावलिवरमहाभद्रौ, मुक्तावलिवरे समुद्रे मुक्तावलिवरमुक्तावलिमहावरी, मुक्तावलिवरावभासे द्वीपे मुक्तालिवरावभासभद्रमुक्तावलिवरावभासमहाभद्रौ, मुक्तावलिवरावभासे समुद्रे मुक्तावलिवरावभासवरमुक्तावलिवरावभासमहावरौ, आजिनेद्वीपेआजिनभद्राजिनमहाभद्री, आजिनेसमुद्रे आजिनवराजिनवरमहावरी, आजिनवरे द्वीपे आजिनवरभद्राजिनवरमहाभद्रौ, आजिनवरे समुद्रे आजिनवराजिनवरमहावरी, आजिनवरावभासे द्वीपे आजिनवरावभासभद्राजिनवरावभासमहाभद्रौ,आजिनवरावभासेसमुद्रे आजिनवरावभासवराजिनवरावभासमहावरौ । एवं सर्वत्रापि त्रिः प्रत्यवतारो देवानां नामानि च भावनीयानि यावत् सूर्यो द्वीपः सूर्य समुद्रः, सूर्यवरो द्वीपः सूर्यवरः समुद्रः, सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, आह च मूलचूर्णिकृत-'अरुणाई द्वीसमुद्रातिपडोयारायावत् सूर्यावभासः samudraH"tatrasUrye द्वीयेसूर्यभद्रसूर्यमहाभद्रौ देवी, सूर्ये समुद्रे सूर्यवरसूर्यमहाचरौ, सूर्यवरे द्वीपे सूर्यवरभद्रसूर्यवरमहाभद्रौ, सूर्यवरे समुद्रे सूर्यवरसूर्यमहावरौ, सूर्यवरावभासे द्वीपे सूर्यवरावभासभद्रसूर्यवरावभासमहाभद्रौ, सूर्यवरावभासे समुद्रे सूर्य्व्राव्भास्व्र्सूर्य्व्राव्भास्म्हाव्रौ। Page #409 -------------------------------------------------------------------------- ________________ 406 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/300 सूर्यवरावभाससमुद्रात्परं यदस्ति तदाह--'सूरवरावभासणं समुदं देवे नाम दीवे वट्टे इत्यादि, सूर्यवरावभासंणमिति पूर्ववत् समुद्रं देवो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः समन्तात्संपरिक्षिप्य तिष्ठति । देवेणं भंते! दीवे किं समचक्कवालसंठिते विसमचक्कवालसंठिए गोयमा ! समचक्कवालसंठिए नो विसमचक्कवालसंठिए, देवेणं भंते ! दीवे केवैयं चकवालविक्खंभेणंकेवैयंपरिक्खेवणंपन्नत्ते?,गोयमा! असंखेज्जाइंजोयणसहस्साइं चक्कवालविस्खंभेणं, असंखेज्जाइंजोयणसयसहस्साइंपरिक्खेवणं पन्नत्ते, सेणंएगाएपउमवरवेइयाए एगेणं वनसंडेणं परिक्खित्ते' सुगम, नवरम् एकया पावरवेदिकयाऽष्टयोजनोच्छ्रयजगत्युपरिभाविन्येति द्रष्टव्यं, एवमेकेन वनषण्डेन च, इदंतुसूत्रंबहुषु पुस्तके नश्यतेकेषुचित् तहेवे त्यतिदेश इति लिखितं । ___कैणं भंते!' इत्यादि, कति भदन्त ! देवस्य द्वीपस्य द्वाराणिप्रज्ञप्तानि?,भगवानाहगौतम! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं । / 'कहिणं भंते ! देवस्स दीवस्सेऽत्यादि, क भदन्त ! देवस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाहगौतम! देवद्वीपपूर्वार्द्धपर्यन्ते देवसमुद्रस्यपूर्वा (पश्चा)द्धस्य पश्चिमदिशि 'अत्र' एतस्मिन्नवकाशे विजयं नाम द्वारं प्रज्ञप्तं, प्रमाणं वर्णकश्च जम्बूद्वीपविजयद्वारवत्, नामान्वर्धसूरमपि तथैव ॥ 'कहिणंभंते इत्यादि, कव भदन्त! विजयस्य देवस्यविजया नाम राजधानी प्रज्ञप्ता?, भगवानाहगो0 विजयस्य द्वारस्यपश्चिमदिशितिर्यगसङ्घयेयानियोजनशतसहस्राण्यवगाह्यात्रान्तरेविजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता, साचजम्बूद्वीपविजयद्वाराधिपतिविजयदेवस्येव वक्तव्या एवं वैजयन्तजयन्तापरिजिताद्वारवक्तव्यताऽपि भावनीया, ज्योतिषवक्तव्यता सर्वाऽप्यसङ्ख्येयतया वक्तव्या, नामान्वर्थचिन्तायामपि देवभद्रदेवमहाभद्रौ वक्तव्यौ, शेषं स्र्व्म्रुन्न्त्त्त्तीप्व्त्॥ देवण्णं dIva'mityAdi, देवं णमिति पूर्ववत्द्वीपं देवः समुद्रो वृत्तोवलयाकारसंस्थानसंस्थितोयावत्परिक्षिप्य तिष्ठति, अत्रापि समचक्रवालादिसूत्राणितथैव नवरं देवोदकस्य समुद्रस्य विजयद्वारं देवोदसमुद्रपूर्वार्द्धपर्यन्ते नागद्वीपपूर्वा (पश्चा) पश्चिमदिशिअत्रेति वक्तव्यं, राजधानी विजयद्वारस्यपश्चिमदिशिअत्रेति वक्तव्यं, राजधानी विजयद्वारस्यपश्चिमदिशि देवसमुद्र तिर्यगसङ्खयेयानि योजनशतसहस्राण्यवगाह्य व्क्त्व्या। एवं वैजयन्तजयन्तापराजितद्वारवक्तव्यताऽपि भावनीया, नामान्वर्थचिन्तायामपि देववरदेवमहावरी देवी, शेषं तथैव यथा देवो द्वीपो, नवरं नागे द्वीप नागभद्रनागमहाभद्रौ, यथा देवः समुद्रःतथा नागः समुद्रः, नवरं नागसमुद्रे नागवरनागमहावरी, एवं यक्षादयोऽपिद्वीपसमुद्रा वक्तव्याः, नवरं यक्षे द्वीपे यक्षभद्रयक्षमहाभद्री देवी, यक्षे समुद्रे यक्षवरयक्षमहावरौ, भूते द्वीपे भूतभद्रभूतमहाभद्रौ, भूतेसमुद्रे भूतवरभूतमहावरौ, स्वयम्भूरमणे द्वीपे स्वयम्भूरमणभद्रस्वयम्भूरमणमहाभद्रौ, स्वयम्भूरमणे समुद्रे स्वयम्भूवरस्वयम्भूमहावरौ, इह देवादिषु पञ्चसु पञ्चसु द्वीपेषु पञ्चसु 2 समुद्रेषु त्रिप्रत्यवतारता नास्ति, तत एकैकतयैते वक्तव्याः तथा चाह-"देवेनागे जक्खे भूए य सयम्भूरमणे अ एकेके भान्निय्व्वो|" मूलटीकाकारोऽप्याह "देवादयोऽन्त्याएकाकारा" इति, चूर्णिकारोऽप्याह-"देवेनागेजक्खे भूए यसयंभूरमणे एतेऽन्तिमाः पञ्च एकैकाः प्रतिपत्तव्याः" नन्दीश्वरादिद्वीपानां स्वयम्भूरमणद्वीपपर्यवसानानामन्चर्थचिन्तायां वाप्यः पुष्करिण्यःचशब्दाद् दीर्घिकादयश्च क्षीरो(क्षोदो)दकपरिपूर्णा वक्तव्याः, Page #410 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, दीव0 पर्वतादयश्च सर्वात्मा वज्रमयाः, नन्दीश्वरसमुद्रादीनां भूतसमुद्रपर्यवसानानामन्वर्थचिन्तायामुदकमिक्षुरससध्शं वक्तव्यं, स्वयम्भूरमणसमुद्रस्य पुष्करोदसध्शं, 'रुयगाईण' मित्यादि प्रथमोऽसङ्घयेयप्रमाणतया रुचकनामा यो द्वीपस्तदादीनां द्वीपसमुद्राणां विष्कम्भपरिक्षेपद्वारान्तराणि ज्योतिष्कं चाविशेषेणासङ्घयेया वेदितव्यं । 407 साम्प्रतमेकैकेन जम्बूद्वीपादिनाम्ना कियन्ती द्वीपाः समुद्राश्च ? इति निर्णेतुकाम आहसू. (301) केवैया णं भंते! जंबुद्दीवा दीवा नामधेजेहिं पन्नत्ता ?, गोयमा ! असंखेज्जा जंबुद्दीवा 2 नामधेजेहिं पन्नत्ता, केवतिया णं भंते! लवणसमुद्रा 2 पन्नत्ता ?, गोयमा ! असंखेजा लवणसमुद्दा नामधेजेहिं पन्नत्ता, एवं धायतिसंडावि, एवं जाव असंखेजा सूरदीवा नामधेजेहि y। एगे देवे दीवे पन्नत्ते एगे देवोदे समुद्दे पन्नत्ते, एवं णागे जक्खे भूते जाव एगे सयंभूरमणे दीवे एगे सयंभूरमणसमुद्दे नामधेज्जेणं पन्नत्ते । वृ. 'केवैयाण' मित्यादि कियन्तो भदन्त ! जम्बूद्वीपा द्वीपाः प्रज्ञप्ताः ?, जम्बूद्वीपादिनाम्ना कियन्त द्वीपाः प्रज्ञप्ता इत्यर्थः, एवमुक्ते भगवानाह - गौतम ! असङ्घयेय जम्बूद्वीपा द्वीपाः प्रज्ञप्ताः, जम्बूद्वीपा इति नाम्नाऽसङ्घयेया द्वीपा इति भावः, एवं लवण इति नाम्नाऽसङ्घयेयाः समुद्राः, घातकीषण्ड इति नाम्नाऽसङ्घयेया द्वीपाः, कालोद इति नाम्नाऽसङ्घयेयाः समुद्राः, एवं यावत्सूर्यवरावभास इति नाम्नाऽसङ्घयेयाः समुद्राः, तथा चाह - ' एवं जाव' इत्यादि । 'एवं' उक्तेन प्रकारेण तावद्वाच्यं यावदसङ्घयेयाः सूर्या सूर्य इति नाम्ना त्रिप्रत्यवतारपतितेनेति गम्यते, अरुणादारभ्य देवद्वीपादर्वाक् सर्वेषामेव त्रिप्रत्यवतारतयाऽनन्तरमेवाभिधानात् समुद्राः प्रज्ञप्ताः ॥ सम्प्रति देवादीनधकृत्य प्रश्ननिर्वचनसूत्राण्याह- 'कै णं भंते' इत्यादि, कति भदन्त ! देवद्वीपाः प्रज्ञप्ताः ?, भगवानाह - गौतम ! एको देवद्वीपः प्रज्ञप्तः, एवं दशाप्येते एकाकारा वक्तव्याः, तथा चाह - 'एव जाव एगे सयंभूरमणे समुद्दे पन्नत्ते' इति । मू. (302) लवणस्स णं भंते! समुद्दस्स उदए केरिसए अस्साएणं पन्नत्ते ?, गोयमा ! लवणस्स उदए आइले रैले लिंदे लवणे कडुए अपेज्जे बहूणं दुपयचउप्पयमिगपसुपक्खिसरिसवाणं गन्नत्त तज्जोणियाणं सत्ताणं ॥ कालोयस्स णं भंते ! समुदस्स उदए केरिसए अस्साएणं पन्नत्ते ? गोयमा ! आसले पेसले मांसले कालए मासरासिवण्णाभे पगतीए उदगरसेणं पन्नत्ते पुक्खरोदगस्स णं भंते! समुद्दस्स उदए केरिसए पन्नत्ते ?, गोयमा ! अच्छे जचे तणुए फालियवण्णा पगती उदगरसेणं पन्नत्ते ॥ वरुणोदसणं भंते!, गोयमा! से जहा नामए-पत्तासवेति वा चोयासवेति वा खजूर सारेति वा सुपिक्कखोतरसेति वा मेरएति वा काविसायणेति वा चंदप्पभाति वा मनसिलाति वा वरसीधूति वा पवरवारुणी वा अट्ठपिट्ठपरिणिट्ठिताति वा जंबुफलकालिया वरप्पसण्णा उक्कोसमदप्पत्ता ईसिउट्टावलंबिणी ईसितंबच्छिकरणी ईसिवोच्छेयकरणी आसला मांसला पेसला वण्णेणं उववेता जाव नो तिणट्टे समट्टे, वारुणोदए इत्तो इट्ठतरए चैव जाव अस्साएणं pa0 / खीरोदस्स णं भंते! उदए केरिसए अस्साएणं पन्नत्ते ?, गोयमा ! से जहा नामए- रन्नो चाउरंतचक्कवट्टिस्स चाउरके गोखीरे पज्जत्तिमंदग्गिसुकड्ढिते आउत्तरखंडमच्छंडितोववेते वण्णेणं उववेते जाव फासेण उववेए, भवे एयारूवे सिया ?, नो तिणट्टे समट्टे, गोयमा ! खीरोयस्स0 Page #411 -------------------------------------------------------------------------- ________________ 408 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/302 एत्तो इट्ठ जाव अस्साएणं पन्नते । घतोदस्स णं से जहा नामए सारतिकस्स गोघयवरस्स मंड सल्लैकण्णियारपुष्फवण्णाभेसकसितौदारसज्झवीदिते वण्णेणंउववेतेजावफासेणय उववेए, भवेएयास्वेसिया?, नोतिणटेसमटे, इत्तोइट्टयरो0 खोदोदस्स से जहा नामएउच्छृण जच्चपुंडकाण हरियालपिंडराणं भेरुंडछणाण वा कालपोराणं तिभागनिव्वाडियवाडगाणं बलवगणरजतपरिगालियमित्ताणंजेयरसे होजा वत्यपरिभूए चाउचातगसुवासिते इहियपत्थे लहुए वण्णेणं उववेए जाव भवेयारूवे सिया?, नो तिणढे समढे, एत्तो इत्थ्य्रा0| एवंसेसगाणवि समुदाणं भेदोजाव सयंभुरमणस्स, नवरिअच्छेजच्चेपत्थेजहापुक्खरोदस्स कतिणंभंते! समुद्दापत्तेगरसापण्णता?, गोयमा! चत्तारि समुद्दा पत्तेगरसापण्णता, तंजहा-लवमे वरुणोदे खीरोदे घयोदे । कति णं भंते ! समुद्दा पगतीए उदगरसे णं पन्नत्ता?, गोयमा! तओ समुद्दा पगतीए उदगरसेणं पन्नत्ता, तंजहा-कालोए पुखरोए सयंभुरमणे, अवसेसा समुद्दा उस्सण्णं खोतरसा paM0 समणाउसो! ॥ वृ. 'लवणे णं समुद्दे केरिसए आसाएणं पन्नत्ते?' इत्यादीनि तु लवणकालोदपुष्करोदवरुणोदक्षीरोदघृतोदक्षोदोदविषयाणि सप्त सूत्राणिस्वयंभावनीयानि, भावार्थस्य प्रागेवाभिहितत्वात्, शेषाः समुद्रा यथा क्षोदोदः समुद्रस्तथा प्रतिपत्तव्याः, नवरं स्वयम्भूरमणसमुद्रो यथा पुष्करोदः । सम्प्रति ये प्रत्येकरसा ये च प्रकृत्युदकरसास्तान् वैविक्त्येनाह-'कैणं भंते !' इत्यादि, कति भदन्त ! समुद्राः 'प्रत्येकरसाः' समुद्रान्तरैः सहासाधारणरसः प्रज्ञप्ताः ?, भगवानाहगौतम ! चत्वारः प्रत्येकरसाः प्रज्ञप्तास्तद्यथा-लवणोदः वरुणोदः क्षीरोदः घृतोदः, न हि लवणो वरुणोदः क्षीरोदो घृतोदो वाऽन्यः समुद्रो यथोक्तरसः समस्ति तत एते चत्वारोऽपिप्रत्येकरसाः 'कैणमित्यादि, कति भदन्त ! समुद्राः प्रकृत्या उदकरसाः प्रज्ञप्ताः ?, भगवानाहगौतम ! त्रयः समुद्राः प्रकृत्या उदकरसेन प्रज्ञप्ताः, तद्यथा-कालोदः पुष्करोदः स्वयम्भूरमणः, अवशेषाः समुद्राः 'उस्सन' बाहुल्येन क्षोदरसाः प्रज्ञप्ताः । / मू. (303) कति णं भंते ! समुद्दा बहुमच्छकच्छभाइण्णा पन्नत्ता ?, गोयमा ! तओ समुद्दा बहुमच्छकच्छभाइण्णा पन्नत्ता, तंजहा-लवणे कालोए सयंभुरमणे, अवसेसा समुद्दा अप्पमच्छकच्छभाइण्णा पन्नता समणाउसो!! लवणे णं भंते ! समुद्दे कति मच्छजातिकुलकोडिजोणीपमुहसयसहस्सा पन्नता ?, गोयमा! सत्त मच्छजातिकुलकोडीजोणीसमुहसतसहस्सा पन्नत्ता । / कालोए णं भंते ! समुद्दे कति मच्छजाति0 पन्नता?, गोयमा! नव म्च्छ्जातिकुल्कोद्दीजोन्नी0॥ सयंभुरमणे णं भंते ! समुद्दे0, अद्धतेरस मच्छजातिकुलकोडीजोणीपमुहसतसहस्सा पन्नता ॥ लवणे णं भंते समुद्दे मच्छाणं केमहालिया सरीरोगाहणा पन्नत्ता go0?, जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं पंचजोयणसयाइं ॥ एवं कालोए u0 सत्त जोय्न्न्स्ताई। सयंभूरमणे जहन्नेणं अंगुलस्स असंखेज्जति0 उक्कोसेणं दस जोय्न्न्स्ताई। वृ. 'कैणं भंते!' इत्यादि, कति भदन्त ! समुद्रा बहुमत्स्यकच्छपाकीर्णाः प्रज्ञप्ताः ?, भगवानाह-गौतम ! त्रयः समुद्राः बहुमत्स्यकच्छपाकीर्णा प्रज्ञप्ता, तद्यथा-लवणः कालोदः स्वयम्भूरमणः, अवशेषाः समुद्रा अल्पमत्स्यकच्छपाकीर्णाप्रज्ञप्ताः नपुनर्निर्मत्स्यकच्छपाः प्रज्ञप्ता Page #412 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3,दीव0 409 हे श्रमण ! हे आयुष्मन् !! सम्प्रति लवणादिषु मत्स्यकुलकोडिपरिज्ञानार्थमाह-'लवणे णं भंते !' इत्यादि, लवणे भदन्त! समुद्रे कति' किंप्रमाणानि जातिप्रधानानि कुलानि 2 जातिकुलानां कोट्यो जातिकुलकोट्यः मत्स्यानांजातिकुलकोटयो मत्स्यजातिकुलकोटयस्तासांयोनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणिप्रज्ञप्तानि?, इहैकस्यामपियोनौ अनेकानि जातिकुलानि भवन्ति, यथा एकस्यामेव छगणयोनौकृमिकोटिकुलमिलिकाकुलं वृश्चिककुलमित्यादि तत उक्तं योनिप्रमुखसतसहस्राणीति, भगवानाह-go0 ! सप्त जलमत्स्यजातिकुलकोटीनांयोनिप्रमुखाणिशतसहस्राणि, एवं कालोदसूत्रं स्वयम्भूरमणसूत्रमपि भावनीयं, नवरंकालोदे नव मत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि, स्वयम्भूरमणसमुद्रेऽर्द्धत्रयोदश |अधुना लवणादिषुमत्स्यप्रमाणमभिधित्सुराह- 'लवणे णं भंते !' इत्यादि, लवणे भदन्त समुद्रे मत्स्यानां केमहालिका' किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह-go0 जघन्येनाङ्गुलासङ्घयेयभाग उत्कर्षेण पञ्च योजनशतानि । एवं कालोदस्वयम्भूरमणसमुद्रविषये अपि सूत्रे भावनीये, नवरं कालोदे उत्कर्षतः सप्त योजनशतानि स्वयम्भूरमणे योजनसहस्रम् ॥ मू. (304) केवतिया णं भंते ! दीवसमुद्दा नामधेजेहिं पन्नत्ता?, गोयमा! जावतिया लोगे सुभा नामा सुभा वण्णा जाव सुभा फासा एलतिया दीवसमुद्दा नामधेजेहिं प्न्न्त्ता। केवतियाणंभंते! दीवसमुद्दा उद्धारसमएणंपन्नत्ता?, गोयमा! जावतिया अड्डाइजाणं सागरोवमाणं उद्धारसमया एवतिया दीवसमुद्दा उद्धारसमएणं प्न्त्ता||| वृ. 'केवैया णमंते!' इत्यादि, कियनतो भदन्त ! द्वीपसमुद्रानामधेयैः प्रज्ञप्ताः?, यदि नाम सङ्ख्यातुमिष्यन्ते तदा कियन्तस्ते प्रज्ञप्ता इत्यर्थः, इयमत्र भावना-इहैकैकेन नाम्नाऽसङ्घयेया द्वीपा असङ्ख्येयाः समुद्राः प्रोच्यन्ते अन्तिमान् देवादीन् पञ्च द्वीपान् पञ्च समुद्रान् मुक्त्वा, ततः सर्वसङ्ख्यया कियन्तिद्वीपसमुद्राणां नामानि? इति, भगवानाह-गौतम! यावन्ति लोके सामान्यतः 'सुभानि नामानि' शङ्खचक्रस्वस्तिककलशश्रीवत्सादीनि 'शुभा वर्णाः शुभा गन्धाः शुभा रसाः शुभाः स्पर्शा' शुभवर्णवामानि शुभगन्धनामानि शुभरसनामानि शुभस्पर्शनामानि, एतावन्तो द्वीपसमुद्रा नामधेयैः प्रज्ञाप्ताः, एतावन्ति द्वीपसमुद्राणां नामधेयानीति भावः । / सम्प्रत्युद्धारसागरोपमप्रमाणतो द्वीपसमुद्रपरिमाणमाह 'केवैया णं भंते!' इत्यादि, कियन्तो भदन्त! द्वीपसमुद्राः 'उद्धारेण' उद्धारपल्योपमसागरोपमप्रमामेन प्रज्ञप्ताः?, भगवानाह-हेगौतम! यावन्तोऽर्द्धतृतीयानामुद्धारसागरोपमाणां उद्धारसमयाः-एकैकेन सूक्ष्मवालाग्रापहारसमया एतावन्तोद्वीपसमुद्राउद्धारेण प्रज्ञप्ताः, उक्त्न्य्च्॥1॥ "उद्धारसागराणं अड्डाइजाण जत्तिया स्म्या। दुगुणादुगुणपवित्थर दीवोदहि रज्जु एविया॥" मू. (305) दीवसमुद्दा णं मंते ! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पुग्गलपरिणामा?, गोयमा ! पुढविपरिणामावि आउपरिणामावि जीवपरिणामावि पुग्गलपरिणामावि । दीवसमुद्देसुणं भंते ! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुब्बा?, हता! गोयमा ! असति अदुवा anNtkhutto। Page #413 -------------------------------------------------------------------------- ________________ 410 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/dIva0/305 वृ. 'दीवसमुद्दाणमंते!' इत्यादि, द्वीपसमुद्राणमिति पूर्ववत् भदन्त! किंपृथिवीपरिणामा अप्परिणामा जीवपरिणामाः पुद्गलपरिणामाः?, भगवानाह-गौतम! पृथिवीपरिणामा अपि अप्परिणामा अपि जीवपरिणामा अपि पुद्गल परिणामा अपि, पृथ्व्यब्जीवपुद्गलपरिणामात्मकत्वात्सर्वद्वीपसमुद्राणाम् । _ 'दीवसमुद्देसुगंभंते ! सव्वपाणासव्वभूया' इत्यादि, द्वीपसमुद्रेषुणमितिपूर्ववत् सर्वेष्वपि गम्यते भदन्त ! सर्वे 'प्राणाः' द्वीन्द्रियादयः सर्वे 'भूताः' तरवः सर्वे 'जीवाः' पञ्चेन्द्रियाः सर्वे ऽसत्2:' पृथिव्यादयः उत्पन्नपूर्वा?, भगवानाह-गौतम! असकृदुत्पन्नपूर्वा अथवाऽनन्तकृत्वः, सर्वेषामपि सांव्यवहारिकराश्यन्तर्गतानां जीवानां सर्वेषु स्थानेषु प्रायोऽनन्तश उत्पादात्। तदेवं द्वीपसमुद्रवक्तव्यता गता । / सम्प्रति द्वीपसमुद्राणां पुद्गलपरिणामत्वात् तेषां च पुद्गलानां विशिष्टपरिणामपरिणतानामिन्द्रियग्राह्यत्वादिन्द्रियविषयपुद्गलपरिणाममाह तृतीयः प्रतिपतौ "द्वीप समुद्राधिकारः समाप्तः -प्रतिपत्तिः-3 इन्द्रिय विषयाधिकारःमू. (306) कतिविहे णं भंते इंदियविसए पोग्गलपरिणामे पन्नत्ते?, गोयमा! पंचविहे इंदियविसए पोग्गलपरिणामे पन्नत्ते, तंजहा-सोतिंदियविसए जाव फासिंदियविसए । सोतेंदियविसरणं भंते ! पोग्गलरिणामे कतिविहे पन्नते? ____गोयमा! दुविहे पन्नत्ते, तंजहा-सुब्भिसद्दपरिणामे यदुब्मिसद्दपरिणामे य, एवं चक्खिदियविसयादिएहिवि सुरूवपरिणामे यदुरूवपरिणामे यी एवं सुरभिगंधपरिणामे यदुरभिगंधपरिणामे य, एवं सुरसपरिणामे य दूरसपरिणामे य, एवं सुफासपरिणामे य दुफासपरिणामे y। से नूनं भंते ! उच्चावएसु सद्दपरिणामेसु उच्चावएसु स्वपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु फासपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वत्तव्बं सिया? हंता गोयमा उच्चावएम सद्दपरिणामेसु परिणममाणा पोग्गला परिणमंतित्ति वत्तव्बं सिया। से नूनं भंते! सुब्भिसद्दा पोग्गलादुभिसद्दत्ताएपरिणमंतिदुभिसद्दापोग्गला सुब्भिसद्दत्ताए परिणमंति?, हंता गोया! सुभिसद्दा दुब्भिसदत्ताएपरिणमंति दुभिसदासुभिसदत्ताए परिणमंति, से णूणं भंते! सुरुवा पुग्गला दूरूवत्ताए परिणमंति दुरूवा पुग्गला सुरूवत्ताए0? हंता go0 एवं सुब्भिगंधा पोग्गला दुब्भिगंधत्ताए परिणमंति दुब्मिगंधा पोग्गला सुब्भिगंधत्ताए परिणमंति?, हंता go0 वं सुफासा दुफासत्ताए ?, सुरसा दूरसत्ताए?, हंता go0 वृ. "कैविहे णं भंते !' इत्यादि, कतिविधो भदन्त ! इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः ?, भगवानाह-गौतम ! पञ्चविध इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः, तद्यथाश्रोत्रेन्द्रियविषय इत्यादि सुगम, 'सुब्मिसहपरिणामे' इति शुभःशब्दपरिणामः 'दुब्भिसद्दपरिणामे' इति अशुभःशब्दपरिणामः । / से नूनं भंते!' इत्यादि, अथ नूनं निश्चितभेतद्भदन्त! उच्चावचैः' उत्तमाधमैः शब्दपरिणामैर्यावत्स्पर्शपरिणामैः परिणमन्तः पुद्गलाः परिणमन्तीति वक्तव्यं स्यात्?, परिणमन्तीति ते वक्तव्या भवेयुरित्यर्थ, भगवानाह 'हन्ता गोतमा !' इत्यादि, हन्तेति प्रत्यवधारणे स्यादेव वक्तव्यमिति भावः, परिणामस्य यथावस्थितस्य भावात्, तथा तथा द्रव्यक्षेत्रादिसमाग्रीवशतस्तत्तद्रूपास्कन्दनं हि परिणामः, स Page #414 -------------------------------------------------------------------------- ________________ 411 प्रतिपत्तिः - 3, iM0vi0 च तत्रास्तीति न कश्चित्तथाऽभिधाने दोस्स्ः। 'से नूनं भंते!' इत्यादि, अथ 'नूनं निश्चितमेतद् भदन्त ! 'शुभशब्दाः' शुभशब्दरूपाः पुद्गलाअशुभशब्दतया परिणमन्तिअशुभशब्दावापुद्गलाःशुभशब्दतया?, भगवानाह-हन्त go0 इत्यादि सुप्रतीतं, एतेनसान्वयं परिणाममाह, अन्यथातथा गादसतःसत्ताऽनुपपत्ते रतिप्रसङ्गात् एवं रूपरसगन्धस्पर्शेष्वप्यास्मीयात्मीयाभिलापेन द्वौ द्वावालापको वक्तव्यौ । तृतीय प्रतिपतौ इन्द्रियविषयाधिकारः समाप्तः -प्रतिपतिः3- देवाधिकार :मू. (307) देवेणं भंते ! महिटीएजाव महानुभागेपुवामेव पोग्गलं खवित्ता पभूतमेव अनुपरिवट्टित्ताणं गिण्हित्तए?, हंता पभू, से केणटेणं मंते ! एवं वुच्चति-देवे णं महिड्डीए जाव गिण्हित्तए ?, go0 पोग्गले खित्ते समाणे पुवामेव सिग्घगती भवित्ता तओ पच्छा मंदगती भवति, देवेणं महिद्दीए जाव महानुभागे पुत्वंपि पच्छावि सीहे सीहगती (तुरिए तुरियगती) चेव से तेणटेणं go0 एवं वुचति जाव एवं अणुपरियट्टित्ताणं गेन्न्हित्ते॥ देवेणं भंते! महिष्टीए बाहिरए पोग्गले अपरियाइत्ता पुब्बामेव बालं अच्छित्ता अमेत्ता पभुंगठित्तए?, नो इणढे समढे 1, देवेणं भंते ! महिटिएबाहिरए पुग्गले अपरियाइत्तापुव्यामेव बालं छित्ता भित्ता पभू गठित्तए ?, नो इणढे समढे 2 / देवेणं भंते ! महिड्डीए बाहिरए पुग्गले परियाइत्ता पुव्यामेव बालं अच्छित्ता अभित्ता पभू गंठित्तए?, नो इणढे समढे 3, देवेणं भंते ! महिद्दीए जाव महानुभागे बाहिरे पोग्गले परियाइत्ता पुवामेव बालं छेत्ता भेत्ता पभू गंठित्तए ?, हंता पभू 4, तं चेवणं गठिं छउमत्थे न जाणति न पासति एवंसुहुमं च णं गढिया 3 / देवे णं भंते! महिद्दीए पुवामेव बालं अछेत्ता अभेत्ता पभू दीहिकरित्तए वा हस्सीकरित्तए वा?, नो तिणढे समढे 4, एवं चत्तारिवि गमा, पढमबीयभंगेसु अपरियाइत्ता एगंतरियगा अच्छेत्ता अभेत्ता, सेसं तहेव, तं चेव सिद्धिं छउमत्थे न जाणति न पासति एसुहुमं च णं दीहिकरेज वा ह्स्सीक्रेज्वा। 'देवेणंभंते!' इत्यादि, देवो भदन्त! महर्द्धिकः यावत्कारणात महाधुतिको महाबलो महायशा महानुभाग इति परिग्रहः एषां व्याख्यानंपूर्ववत्, पूर्वमेव 'पुद्गल' लेष्टादिकंप्रयलेनेति गम्यते क्षिप्तवा 'प्रभुः समर्थस्तमेवपुद्गलं क्षिप्तं भूमावपतितं सन्तम् अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य ग्रहीतुम्?, भगवनाह-हन्त ! प्रभुः, देवस्य प्रभूतशक्तिकत्वत् ॥ एतदेव जिज्ञासिषुः पृच्छति- 'सेकेणटेणंभंते!' इत्यादि, भगवानाह-go0 पुद्गलः क्षिप्तः सन्पूर्वमेव शीघ्रगतिर्भवति प्रयत्लजनितसंस्कारस्यातितीव्रत्वात्, पश्चान्मन्दगति संस्कारस्य मन्दमन्दतया भवनात्, देवः पुनः पूर्वमपि पश्चादपि च शीघ्र उत्साहविशेषेण शीघ्रगति साक्षाच्छीघ्रग- मनेन, एतदेव व्याचष्टे-त्वरितस्त्वरितगतिर्भवतीति, 'से एएणद्वेण मित्याधुपसंहारवाक्यं गतार्थम् 'देवे णं भंते !' इत्यादि, देवो भदन्त ! महर्द्धिको यावन्महानुभागो बाह्यान् पुद्गलान् 'अपर्यादाय' अगृहीत्वा बालं अच्छित्वाअभित्वातदवस्थमेव सन्तमितिभावः तच्छरीरस्य मनागपि विक्रियमनापायेति तात्पर्यार्थ प्रभुः ग्रन्थयितुं' हेढबन्धनबद्धीकर्तुम् ?, भगवानाह-नायमर्थः समर्थः, बाह्यपुद्गलानादानेन तच्छरीरस्य मनागपि विक्रयानापादने बन्धनस्य कर्तुशक्यत्वात्, Page #415 -------------------------------------------------------------------------- ________________ 412 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/jo0/307 एते देवोऽप्यनिबन्धनां क्रियां न करोति, विशिष्टसामर्थ्यस्यापि निबन्धनविषयत्वादित्यावेदितं द्वितीयसूत्रंबालं छित्वा भित्वेतिविशेषः, शेषं तथैव, अत्रापि प्रथयितुमशक्ति उभयकारणजन्यस्य कार्यस्यैकतरस्यापि कारणस्याभावेऽभावात् । तृतीयासूत्रे बाह्यान् पुद्गलान् पर्यादाय बालमच्छित्वाऽभित्वेति vishessH। चतुर्थेबाह्यान्पुद्गलानादायबालंछित्वा मित्वेति विशेषः,अत्रग्रथयितुंप्रभुरिति वक्तव्यं, कारणसामग्रस्य सम्भवात्, तं च ग्रन्थिं छद्मस्थो मनुष्यो न जानाति न पश्यति, किमुक्तं भवति? -स बालोऽन्यो वा तटस्थः पुरुषोऽनतिशयीन जानाति ज्ञानेन न पश्यति चक्षुषा एवं खलु सुहुमं च णं गढेजा' एवं खलु सूक्ष्मं देवो ग्रथयेत् । एवं बालदीर्घहस्वीकरणविषयाण्यपि चत्वारिसूत्राणि भावनीयानिनवरं 'तंचणं सिद्धि मिति, तां-इस्वीकरणसिद्धिं दीर्घाकरणसिद्धिं वा, शेषं प्रतीतम् ॥ देवसामर्थ्यप्रत्यासत्यैव ज्योतिष्कावधिकृत्याह - देवाधिकारे ज्योतिष्क उद्देशकः:मू. (308) अस्थि णं भंते ! चंदिमसूरियाणं हिडिंपि तारारुवा अणुंपि तुल्लावि समंपि तारारुवा अणुंपितुल्लावि उप्पिंपितारारूवा अणुंपितुल्लावि?,हंता अस्थि, सेकेणडेणं भंते! एवं बुचति-अस्थिणं चंदिमसूरियाणं जाव उप्पिंपि तारारूवा अणुंपितुल्लावि? गोयमा! जहाजहाणं तेसिंदेवाणं त्व्निय्म्ब्ण्भ्चेर्वासाई। उक्कडाई/ उस्सियाइंभवंति तहा तहाणं तेसिं देवाणं एवं पन्नायति अणुत्ते वा तुल्लते वा, से एएणडेणं गोयमा! अस्थि णं चंदिमसूरियाणं उप्पिंपि तारारूवा अणुंपि तुल्लावि0॥ वृ. 'अस्थि णं भंते ! caMdimasUriyANa'mityAdi, अस्ति भदन्त ! चन्द्रसूर्याणां सामान्यतो बहुवचनं, हिडिपि-क्षेत्रापेक्षयाऽघस्तना अपि 'तारारूपाः' तारारूपविमानाधिष्ठातारो देवा द्युतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि हीना अपीत्यर्थः, केचित्तुल्या अपि, तथा सममपि चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्यपि व्यवस्थितास्तारारूपाः देवाः ताश्चन्द्रसूर्याणां देवानांद्युतिविभवादिकमप्रेक्ष्य केचिदणवोऽपि केचित्तुल्याअपितथा चन्द्रविमानानांसूर्यविमानानां चोपर्यपि ये व्यवस्थितास्तारारूपा देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि?, ma0-'हन्ता अत्ति' यदेतत्वया पृष्टं तत्सर्वं तथैवास्ति एवमुक्तेपुनःप्रश्नयति-सेकेणद्वेणंभंते! एवं vuccatiasthiNaMcaMdipasUriyANa'mityAdi, भगवानाह-गौतम ! 'जहा जहा णमित्यादि, यता यथा णमिति वाक्यालङ्कारे तेषां देवानांतारारूपविमानाधिष्ठातृणां प्राग्भवे तपोनियमब्रह्मचर्याणि 'उत्सृतानि' उत्कृष्टानि भवन्ति, तत्र तपो-नमस्कारसहितादिनियस्तु-अहिंसादि ब्रह्मचर्य-बस्तिनिरोधादि उत्सृतानीत्युपलक्षणं तेन यथायथाऽनुत्सृतान्यपिद्रष्टव्यं, अन्यथाऽणुत्वायोगात्, तता तथा तेषां देवानांतस्मिन् तातारूपविमानाधिष्ठातृभवे एवं प्रज्ञायते, तद्यथा-अणुत्वं तुल्यत्वं चेति। से eeNatuNa'mityAdi, किमुक्तं भवति?-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठातृदेवभवमनुप्राप्ताश्चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभवादिकमपेक्ष्य हीना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपं देवभवमनुप्राता द्युतिविभवादिकमपेक्ष्य अपि राज्ञा सह तुल्यविभवा इति । Page #416 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, jo0 मू. (309) एगमेगस्स णं चंदिमसूरियस्स बृ. ' एगमेगस्स णं भंते! चंदिमसूरियस्से' त्यादि, एकैकस्य भदन्त ! चन्द्रसूर्यस्य, अनेन च पदेन यथा नक्षत्रादीनां चन्द्रः स्वामी तथा सूर्योऽपि तस्यापीन्द्रत्वाद् (ते) द्युतिं ख्यापयन्ति, कियन्ति नक्षत्राणि परिवारः प्रज्ञप्तः ?, कियन्तो महाग्रहा - अङ्गारकादयः परिवारः प्रज्ञप्तः ?, कियत्यस्तारागणकोटीकोटयः परिवारः प्रज्ञप्तः ?, इह भूयान् पुस्तकेषु वाचनाभेदो गलितानि च सूत्राणि बहुषु पुस्तकेषु ततो यथाऽवस्थितवाचनाभेदप्रतिपत्यर्थं गलितसूत्रोद्धरणार्थं चैवं सुगमान्यपि विव्रियन्ते । मू. (310) 413 अट्ठासीतिं च गहा अट्ठावीसं च होइ नक्खत्ता । एससीपरिवारो एत्तो ताराण वोच्छामि ॥ यू. भगवानाह - गौतम ! एकैकस्य चन्द्रसूर्यस्याष्टाविंशतिर्नक्षत्राणि परिवारः प्रज्ञप्तः, अथशीति- महाग्रहाः परिवारः प्रज्ञप्तः । मू. (311) छावट्टिसहस्साइंणव चेव सयाई पंचसयराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥ बृ. 'छावट्टिसहस्साइं ' इति गाथा, षट्षष्टि सहस्राणि नव चैव शतानि पञ्चसप्ततानि एकशशिपरिवारस्तारागणकाटीकोटीनां, कोटीकोटीति कोट्या एव संज्ञा, ततस्तारागणकोटीनामिति द्रष्टव्यम् ॥ मू. (312) जंबूदीवे णं भंते! दीवे मंदरस्स पव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ केवतियं अबाधाए जोतिसं चार चरति ?, गोयमा ! एक्कारसहिं एकवीसेहिं जोयणसएहिं, अबाधाए जोतिसं चारं चरति, एवं दक्खिणिल्लाओ पञ्चत्थिमिल्लाओ उत्तरिल्लाओं एक्कारसहिं एकवीसेहिं जोयण0 जाव चारं चरति । लोगंताओ भंते! केवतियं अबाधाए जोतिसे पन्नत्ते ?, गोयमा ! एक्कारसहिं एक्कारेहिं जोयणसतेहिं अबाधाए जोतिसे पन्नत्ते । इमीसे णं भंते! रयणप्पभाए पुढवीए बहुसमरमणि0 सत्तहिं नउएहिं जोयणस तेहिं अबाहाए जोतिसं (सव्व) हे तारारूवे चारं चरति, अट्ठहिं जोयणसतेहिं आबाधाए सूरविमाणे चारं चरति, अट्ठहिं असीएहिं जोयणसतेहिं अबाधाए चंदविमामे चारं चरति, नवहिं जोयणसएहिं अबाहाए सव्वउवरिल्ले तारारूवे चारं चरति । सव्वहेट्ठिमिल्लाओ णं भंते! तारारूवाओ केवतियं अबाहाए सूरविमाणे चारं चरै ? केवैयं अबाहाए चंदविमाने चारं चरै ? केवतियं आबाहाए सव्वउवरिल्ले तारारूवे चारं चरै ?, गोयमा ! सव्वेहिट्ठिल्लाओ णं दसहिं जोयणेहिं सूरविमाणे चारं चरति नौतीए जोयणेहिं अबाधाए चंदविमाणे चारं चरति दसुत्तरे जोयणसते अबाधाए सव्वोपरिल्ले तारारूवे चारं चरै सूरविमाणाओ णं भंते! केवतियं अबाधाए चंदविमाने चारं चरति ? केवतियं सव्वउवरिल्ले तारारूवे चारं चरति ?, गोयमा ! सूरविमाणाओ णं असीए जोयणेहिं चंदविमाणे चारं चरति, जोयणसय अबाधाए सव्वोवरिल्ले तारारूवे चारं चरति । चंदविमाणाओ णं भंते! केवतियं आबाधाए सव्वउवरिल्ले तारारूवे चारं चरति ?, गोयमा चंदविमाणाओ णंबीसाए जोयणेहिं अबाधाए सव्वउवरिल्ले तारारूवे चारं चरै, एवामेव सपुव्यावरेणं Page #417 -------------------------------------------------------------------------- ________________ 414 जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / jo0 / 312 दसुत्तरसतजोयणबाहल्ले तिरियमसंखेज्जे जोतिसबिसए पन्नत्ते ॥ बृ. 'जंबूदीवे ण' मित्यादि जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य सकलतिर्यग्लोकमध्यवर्त्तिनं कियत्क्षेत्रमबाधया सर्वतः कृत्वा 'ज्योतिषं' ज्योतिश्चक्र 'चारं चरति' मण्डलगत्या परिभ्रमति भगवानाह - गौतम ! एकादश योजनशतानि 'एकविंशानि ' एकविंशत्यधिकानि अबाधया ज्योतिषं चारं चरति, किमुक्तं भवति ? - मेरोः सर्वत एकादश योजनशतान्येकविंशत्यधिकानि मुक्त्वा तदनन्तरं चक्रवालतया ज्योतिश्चक्र चारं चरति । / 'लोगंताओ णं भंते!' इत्यादि लोकान्तादर्वाग् णमिति वाक्यालङ्कारे भदन्त ! कियत्क्षेत्रमबाधया अपान्तराले कृत्वा ज्योतिषं प्रज्ञप्तम् ?, भगवानाह - gau0 एकादश योजनशतानि 'एकादशानि' एकादशोत्तराण्यबाधया कृत्वा ज्योतिषं प्रज्ञप्तम् 'इमीसे णं भंते!' इत्यादि, 'अस्यां ' यत्र वयंव्यवस्थिता रत्नप्रभायां पृथिव्यां बहुसमरमणीयात् भूमिभागात् आरभ्य कियदबाधया कृत्वाऽधस्तनं तारारूपं ज्योतिषं चारं चरति ?, कियदबाधया कृत्वा सूर्यविमानं चारं चरति ?, कियदबाधया कृत्वा चन्द्रविमानं, कियदबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति ?, भगवानाह - गौतम! सप्त योजनशतानि नवत्यधिकान्यबाधया कृत्वाऽघस्तनं तारारूपं चारं चरति, अष्ट योजनशतान्यबाधया कृत्वा सूर्यविमानं, अष्टौ योजन - शतान्यशीतान्यबाधया कृत्वा चन्द्रविमानं, जव योजनशतानि पूर्णान्यबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति । हेट्ठिल्लाओणं भंते!' इत्यादि, अघस्तनाद् भदन्त ! तारारूपात् कियदबाधया कृत्वा सूर्यविमानं चारं चरति ? कियदबाधया कृत्वा चन्द्रविमानं चारं चरति ? कियदबाधयोपरितनं तारारूपम् ?, भगवानाह - gau0 दश योजनान्यबाधया कृत्वा सूर्यविमानं चारं चरति, तत एवाघस्तनात्तारारूवान्नवतिं जनान्यबाधया कृत्वा चन्द्रविमानं तत एवाघस्तनात्तारारूपाद्दशोत्तरं योजनशतमबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति । 'सूरविमाणाओ णं भंते!' इत्यादि, सूर्यविमानाद् भदन्त ! कियदबाधया कृत्वा चन्द्रविमानं चारं चरति ?, कियदबाघयोपरितनं तारारूपम् ?, भग0- gau0 अशीति योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्याविमानाद्योजनशतमबाधया कृत्वोपरितनं तारारूपम् 'चंदविमाणाओ णं भंते!' इत्यादि, चन्द्रविमानाद्भदन्त ! कियदबाधया कृत्वोपरितन तारारूपं चारं चरति ? भगवानाह - गौतम ! अशीतिं योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्यविमानाद्योजनशतमबाधया कृत्वोपरितनं तारारूपम् । 'चंदविमाणाओ णं भंते !' इत्यादि, चन्द्रविमानाद्भदन्त ! कियदबाधया कृत्वोपरितनं तारारूपं चारं चरति ?, भगवानाह - गौतम ! विंशतिर्योजनान्यबाधया कृत्वोपरितनं तारारूपं चारं चरति । मू. (313) जंबूदीवे णं भंते! कयरे नक्खत्ते सव्वब्भितरिल्लं चारं चरंति ? कयरे नक्खत्ते सव्वबाहिरिल्लं चारं चरै ? कयरे नक्खत्ते सव्वउवरिल्लं चारं चरति ? कयरे नक्खत्ते सव्वहिट्ठिल्लं चारं चरति ? go0 जंबूदीवे णं दीवे अभी इनक्खते सव्वब्भितरिल्लं चारं चरति मूले नक्खत्ते सव्बाहिरिल्लं चारं चरै साती नक्खत्ते सव्वोवरिल्लं चारं चरति भरणीनक्खत्ते सव्वहेट्ठिल्लं चारं चरति । वृ. 'जंबूदीवे णं भंते!' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे कतरत्, 'बहूनां प्रश्ने डतमश्चेऽति Page #418 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, jo0 - 415 बहूनामपि निर्द्धार्ये इतरः, नक्षत्रं सर्वाभ्यन्तरं सर्वेषामन्येषां नक्षत्राणामभ्यन्तरं 'चार' मण्डलगत्या परिभ्रमणं चरति ? कतरत् नक्षत्रं 'सर्वबाह्यं' सर्वेषां नक्षत्रामां बहिर्वर्त्तिनं चारं 'चरति' प्रतिपद्यते कतरत् नक्षत्रं 'सर्वोपरितनं' सर्वेषां नक्षत्राणामुपरितनं चारं चरति ?, कतरत् नक्षत्रं सर्वाघस्तनं चारं चरति ?, भग0 gau0 अभिजिनक्षत्रं सर्वाभ्यन्तरं चारं चरति, मूलः पुनर्नक्षत्रं सर्वबाह्यं चारं चरति, स्वातिर्नक्षतरं सर्वोपरितन चारं चरति, भरणीनक्षत्रं सर्वाधस्तनं चारं चरति, uktaJca"savvabmitara भीई मूलो पुण सव्वबाहिरो होइ । सव्वोवरिं तु साई भरणी पुण सव्वहेट्ठिलिया । " 119 11 मू. (314) चंदविमाणे णं भंते! किंसंठिते पन्नत्ते ?, गोयमा ! अद्धकविदुगसंठाणसंठिते सव्वफालितामए अब्भुगतमूसितपहसिते वण्णओ, एवं सूरविमाणेवि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकविट्ठसंठाणसंठिते । चंदविमाणे णं भंते! केवतियं आयामविक्खंभेणं ? केवतियं परिक्खेवेणं ? केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! छप्पन्ने एगसट्ठिभागे जोयणसस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसट्टिभागे जोयणस्स बाहल्लेणं पन्नत्ते । सूरविमाणस्सवि सच्चैव पुच्छा, गोयमा ! अडयालीसं एगसट्टिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्ख्वेणं चउवीस एगसट्टिभागे जोयणस्स बाहल्लेणं पत्रत्ते । एवं हविमाणेवि अद्धजोयणं आयामविक्खंभेणं सविसेसं परि0 कोसं बाहल्लेणं pa0 तारावि0 अद्धको आयामविक्खंभेणं तं तिगुणं सविसेसं परि0 पंचधणुसयाई बाहल्लेणं प ए वृ. 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमानं भदन्त ! 'किंसंस्थितं' किमिव संस्थितं 2 प्रज्ञप्तम् ?, भगवानाह - गौतम ! 'अर्द्धकपित्थसंस्थानसंस्थितम्' उत्तानीकृतमर्द्धकपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितं तत उदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णमास्यां कस्मात्तदर्द्धकपित्थफलाकारं नोपलभ्यते ?, कामं शिरस उपरि वर्त्तमानं वर्त्तुलमुपलभ्यते, अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वात्, उच्यते, इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं, किन्तु यस्य विमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य - ज्योतिश्चक्रराजस्य प्रासादः, स च परासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः, न चैतत् स्वमनीषिकाया विजृम्भितं, यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम् 119 11 "अद्धकविट्ठागारा उदयत्यमणंमि कह न दीसंति । ससिसूराण विमाणा तिरियक्खेत्ते ठियाणं च । / उत्ताणद्धकविट्ठागारं पीढं तदुवरिं च पासाओ । वाखेण ततो समवट्ट दूरभावातो ॥ ॥ 2 ॥ तथा सर्वं निरवशेषं स्फटिकविशेषमणिमयं सर्वस्फटिकमयं तथाऽभ्युद्गताआभिमुख्येन सर्वतो विनिर्गता उत्सृताः - प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सितं Page #419 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / jo0 / 314 अभ्युद्गतोत्सृतप्रभासितं यावत्करणात् 'विविहमणिरयणभत्तिचित्ते वाउयविजयवेजयन्ती पडागछत्तातिछत्तकलिए तुंगे गगनतलमणुलिहंतसिहरे जालंतररयणपंजलोम्मीलियमणिकणगधूभियागे वियसियसयवत्तपुंडरीयतिलगरयणद्धचंदचित्ते अंतो बहिं च सण्हे तवणिज्जवालुयापत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे' इति, तत्र विविधा - अनेकप्रकारा मणयः - चन्द्रकान्तादयो रत्नानि च-कर्केतनादीनि तेषां भक्तयो विच्छित्तिविशेषास्ताभिश्चित्रंअनेकरूपवद् आश्चर्यवद्वा विविधमणिरत्नभक्तिचित्रं, तथा वातोद्भूता वायुकम्पिता विजयः---अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधानाः पताका विजयवैजयन्त्यः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तठाधाना वैजयन्त्यो विजयवैजयन्त्यः -- पताकास्ता एव विजयवर्जिता वैजयन्त्यः । 416 छत्रातिच्छत्राणि उपर्युपरिस्थितातपत्राणि तैः कलितं वातोद्धूतविजयवेजयन्तीपताकाकलितं तुङ्गं - उच्चम् अत एव 'गगनतलमणुलिहंत सिहरं' गगनतलमनुलिखद्-अभिलङ्घयद् गगनतलानुलिखच्छिखरं, तथा जालानि - जालकानि तानि च मनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभनिमित्तं रत्नानि यत्र तज्जालान्तररत्नं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जराद् उन्मीलितमिव - बहिष्कृतमिव पञ्जरोन्मीलितमिव यथा हि किल किमपि वस्तु पञ्जराद्वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते तथा तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका- शिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादी प्रतिकृतित्वेन स्थितानि तिलकाश्चमित्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रम्, 'अंतो बहिं च सण्हे' इत्यादि अञ्जनपर्वतोपरिसिद्धायतनद्वारवत् । 'एवं सूरविमाणेवी' त्यादि, एवं चन्द्रविमानमिव सूर्यविमानमपि वक्तव्यं ग्रहविमानमपि नक्षत्रविमानमपि ताराविमामपि, ज्योतिर्विमानानां प्राय एकरूपत्वात् । 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमानं भदन्त ! कियदायामविष्कम्पेन कियत्परिक्षेपेण कियद्वाहल्येन प्रज्ञप्तम् ?, भगवानाह - गौतम ! षट्पञ्चाशतमेकष्टिभागान् योजनास्यायाविष्कम्भेन, तहेवायामविष्कम्भमानं त्रिगुणं सविशेषं परिक्षेपेणं, अथविंशतिमेकषष्टिभागानू योजनस्य बाहल्येन प्रज्ञप्तम् ॥ 'सूरविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं प्राग्वत्, भगवानाह - गौतम ! अष्टचत्वारिंशतकषष्टिभागान योजनस्यायामविष्कम्भेन, तदेवायामविष्कम्भमानं त्रिगुणं सविशेषं परिक्षेपेण, चतुर्विंशतिमेकषष्टिभागान् योजनस्य बाहल्येन । 'गहविमाणे णं भंते !' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - gau0 अर्द्धयोजनमायामविष्कम्भेन तदेवार्द्धयोजनं त्रिगुणं सविशेषं परिक्षेपेण क्रोशं बाहल्येन । 'नक्खत्तविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - gau0 क्रोशमेकमायामविष्कम्पेन तदेवायामविष्कम्भपरिमाणं त्रिगुणं सविशेषं परिक्षेपेण अर्द्धक्रोशं च बाहल्येन pra0 'ताराविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौतम! अर्द्धक्रोशमायामविष्कम्भेन तदेवायामविष्कम्भायामपरिमाणं त्रिगुणं सविशेषं परिक्षेपेण, पञ्चधनुःशतानि बाहल्येन प्रज्ञप्तम्, एवंपरिमाणंच ताराविमानमुत्कृष्टस्थितिकस्य तारदेवस्य सम्बन्धि द्रव्यं, जघन्यस्थिकस्य Page #420 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, , jo0 तु पञ्चधनुःशतान्यायामविष्कम्भ अर्द्धतृतीयानि धनुःशतानि बाहल्येन, उक्तञ्च tatvArthabhASye"aSTacatvAriMzadyojanaikaSaSTibhAgAH सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत्, ग्रहाणामर्द्धयोजनं, गव्यूतं नक्षत्राणां, सर्वोत्कृष्टायास्ताराया अर्द्धक्रोशः, जघन्यायाः पञ्चधनुः शतानि, विष्कम्मार्द्धबाहल्याश्च भवन्ति सर्वे सूर्योदयो नृलोके" इति ॥ 417 यू. (315) चंदविमाणे णं भंते! कति देवसाहस्सीओ परिवहंति ?, गोयमा ! चंदविमाणस्स णं पुरच्छिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरययणिगरम्पगासाणं (महुगुलियपिंगलक्खाणं) थिरलट्ठ [पउट्ठ] वट्टपीवरसुसिलिङसुविसिद्धतिक्खदाढाविडंबितमुहाणं रत्तुप्पलपत्तमौयसुकुमालतालुजीहाणं [ पसत्थसत्यवेरुलियभिसंत कक्कडनहाणं] विसालपीवरोरुपडिपुण्णविउलखंधाणं मिउविसयपसत्यसुहुमलक्खणविच्छिण्णकेसरसडोवसोभिताणं । चंकमितललियपुलितधवलगव्वितगतीणं उस्सियसुणिम्मियसुजाय अप्फोडियणंगूलाणं वैरामयनक्खाणं वैरामयदन्ताणं वयरामयाढाणं तवणिज्जजीहामं तवणिजतालुयाणं तवणिजजो-तगसुजोतिताणं कामगमाणं पीतिगमाणं मनोगमाणं मनोरमाणं मनोहराणं अमियगतीणं अमिबलवीरियपुरिसकारपरक्कमाणं महता अप्फोडियसीहनातीयबोलकलयलरवेमं महुरेण मनरहेणं य पूरिता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारिणं देवाणं पुरच्छिमिल्लं बाहं परिवहंति चंदविमाणस्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधनगोखीरफेणरययणियरम्पगासाणं वैरामयकुंभजुयलसुडितपीवरवरवैरसोंडघट्टियदित्तसुरतपौमप्पकासाणं अब्मुण्णयगुणा णं तवणिज्जविसालचंचलचलंतचवलकण्ण-विमलुजलाणं मधुवण्णभिसंतणिद्धपिंगलपत्तलतिवण्णमणिरयणलोयणाणं अब्भुग्गतमौल- मल्लियाणं धवलसरिससंठितणिव्वणदकसिणफालियामयसुजायदंतमुस - लोवसोभिताणं । -कंचणकोसीपविट्ठदतग्गविमलभणिरयणरुइरपेरंतचित्तरूवगविरायिताणं तवणिजविसालतिलगपमुहपरिमंडिताणं नानामणिरयणमुद्धगेवेजबद्धगलयवरभूसणाणं वेरुलियविचित्त दंडणिम्मलवैरामयतिक्खलट्ठ अंकुसकुंभजुयलंतरोदियाणं तवणिज्जसुबद्धकच्छदप्पियबलुद्धराणं जंबूणयविमलघणमंडलवैरामयलालाललियतालणाणामणिरयणघण्टपासगरयतामयरज्जुबद्धलंबित घंटाजुयलमहुरसरमणहराणं अल्लीणपमाण- जुत्तवट्टियसुजातलपक्खणपसत्थवणिज्जवालगत्तपरिपुच्छमाणं । - उयवियपडिपुन्नकुम्मचलणलहुविक्कमाणं अंकामयणक्खाणं तवणिज्जातालुयाणं तवणिजजीहाणं तवणिजजोत्तगसुजोतियाणं कामकमाणं पीतिकमाणं मनोगमाणं मनोरमाणं मनोहराणं अमियगतीणं अमियबलवीरियपुरिसकारपरक्कमाणं महया गंभीरगुलगुलाइयरवेणं महुरेगं मनहरेणं पूर्रेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणलं बाहं परिवहंति । चंदविमाणस्स णं पञ्चत्थिमेणं सेताणं सुभगाणं सुप्पमाणं चकमियललिय पुलितचलच - वलककुदसालीणं सण्णयपासाणं संगयपासाणं सुजायपासाणं मियमाइतपीणरैतपासाणं झसविहगसुजात कुच्छीणं पसत्थमिद्धमधुगुलितभिसंतपिंगलक्खाणं 9 27 Page #421 -------------------------------------------------------------------------- ________________ 418 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/jo0/315 विसालपीवरोरुपडिपुण्णविपुलखंधाणं वट्टपडिपुण्णविपुलकवोलकलिताणं घ्न्न्न्निचित्सुब्द्ध्ल्क्ख्न्नुन्न्न्न्तीसिआन्न्य्व्स्भोत्त्त्थान्न्ण्। _ -चंकमितललितपुलियचक्कवालचवलगवितगतीणं पीवरोरुवट्टियसुसंठितकडीणं ओलंबपलंबलखमपमाणजुत्तपसत्थरमणिजवालगंडाणं समखुरवालधाणीणं समतिहिततिक्खग्गसिंगाणं तणुसुहुमसुजातणिद्धलोमच्छविधराणं उवचितमंसलविसालपडिपुण्णखुद्दमुहपुंडराणं (खंधपएससुंदराण) वेरुलियभिसंतकडक्खुसुणिरिक्खाणाणं जुत्तप्पमाणप्पधाणलक्खणपसत्थरमणिज्जगग्गरगलसोमिताणं घ्ग्घ्र्ग्सुब्द्ध्क्न्न्त्थ्प्रिम्ण्द्दियान्न्ण्। -नानामणिकणगरयणघण्टवेयच्छगसुकयरतियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं यौमुप्पलभसलसुरभिमालाविभूसिताणं वैरखुराणं विविधविखुराणं फालियामयदंताणं तवणिजजीहाणंतवणिज्जतालुयाणं तवणिजजोत्तगसुजोत्तियाणं कामकमाणं पीतिकमाणं मनोगमाणं मनोरमाणं मनोहराणं अमितगतीणं अमियबलवीरियपुरिसयारपरक्कमाणं महया गंभीरगजियरवेणं मधुरेण मणहरेण य पूरेता अंबरं दिसाओ यसोभयंता चत्तारिदेवसाहस्सीओ वसभरूवधारिणं देवाणं पद्यत्यिमिल्लं बाहं privhti। ___चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं जचाणंतरमलिहायणाणं हरिमेलामदुलमल्लिपच्छाणं घणणिचितसुबद्धलक्खणुण्णताचंकमि (चंचुच्चि) यललियपुलियचलचवलचंचलगतीणं लंघणवग्गणधावणधारणतिवैजईणसिक्खिवगईणं सण्णतपासाणं ललंतलामगलायवरभूसणाणं संणयपासाणं संगतपासाणं सुजायपासाणं मितसायितपी वरैयपासाणं झसविहगसुजातकुच्छीणं पीणपीवरवट्टिसुसंटितकडीणं ओलंबपलबलक्खमपमाणजुत्तपसत्थरमणिजवालगंडाणं तणुसुहुमसुजायणिद्धलोमच्छदिवराणं miuvisaya. pstthsuhmlkkhnnvikinnnnkesrvaalidhraannN| ललिपसविलासगति(ललंतधासगल)लाडवरभूसणाणं मुहमडगोचूलचमरथासगपरिमंडियकडीणं तवणिज्जखुराणं तवणिजजीहाणं सवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोतियाणं कामगमाणं पीतिगमाणं मनोगमाणं मनोरमाणं मनोहराणं अमितगतीणं अमियबलवीरियपुरिसयारपरकमाणं महया हयहेसियकिलकिलाइयरवेण महुरेणं मणहरेण य पूरेता अंबर दिसाओ य सोभयंति चत्तारि देवसाहस्सीओ हयस्वधारीणं उत्तरिल्लं बाहं परिवहति । एवं सूरविमाणस्सवि पुच्छा, गोयमा! सोलस देवसाहस्सीओ परिवहति पुच्क्मेन्न्ण्। एवं गहविमाणस्सवि पुच्छा, गोयमा ! अट्ट देवसाहस्सीओ परिवहति पुव्वकमेण, दो देवाणं साहस्सीओ पुरथिमिल्लं बाहं परिवहति दो देवाणं साहस्सीओ दक्खिणिल्लं दो देवाणं साहस्सीओ पञ्चस्थिमं दो देवसाहस्सी हयरूवधारीणं उत्तरिलं बाहं privhti। एवं णखत्तविसाणस्सवि पुच्छा, गोयमा ! चत्तारि देवसाहस्सीओ परिवहति, सीहरूवधारीणं देवाणं पंचदेवसता पुरथिमिलं बाहं परिवहति एवं चुदिसिण्पि॥ वृ. 'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं णमिति वाक्यालङ्कारे भदन्त ! कति देवसहस्राणि परिवहन्ति ?, भगवानाह-गौतम ! षोडश देवसहस्रणि परिवहन्ति, तद्यथापूर्वेण-पूर्वतः, दक्षिणेन पश्चिमेन उत्तरेण, तत्र पूरवेण सिंहरूपधारिणां देवानांचत्वारिसहस्राणि Page #422 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, jo0 419 परिवहन्ति, दक्षिणेन गजरूपधारिणां देवानांचत्वारि सहस्राणि, पश्चिमेन वृषभरूपधारिणांदेवानां चत्वारि सहस्राणि, उत्तरेणाश्वरूपधारिणां देवानां चत्वारि देवसहस्राणि, इयमत्र भावना चन्द्रादिविमानानितथाजगत्स्वाभाव्यानिरालम्बनान्येववहन्त्यवतिष्ठन्ते, केवलमभियोगिका देवास्ते तथाविधनामकर्मोदयशात्समानजातीयानां हीनजातीयानां वा निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमानाःप्रमोदभृतः सततवहनशीलेषुविमानेष्वधः स्थित्वा केचित्सिंहरूपाणि केचिद्गजरूपाणि केचिद्वृषभरूपाणि केचिदश्वरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं यथा हि कोऽपि तथाविधाभियोग्यनाम- कर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थं सर्वमपि स्वोचितं कर्म नामकसमक्ष प्रमुदितः करोति, तथाऽऽभियोगिका देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानांहीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इति निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यनमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति । एवं सूर्यादिविमानविषयाण्यपि सूत्राणि भावनीयानि, अत्र जम्बूद्वीपप्रज्ञप्तिसत्के स्न्ग्ग्र्ह्न्निगाथे॥1॥ "सोलस देवसहस्सा वहति चंदेसु चेव सूरेसु । __ अद्वेव सहस्सारं एकदमि घ्विमान्ने॥ ॥ 2 ॥ चत्तारि सहस्साइंनक्खत्तंमि य हवंति एकेके। दो चेव सहस्साई तारारूवेक्कमेक्कमि ॥ कवचित्सिंहादीनांवर्णनंश्यते तद्बहुषुपुस्तकेषुन इष्टमित्युपेक्षितं, अवश्यं चेत्तद्वयाख्यानेन प्रयोजनं तर्हि जम्बूद्वीपप्रज्ञप्तिटीकां जम्बूद्वीपप्रज्ञप्तिटीका परिभावनीया, तत्र सविस्तरं तद्वयाख्यानस्य कृतत्वात् । / मू. (316) एतेसि णं भंते चंदिमसूरियगहगणनक्खत्ततारालवाणं कयरे कयरेहितो सिग्धगती वा मंदगती वा?, गोयमा! चंदेहितो सूरा सिग्धगती सूरेहितो गहा सिग्घगति गहेहितो नक्खत्ता सिग्धगती नक्खत्तेहिंतो तारा सिग्धगती, सव्वप्पगतीचंदा सवसिग्घगतीओ तारारूवे वृ. 'एएसिण मित्यादि, एतेषां चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पगतयः ? कतरे कतरेभ्यः शीघ्रगतयः ?, भगवानाह-गौतम ! चन्द्रेभ्यः सूर्या शीघ्रगतयः सूर्येभ्योग्रहाः शीघ्रगतयःग्रहेभ्यो नक्षत्रामिशीघ्रगतीनि नक्षत्रेभ्यस्तारारूपाः शीघ्रगतयः, चन्द्रेणाहोरात्राक्रमणीयस्य क्षेत्रस्य सूर्यादिभिर्हानहीनतरेणाहोरात्रेणाक्रम्यमाणत्वात्, एतच्च सविस्तरं चन्द्रप्रज्ञप्तीसूर्यप्रज्ञप्तौ भावितमिति ततोऽवधार्य, एवंचसर्वमन्दगतयश्चन्द्राः सर्वशीघ्रगतयस्ताराः मू. (317) एएसिणं भंते! चंदिमजावतारारूवाणंकयरे 2 हितो अप्पिडियावा महिड्डिया वा?, गोयमा ! तारारूवेहितो णक्खत्ता महिड्डीया नक्खत्तेहिंतो गहा महिड्डीया गहेहितो सूर्। महिद्दीया सूरेहितो चंदा महिडीया, सब्बप्पष्टिया तारारूवा सव्वमहिड्डीया चंदा । / वृ.'एएसि णमित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पर्द्धिकाः कतरे कतरेभ्यो महर्दधिकाः । भगवानाह--गौतम ! तारकेभ्यो नक्षत्राणि Page #423 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3 / jo0 / 318 महर्द्धिकानि बृहस्तिथिकत्वात्, एवं नक्षत्रेभ्यो ग्रहा महर्द्धिकाः, ग्रहेभ्यः सूर्या महार्द्धिकाः, सूर्येभ्यश्चन्द्रा महर्द्धिकाः, एवं सर्वाल्पर्द्धयस्ताराः सर्वमहर्द्धयश्चन्द्राः । 420 सम्प्रति जम्बूद्वीपे ताराणां परस्परमन्तरप्रतिपादनार्थमाह मू. (318) जंबूदीवे णं भंते ! दीवे तारारूवस्स 2 एस णं केवतियं अबाधाए अंतरे पण्णत्ते ?, गोयमा ! दुविहे अंतरे पण्णत्ते, तंजहा - वाघातिमे य निव्वाघाइमे य । तत्थ णं जे से वाघातिमे से जहन्नेणं दोन्नि य छावडे जोयणसए उक्कोसेणं बारस जोयणसहस्सैं दोणिय य बायाले जोयणसए तारारूवस्स 2 य आबाहाए अंतरे पन्नत्ते । तत्थ णं जे से निव्वाघातिमे से जहनेणं पंचधणुसयाई उक्कोसेणं दो गाउयाई तारारूव जाव अंतरे pa0 ॥ वृ. 'जंबूदीवे णं भंते! दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे तारायास्ताराया एतदन्तरं कियदबाधया प्रज्ञप्म् ?, भगवानाह - गौतम ! द्विविधमन्तरं प्रज्ञप्तं, तद्यथा-व्याघातिमंनिव्यार्घातिमं च, व्याहननं व्याघातः - पर्वतादिस्खलनं तेन निर्वृत्तं व्याघातिमं 'मावादिम्' इति इमप्रत्ययः, निर्व्वाघातिम- व्याघातिमान्निर्गतं स्वाभाविकमित्यर्थ, तत्र यन्निर्व्याघातिमं तज्जघन्येन पञ्च धनुःशतानि उत्कर्षतो द्वे गव्यू, तत्र यद् व्याघातिमं तज्जघन्येन द्वो योजनशते 'षट्षष्टे' षट्षष्टधिके, एतच्च निषघकूटादिकमपेक्ष्य वेदितव्यं, तथाहि निषधपर्वतः स्वभावादप्युच्चैश्चत्पारि योजनशतानि तस्योपरि पञ्च योजनशतोच्चानि कूटानि, तानि च मूले पञ्च योजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसत्पत्यधिकानि उपर्यर्द्धतृतीयानि तेषां चोपरितनभागसम श्रेणिप्रदेशे तथाजगत्स्वाभाव्यादषावष्टी योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघातिममन्तरं द्वे योजनशते षट्षष्ट्यधिके भवति, उत्कर्षतो द्वादश योजनसहाणि द्वे जोयनशते द्वाचत्वारिंशदधिके, एतच मेरुमपेक्ष्य द्रष्टव्यं तथाहि - मेरुर्दशय योजनसहस्राणि मेरश्चोभयतोऽबाधया एकादश योजनशतान्येकविंशत्यधिकानि, ततः सर्वसङ्ख्यामीलने द्वादश योजनसहस्राणि द्वे च योजनशते द्वाचत्वारिंशदधिके, कचित्सर्वत्र 'बाघाइए निव्वाघाइए' इति पाठस्तत्र व्याधातो-यथोक्तरूपोऽस्यास्तीति व्याघातिकम्, 'अत्रोऽनेकस्वरा' दिति मत्वर्थीय इकप्रत्ययः, व्याघातिकान्निर्गतं निव्यार्घातिकमिति मू. (319) चंदस्स णं भंते! जोतिसिंदस्स जोतिसरनो कति अग्गमहिसीओ पन्नताओ ?, गोयमा ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा - चंदप्पभा दोसिणाभा अजिमाली पभंकरा, एत्थ णं एगमेगाए देवीए चत्तारि चत्तारि देवसाहस्सीओ परिवारे य, पभू णं ततो एगमेगा देवी एगमेगा देवी अन्नाइं चत्तारि 2 देविसहस्साइं परिवारं विउज्जित्तए, एतमेव सपुब्बावरेणं सोलस देवसाहस्सीओ पन्नत्ताओ, से तुं तुडिए ॥ वृ. 'चंदरस णं भंते!' इत्यादि, चन्द्रस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य 'कति' कियत्सङ्ख्याका अग्रमहिष्यः प्रज्ञप्ताः ?, भगवानाह - गौतम ! catasra'gramahiSyaH प्रज्ञप्ताः, तद्यथाचन्द्रप्रभा 1 'दोसिणाभा' इति ज्योत्स्नाभा 2 अर्चिर्माली 3 प्रभङ्करा 4 / 'तत्थ ण' मित्यादि, 'तत्र' तासु चतसृषु अग्रमहिषीषु मध्ये एकैकस्या देव्याश्चत्वारि 2 देवीसहस्राणि परिवारः प्रज्ञप्तः किमुक्तं भवति ? -एकैकाऽग्रमहिषी चतुर्णी 2 देवीसहस्राणां पट्टराज्ञी, एकैव सा इत्थम्भूताऽग्रमहिषी परिवारावसरे तथाविधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य , Page #424 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, jo0 421 प्रभुरन्यानि आत्मसमानरूपाणि चत्वारि देवीसहस्राणि विकुर्वितुं, स्वाभाविकानि पुनः 'एवमेव' उक्तप्रकारेणैव 'सपूर्वापरेण' पूर्वापरमीलनेन षोडश देवीसहस्राणि चन्द्रदेवस्य भवन्ति, 'सेत्तं तुडिए' तदेतावत् 'तुटिकम्' अन्तःपुरम्, आह चूर्णिकृत्-'तुटिकमन्तःपुरमुपदिश्यते' / मू. (320) पभूर्णभंते! चंदेजोतिसिंदे जोतिसराया चंदवडिसएविमाने सभाए सुधम्माए चंदसि सीहासणंसि तुडिएण सद्धिं दिव्वाइं भोगभोगाई भुंजमणे विहरित्तए?, नो तिणढे समढे सेकेणट्टेणंभंते! एवंवुचतिनोपभूवंदो जोतिसरायाचंदवडेंसए विमाणे सभाएसुधम्माए चंदेसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं मुंजमाणे विह्रित्ते। गोयमा! चंदस्सजोतिसिंदस्सजोतिसरम्णोचंदवडेंसएविमाणे सभाए सुधम्माएमाणागवंसि चेतियखंभंसि पैरामएसु गोलवट्टसमुग्गएसु बहुयाओ जिनसकहाओ सन्निखित्ताओ चिट्ठति, जाओ णं चंदस्स जोतिसिंदस्स जोतिसरनो अनेसिं च बहूणं जोतिसियाणं देवाण य देवीण य पञ्चणिआओ जाव पज्जुवासणिजाओ, तासिं पणिहाए नो पभू चंदे जोतिसराया चंदवडेंसए विमाणेसभाएसुधमाएचंदसि सीहासमंपितुडिएण सद्धिं दिव्वाई भोगभोगाइं जमाणे विहरित्तए, अदुत्तरं च णं गोयमा । पभू चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए चंदसि सीहासणंसि घौहि सामानियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवाणं साहस्सीहिं अन्नेहिं बहूहि~ जोतिसिएहिं देवेहिं देवीहि य सद्धिं संपुरिवडे महयाहयनट्टगीइवाइयतंतीलतालतुडियघणमुइंगपडुपवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विह्रित्ते। केवलं परियारतुडिएण सद्धिं भोगभोगाइं बुद्धीए नो चेवणं मेहुणत्तियं । वृ. 'पभू णं भंते !' इत्यादि, प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमानेसभायां सुधर्मायां चन्द्रसिंहासने 'तुटिकेन' अन्तःपुरेणसार्द्धदिव्यान् भोगभोगान् भुञ्जमानः 'विहर्तुम्' आसितुम् ?, भगवानाह-गौतम ! नायमर्थ समर्थ ॥ अत्रैव कारणं पृच्छति-'से केणद्वेण मित्यादितदेव, भगवानाह-गौतम! चन्द्रस्यज्योतिषेन्द्रस्य ज्योतिषराजस्य चन्द्रावतंसके विमाने सभायां सुधर्मायां माणवकचैत्यस्तम्भे वज्रमयेषु गोलवृत्तसमुद्गकेषुतेषुच यथा तिष्ठन्ति तथा विजयराजधानीगतसुधर्मासभायामिव द्रष्टव्यं, बहूनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि, सूत्रे स्त्रत्वनिर्देशः प्राकृतत्वात्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य अर्चनीयानि पुष्पादिभिर्वन्दनीयानि विशिष्टैः स्तोत्रैः स्तोतव्यानि पूजनीयानि वस्त्रदिभि सत्कारणीयानि आदरप्रतिपत्या सन्माननीयानिजिनोचितप्रतिपत्या कल्याणमङ्गलं दैवतं चैत्यमितिपर्युपासनीयानि, 'तासिं पणिहाए' इति तेषां प्रमिधया तान्याश्रित्य नो प्रभुश्चन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने याव्द्विह्र्तुमिति। पभूणंगोयमा इत्यादि, प्रभुर्गीतम!चन्द्रोज्योतिषेनोज्योतिषराजश्चन्द्रावसंतके विमाने सभायां सुधर्मायां चन्द्रसिंहासने चतुर्भि सामानिकसहनैश्चतसृभिरग्रमहिषीभिः सपरिवाराभिस्तिसृभिः पर्षद्भिः सप्तभिःरनीकैः सप्तभिःरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसहनैरन्यैश्च बहुभिर्योति-पैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः 'महयाहये त्यादिपूर्ववत्यावद्दिव्यान् भोगभोगान् भुजानो भुआनो विहर्तुमिति, नपुः मैथुनप्रत्यय' मैथुननिमित्तं दिव्यान स्पर्शादीन् भुञ्जानो विहर्तुं प्रभुरिति मू. (321) सूरस्स णं भंते ! जोतिसरनो कै अग्गमहिसीओ pa0 go0 चत्तारि Page #425 -------------------------------------------------------------------------- ________________ 422 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/jo0/321 अग्गमहिसीओ pa0 सूरप्पभा आयावाभा अचिमाली पभंकरा, एवं अवसेसंजह चंदस्स णवरिं सूरवडिंसए विमामे सूरंसि विमाणे सूरंसि सीहासर्णसि, तहेव सव्वेसिपि गहाईणंचतारिअव्वगमहिसीओ0 तंजहा विजया वेजयंती जयंती अपराजिया, तेसिपि थेव्॥ दृ. 'सूरस्स णं भंते !' इत्यादि, सूरस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति अग्रमहिष्यःप्रज्ञप्ताः?, भगवानाह-गौतम!catamra'gramahiSyaH प्रज्ञप्ताः, तद्यथा-सूर्यप्रभाआतपाभा अर्चिआली प्रभङ्करा । 'तत्य णं एगमेगाए देवीए' इत्यादि चन्द्रदत्तावद्वक्तव् यावत् 'नो चेव णं मेहुणवत्तियं नवरं सूर्यावतंसके विमाने सूर्ये सिंहासने इति वक्तव्यं, शेषं तथैव ॥ मू. (322) चंदविमाणे णं भंते ! देवाणं केवतियं कालं ठिती पन्नता ?, एवं जहा ठितीपए तहा भणियव्वा जाव ताराणं ॥ वृ. 'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमाने भदन्त! देवानां कियन्तं कालं स्थिति?, भगवानाह-गौतम ! जघन्येन चतुर्भागपल्योपमं-चतुर्भागः पल्योपमस्य चतुर्भागपल्योपममपिप्पलीवत्, अत्रापिचिरन्तनव्याकरणेऽयं समासः, यदिवाचतुर्भागमानंपल्योपमं चतुर्भागपल्योपममिति विशेषणसमासः पल्योपमस्य चतुर्भाग इत्यर्थ, उत्कर्षतः पल्योपमं वर्षशतसहमाभ्यधिकं, चन्द्रविमाने हि चन्द्रदेव उत्पद्यतेअन्ये च तत्सामानिकात्मरक्षादयः, तत्रात्मरक्षादीनां यथोक्ता जघन्या स्थिति उत्कृष्टा चन्द्रमसां त्त्सामानिकानाण्वा। 'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमाने भदन्त ! देवीनां कियन्तं कालं स्थिति प्रज्ञप्ता ?, भगवानाह-go0 जघन्येन चतुर्भागपल्योपममुत्कर्षतः पल्योपमार्द्ध पञ्चाशता वर्षसहस्रैरभ्यधिकं एवं सूर्यादिविमानविषयाण्यपि स्थितिसूत्राणि वाच्यानि, नवरं सूर्यविमाने देवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतः पल्योपमं वर्षसहस्राभ्यधिकं, देवीनांजघन्यतश्चतुर्भागपल्योपममुत्कर्षतोऽर्द्धपल्योपमं पञ्चभिर्वर्षशतैरभ्यधिकं, ग्रहविमानदेवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतः परिपूर्ण पल्योपमं, देवीनां उत्कृष्टमर्धपल्योपमं जघन्येन चतुर्भागपल्योपमं, नक्षत्रविमाने देवानांजघन्यतश्चतुर्भागपल्योपममुत्कर्षतोऽर्द्धपल्योपमं, देवीनां उत्कृष्टतोऽधिकचतुर्भागपल्योपमं जघन्येन चतुर्भागपल्योपमं, ताराविमाने जघन्येनाष्टभागपल्योपममुत्कर्षतश्चतुर्भागपल्योपमं, देवीनां जघन्यतोऽष्टभागपल्योपममुत्कर्षतः सातिरेक्म्स्स्त्त्भाग्प्ल्योप्म्मिति॥ मू. (323) एतेसिणं भंते ! चंदिमसूरियगहनक्खत्ततारावाणं कयरेशहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा?, गोयमा! चंदिमसूरिया एते णं दोण्णिवितुल्ला सव्वत्थोवा संखेजगुणा नक्खत्ता संखेजगुणा गहा संखेज्जगुणाओ तार्गाओ। वृ. एतेसिणंभंते!' इत्यादि, एतेषांभदन्त!चन्द्रसूर्यग्रहनक्षत्रतारारूपाणांकतरेकतरेभ्योऽल्पाः कतरे कतरेभ्यो बहुका वा ? कतरे कतरैस्तुल्याः ?, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषाधिकाः?, भगवानाह गौतम!चन्द्रसूर्याएते द्वयेऽपिपरस्परंतुल्याः, प्रतिद्वीपंप्रतिसमुद्रं चन्द्रसूर्याणां समसङ्ख्याकत्वात्, शेषेभ्यो ग्रहादिभ्यः सर्वेऽपि ताराः सद्ध्येयगुणाः प्रभूतकोटीकोटीगुणत्वात् । / तृतीयप्रतिपतौ-देवाधिकारे ज्योतिष्क उद्देशकः समाप्तः Page #426 -------------------------------------------------------------------------- ________________ 423 प्रतिपत्तिः-3, vai0-उद्देशकः 1 (3) देवाधिकारे-वैमानिक उद्देशकः-1 वृ. उक्ता ज्योतिषवक्तव्यता, सम्प्रति वैमानिकवक्तव्यतामाह म. (324) कहिणंभंते! वेमाणियाणंदेवाणं विमाणा पन्नता?, कहिणंभंते! वेमाणिया देवा परिवसंति?, जहा ठाणपदे तहा सव्वं भाणियव्यं नवरं परिसाओ भाणितव्वाओ जाव सुक्के,अन्नेसिं च बहूणं सोधम्मकप्पवासीणं देवाण य देवीण य जाव विहरति । / वृ. 'कहि णं भंते ! vemANiyANa'mityAdi, कव भदन्त ! वेमानिकानां देवानां विमानानि प्रज्ञप्तानि?, तथा क्व भदन्त ! वैमानिका देवाः परिवसन्ति?, भगवानाह-गौतम! अस्यारलप्रभायाः पृथिव्या बहुसमरमणीया भूमिभागाद् रूचकोपलक्षितादिति भावः ऊर्द्धचन्द्रसूर्यग्रहनक्षत्रतारारूपाणामप्युपरि बहूनि योजनानि बहूनि योजनशतानि बहूनि योजनसहमाणि बहूनि योजनशतसहस्राणि बह्वीर्योजनकोटीकोटीः ऊर्द्ध दूरमुस्लुत्य-बुद्धया गत्वा, एतच्च सार्द्धरज्जूपलक्षणं, तथा चोक्त्म्॥1॥ "सोहम्मंमि दिवड्वा अदाइज्जा य रज्जु माहिंदे । बंभंमि अद्धपंचम छ अच्चुए सत्त लोग्ते॥ 'एत्थण मित्यादि, अत्र' एतस्मिन्सार्द्धरज्जूपलक्षिते क्षेत्रे ईषप्राग्भारादर्वाक् सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकशुक्रसहस्ररानतप्राणतारणाच्युतग्रैवेयकानुत्तरेषुस्थानेषु 'अत्र' एतस्मिन् वैमानिकानां चतुरशीतिर्विमानावासशतसहस्राणि सप्तनवति सहस्राणि त्रयोविंशतिविमानानि भवन्तीत्याख्यातानि, इयंच सङ्ख्या- "बत्तीसाट्ठवीसा बारसाट्टचौरोसयसहस्सा" इत्यादिसङ्घयापरिमीलनेन भावनीया 'ते णं विमाणा' इत्यादि, तानि विमानानि सर्वरलमयानि 'अच्छासण्हा लण्हाधट्टा मट्ठानीरया निम्मला निप्पंका निक्ककडच्छाया सप्पभासमिरीया सौज्जोया पासाईया दरिसणिज्जा अभिरुवा प्द्दिरूवा|" _ 'एत्थ णमित्यादि, एतेषु विमानेषु बहवो वैमानिका देवाः एरिवसन्ति तद्यथा-सौधर्मा ईशाना यावद्गवेयकाअनुत्तराः, एतेचव्यपदेशास्तास्थयादवगन्तव्याः, यथापञ्चालदेशनिवासिनः पञ्चालाः, कतेच कथम्भूताः? इत्याह-'ते णमित्यादि, ते सौधर्मादयोऽच्युतपर्यवसाना यथाक्रम मृगमहिषवराहसिंहच्छगलदर्दुरहयगजपतिभूवगखगवृषभाङ्कविडिमप्रकटितचिह्नमुकुटाः, मृगादिरूपाणि प्रकटितानिचिह्नानि मुकुटे येषां तेतथेति भावः, तद्यथा-सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटाः ईशानदेवा महिषरूपप्रकटितचिह्नमुकुटाः सनत्कुमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवाःसिंहरूपप्ररूटितमुकुटचिह्नाः ब्रह्मलोकदेवाश्छगलरूपप्रकटितमुकुटचिह्नाः लान्तकदेवा दुर्दुररूपप्रकटितमुकुटचिह्नाः शुक्रकल्पदेवा हयमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिह्नाः आनतकल्पदेवा भुजगमुकुटचिह्नाः, प्राणतकल्पदेवाः खङ्गमुकुटचिह्नाः, खगः चतुष्पदविशेष आटव्यः,आरणकल्पदेवावृषभमुकुटचिह्नाःअच्युतकल्पदेवा विडिममुकुटचिह्नाः तथा प्रशिथिलवरमुकुटकिरीटधारिणः । / 'वरकुंडलुजोवियाणणा' इति वराभ्यां कुण्डलाभ्यामुदद्योतितं-भास्वरीकृतमाननं येषां त वरकुण्डलोदद्योतिताननाः, "मौडदित्तसिरया' मुकुटेन दीप्तं शिरो येषां ते मुकुटदीप्तशिरसः रक्ताभा-रक्तवर्णा, एतदेव सविशेषमाह-'पउमपम्हगोरा' पद्मपक्ष्यवत्-पद्मपत्रवद् गौराः Page #427 -------------------------------------------------------------------------- ________________ 424 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/vai0-1/324 पद्मपक्ष्मगौराः श्रेयांसः-परमप्रशस्याः शुभवर्णगन्धस्पर्शा 'उत्तमविकुर्विणः' उत्तमं विकुर्वन्तीत्येवंशीला उत्तमविकुर्विणः, विविहवत्थमल्लधारी' विविधानि शुभात् शुभतराणि वस्त्रणिमाल्यानि च धारयन्तीत्येवंशीला विविधवस्त्रमाल्यधारिणः महर्द्धिका महाद्युतयो महायशसो महाबला महानुभागा महासौख्याः तथा 'हारविराइयवच्छा कडगतुडियथंभियमुया संगयकुंडलमट्टगंडयलकण्णपीढधारी विचित्तहत्याभरणा विचित्तमालामौली कल्लाणगपवरमल्लाणुलेवणाभासुरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संजयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाएपभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वाए अच्चीए दिव्वेणंतेएणं दिव्वाए लेसाएदस दिसाओ उज्जोवेमाणा' इतिप्रागुक्तासुरकुमारवनेतव्यम् 'ते णं तत्थ साणं साण मित्यादि, ते वैमानिका देवाः शक्रादयोऽच्युतपर्यवसानास्तत्र स्वस्वकल्पे स्वेषां स्वेषां विमानावासशतसहस्राणां स्वेषां स्वेषां सामानिकसहस्राणां स्वेषां स्वेषां त्रायस्त्रिंशकानां स्वेषां स्वेषां लोकपालानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां 2 पर्षदां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्मरक्षदेवसहस्राणां, अन्येषांचबहूनांदेवानां देवीनांच आहेवचं पोरेवच्चं सामित्तं भट्टित्तं महयरगत्तं आणाईसरसेनावचं कारेमाणापालेमाणा महयाहयनगीयवाइयतंतीलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणा विहरंतीति । __ 'कहिणं भंते !' इत्यादि, कब भदन्त ! सौधर्मकदेवानां विमानानि प्रज्ञप्तानि?, तथा क भदन्त! सौधर्मकल्पदेवाः परिवसन्ति?, भगवानाह-गौतम! 'जम्बुद्दीवे दीवे मंदरस्सपव्वयस्स दाहिणेणंइमीसेरयणप्पभाएपुढवीए बहुसमरमणिज्जाओ भूमिभागाऔर्ल्डचंदिमसूरिमगहनक्खत्ततारारूवाणं बहूणि जोयणाई बहूणि जोयणसयाई बहूणि जोयणसहस्साई बहूणि जोयणसयसहस्साई उई दूर उप्पैत्ता' इति प्राग्व्त्। 'एत्थ णं' 'अत्र' एतस्मिन् सार्द्धपचूपलक्षिते क्षेत्रे सौधर्मो नाम कल्पः प्रज्ञप्त-, स च प्राचीनापाचीनायत् उदग्दक्षिणविस्तीर्ण अर्द्धचन्द्रसंस्थानसंस्थितः मेरोदक्षिणतस्तस्य भावात्, 'अर्चिआली' अर्थीषि-किरणास्तेषांमाला अर्चिआलासाअस्यास्तीतार्चिआलीसर्वतः किरणमालापरिवृत इत्यर्थः, एतदेवोपमया द्रढयति-इङ्गालराशिवर्णाभिः प्रभाभिः पद्मरागादिसम्बन्धिनीभिर्जाज्वल्यमानतया देदीप्यमानाङ्गारराशिवर्णाभप्रभाणांअत्यन्तोत्कटतया साक्षादगारराशिरिव ज्वलन्नदभासत इति भावः, असङ्ख्येयायोजनकोटाकोटयः परिक्षेपेण सर्वात्मना रत्नमयोऽच्छः, यावत्करणात् 'सण्हे लण्हे घटे मढे' इत्यादिपरिग्रहः । _ 'तस्थण मित्यादि, 'तत्थण मितिपूर्ववत्, सौधर्मकल्पे द्वात्रिंशद्विमानावासशतसहस्राणि भवन्तीत्याख्यातं मयां शेषैश्च तीर्थकृभिः । तेणं विमाणा' इत्यादि, तानि विमानानि सर्वात्मना रत्नमयानिअच्छानि यावप्रतिरूपाणि, अत्रापियावत्करणात् 'सण्हालण्हाघट्टामट्ठा' इत्यादिपरिग्रहः । / 'तेसि णमित्यादि, तेषां विमानानां बहुमध्ये पञ्चावतंसका-विमानावतंसकाः प्रज्ञप्ताः, तद्यथा-'असोगवडिंसए' इति, पूर्वस्यां दिशि अखोसावतंसकः दक्षिणस्यां सप्तपर्णावतंसकः अपरस्यां चम्पकावतंसकः उत्तरस्यां चूतावतंसकः मध्ये तेषां सौधर्मावतंसकः । "तेणं वडेंसया' इत्यादि, ते पञ्चाप्यवतंसकाःसर्वात्मनारलमया अच्छा यावत्प्रतिरूपाः, Page #428 -------------------------------------------------------------------------- ________________ प्रतिपत्ति: 3, bai0 उद्देशकः 1 - 425 अत्रापि यावत्करणात् 'सम्हा लम्हा घट्टा मट्टा' इत्यादिपरिग्रहः । एत्थ Na'mityAdi, 'अत्र' एतेषु द्वात्रिंशतशतसहस्रसङ्घयेषु विमानेषु बहवः सौधर्म्मका :- सौधर्मा एव सौधर्म्मका देवः परिवसन्ति 'महिड्डिया जाव दस दिसाओ उज्जीवेमाणा' अत्र यावत्करणात् 'महायसा महाबला महानुभागा महासोक्खा हारविराइयवच्छा' इत्यादिप्रागुक्तपरिग्रहः, 'तेणं तत्थ साणं साणंविमाणाणं सागर सामाणियाणं साणं 2 अग्गमहितीणं साणं 2 परिमाणं साणं 2 अणियाणं साणं 2 अनियाहिवईणं साणं 2 आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जाव विहरंति' सुगमं । 'सक्के य एत्थ' इत्यादि, अत्र - एतस्मिन् सौधर्मे कल्पे शक्र- शकनात् शक्र देवेन्द्रो देवराजः परिवसति, स च कथम्भूतः ? इत्याह- 'वज्रपाणि' वज्रं पाणावस्य वज्रपाणि, असुरपुरदारणात् पुरन्दरः, 'सक्कऊ' इति शतं क्रतूनां प्रतिमानां - अभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां कार्त्तिकश्रेष्ठिभवापेक्षया यस्य स शतक्रतुः, 'सहस्सक्खे' इति सहस्रमणां यस्यासी सहस्राक्षः, इन्द्रस्य हि किल मन्त्रिणां पञ्च शतान्यात्मना सह परिपूर्णानि सन्ति तदीयनामक्ष्णामिन्द्रप्रयोजनव्यापृतत्वाद् इन्द्रसम्बन्धीनि विवक्षितानीति सहनाक्षत्वं, 'मधवं' इति मधा--महामेघास्ते यस्य वशे सन्ति स मघवान्, पाको नाम बलवान् रिपुः स शिष्यते-निराक्रयते येन स पाकशासनः, दक्षिणार्द्धलोकाधिपति मेरोर्दक्षिणतः सर्वस्यापि तदाभाव्यत्वात्, द्वात्रिंशद्विमानावासशतसहनाधिपति, सौधर्मेकल्पे एतावतां विमानावास शतसहस्राणां भावात्, एरावणवाहनः, एरावणनाम्नो गजपतेस्तद्वाहनस्य भावात्, सुरेन्द्रः सौधर्मवाहिनां सुराणां सर्वेषामपि तदाज्ञावर्त्तित्वात् । 'अश्यंबरवत्थधरे' इति अरजांसि - रजोरहितानि स्वच्छतया अम्बरवद् अम्बराणि वस्त्राणि धारयतीति अरजोऽम्बरवस्त्रघरः, 'आलैयमालमौडे' इति माला च मुकुटश्च मालामुकुटं आलिङ्गितं - आविद्धं मालामुकुटंयेन स आलिङ्गितमालामुकुटः कृतकण्ठेमाल आविद्धशिरसिमुकुट इति भावः, 'नवहेमचारुचित्तचंचलकुण्डलविलिहिज्रमाणगंडे' नवमिव - प्रत्यग्रमिव हेम यत्र ते नवहेमनी नवहेमभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा, 'महिड्डिए जाव दसदिसाओ उज्जोवेमाणे पभासेमाणे' अत्र यावत्करणात् 'महजुईए महाबले महायसे' इत्यादि पूर्वोक्तपरिग्रहः, सौधर्मे कल्पे सौधर्मावतंसके विमाने सभायां सुधर्मायां शक्र सिंहासने 'से णं तत्थ बत्तीसाए' इत्यादि स तत्र द्वात्रिंशतो विमानावासशतसहस्राणां चतुरशीतेः सामानिकसहस्राणां त्रयस्त्रिंशतस्त्रायस्त्रिंशकानां चतुर्णां लोकपालानामानामग्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां चतसृणां चतुरशीतीनामात्मरक्षदेवसहस्राणां अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च 'आहेवचं जाव भुंजमाणे विहरै' अत्र यावत्करणात् 'porevacca'sAmittaM भट्टितमित्यादिपरिग्रहः । / मू. (325) सक्कस्स णं भंते! देविंदस्स देवरन्नो कति परिसाओ pa0 gA0 तओ परिसाओ pa0 तंजहा समिता चंडा जाता, अब्भितरिया समिया मज्झिमिया चंडा बाहिरिया जाता। सक्कस्स - भंते! देविंदरसदेवरनोअब्भितरियाए परिसाए कति देवसाहस्सीओ pa0 ?, मज्झिमिया परि0 तहेव बाहिरियाए पुच्छा, go0 सक्करस देविंदस्स देवरन्नो अब्भितरियाए परिसाए बारस देवसाहस्सीओ pa0 मज्झिमियाए परिसाए चौदस देवसाहस्सीओ pa0 बाहिरियाए परिसाए सोलस देवसाहस्सीओ पण्णत्ताओ, तहा अभितरियाए परिसाए सत्त देवीसयाणि मज्झिमियाए छच्च देवीसयाणि Page #429 -------------------------------------------------------------------------- ________________ 426 जीवाजीवामिगमौपाङ्गसूत्रम् 3/10- 1/325 बाहिरियाए पंच देवीसयाणि प्न्न्त्ताई। सक्क्स णं भंते! देविंदस्स देवरन्नो अभितरियाए परिसाए देवाणं केवैयं कालं ठिई पन्नत्ता ? एवं मज्झिमियाए बाहिरियाएवि, गोयमा! सक्करस देविंदस्स देवरन्नो अभितरियाए परिसाए पंच पलिओबमाइं ठिती पन्नत्ता मज्झिमियाए परिसाए चत्तारि पलि ओवमाइंठिती, पन्नत्ता बाहिरियाए परिसाए देवाणं तिनि पलिओवमाई ठिती पन्नत्ता, देवीगंठिती, अभितरियाए परिसाए देवीणं तिनि पलि ओवमाइंठिती पन्नत्ता मज्झमियाए दुनि पलिओवमाइं ठिती पन्नत्ता बाहिरियाए परिसाए एगं पलि ओवमं ठिती पन्नत्ता, अट्टो सो चेव जहा भवणवासीणं । कहिणं भंते! ईसाणकाणं देवाणं विमाणा पन्नत्ता ? तहेव सव्वं जाव ईसाणे एत्थ देविंदे देव0 जाव विहरति । ईसाणस्स णं भंते! देविंदस्स देवरन्नो कति परिसाओ पन्नत्ताओ ?, गोयमा ! तओ परिसाओ पन्नत्ताओ, तंजहा- समिता चंडा जाता, तहेव सव्वं नवरं अब्भितरियाए परिसाए दस देवसाहस्सीओ पन्नत्ताओ, मज्झिमियाए परिसाए बारस देवसाहस्सीओ, बाहिरियाए चउद्दस देवाहस्सीओ, देवीणं पुच्छा, अब्भितरियाए णव देवीसता पन्नत्ता मज्झिमियाए परिसाए अट्ठ देवीसता पन्नत्ता बाहिरियाए परिसाए सत्त देविसता पन्नत्ता, देवाणं0 ठिती paM0 ?, अब्भितरियाए परिसाए देवाणं सत्त पलि ओवमाइं ठिती पन्नत्ता मज्झिमियाए छ पनिओवमाई बाहिरियाए पंच पओइवमाई ठिती पन्नत्ता । देवीणं पुच्छा, अब्भितरियाए साइरेगाई पंच पलिओवमाइं मज्झिमियाए परिसाए चत्तारि पलि ओवमाई ठिती पन्नत्ता बाहिरियाए परिसाए तिण्मि पलिओवमाइं ठिती पन्नत्ता, अट्ठो तहेव भाणियव्वो । सणकुमाराणं पुच्छा तहेव ठाणपदगमेणं जाव सणकुमारस्स तओ परिसाओ समिताई तहेव, नवरि अब्भितरियाए परिसाए अट्ठ देवसाहस्सीओ पन्नत्ताओ, मज्झिमियाए परिसाए दस देवसाहस्सी ओ पन्नत्ताओ, बाहिरियाए परिसाए बारस देवसाहस्सी ओ पन्नत्ताओ, अब्भितरियाए परिसाए देवीणं ठिती अद्धपंचमाई सागरोवमाई पंच पलिओवमाइं ठिती पन्नत्ता मज्झिमियाए परिसाए अद्धपंचमाई सागरोवमाइं चत्तारि पलिओवमाइंठिती पन्नत्ता, बाहिरियाए परिसाए अद्धपंचमाइं सागरोवमाई तिन्नि पलिओवमाइं ठिती पन्नत्ता, अड्डो सो चेव । एवं माहिंदस्सवि तहेव तओ परिसाओ नवरिं अभितरियाए परिसाए छद्देवसाहस्सीओ पन्नत्ताओ, मज्झिमियाए परिसाए अट्ठ देवसाहस्सीओ पन्नत्ताओ, बाहिरियाए दस देवसाहस्सीओ पन्नत्ताओ, ठिती देवाणं अभितरियाए परिसाए अद्धपंचमाई सागरोवमाई सत्त य पलिओ0 ठिती पन्नत्ता, मज्झिमियाए परिसाए पंच सागरोवमाइं छच्च पलिओवमाई, बाहिरियाए परिसाए अद्धपंचमाई सागरोवमाई पंच य पलिओबमाई ठिती paM0 तहेव सव्वेसि इंदाण ठाणपयगमेणं विमाणाणि बुच्चा ततो पच्छा परिसाओ पत्तेयं 2 वुञ्चति । बंभस्सवितओ परिसाओ पन्नत्ताओ अब्भितरियाए चत्तारि देवसाहस्सीओ मज्झिमियाए छ देवसाहस्सीओ बाहिरियाए अट्ट देवसाहस्सीओ, देवाणं ठिती अभितरियाए परिसाए अद्धनवमाई सागरोवमाई पंच य पलिओ माई मज्झिमियाए परिसाए अद्धनवमाइं चत्तारि पलि ओवमाई बाहिरियाए अद्धनवमाई सागरोवमाइं तिन्नि य पलिओवमाई अट्ठो सो चेव । लंतगरसवि जाव तओ परिसाओ जाव अब्भितरियाए परिसाए दो चेव साहस्सीओ Page #430 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः ~ 3, vai0 उद्देशकः 1 427 मज्झिमिया चत्तारि देवसाहस्सीओ पन्नताओ बाहिरियाए छद्देवसाहस्सीओ पन्नत्ताओ, ठिती भाणियव्या-अभितरियाए परिसाए बारस सागरोवमाई सत्त पलिओवमाई ठिती पन्नत्ता, मज्झिमियाए परिसाए बारस सागरोवमाइं छच्च पलि ओबमाइं ठिती पन्नत्ता बाहिरियाए परिसाए बारस सागरोवमाइं पंच पलिओवमाइं ठिती पन्नत्ता ॥ महासुक्कस्सवि जाव तओ परिसाओ जाव अब्भितरियाए एवं देवसहस्सं मज्झिमियाए दो देवसाहस्सी ओ पत्ताओ बाहिरियाए चत्तारि देवसाहस्सीओ, अब्भितरियाए परिसाए अद्धसोलस सागरोवमाई पंच पलि ओवमाई मज्झिमियाए अद्धसोलस सागरोवमाइं चत्तारि पलि ओवमाई बाहिरियाए अद्धसोलस सागरोवमाइं तिन्नि पलिओवमाई अट्ठो सो चेव । सहस्सारे पुच्छा जाव अभितरियाए परिसाए पंच देवसया मज्झिमियाए परि0 एगा देवसाहस्सी बाहिरियाए दो देवसाहस्सीओ पन्नत्ता ठिती अभितरियाए अद्धद्वारस सागरीवमाइं सत्त पलि ओवमाइं ठिती पन्नत्ता एवं मज्झिमियाए अद्धट्ठारस छप्पलिओचमाई बाहिरियाए अद्धद्वारस सागरोवमाई पंच पलिओवमाई अड्डो सो चेव । आणयपाणयस्सवि पुच्छा जाव तओ परिसाओ नवरि अब्भितरियाए अड्डाइज्जा देवसया मज्झिमियाए पंच देवसया बाहिरियाए एगा देवसाहस्सी ठिती अम्भितरियाए एगूणवीस सागरोवमाई पंच य पलि ओवमाई एवं मज्झि0 एगुणवीस सागरोवमाइं चत्तारिय पलिओवमाइं बाहिरियाए परिसाए एगूणवीसं सागरोवमाइं तिन्नि य पलिओवमाई ठिती अड्डो सो चेव । कहिणं भंते! आरणानुयाणं देवाणं तहेव अच्चुए सपरिवारे जाव विहरति, अच्चुयस्स देविंदस्स तओ परिसाओ पन्नत्ताओ अमितरपरि0 देवाणं पणवीसं सयं मज्झिम0 अड्डाइज्जा सया बाहिरय0 पंचसया अभितरियाए एक्कवीसं देवाणं पणवीसं सयं मज्झिम0 अड्डाइज्जा सया बाहिरय0 पंचराया अब्भितरियाए एक्कवीसं सागरोवमा सत्त य पलियओवमाइं मज्झि0 एकवीससागर0 छप्पलि0 बाहिर0 एकवीसं सागरो0 पंच य पलिओबमाई ठिती पन्नत्ता । कहिणं भंते! हेट्टिमवेज्जगाणं देवाणं विमाणा पन्नत्ता ? कहि णं भंते! हेट्ठिमगेवेजगा देवा परिवसंति ? जहेव ठाणपए तहेव, एवं मज्झिमगेवेजा उवरिमगेविज्जगा अनुत्तरा य जाव अहमिंदा नामं ते देवा पन्नत्ता समणाउसो ! ॥ वृ. 'सक्कस्स णं भंते !' इत्यादि, शक्रस्य भदन्त ! देवेन्द्रस्य देवराजस्य कति पर्षदः प्रज्ञप्ताः ?, भगवानाह - गौतम ! तिम्नः पर्षदः प्रज्ञप्ताः, तद्यथा - शमिका चण्डा जाता, अभ्यन्तरिका शमिका मध्यमिका चण्डा बाह्या जाता । 'सक्कस णं भंते! देविंदस्स देवरण्णो अभितरियाए ' इत्यादि प्रश्नषट्कं सुप्रतीतं, भगवानाह - गौतम ! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि द्वादश देवसहस्राणि प्रज्ञप्तानि मध्यमिकायां चतुर्दश देवसहस्राणि बाह्यायां षोडश देवसहस्रणि, तथाऽभयन्तरिकायां पर्षदि सप्त देवीशतानि मध्यमिकायां षड् देवीशतानि बाह्यायां पञ्च देवीशतानि 'सक्कस्स णं भंते! देविंदस्स देवरन्नो अभितरियाए परिसाए देवाणं केवै काल' मित्यादि प्रश्नषट्कं सुप्रतीतं, भगवानाह - गौतम ! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि पञ्च पल्योपमानि स्थिति प्रज्ञप्ता, मध्यमिकायां चत्वारि पल्पोमानि, बाह्यायां पर्षदि त्रीणि पल्योपमानि, तथाऽभ्यन्तरिकायां पर्षदि देवीनां त्रीणि पल्योपमानि स्थिति प्रज्ञप्ता, मध्यमिकायां द्वे Page #431 -------------------------------------------------------------------------- ________________ 428 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/vai0-1/325 पल्योपमे, बाह्यायामेकं पल्योपमं । / "से केणढेंण भंते ! एवं वुच्चति सक्कस्स णं देवेंदस्स देवरन्नो तओ परिसाओ' इत्यादि सकलमपि सूत्रं चमरवक्तव्यतायमिव भाव्नीय्म्। 'कहिणं भंते ! ईसाणगदेवाणं विमाणा पन्नत्ता कहिणं भंते ! ईसाणगदेवा परिवसंति' इत्यादि सर्वसौधर्मवद्वक्तव्यं नवरं मंदरस्सपव्वयस्स उत्तरेण' तथा 'अट्ठावीसं विमाणावाससयसहस्सा भवंतीतिमक्खायं तथा पञ्चावतंसकाः-पूर्वस्यामङ्कावतंसको दक्षिणस्यांस्फटिकावतंसकः अपरस्यां रजतावतंसकः उत्तरस्यां जातरूपावतंसकः मध्ये ईशानावतंसकः, तथा शूलपाणिवृषभवाहनः, तथाऽशीतेः सामानिकसहस्राणां चतसृणामसीतीनामात्मरक्षदेवसहस्राणां, तथाऽभ्यन्तरिकायां पर्षदि दश देवसहस्राणि मध्यमिकायां द्वादश बाह्यायां चतुर्दश, तथाऽभ्यन्तरिकायां पर्षदि नव देवीशतानि मध्यमिकायामष्टौ देवीशतानि बाह्यायां सप्त देवीशतानि, तताऽभ्यन्तरिकायां पर्षदि देवानां सप्तपल्योपमानि मध्यमिकायांषट्बाह्यायां पञ्च, तथाऽभ्यतरिकायांपर्षदि देवीनांपञ्चपल्योपमानि मध्यमिकायांचत्वारिबाह्यायां त्रीणि, शेषंसर्व shkrvt। _ 'कहिणं भंते ! सणंकुमाराणं देवाणं विमाणा पन्नत्ता?, कहिणं भंते ! सणंकुमारा देवा परिवसंति?' इति पाठसिद्धं, भगवानाह-गौतम! 'सोहम्मस्स कप्पस्स उपिं सपक्ख सपडिदिसिं बहूई जोयणाई बहूइं जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूईओ जोयणकोडीओ बहूईओ जोयणकोडाकोडिओ उद दूरं वीइवैत्ता एत्थ णं सणंकुमारे नामं कप्पे पन्नत्ते' इति पाठसिद्धं, नवरं 'सपक्खं सपडिदिसि' समानाः पक्षाः-पूर्वापरिदक्षिणोत्तररूपाः पार्वा यस्मिन् दूरमुत्पतने तत् सपक्षं समानस्य धर्मादिषुचे तिसमानस्य सभावः, तथा समानाः प्रतिदिशो-विदिशो यत्र तत् सप्रतिदिक् । 'पाईणपडीणायतेउईणदाहिणविच्छिण्णे' इत्यादि सौधर्मकल्पवन्निरवशेषं वक्तव्यं, नवरं 'बारस विमाणावाससयसहस्सा भवंतीति makkhAya'miti वक्तव्यं, तथा पञ्चानामवतंसकानां मध्ये चत्वारस्त एवाशोकवतंसकादयो मध्ये सनत्कुमारावतंसकः, अग्रमहिष्योन वक्तव्यास्तत्र परिगृहीतदेवीनामसम्भवात्, तथा 'सणंकुमारे कप्पे सणंकुमारवडेंसए विमाणे सभाए सुहम्माए सणंकुमारंसि सीहासणंसिसेणंतत्थ बारसण्हं विमाणावाससयसहस्साणंबावत्तरीए सामानियसाहस्सीणं' तथा 'चउण्हं बावत्तराणं आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षद्यष्टी देवसहस्राणि मध्यमिकायां दश बाह्यायां द्वादश, देवीपर्षदो न वक्तव्याः, तथाऽभ्यन्तरिकाया पर्षदि देवानामर्द्धपञ्चमानि सागरोपमाणि पञ्च पल्योपमानि स्थिति मध्यमिकायामर्द्धपञ्चमानि सागरोपमाणि चत्वारि पल्योपमानि बाह्यायामद्धपञ्चमानि सागरोपमाणि त्रीणि पल्योपमानि, शेषं शक्रवत् । "कहिणंभंते! माहिंदगदेवाणविमाणाप0?,कहिणंभंते!माहिंदगदेवापरिवसंति?, go0 ! ईसाणस्स कप्पस्स उपिं सपखं सपडिदिसिं बहूई जोयणाई जाव उप्पएत्ता एत्थ णं माहिंदे कप्पे पन्नत्ते' इति पूर्ववत्, 'पाईणपडीणायए उईणदाहिणविच्छिन्ने' इत्यादि सर्वं शेष सनत्कुमारवन्निरवशेषं वक्तव्यं, नवरमत्राष्टी विमानावासशतसहस्राणि, अवतंसकाश्चत्वार ईशानवत्, तद्यथा-अङ्कावतंसकः स्फटिकावतंसको रजतावतंसको जातरूपावतंसको मध्ये माहेन्द्रावतंसकः तथाऽऽधिपत्यचिन्तायाम् 'अट्टण्हं विमामावाससयसहस्साणं सत्तरीए सामानियसाहस्सीणं चउण्हं सत्तरीणं आयरक्खदेवसाहस्सीणं' इति, तथाऽभ्यन्तरिकायांपर्षदि Page #432 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, vai0 -उद्देशकः 1 429 षड्देवसहस्राणि मध्यमिकायामष्टौ देवसहस्राणिबाह्यायांदशाभ्यन्तरिकायां पर्षदि देवानामईपञ्चमानि सागरोपमाणि पञ्च पल्योपमानि, शेषं सर्वं यथा सनत्कुमारस्य । __ 'कहिणंभंते! वंभलोगदेवाणंविमाणापन्नता? कहिणंभंते! वंभलोगदेवापरिवसंति? गोयमा! सणंकुमारमाहिंदाणं कप्पाउप्पिं सपखंसपडिदिसिंबहूइंजोयणाईजाव उप्पैत्ता एत्थणंबंभलोगे नामं कप्पे पन्नत्ते पाईणपडिणायए उदीणदाहिणविच्छिन्ने पडिपुन्नचंदसंठाणसंठिए अच्चिमाली इंगालरासिवण्णाभे' इति पूर्वद्भावनीयं शेषं यथा सनत्कुमारस्य तथा वक्तव्यं, नवरमत्र चत्वारि विमानासशतसहस्राणि, अवतंसका अपि चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसकः चम्पकावतंसकःचूतावतंसकः मध्येब्रह्मलोकावतंसकः, आधिपत्यचिन्तायामपि 'चउण्हं विमाणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं चउण्ह य सट्ठीणमायरक्खदेवसाहस्सीण मिति, तथाऽभ्यन्तरिकायांपर्षदिचत्वारिदेवसहस्राणिमध्यमिकायांषड्देवसहस्राणि बाह्यायामष्टौ देवसहस्राणि, तताऽभ्यन्तरिकायां पर्षदि देवानामर्द्धनवमानि सागरोपमाणि पञ्च पल्योपमानि स्थिति मध्यमिकायां पर्षदि अर्द्धनवमानि सागरोपमाणि चत्वारि पल्योपमानि बाह्यायामर्द्धनवमानि सागरोपमाणि त्रीणि च पल्योपमानि, शेषं यथा सनत्कुमारस्य । __'कहिणं भंते ! लंतगलोगदेवाणं विमाणपत्रता? कहिणंभंते! लंतगदेवा परिवसंति? go0 ! बंभलोयस्स कप्पस्स उपिं सपक्खं सपडिदिसिं बहूइं जोयणाई जाव उप्पैत्ता एत्य णं लंतए नामं कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुन्नचंदसंठाणसंठिए अच्चिमाली इत्यादिब्रह्मलोकवत्नवरमत्रपञ्चाशद्विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वार ईशानवत, तद्यथा-अङ्कावतंसकः स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसकः मध्ये लन्तकावतंसकः, आधिपत्यचिन्तायां पन्नासाए विमाणावाससयसहस्साणं पन्नासाए सामानियसाहस्सीणं चउण्ह य पन्नासाणमायरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि द्वे देवसहस्रे मध्यमिकायां चत्वारि बाह्यायां षट्, तथाऽभ्यन्तरिकायां पर्षदि देवानां द्वादश सागरोपमाणि सप्तच पल्योपमानि स्थितिमध्यमिकायांद्वादश सागरोपमाणि षट्च पल्योपमानि बाह्यायां द्वादश सागरोपमाणि पञ्च पल्योपमानि । _ 'कहिणं भंते ! महासुक्कगदेवाणं विमाणा पन्नत्ता? कहिणं भंते ! महासुक्कगदेवा परिवसन्ति ?, गोयमा! लंतगकप्पस्स उवरिं सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पैत्ता एत्थणंमहासुक्कनामेकपेपन्नत्ते पाईणपडिणायतेउदीणदाहिणविच्छिण्णेपडिपुत्रचंदसंठाणसंठिते' इत्यादि सर्वं ब्रह्मलोकवत्, नवरमत्रचत्वारिंशद् विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसः चम्पकावतंसकः चूतावसंतसकःमध्ये शुक्रावतंसकः, आधिपत्यचिन्तायां चत्तालीसाए विमाणावाससहस्साणंचत्तालीसाए सामानियसाहस्सीणंचउण्हंचत्ताली चउम्हं चत्तालीसाणमायरक्खदेवसाहस्सीण मिति, यथाऽभ्यन्तरिकां पर्षदिएकं देवसहस्रंमध्यमिकायां द्वेदेवसहस्र बाह्यायांचत्वारिदेवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि अर्द्धषोडश सागरोपमाणे पञ्च पल्योपमानि स्थिति मध्यमिकायां षोडश सागरोपमाणि चत्वारि पल्योपमानि बाह्यायामर्द्धषोडश सागरोपमाणि त्रीणि पल्योपमानि शेषं पूर्ववत् । 'कहिणंभंते! सहस्सारदेवाणं विमाणा पन्नत्ता? कहिणं भंते ! सहस्सारदेवा परिवसंति Page #433 -------------------------------------------------------------------------- ________________ 430 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/0- 1/325 गोयमा ! महासुक्कस्स कप्पस्स उप्पिं सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पैत्ता एत्थ णं सहस्सारे नामं कप्पे पत्रत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने पडिपुन्नचंदसंठाणसंठिए' इत्यादि ब्रह्मलोकवत् नवरमत्र षड् विमानावाससहस्राणि वक्तव्यानि, अवतंसका एवमङ्कावतंसकः स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसकः मध्ये सहस्रारावतंसकः, आधिपत्यचिन्तायां 'छण्हं विमाणावासहस्साणं तीसाए सामानियसाहस्सीणं चउन्हं तीसाणं आयरक्खदेवसाहस्सीणं तथाऽभ्यन्तरिकायां पर्षदि पञ्च देवशतानि मध्यमिकायामेकं देवसहस्रं बायां द्वे देवसहस्रे, तथाऽभ्यन्तरिकायां पर्षदि देवानां सार्द्धाष्टादशसागरोपमाणि सप्त च पल्योपमानि मध्यमिकायां पर्षदि अष्टादश सागरोपमाणि षट् च पल्योपमानि बाह्यायामर्द्धाष्टादशसागरोपमाणि पञ्च पल्योपमानि शेषं पूर्ववत् । 'कहि णं भंते! आणयपाणयनामे दुवे कप्पा पन्नत्ता ? कहि णं भंते! आणयपाणयगा देवा परिवसंति गोयमा ! सहस्सारकप्पस्स उप्पिं सपक्खं सपडिदिसिं बहूई जोयणाई जाव उप्पैत्ता एत्थ णं आणयपाणयनाम दुवे कप्पा पत्रत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अच्चिमाली इंगालरासिप्पभा' इत्यादि सनत्कुमारवत्, नवरं 'तत्थ णं आणयपाणयदेवाणं चत्तारि विमाणावाससया भवतीति मक्खाय' मिति वक्तव्यं, अवतंसकाः अशोकावतंसकः सप्तपर्णावतंसकः चम्पकावतंसकः चूतावतंसकः मध्ये प्राणतावतंसकः, आधिपत्याचिन्तायां 'चउन्हं विमाणावाससयाणं वीसाए सामानियसाहस्सीणं असीए आयरक्खदेवसाहस्सीणं' तथाऽयन्तरिकायां पर्षद अर्द्धतृतीयानि देवशतानि मध्यमिकायां पञ्च देवशतानि बाह्यायामेकं देवसहस्र, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्द्धेकोनविंशति सागरोपमाणि पञ्च पल्योपमानि स्थिति मध्यमिकायामर्द्धकोनविंशति सागरोपमाणि चत्वारिच पल्योपमानि बाह्यामद्धैकोनविंशति सागरोपमाणि त्रीणि च पल्योपमानि शेषं पूर्ववत् । 'कहिणं भंते! आरणाच्चुयानामं दुवे कप्पा pa0 ? कहिणं भंते! आरणाच्चुयगा देवा परिवसंति ?, go0 ! आयपाणयाणं कप्पाणं उवरिं सपक्खं स, पडिदिसि बहूई जोयणाई जाव उप्पैत्ता एत्य णं आरण अच्चयानामं दुवे कप्पा pa0 पाईणपडिणायया उदीणदाहिणवि-च्छिण्णा अद्धचंदसंठाणसंठिया अचिमाली इंगालरासिवण्णाभा' इत्यादि पूर्ववत्, नवरमर्द्धचन्द्रसंस्थानसंस्थितत्वं प्रत्येकापेक्षयो मेरोर्दक्षिणोत्तरप्रविभागेनावस्थानात्, समुदितौ तु परिपूर्णचन्द्रसंस्थानौ द्रष्टव्यौ, तथा त्रीणि विमानावासशतानि वक्तव्यानि, अवतंसका इमे - अशोकावतसकः स्फिटिकावतंसकः रजतावतंसकः जातरूपावतंसकः मध्येऽच्युतावतंसकः, आधिपत्यचिन्तायां 'तिरहं विमाणावाससयाणं दसण्हं सामाणियसाहस्सीणं चत्तालीसाए आयरक्खदेवसाहस्सीणं' तथा चात्र विमानावाससङ्ग्रणिगाथे 119 11 " बत्तीस 1ट्ठावीसा 2 बारस 3 अट्ठ 4 चौरो सयसहस्सा 5 / ॥ 2 ॥ पन्ना 6 चत्तालीसा 7 छच्च सहस्सा सहस्सारे 8 ॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त विमाणसयाई चउसुवि एएसु कप्पेसु ॥ - सामानिकसङ्ग्रहणिगाथा- Page #434 -------------------------------------------------------------------------- ________________ 431 प्रतिपत्तिः - 3, vai0-उद्देशकः 1 ॥ 1 ॥ "चौरासीई असीईबावत्तरि सत्तरीय स्त्त्त्थीय्। पन्ना चत्तालीसा तीसा तीसा दस shssaa। तथाऽभ्यन्तरिकायांपर्षदिपञ्चविंशंदेवशतंमध्यमिकायामर्द्धतृतीयानि देवशतानिबाह्यायां पञ्च देवशतानि, तथाऽभ्यन्तरिकायांपर्षदिदेवानामेकविंशति सागरोपमाणिसप्तच पल्योपमानि मध्यमिकायंपर्षदिएकविंशति सागरोपमाणिषट्चपल्योपमानिबाह्यायामेकविंशति सागरोपमाणि पञ्च पल्योपमानि, शेषं पूर्ववत् । 'कहिणंभंते ! हेडिमगेवेजगाणं देवाणं विमाणा पन्नत्ता? कहिणं भंते ! हेद्विमगेवेजगा देवा परिवसंति?, गोयमा! आरणाच्चुयाणं कप्पाणं उवरिं सपक्खं सपडिदिसिं बहूइंजोणाई jAvauTheM दूरंउप्पैत्ता एत्थणं हेडिमगेवेजगाणंदेवाणंतओ हेडिमगेवेजविमाणा पन्नत्ता पाईणपडीणायसा उदीणदाहिणविच्छिण्णा पडिपुन्नचंदसंठाणसंठिता अचिमाली भासरासिवण्णाभा असंखेज्जाओ जोयणकोडोकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेण सव्वत्थरयणामयाअच्छा जावपडिरूवा, तत्थणं हेट्ठिमगेवेजगाणं देवाणं एक्कारसुत्तरे गेविजविमाणावाससए पत्रत्ते, तेणं विमाणा अच्छा जावपडिरूवा, तत्थ मं हेडिमगेवेजगा देवा परिवसंति पाठसिद्धं, 'सब्बे समड्विया' इत्यादि सर्वे-निरवशेषाःसमा ऋद्धिर्येषांते समर्द्धिकाः, एवं सर्वेसमद्युतिकाः सर्वेसमबलाः सर्वेसमयशसःसर्वेसमानुभागाः सर्वेसमसौख्याः, अनिन्द्रा न विद्यते इन्द्रःअधिपतिर्येषां ते अनिन्द्राः, अप्रेषा-न विद्यते प्रेषा-प्रेष्यत्वं येषां ते अप्रेषाः, न विद्यतेपुरोहितः-शानिकर्मकारी येषामशान्तेरभावात्ते अपुरोहिताः, किंरूपाः पुनस्ते? इत्याहाहमिन्द्रानामते देवगणाःप्रज्ञप्ताः हे श्रमण! हे आयुष्मन्! एवंमध्यमग्रेधेयकसूत्रमुपरितनौवेयक सूत्रमपिभावनीयं, न्व्र्मिय्विमान्स्न्ग्ख्यास्न्ग्ग्र्ह्न्नि॥1॥ "एक्कासुत्तरं हिहिमइसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अनुत्त्र्विमान्ना॥" 'कहिणंभंते! अनुत्तरोववाइयाणं देवाणंविमाणा पन्नत्ता! कहिणंभंते! अनुत्तरोववाइया देवा परिवसंति?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ ur3a चंदिमसूरगहगणनक्खत्ततारारूवाणं बहूणि जोयणाई बहूणि जोयणसयाणि जाव बहूईओ जोयणकोडाकोडीअउहंदूरंउप्पइत्ता सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतगसुक्कसहस्सारआणयपाणयआरणाच्चुयकप्पे तिन्नि य अट्ठारसुत्तरे गेवेजगविमाणावाससए वीइवैत्ता तेण परं दूरं गया नीरया निम्मला वितिमिरा विसुद्धा पंचदिसि पंच अणुत्तरा महैमहालया विमाणा पन्नत्ता, तंजहा- विजये वैजयंते जयंते अपराजिते सव्वट्ठसिद्धे' इदं पाठसिद्धं, नवरं 'तिन्नि अट्ठारसुत्तरे' इतित्रीणिअष्टादशोत्तराणि विमानावासशतानि, तत्रैकादशोत्तरंशतमधस्तनप्रैवेयकप्रस्तटेषु सप्तोत्तरं शतं मध्यमग्रैवेयकेषु परिपूर्णं शतमुपरितनग्रैवेयकप्रस्तटेषु सर्वसङ्घयया भवन्ति त्रीणि अष्टादशोत्तराणि, 'नीरजांसि आगन्तुकरजोविरहात् 'निर्मलानि' स्वाभाविकमलाभावात् 'वितिमिराणि' रत्नप्रभावितानप्रभावेन सर्वासु दिक्षु विदिक्षु चापहततमस्काण्डत्वात् 'विशुद्धानि क्वचिदपिकलङ्कलेशस्याप्यसम्भवात्, पंचदिसि' इति पञ्चपूर्वदक्षिणापरोत्तरमध्यमरूपा दिशः समाहताः पञ्चदिक तस्मिन्, तत्र पूर्वस्यां दिशि विजयं दक्षिणस्यां वैजयन्तं पश्चिमायां Page #435 -------------------------------------------------------------------------- ________________ 432 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/0-2 / 326 जयन्तं उत्तरस्यामपराजितं मध्ये सर्वार्थसिद्धम्, 'ते णं विमाणा' इत्यादि पूर्ववत् यावत् 'अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो !' तृतीयप्रतिपती - देवाधिकारे वैमानिकः उद्देशकः-1 समाप्तः (3) देवा0 वैमानिकः उद्देशकः-2 वृ. सम्प्रति द्वितीयो वक्तव्यस्तत्रेदं सूत्रम् - मू. (326) सोहम्मीसाणेसु कप्पेसु विमाणपुढवी किंपइट्ठिया पन्नत्ता ?, गोयमा ! घणोदहिपैडिया । सणकुमारमाहिंदेसु कप्पेसु विमाणपुढवी किंपइट्टिया पन्नत्ता ?, गोयमा ! घणवायपइट्टिया पन्नत्ता । बंभलो णं भंते! कप्पे विमाणपुढवीणं पुच्छा, घनवायपइट्टिया पण्णत्ता । लंतए णं भंते! पुच्छा, गोयमा ! तदुभयपैडिया । महासुक्कसहस्सारेसुवि तदुभयपइट्टिया । आणय जाव अच्चुएसुणं भंते! कप्पेसु पुच्छा, ओवासंतरपइट्टिया । गेविजविमाणपुढवीणं पुच्छा, गोयमा ! ओवास्ण्त्र्पित्त्त्थिया। अनुत्तरोववाइयपुच्छा ओवासंतरपइट्टिया । / वृ. 'सोहम्मीसाणेसुणं भंते' इत्यादि, सौधर्मेशानयोः, सूत्रे द्विवचनेऽपि बहुवचनं प्राकृतत्वात्, 119 11 "बहुवयणेण दुवयणं छट्ठविभत्तीए भन्नै चउत्थी । जह हत्था तह पाया नमोऽत्यु देवाहिदेवाणं । / " भदन्त ! कल्पयोर्विमानपृथिवी 'किंप्रतिष्ठिता' कस्मिन् प्रतिष्ठिता' किमाश्रया किमाधारेत्यर्थः प्रज्ञप्ता ?, भगवानाह - गौतम! घनोदधिप्रतिष्ठिता प्रज्ञप्ता, एवं सनत्कुमारमाहेन्द्रेषु घनवातप्रतिष्ठिता, ब्रह्मलोकेऽपि घनवातप्रतिष्ठिता, लान्तके 'तदुभयप्रतिष्ठिता' घनोदधिघनवातप्रतिष्ठिता, महाशुक्रसहस्रारयोरपि तदुभयप्रतिष्ठिता । आनतप्राणतारणाच्युतेष्ववकाशान्तरप्रतिष्ठिताआकाशप्रतिष्ठिता, एवं ग्रैवेयक- विमानपृथिवी अनुत्तरविमानपृथिवी च, "घनोदहिंपइट्ठाणा सुरभवणा दोसु होति कप्पेसु । तिसुतायपइट्ठाणा तदुभयपइट्ठिया तीसु ॥ ते परं उवरिमगा आगासंतरपइट्ठिया सब्वे । एस पट्ठाणविही उहूं लोए विमाणाणं ॥ -अधुना पृथिवीबाहल्यप्रतिपादनार्थमाह 119 11 ॥ 2 ॥ मू. (327) सोहम्मीसाणकप्पेसु विमाणपुढवी केवैयं बाहल्लेणं pa0 go0 सत्तावीसं जोयणसयाई बाहल्लेणं pa0 एवं पुच्छा, सणकुमारमाहिंदेसु छव्वीसं जोयणसयाइं । बंभलंतए पंचवीसं । महासुकसहस्सारेसु चउवीसं । आणयपाणयारणाच्चएस तेवीसं सयाई । गेविजविमाणपुढवी बावीसं । अनुत्तरविमाणपुढवी एकवीसं जोयणसयाई बाहल्लेणं ॥ बृ. 'सोहम्मीसाणेसु ण' मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्योर्विमानपृथ्वी 'कियत्' किंप्रमाणा बाहल्येन प्रज्ञप्ता ?, गौतम ! सप्तविंशतिर्योजनशतानि बाहल्येन प्रज्ञप्ता, एवं शेषसूत्राण्यपि भावनीयानि, नवंर सनत्कुमारमाहेन्द्रयोः षट्विंशतिर्योजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयोः पञ्चविंशति, महाशुक्रसहस्सारयोश्चतुर्विशति, आनतप्राणतारणाच्युतकल्पेषु त्रयोविंसति, ग्रैवेयकेषु द्वाविंशति, आनुतरविमानेष्वैकविंशतिर्योजनशतानि । Page #436 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -3, vai0-उद्देशकः 2 433 मू. (328) सोहम्मीसाणेसुणं भंते ! कप्पेसु विमाणा केवैयं उष्टुं उच्चत्तेणं ?, गोयमा! पंच जोयणसयाई उद उच्च्त्तेन्न्ण्। सणंकुमारमाहिदेसु छजोयणसयाई, बंभलंतएसु स्त्त्। महासुक्कसहस्सारेसु अट्ट, आणयपाणएसु 4 नव गेवेजविमाणाणं भंते ! केवैयं उड्डं u0, दस जोयणसयाई, अनुत्तरविमाणं एकारस जोयणसयाइं उर्द उच्च्त्तेन्न्ण्। वृ.सम्प्रति विमानानुच्चैस्त्वपरिमाणंप्रतिपिपादयिपुराह-'सोहम्मीसाणेसुणंभंते!' इत्यादि, इह विमानं महानगरकल्पंतस्य चोपरिवनखण्डप्राकाराःप्रासादादयः, तत्रपूर्वेण सूत्रकदम्बकेन विमानपृथिवीबाहल्यमुक्तं, अनेन प्रासादापेक्षया उच्चत्वमुच्यत इति गर्भः, सौधर्मेशानयोर्भदन्त कल्पयोर्विमानानि कियद् ऊर्ध्वमुच्चैस्त्वेन प्रज्ञप्तानि?, भगवानाह-गौतम! पञ्च योजनशतानि ऊर्द्धमुच्चैस्त्वेन प्रज्ञप्तानि, मूलप्रासादादीनां तत्र pnycyojnshtocchryprmaanntvaat| एवं शेषसूत्राण्यपि भावनीयानि, नवरंसनत्कुमारमाहेन्द्रयोः षड्योजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयोः सप्त योजनशतानि, महाशुक्रसहस्रारयोरष्टी योजनशतानि,आनतप्राणतारणाच्युतेषु कल्पेषुनवयोजनशतानि, ग्रैवेयकेषुदश योजनशतानि, अनुत्तरेष्वेकादशयोजनशतानि, सर्वत्रापिविमानानि बाहल्योच्चत्वमीलनेन द्वात्रिंशद्योजनशतनि, उपर्युपरि बाह्यमु(ल्यहानिवदु)बैस्त्वस्य वृद्धिभावात्, उक्त्न्य्च्॥1॥ "सत्तावीससयाई आदिमकप्पेसुपुढविवाहल्लं । एकेकंहाणि सेसे दुदुगेय दुगेचउक्क y॥ ॥ 2 ॥ पंचसौच्चत्तेणं आदिमकप्पेसु होति य विमाणा । एकेकवुद्धि सेसे दुदुगेय दुगे चउक्के y॥ गेवेजनुत्तरेसु एसेव कमो उ हान्निवुत्त्त्तीए। एकेकंमि विमाणा दोनिवि मिलिया उ बत्तीसं । / मू. (329) सोहम्मीसाणेसुणं भंते ! कप्पेसु विमाणा किंसंठिया pa0?, go0! दुविहा pa0 taM0-आवलियापविट्ठा बाहिरा या तत्थणंजे ते आवलियापविट्ठा तेतिविहा pa0 taM0-वट्टा तंसा चौरंसा, एत्थणंजे ते आवलियबाहिरातेणं नानासंठियापण्णत्ता, एवंजाव गेविजविमाणा, अणुत्तरोववाइय-विमाणा दुविहा pa0 तंजहा-बट्टे ytNsaay। vR.samprati संस्थाननिरूपणार्थमाह- सोहम्मीसाणेसुणंभंते' इत्यादि सौधर्मेशानयोर्भदन्त कल्पयोर्विमानानि किंसंस्थितानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! द्विविधानि प्रज्ञप्तानि, तद्यथा--आवलिकाप्रविष्टानि आवलिकाबाह्यानिच, तत्रावलिकाप्रविष्टानि नाम यानि पूर्वादिषु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि, यानि पुनरावलिकाप्रविष्टानां प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकाबाह्यानि, तानि पुष्पावकीर्णानीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानि-विप्रकीर्णानिपुष्पावकीर्णानीतिव्युत्पत्ति,तानिचमध्यवर्तिनो विमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्ते न तु पूर्वस्यां दिशि, उक्त्न्य्च्॥1॥ "पुप्फावकिण्णगा पुण दाहिणतो पच्छिमेण उत्त्र्तो। पुब्वेण विमाणेदस्स नत्थि पुष्फावकिण्णा u॥" 928] Page #437 -------------------------------------------------------------------------- ________________ 434 जीवाजीवाभिगमौपासूत्रम् 3/vai0-2/329 'तत्थणमित्यादि, तत्रावलिकाप्रविष्टाऽऽवलिकाबाह्येषु मध्ये यानि तानि आवलिकाप्रविधानितानि त्रिविधानि प्रज्ञप्तानि, तद्यथा-वृत्तानित्र्यम्राणिचतुरस्राणि,इहावलिकाप्रविष्टानि प्रतिप्रस्तटंविमानेन्द्रकस्य पूर्वदक्षिणापरोत्तररूपासुचतसृषुदिक्षुश्रेण्या व्यवस्थितानि, विमानेन्द्रकश्च सर्वोऽपिवृत्तः, ततः पार्श्ववृत्तीनि चतसृष्वपि दिक्षु त्र्यम्राणि, तेषांपृष्ठतश्चतसृष्वपि दिक्षु चतुरमाणि, तेषां पृष्ठतोवृत्तानि, ततोऽपि भूयोऽपि त्र्यम्राणिततोऽपि चतुरस्राणित्येवमावलिकापर्यन्तः, तत्र त्रिविधान्येवावलिकाप्रविष्टानि । तत्थण मित्यादि, तत्रयानि आवलिकाबाह्यानि तानिनानासंस्थानसंस्थितानिप्रज्ञप्तानि, तथाहि-कानिचिन्नन्द्यावर्ताकाराणिकानिचित्स्वस्तिकाकाराणि कानिचित् खड्गाकाराणीत्यादि, उक्त्न्य्च्॥1॥ "आवलियासु विमाणा वट्टा तंसा तहेव चौरंसा । पुफावकिण्णगा पुण अन्नेग्विह्रूव्स्ण्त्थान्ना॥" ___ एवंतावद्वाच्ययावद्मवेयकविमानानि, तान्येव यावदावलिकाप्रविष्टानामविलाकाबाह्यानां च भावात्, परत आवलिकाप्रविष्टान्येव, तथा चाह अनुत्तरविमाणाणं भंते! विमामा किंसंठिया पन्नत्ता?' इत्यादि प्रश्नसूत्रं, भगवानाहगौतम! द्विविधानि प्रज्ञप्तानि, तद्यथा-'वट्टे य तंसाय,' मध्यवर्तिसर्वार्थसिद्धाख्यं विमानं वृत्तं, शेषाणि विजयादीनि चत्वार्यपत्र्यम्माणि, उक्तञ्च-"एगंवर्ल्ड तसाचौरोय अनुत्र्विमान्ना|" मू. (330) सोहम्मीसाणेसुणं भंते ! कप्पेसु दुविहा पन्नता, तंजहा-संखेजवित्थडाय असंखेजवित्थडाय, जहा नरगातहाजावाणुत्तरोववातियासंखेजवित्थडायासंखेजवित्थडा य, तत्थ णंजे से संखेजवित्थडे से जंबुद्दीवप्पमाणे असंखेजवित्थडा असंखेजाइं जोयणसयाई जाव परिक्खेवेणं प्न्न्त्ता। सोहम्मीसाणेसुणं भंते ! विमाणा कतिवण्णा pa0 go0 ! पंचवण्णा pa0 taM0-किण्हा नीला लोहिया हालिद्दा सुकिल्ला, सणंकुमारमाहिंदेसु चउवण्णा नीला जाव सुक्कला, बंभलोगलतएसुवितिवण्णा लोहिया जाव सुकिला, महासुक्किसहस्सारेसुदुवण्णा-हालिद्दा यसुकिल्लाय, आणयपाणतारण एसुसुकिला, गेविजविमाणा सुक्किल्ला, अनुत्तरोववातियविमाणा परमसुकिल्ला वण्णेणं प्न्न्ता। सोहम्मीसाणेसुगंभंते! कप्पेसु विमाणा केरिसया पभाएप0?, गोयमा! निचालोआनिचुञ्जोया सयंपभाए पन्नत्ता जावानुत्तरोववातियविमाणा निघालोआ निचुजोता सयं पभाए p0| सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा केरिसया गंधेणं pa0 go0 से जहा नामएकोहपुडाण वा जाव गंधेमप0, एवं जाव एत्तो इट्टयरागा चेव जाव अनुत्त्र्विमान्ना। सोहम्मीसाणेसु विमाणा केरिसयाफासेणंपन्नता?, से जहानामए-आइणेति वा रुतेति वासवो फासोभाणियब्वो जाव अनुत्तरोववातियविमाणा ॥ सोहम्मीसाणेसुणं भंते! (कप्पेसु) विमाणा केमहालिया पन्नत्ता?, गोयमा! अयण्णं जंबुद्दीवे 2 सव्वदीवसमुद्दाणं सो चेव गमो जाव छम्मासे वीइवएजा जाव अत्यंगतिया विमाणावासा नो वीइवएना जाव अनुत्तरोववातियविमाणा अत्यंगतियं विमाणं वीतिवएजा अत्गतिए नो वीइवेजा। सोहम्मीसाणेसुणं भंते! विमाणा किंमया पन्नता?, गोयमा ! सव्वरयणामया पन्नत्ता, तत्थ णं बहवे जीवाय पोग्गला य वक्कमति विउक्कमति चयंति उवचयंति, सासया णं ते विमाणा Page #438 -------------------------------------------------------------------------- ________________ 435 प्रतिपत्तिः-3, vai0 -उद्देशकः 2 दबट्टयाए जाव फासपञ्जवेहिं असासता जाव अनत्तरोववातिया विमान्ना। सोहम्मीसाणेसुणं देवाकओहिंतो उववजंति?, उववातोनेयम्बो जहा वकंतीए तिरियमणुएसु पंचेंदिएसु समुच्छिमवजिएसु, उववाओ वकंतीगमेणं जाव अनुत्त्रो0| सोहम्मीसाणेसु देवा एगसमएणं केवतिया उववजंति?, गोयमा! जहन्नेणं एक वादोवा तिन्नि वा उक्कोसेणं संखेजा वा असंखेजा वा उववांति, एवं जाव सहस्सारे, आणतादी गेवेजा अनुत्तरा य एक्कोवा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा उव्व्ज्ण्ति। सोहम्मीसाणेसु णं भंते ! देवा समए 2 अवहीरमाणा 2 केवतिएणं कालेणं अवहिया सिया?, गोयमा! तेणं असंखेजा समए 2 अवहीरमाणार असंखेजाहिं उस्सप्पिणीहि अवहीरंति नोचेवणं अवहिया सिया जाव सहस्सारो, आणतादिगेसु चउसुवि, गेवेजेसु अनुत्तरेसु य समए समए जाव केवतिकालेणं अवहिया सिया?, गोयमा! ते णं असंखेज्जा समए 2 अवहीरमाणा पलिओवमस्स असंखेजतिभागमेत्तेणं अवहीरंति, नो चेवणं अवहिया सिया। सोहम्मीसाणेसुणं भंते ! कप्पेसु देवाणं केमहालया सरीरोगाहणा पन्नता?, गोयमा ! दुविहा सरीरा पन्नता, तंजहा-भवधारणिञ्जा य उत्तरवेउब्विया य, तत्थणंजे से भवधारणिजे से जहन्नेणं अंगुलस्स असंखेजतिभागो उक्कोसेणं सत्तरयणीओ, तत्थ णंजे से उत्तरवेउब्बिए से जहन्नेणं अंगुलस्स संखेजतिभागो उक्कोसेणं जोयणसतसहस्सं, एवं एकेकं ओसारेत्ताणं जाव अनुत्तराणं एकारयणी, गेविजणुतराणं एगे भवधारणिजे सरीरे उत्तरवेउब्बिया न्त्थि। वृ. अधुनाऽऽयामविष्कम्भादिपरिमाणप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं मंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कियद् आयामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्तानि?,भगवानाह-गौतम! द्विविधानि विमानानि प्रज्ञप्तानि, तद्यथा-सङ्ख्येयविस्तृतान्यसङ्खयेयविस्तृतानिच, तत्र यानितानिसङ्ख्येयविस्तृतानि सङ्ख्येयानि योजनसहनाण्यायामविष्कम्भेन असङ्खयेयानि योजनसहस्राणि परिक्षेपेण, तत्रयानि तान्यसङ्ख्येयविस्तृतानि असङ्ख्येयानि योजन-सहस्राण्यायामविष्कम्भेन असङ्खयेयानियोजनसहस्राणिपरिक्षेपेण, एवं तावद्वाच्यं यावद् ग्रैवेयकविमानानि, तानि यावत् सङ्खयेयविस्तृतानामसङ्घयेयविस्तृतानां च बाहल्येन भावात् न तुपरतः, तथा cAha___'अनुत्तरविमाणेणंभंते! केवैयंआयामविक्खंभेण मित्यादिप्रश्नसूत्रंसुगम, भगवानाहद्विविधानि प्रज्ञप्तानि, तद्यथा-सद्धयेयविस्तृतानि असङ्ख्येयविस्तृतानिच, सर्वार्थसिद्धं सञ्जयेयविस्तृतं शेषाण्यसङ्खयेयविस्तृतानीति भावः, तत्र यत्तत्सङ्ख्येयविस्तृतं तद् एकं योजनशतसहप्राणायामविष्कम्भेन त्रीणि योजनशतसहस्राणि षोडशसहस्राणि द्वेशते सप्तविंशत्यधिके योजनानां क्रोशत्रिकमष्टाविंशंधनुःशतंत्रयोदशाङ्गुलानिएकमाङ्गुलमितिपरिक्षेपेण, तत्र यानि तान्यसङ्खयेयविस्तृतानितान्यसद्धयेयानियोजनसहनाण्यायामविष्कंभेन असंख्येयानियोजनसहस्राणिपरिक्षेपेण प्रज्ञप्तानि । सम्प्रति वर्णप्रतिपादनार्थमाह- सोहम्मीसाणेसुणंभंते!' इत्यादि, सौधर्मेशानयोर्भदन्त कल्पयोर्विमानानि कतिवर्णानि प्रज्ञप्तानि?, भगवानाह gau0 पञ्च वर्णानि, तद्यथा-कृष्णानि शुक्लानि, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्र-योश्चतुर्वर्णानि कृष्णवर्णाभावात्, ब्रह्मलोककान्तकयोस्त्रिवर्णानि कृष्णनीलवर्णाभावात्, महाशुक्रसहनारयोर्द्विवर्णानि Page #439 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 3/0-2/330 कृष्णनीलहारिद्रवर्णाभावात्, आनतप्राणतारणाच्युतकल्पेषुएकवर्णानि, सुक्लवर्णस्यैकस्य भावात्, ग्रैवेयकविमानानि अनुत्तरविमानानि च परमशुक्लानि, uktaJca"sohammi पंचवण्णा एकगहीणा उ जा सहस्सारे । दो दो तुल्ला कप्पा तेण परं पुंडरीयाई । / " ॥ 9 ॥ सम्प्रति प्रभाप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु ण' मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि की ध्शानि प्रभया प्रज्ञप्तानि ?, कीशी तेषां प्रभा प्रज्ञप्तेति भावः, भगवानाह - गौतम ! प्रभया प्रज्ञप्तानि 'नित्यालोकानि' नित्यलोको - दर्शन 6श्यमानता येषां तानि नित्यालोकानि न तुजातुचिदपि तमसा'' श्रीयन्त इति भावः, कथं नित्यालोकानि ? इति हेतुद्वारेण विशेषणमाहनित्योदद्योतानि, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति हेतोः प्रथमा, ततोऽयमर्थः - यस्मान्नित्यं सततमप्रतिधमुद्योतो- दीप्यमानता येषां तानि (तथा) ततो नित्यालोकानि, सततमुद्योतमानता च परसापेक्षाऽपि संभाव्येत यथा मेरोः स्फटिककाण्डस्य सूर्यरश्मिसम्पर्कतः, तत आह- स्वयंप्रभाणि स्वयं सूर्यादिप्रभावत् देदीप्यमानता येषां तानि तथा, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । सम्प्रति गन्धप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णं भंते! इत्यादि सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीद्दशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! 'से जहानामए कोट्ठपुडाण वा चंपकपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदनपुडाण वा उसीरपुडाण वा मरुयापुडाण वा आईपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा ण्हाणमज्जियापुडाण वा केयैपुडाण वा पाडलिपुडाण वा नोमालियापुडाण वा वासपुडाण वा कप्पूरपुडाण वा अणुवायंसि उब्मिजमाणाण वा कुट्टिजमाणाण वा रुविजमाणाण वा उक्कीरिजमाणाण वा विक्खरिजमाणाण वा परिभुजमाणाण वा परिभाइज्जमामाण वा भंडाओ वा भंडं साहरिजमाणाण वा ओराला मणुण्णा मनहरा घाणमणनिव्वुइकरा सव्वतो समंता गंधा अभिनिस्सरंति, भवे एयारूवे सिया ?, नो इणट्टे समट्टे, ते णं विमाणा एत्तो इट्ठतरा चैव कंततरा चेव मणुन्नतरा चेव मणामतरा चेव गंधेणं पन्नत्ता' अस्य व्याख्या पूर्ववत् एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । सम्प्रति स्पर्शप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि की ध्शानि स्पर्शेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! 'से जहानामए ऐणेइ वारूतेइ वा बूरेइ वा नवथीएइ वा हंसगब्भतूलीइ वा सिरीसकुसुमनिचए वा पवालकुसुमपत्तरासीइ वा भवे एयारूवे ?, नो इणट्टे समट्ठे, ते णं विमाणा इत्तो इट्ठतरा चैव कंततर, चेव मणुन्नतरा चेब मणामतरा चेव फासेणं पन्नत्ता' इति पूर्ववत्, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि सम्प्रति महत्वप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णं भंते! कप्पेसु' इत्यादि, सौधम्र्मेशानयोर्भदन्त ! कल्पयोर्विमानानि 'किंमहान्ति' किंप्रमाणमहत्वानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! 'अण्णं जंबुद्दीवे दीवे' इत्यादि जम्बूद्वीपवाक्यं परिपूर्णमेवं द्रष्टव्यं 'सव्वद्दीवसमुद्दाणं सव्वमंतराए सव्वखुड्डा वट्टे तेल्लापूपसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए एवं जोयणसयसहस्सं आयामविक्खंभेणं तिन्निय जोयणसयसहस्सा सोलस सहस्सा दो य सया सत्तावीसा तिन्नि य कोसे अट्ठावीसं धनुसयं तेरसय अंगुलाई अर्द्धगुलं 436 Page #440 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 3, vai0 - उद्देशकः 2 437 किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते' इदं च पूर्ववद् भावनीयं, देवो ना महर्द्धिको यावन्महाभागः यावत्करणात् महाद्युतिक इत्यादिपरिग्रहः । 'जाव इणामेव' 'इणामेवेऽति यावदिदानीमेव, अनेन चप्पुटिकात्रयानुकरणपुरस्सरम्यन्तं कालस्तोकत्वं इतिकृत्वा केवलल्पं- परिपूर्णं जम्बूद्वीपं द्वीपं त्रिभिरप्सरोनिपातैः - तिसृभिश्चपुटिकाभिरित्यर्थ त्रिसप्तकृत्वः - एकविंशतिवारान् 'अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य 'हवं' शीघ्रमागच्छेत् 'सेणं देवे' इत्यादि, स देवस्तया सकलदेवजनप्रसिद्धया पूर्वध्ष्टान्तभावितया 'उत्कृष्टया' अतिशायिन्या तुरियाए चक्लाए चंडाए सिग्धाए उद्धयाए जवणाए छेयाए अमीषां पदानां व्याख्यानं पूर्ववत्, 'दिव्यया' देवगत्या व्यतिव्रजन् यावदेकाहं वा द्वयहंवा उत्कर्षतः षण्मासान्व्यतिव्रजन् तत्रास्त्येककं विमानं यद् व्यतिव्रजेत् अस्त्येककं विमानं यन्न व्यतिव्रजेत्, 'एवंमहालिया णं' एतावंति महान्ति गौतम ! विमानानि प्रज्ञप्तानि एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । 'सोहम्मीसाणेसु ण' मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि किंमयानि प्रज्ञतानि ?, भगवानाह - गौतम ! सर्वात्मना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि । 'तत्थ ण' मित्यादि, तत्र तेषु विमानेषु बहवो जीवाः - पृथ्वीकायरूपाः पुद्गलाश्च 'अपक्रामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते, तथा 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमुपगच्छन्ति, एतत् पुद्गलापेक्षं विशेषणं, पुद्गलानामेव चयोपचयधर्मकत्वात्, शाश्वतानि भदन्त ! विमानानि द्रव्यार्थतया प्रज्ञप्तानि ?, वर्णपर्यायै रसपर्यायैर्गन्धपर्यायैः स्शपर्यायैरशाश्वतानि प्रज्ञप्तानि, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कुतो योनेरुद्धत्योत्पद्यन्ते ? किं नैरयिकेभ्यः ? इत्यादि यथा 'व्युत्क्रान्ती' व्युकान्त्याख्ये षष्ठे पदे प्रज्ञपनायां तथा वक्तव्यं यावदनुत्तरोपपातिका देवाः, इह तु ग्रन्थगौरवभयान्न लिख्यते भूयान् हि स ग्रन्थः सम्प्रति कियन्त एकस्मिन् समये उत्पद्यन्ते ? इति निरूपणार्थमाह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा एकस्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात्, कियन्त उत्पद्यन्ते ?, भगवानाह - गौतम ! जघन्येन एको द्वौ वा त्रयो वा, उत्कर्षतः सङ्घयेया वाऽसङ्घयेया वा तिरश्चामपि गर्भजपञ्चेन्द्रियाणां तत्रोत्पादात्, एवं तावद्वक्तव्यं यावत्सहस्ररकल्पः, 'आणयदेवा णं भंते !" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनैको द्वौ त्रयो वा उत्कर्षतः सङ्घयेयाः, मनुष्यणामेव तत्रोत्पादात् तेषां कोटीकोटीप्रमाणत्वात् एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ॥ सम्प्रति कालतोऽपहारतः परिमाणमाह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः समये समये एकैकदेवापहारेणापहियमाणा अहियमाणाः कियता कालेनापहियन्ते ?, भगवानाह - गौतम ! असङ्घयेयास्ते देवाः समये समये एकैकदेवापहारेणापहियमाणाः 2 असङ्खयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एतावता किमुक्तं भवति ? - असङ्घयेयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावव्यमाणाः सौधर्मेशानदेवा इति, एवमुत्तरत्रापि भावना भावनीया, एतच्च कल्पनामात्रं परिमाणावधारणार्थमुक्तं न पुनस्ते कदाचनापि केनाप्यपहृताः स्यु तथा चाह- 'नो चेवणं अवहिया सिया' एवं निरन्तरं यावद्वक्तव्यं यावत्सहस्रारकल्पदेवाः, Page #441 -------------------------------------------------------------------------- ________________ - जीवाजीवाभिगमौपाङ्गसूत्रम् 3/vai0-2/330 'आणयपाणयआरणाचुएसु' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! आनतप्राणतारणाच्युतेषु कल्पेषु देवा असङ्खयेयाः, ते च समये समये एकैकापहारेणापहियमाणाः पल्योपमस्य-क्षेत्रपल्योपमस्य सूक्ष्मस्यासमयेयभागमात्रेण कलेनापहियन्ते, किमुक्तं भवति ?~ सूक्ष्मक्षेत्रपल्योपमासङ्खयेयभागे यावन्तः समयास्तावप्रमाणास्ते भवन्तीति, एवं ग्रैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः । सम्प्रति शरीरावगाहनामानप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं मंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां "किंमहालया' इति किं महती शरीरावगाहना प्रज्ञप्ता?, भगवानाह-गौतम ! द्विविधा प्रज्ञप्ता, तद्यथा-भवधारणीया उत्तरवैक्रिया च, तत्र या सा भवधारणीयासाजघन्यतोऽङ्गुलासङ्घयेयामागमात्रा उत्कर्षतः सप्तरलयः, तत्रया सा उत्तरवैक्रिया साजघन्यतो'-कुलस्य सङ्घयेया भागंयावत् न त्वसङ्खयेय तथाविधप्रयत्नाभावात्, उत्कर्षत एक योजनशतसहनं, एवंतावद्वाच्ययावदच्युतकल्पो, नवरंसनत्कुमारमाहेन्द्रयोरुत्कर्षतोभवधारणीया षड्रलयः, ब्रह्मलोकलान्तकेषुपञ्च, महाशुक्रसहमूरयोश्चत्वारः,आनतप्राणतारणाच्युतेषुत्रयः, 'गेवेजगदेवाणं भंते !' इत्यादि, ग्रैवेयकदेवानां भदन्त ! किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह- गौतम ! ग्रैवेयकदेवानामेकं भवधारणीयं शरीरं प्रज्ञप्तं न तूत्तरवैक्रय, शक्ती सत्यामपि प्रयोज-नाभावात्तदकरणात, तदपि च भवधारणीयं जघन्यतोऽङ्गुलासङ्खयेयभागमात्रमुत्कर्षतोद्वौरली, एवमनुत्तरोपपातसूत्रमपि वक्तव्यं, नवरमुत्कर्षत एकारलिरिति वाच्यम् मू. (331) सोहम्मीसाणेसुणं देवाणं सरीरगा किंसंघ्रयणी पन्नत्ता?, गोयमा ! छण्हं संघयणाणं असंघयणी पन्नत्ता ?, नेवढि नेव छिरा नवि हारूणेव संघयणमत्थि, जे पोग्गला इट्ठा कंता जाव ते तेसिं संघातत्ताए परिणमंति जाव अनुत्रोव्वातिया। सोहम्मीसाणेसुदेवाणंसरीरंगा किंसंठितापन्नता?, गोयमा! दुविहा सरीरा-भवधारणिज्जा य उत्तरवेउब्विया य, तत्य णंजे ते भवधारणिजा ते समचौरंससंठाणसंठिता पन्नत्ता, तत्थ णं जे ते उत्तरवेउब्विया ते नानासंठाणसंठिया पन्नत्ता जाव अच्चुओ, अवेउब्विया गेविजणुत्तरा, भवधारणिज्जा समचौरंससंठाणसंठिता उत्तरवेउब्बिया न्थि। 1. सम्प्रति संहनमधिकृत्याह-'sohammI'tyAdi, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि 'किंसंहननानि किं संहननं येषां तानि तथा प्रज्ञप्तानि?, भगवानाह--गौतम! षण्णां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहननस्यास्थिरचनात्मकत्वात् तेषांचास्थ्यादीनासम्भवात्, तथा चाह-'नेवट्ठी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि शिरा-ग्रीवाधमनिर्नापि स्नायूंषि-शेषं शिराजालं, किन्तु ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यानं प्राग्वत् ते तेषां सङ्घाततया परिममन्ति ततः संहननाभावः, एवं तावद्वाच्यं यावदनुत्तरोपपातिकानं देवानां । सम्प्रति संस्थानप्रतिपादनार्थमाह-'सोहम्मीसाणेसु' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि, तद्यथाभवधारणीयानि उत्तरवैक्रियापिच, तत्र यद् भवधारणीयं तत्समचतुरस्रसंस्थानसंस्थितं प्रज्ञाप्त, देवानां भवप्रत्ययतः प्रायःशुभनाम-कर्मोदयभावात्, तत्र यदुत्तरवैक्रयतत्नानासंस्थानसंस्थितं प्रज्ञप्तं, तस्येच्छया निवर्त्यमानत्वात्, एवंतावद्वक्तव्यंयावदच्युतः कल्पः, 'गेविज्जगदेवाणमित्यादि Page #442 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, vai0 उद्देशकः 2 439 प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! ग्रैवेयकदेवानामेकं भवधारणीयं शरीरं तच्च समचतुरप्रसंस्थानसंस्थितं प्रज्ञप्तं, एवमनुत्तरोपपातिसूत्रमपि । मू. (332) सोहम्मीसाणेसु देवा केरिसया वण्णेणं पत्रत्ता ?, गोयमा ! कणगत्तयरत्ताभा वण्णेणं पन्नत्ता । सणकुमारमाहिंदेसु णं पउमपम्हगोरा वण्णेणं पन्नत्ता । बंभलोगे णं भंते ! गोयमा ! अल्लमधुगवण्णाभा वण्णेणं पन्नत्ता, एवं जाव गेवेजा, अणुत्तरोववातिया परमसुकिल्ला वणेणं पत्ता । सोहम्मीसाणेसु णं भंते! कप्पेसु देवाणं सरीरगा केरिसया गंधेणं pa0 go0 से जहा नामए - कोपुडाण वा तदेव सव्वं जाव मणामतरता चेव गंधेणं पन्नत्ता जोव अनुत्तरोववाइया ॥ सोहम्मीसाणेसु देवाणं सरीरगा केरिसया फासेणं पन्नत्ता ? गोयमा ! थिरमौयणिद्धसुकुमालच्छविफासेणं पन्नत्ता, एवं जाव अनुत्तरोववातिया । सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्सासत्ताए परिणमंति ?, गोयमा ! जे पोग्गला इट्ठा कंता जाव ते तेसिं उस्सासत्ताए परिणमंति जाव अनुत्तरोववातिया, एवं आहारत्ताएवि जाव अनुत्तरोववातिया । सोहम्मीसाणदेवाणं कति लेस्साओपन्नत्ताओ ?, गोयमा ! एगा तेउलेस्सा पन्नत्ता । सणकुमारमाहिंदेसु एगा पम्हलेस्सा, एवं बंभलोगेवि पन्हा, सेसेसु एक्का सुकिलेस्सा, अनुत्तरोव- वातियाणं एक्का प्र्म्सुक्क्लेस्सा। सोहम्मीसाणदेवा किं सम्मदिट्ठी मिच्छा दिट्ठी सम्मामिच्छादिट्ठी ?, तिन्निवि, जाव अंतिमगेवेजा देवा सम्मदिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, अनुत्तरोववातिया सम्मदिट्ठी नो मिच्छादिट्ठी नो सम्मामिच्छादिट्टी । सोहम्मीसाणा किं नाणी अन्नाणी ?, गोयमा ! दोवि, तिन्निनाणा तिन्नि अन्नाणा नियमा जाव गेवेज्जा, अनुत्तरोववातिया नाणी नो अन्नाणी तिन्नि नाणा निय्मा। तिविधे जोगे दुविहे उवयोगे सव्वेसिं जाव अनुत्तरा ॥ घृ. अधुना वर्णप्रतिपादनार्थमाह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि की शानि वर्णेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! कनकत्वगयुक्तानि कनकत्वगिव रक्ता आभा - छाया येषां तानि तथा वर्णेन प्रज्ञप्तानि, उत्तप्तकनकवर्णानीति भावः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोर्ब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्मकेसरतुल्यावदातवर्णानीति भावः, ततः परं लान्तकादिषु यथोत्तरं शुक्ल शुक्लतरशुक्लतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्त्न्य्च्॥1॥ "कणगत्तयरत्ताभा सुरवसभा दोसु होति कप्पेसु । तिसु होति पम्हगोरा तेण परं सुकिला देवा ॥ " सम्प्रति गन्धप्रतिपादनार्थमाह- 'सोहम्मी' त्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! 'से जहानामए - कोपुडाण वा' इत्यादि विमानवद्भावनीयं, एवं तावद्वक्तव्यं यावदनुतरोपपातिनाम् । सम्प्रति स्पर्शप्रतिपादनार्थमाह- 'सोहम्मी 'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि की शानि स्पर्शेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! 'थिरमौयणिद्धसुकुमाला फासेणं पन्नत्ता' इति स्थिराणि नतु मनुष्याणामिव विशरारुभावं विभ्राणानि मृदूनि अकठिनानि स्निग्धानि - स्निग्धच्छायानि नतु रूक्षाणि सुकुमाराणि नतु कर्कशानि ततो विशेषणसमासः, Page #443 -------------------------------------------------------------------------- ________________ 440 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/vai0-2/332 स्पर्शेन प्रज्ञप्तानि, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां shriirkaanni। साम्प्रतमुच्छ्वासप्रतिपादनार्थमाह- sohammI'tyAdi, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवानां कीशाः पुद्गला उच्छ्वासतया परिणमन्ति?, भगवानाह-गौतम ! ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपाएतेषां व्याख्यानं प्राग्वत् ते तेषामुच्छासतयापरिणमन्ति, एवं तावद्वाच्यं यावदनुत्तरोपपातिका देवाः । एवमाहारसूत्राण्यपि । सम्प्रति lezyApratipAdanArthamAha'sohammI'tyAdi, सौधर्मेशानयोर्भदन्त!कल्पयोर्देवानांकतिलेश्याःप्रज्ञप्ताः?, भगवानाह-गौतम ! एका तेजोलेश्या, इदंप्राचुर्यमङ्गीकृत्य प्रोच्यते,यावता पुनः कथञ्चित्तथाविधद्रव्य-सम्पर्कतोऽन्याऽपि लेश्या यथासम्भवं प्रतिपत्तव्या, सनत्कुमार- माहेन्द्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! एका पद्मलेश्या प्रज्ञप्ता, एवं ब्रह्मलोकेऽपि, लान्तके प्रश्नसूत्रं सुगम, निर्वचनं-गौतम ! एका शुक्ललेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः, उक्त्न्य्च्॥1॥ "किण्हानीलाकाउतेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयव्वा ॥ ॥ 2 ॥ कप्पे सणंकुमारे माहिदे चेव बंभलोए y। एएसु पम्हलेसा तेण परंसुक्ललेसा u॥ सम्प्रति दर्शनं चिचिन्तयिषुराह-'सोहम्मी त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा णमिति वाक्यालङ्कारे किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयः?, भगवानाह-गौतम ! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिथ्याध्ष्टयोऽपि, एवं यावद् ग्रैवेयकदेवाः, अनुत्तरोपपातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्याध्ष्टयो नापि स्यग्मिथ्याद्दष्टयः तेषां तथास्वभावत्वात् । सम्प्रति ज्ञानाज्ञानचिन्तां चिकीर्षुराह . 'sohammI'tyAdi प्रश्नसूत्रं सुगमं, भगवानाह-गौतम ज्ञानिनोऽप्यज्ञानिनोऽपि, त्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽविधिज्ञानिनः, ये अज्ञानिनस्तेनियमात् त्र्यज्ञानिनस्तद्यथा-मत्यज्ञानिनःश्रुताज्ञानिनोविभङ्गज्ञानिनश्च, एवंतावद्वच्यं यावद्मवेयकाः, अनुत्तरोपपातिनो ज्ञानिन एव वक्तव्याः, योगसूत्राणिपाठसिद्धानि । सम्प्रत्यवधिक्षेत्रपरिमाणप्रतिपादनार्थमाह मू (333) सोहम्मीसाणदेवा ओहिणा केवतियंखेत्तंजाणंतिपासंति?, गोयमा! जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं अवही जाव रयणप्पभा पुढवी उड्डू जाव साई विमाणाई तिरियं जाव असंखेजा दीवसमुद्दा एवंमू. (334) सक्कीसाणा पढमं दोघंच सणंकुमारमाहिंदा । तचं च बंभलंतग सुक्कसहस्सारग चुत्थी। आणयपाणयकप्पे देवा पासंति पंचमिं पुद्ध्वीं। तंचेव आरणचुय ओहीनाणेण पासंति । / मू. (336) छट्ठी हेममज्झिमगेवेचा सत्तमिं च उवरिल्ला । - संभिण्णलोगनालिं पासंति अनुत्तरा देवा । / वृ. sohammI'tyAdi, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कियत्क्षेत्रमवधिना जानन्ति ज्ञानेन पश्यन्ति दर्शनेन ?, भगवानाह-गौतम ! जघन्येनाङ्गुलस्यासङ्खयेयभागं, अत्र पर Page #444 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 3, vai0 -उद्देशकः 2 441 आह-नन्चकुलासङ्घयेयभागमात्रक्षेत्रपरिमितोऽवधिःसर्व जघन्यतः भवति सर्वजघन्यश्चावधि स्तिर्यगमनुष्येष्वन शेषेषु यतआह भाष्यकार उत्कृष्टोमनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिष्वेव सर्वजघन्यो भवति, सर्वजघन्यश्वावाघ स्तिर्यग्मनुष्यष्वंवनशेषेषु यत आह भाष्यकारक उत्कृष्टो जघन्योनान्येषु, zeSANAMmadhyamaeve"titatkathamiha सर्वजघन्य उक्तः?, उच्यते, सौधर्मादिदेवानां पारमाविकोऽप्युपपातकालेऽवधि संभवति स एव कदाचित्सर्वजघन्योऽपि उपपातनन्तरं तु तद्भवजः ततो न कश्चिद्दोषःच जिनभद्रगणिक्षमाश्रमणः-- ॥ 1 ॥ "वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ (ओही)| उववाए परमविओ तब्भवजो होइ तो प्च्छा॥" 'उक्कोसेणं एवं' यथाऽवधिपदे प्रज्ञापनायां तथा वक्तव्यं, तच्चैव्-'उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए हेडिल्ले चरमंते' अघस्तनाचरमपर्यन्ताद् यावदित्यर्थ : तिरियं जाव असंखेज्जे दीवसमुद्दे, ur3a जाव सगाई विमाणाई स्वकीयानि विमानानि स्वकीयविमानस्तूपध्वजादिकंयावदित्यर्थः 'जाणंति पासंति, एवं सणंकुमारमाहिंदावि, नवरं अहे जाव दोचाए सक्करप्पभाए पुढवीए हेछिल्लै चरिमंते, एवं बंभलोगलतगदेवावि, नवरंअहे जाव तच्चाए पुढवीए, महासुक्कसहस्सारगदेवाचउत्थीएपंकप्पभाए पुढवीए हेछिल्ले चरिमंते, एवंबंभलोगलंतगदेवावि, नवरं अहे जाव तच्चाए पुढवीए, महासुक्कसहस्सारगदेवा चउत्थीए पंकप्पभाए पुढवीए हेहिले चरिमंते, आणयपाणयआरणचुयदेवा अहे जाव पंचमीए पुढवीए घूमप्पभाए हेडिल्ले चरिमंते, हेडिममज्झिमगेवेजगदेवा छट्ठीए तमप्पभाए पुढवीए हेडिल्ले चरिमंते, उवरिमगेवेजगा देवा अहे जाव सत्तमाए पुढवीए हेट्ठिल्ले चरिमंते, अनुत्तरोववाइयदेवा णं भंते ! केवैयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा ! संभिन्नं लोगनालिं' परिपूर्ण चतुर्दशरज्ज्वात्मिका लोकनाडीमित्यर्थः 'ओहिणा जाणंति पासंति' इति, उक्तञ्च "सकीसाणा पढमंदोच्चंच समंकुमारमाहिंदा । तचंच बंभलंतग सुक्कसहस्सारगचउत्थिं । / ॥ 2 ॥ आणयपाणयकप्पे देवापासंति पंचभिं पुद्ध्विण्। तं चेव आरणचुय ओहीनाणेण पास्ण्ति॥ ॥ 3 ॥ छलुइ हिटिममज्झिमगेविजा सत्तगिंच उवरिल्ला । ___ संभिन्नलोगनालिं पासंति अणुत्तरा देवा । / -सम्प्रति समुद्घातप्रतिपादनार्थमाहमू. (337) सोहम्मीसाणेसु णं भंते ! देवाणं कति समुग्घाता पन्नता?, गोयमा ! पंच समुग्धाता पन्नत्ता, तंजहा-वेदणासमुग्घाते कसाय0 मारणंतिय0 वेउब्विय0 तेजससमुग्घाते एवं जाव अचुए गेवेजाणं आदिल्ला तिण्णि समुग्धाता प्न्न्ता। सोहम्मीसाणदेवा केरिसय खुधपिवासं पच्चणुभवमाणा विहरंति ?, गोयमा ! नस्थि खुधापिवासं पच्चणुब्भवमाणा विहरंति जाव अनुत्त्रोव्वातिया। सोहम्मीसाणेसु णं भंते ! कप्पेसु देवा एगत्तं प्रभू विउवित्तए पुहुत्तं पभू विउवित्तए?, हंता पभू, एगत्तं विउव्येमाणा एगिदियरूवं वा जाव पंचिंदियरूवं वा पुहुत्तं विउव्वेमामा Page #445 -------------------------------------------------------------------------- ________________ 442 जीवाजीवाभिगमौपागसूत्रम् 3/vai0-2/337 एगिदियरूवाणिवाजावपंचिंदियरूवाणिवा, ताइंसंखेसाइपिसंखेजाइपिसरिसाइंपिअसरिसाइंपि संबद्धाइपिअसंबद्धाइपिरूवाइं विउव्वंति विउवित्ता अप्पणा जहिच्छियाइंकजाई करेंतिजाव अचु, गेवेजणुत्तरोववातिया देवा किंएगतंपभूविउब्बितएफुहतंपभू विउव्वितए?, गोयमा! एगत्तंपि पुहत्तंपि, नो वेवणं संपत्तीए विउब्बिसु वा विउव्वंति वा विउव्विस्संति वा। सोहम्मीसाणदेवा केरिसयं सायासोक्खं पञ्चणुब्भवमाणा विहरंति?, गोयमा! मणुण्णा सद्दा जाव मणुण्णा फासा जाव गेविजा, अनुत्तरोववाइया अनुत्तरा सद्दाजाव फासा । / सोहम्मीसाणेसु देवाणं केरिसगा इट्टी पन्नत्ता?, गोयमा! महिहीया महजुइया जाव महानुभागा इवीए paM0 जाव अबुओ, गेवेजनुत्तरा य सव्वे महिहीया जाव सब्वे महानुभागा अनिंदा जाव अहमिंदा नाम ते देवगणा पन्नत्ता समणाउसो! ॥ वृ. sohammI'tyAdipraznasUtrasugama, भगवानाह-गौतम! पञ्चसमुद्घाताः प्रज्ञप्तास्तद्यथावेदनासमुद्घातः कषायसमुद्घातोमरणसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घातः, एतेषां स्वरूपं प्रागेव द्विविधप्रतिपत्तावभिहितं, उत्तरौ द्वौ समुद्घातौ न भवतः, आहारकलब्धिकेवलित्वाभावात्, एवं तावद्वाच्ययावदच्युतः कल्पः, गेवेजगदेदाणंभंते!' इत्यादिप्रश्नसूत्रसुगम, भगवानाह-गौतम! पञ्च समुद्घाताः प्रज्ञप्तास्तद्यथा-वेदनासमुद्घात इत्यादि, एते च पञ्चापि तेषांशक्तितः प्रतिपत्तव्याः, कर्तव्यतया तु तत्र त्रय एव, तथा चाह-'नो चेवण मित्यादि, नैव कदाचनापि वैक्रियतैजसमुद्घाताभ्यांसमवहताः समवहन्यन्तेसमवहनिष्यन्तेप्रयोजनाभावतः प्रकृत्युपशान्ततया च वैक्रियसमुद्घातारम्भासम्भवात्, एवमनुत्तरोपपातिकानामपि वक्तव्यम् _ 'सोहम्मी त्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवाः कीशं क्षुच पिपासा च क्षुत्पिपासं प्रत्यनुभवन्तो 'विहरन्ति' आसते?,गौतम! नास्त्येतद्यत्तेक्षुत्पिपासंप्रत्यनुभवन्तोविहरन्तीति, एवं याव्द्नुत्त्रोप्पातिकाः। ___ 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोभदन्त ! कल्पयोर्देवाः 'एकत्वम्' एकरूपं विकुर्वितुं प्रभवः पृथक्त्वं ?-बहूनीत्यथः, भगवानाह-गौतम ! एकत्मपि प्रभवो विकुर्वितुं पृथक्त्वमापप्रभवो विकुर्वितुं, एकत्वं विकुर्वन्त एकेन्द्रियरूपं वा द्वीन्द्रियरूपं वात्रीन्द्रियरूपं वा चतुरिन्द्रियरूपं वा पञ्चेन्द्रियरूपं वा विकुर्वितुं, पृथक्त्वं विकुर्वन्त एकेन्द्रियरूपाणि यावत्पञ्चेन्द्रियरूपाणि वा, तान्यपि सङ्ख्येयानि विकुर्वन्ति असद्ध्येयानि वा, तान्यपि 'सध्शानि' सजातीयानि वा 'असद्दशानि' विजातीयानि 'सबद्धानि' आत्मनि समवेतानि 'असंबद्धानि' आत्मप्रदेशेभ्यः पृथग्भूतानि प्रासादघटपटादीनि, यथाचतुर्दशपूर्वधराघटाघटसहनपटात्पटसहन कुर्वन्ति, विकुर्वित्वा पश्चाद् याच्छिकानि कार्याणि कुर्वन्ति, एवं तावद्यावदच्युतकल्पदेवाः, 'गेवेजगदेवाणंभंते!' इत्यादिप्रश्नसूत्रं प्रतीतं, भगवानाह-गौतम ! एकत्वमपिप्रभवोविकुर्वितुं पृथक्त्वमपि, 'नो चेवण मित्यादि, नैवपुनः सम्पत्या साक्षाढक्रयरूपसम्पादनेन विकुर्वितवन्तो विकुर्वन्ति विकुर्विष्यन्ति एवमनुत्तरोपपातिका अपि व्क्त्व्याः। 'sohammI'tyAdi, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीशं 'सातसौख्यं' सात-आहलादिरूपं सौख्यं सातसौख्यं प्रत्यनुभवन्तो विहरन्ति?, मगवानाह-गौतम! मनोज्ञाः शब्दामनोज्ञानिरूपाणि मनोज्ञागन्धामनोज्ञारसाःमनोज्ञाः स्पर्शाएवंरूपंसातसौख्यंप्रत्यनुभवन्तो Page #446 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः 3, vai0 उद्देशकः 2 - विहरन्ति एवं तावद्वाच्यं यावद्वैवेयकदेवाः, 'अनुत्तरोववाइयाण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम अनुत्तराः शब्दा यावदनुत्तराः स्पर्शाइत्येवंरूपं सातसौख्यं प्रत्यनुभवन्तो विहरन्ति । साम्प्रतमृद्धिप्रतिपादनार्थमाह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः की शा ऋद्धया प्रज्ञप्ताः ?, भगवानाह - गौतम ! महर्द्धिका यावन्महानुभागाः, अमीषां पदानां व्याख्यानं पूर्ववत्, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः । सम्प्रति विभूषाप्रतिपादनार्थमाह सू. (338) सोहम्मीसाणा देवा केरिसया विभूसाए पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा- वेउव्वियसरीराय अवेउब्वियसरीराय, तत्थ णं जे ते वेउव्वियसरीरा ते हारविराइयवच्छा जाव दस दिसाओ उज्जोवेमाणा पभासेमाणा जाव पडिरूवा, तत्थ णं जे ते अवेउव्वियसरीरा ते णं आभरणवसणरहिता पगतित्था विभूसाए पन्नत्ता । सोहम्मीसाणेसु णं भंते! कप्पेसु देवीओ केरिसियाओ विभूसाए pa0 go0 दुविधाओ pa0 तंजा - वेडव्वियसरीराओ य अवेउव्वियसरीराओ य, तत्थ णं जाओ वेउव्वियसरीराओ ताओ सुवण्णसद्दालाओ सुवण्णसद्दालाई वत्थाई पवर परिहिताओ चंदाननाओ चंदविलासिणीओ चंदद्धसमणिडालाओ सिंगारागारचारुवेसाओ संगय जाव पासातीयाओ जाव पडिरूवा, तत्थ णं जाओ अवेउव्वियसरी राओ ताओ णं आभरणवसणरहियाओ पगतित्थाओ विभूसाए pa0 / सेसेसु देवा देवीओ नत्थि जाव अच्चुओ, गेवेज्जगदेवा केरिसया विभूसाए0 ?, go0 आभरणवसणरहिया, एवं देवी नत्थि भाणियव्वं, पगतित्था विभूसाए pa0 एवं अणुत्तरावि 002 वृ. 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीध्शानि विभूषया प्रज्ञप्तानि ?, भगवानाह - गौतम ! द्विविधानि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यानि तानि भवधारणीयानि तानि आभरणवसनरहितानि प्रकृतिस्थानि विभूषया प्रज्ञप्तानि, स्वाभाविक्येव तेषां विभूषा नौपाधिकीति भावः, तत्र यानि तानि उत्तरवैक्रियरूपाणि शरीराणि तानि 'हारविराइयवच्छा' इत्यादि पूर्वोक्तं तावद्वक्तव्यं यावत् 'दस दिसाओ उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा विभूसाए पत्रत्ता' अस्य व्याख्या पूर्ववत् । एवं देवीष्वपि नवरं 'ताओ णं अच्छराओ सुवण्णसद्दालाओ' इति नूपुरादिनिर्घोषयुक्ताः 'सुवण्णसद्दालाई वत्थाई पवरपरिहिताओ' सकिङ्किणीकानि वस्त्राणि प्रवरं - अत्युद्भटं यथा भवत्येवं परिहितवन्त्य इति भावः, 'चंदाननाओ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्काइव उज्जोवेमाणीओ विजुघणमरीइसूरदिप्पंततेय अहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ दरिसमिज्जाओ अभिरूवाओ' इति प्राग्वत्, एवं देवानां शरीर विभूषा तावद्वाच्या यावदच्युतः कल्पः, देव्यस्तु सनत्कुमारादिषु न सन्तीति न तत्सूत्रं तत्र वाच्यं, 'गेवेज्जगदेवा णं भंते! सरीरा केरिसगा विभूसाए पत्रत्ता ?, गोयमा ! गेवेज्जगदेवाणं एगे भवधारणिजे सरीरे ते णं आभरणवसणरहिया पगइत्था विभूसाए पन्नत्ता' इति पाठः, एवमनुत्तरोपपातिका अपि वाच्याः । मू. (339) सोहम्मीसाणेसु देवा केरिसए कामभोगे पञ्चणुब्भवमाणा विहरंति ?, गोयमा इट्ठा सद्दा इट्ठा रूवा जाव फासा, एवं जाव गेवेज्जा, अनुत्तरोववातियाणं अनुत्तरा सद्दा जाव अनुत्तरा फासा ॥ Page #447 -------------------------------------------------------------------------- ________________ 444 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/vai0-2/339 वृ.सम्प्रतिकामभोगप्रतिपादनार्थमाह-'sohammI'tyAdi, सौधर्मेशानयोर्भदन्त! कल्पयोः कीशान् कामभोगान् प्रत्यनुभवन्तः प्रत्येकं वेदयमानाविहरन्ति?, भगवानाह-गौतम ! इटान् शब्दान् इष्टानि रूपाणि इष्टान् गन्धान् इष्टान् रसान् इष्टान् स्पर्शान् प्रत्यनुभवन्तो विहरन्ति, एवं यावद् ग्रैवेयकदेवाः, अनुत्तरोपपातिकसूत्रेषु अनुत्तरानिति वक्तव्यम् । मू. (340)ठिती सव्वेसिंभाणियचा, देवित्ताएवि, अनंतरंचयंति चैताजेजहिं गच्छति तंभाणियव्वं । / वृ.अधुनास्थितिप्रतिपादनार्थमाह- sohammagadevANa'mityAdi, सौधर्मकदेवानां भदन्त कियन्तंकालं स्थितिप्रज्ञप्ता ?, भगवानाह-गौतम! जघन्यतएकंपल्योपममुत्कर्षतोद्वेसागरोपमे, एवमीशानेजघन्यतएकं सातिरेक पल्योपममुत्कर्षतो द्वेसातिरेके सागरोपमे, सनत्कुमारेजघन्यतो द्वे सागरोपमे उत्कर्षतः सप्त सागरोपमाणि, माहेन्द्रे जघन्यतः सातिरेके द्वे सागरोपमे उत्कर्षतः सातिरेकाणि सप्त सागरोपमाणि, ब्रह्मलोके जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश सोगर0लान्तके जघन्यतो दशसाग0 उत्कर्षतश्चतुर्दश साग0 महाशुक्र जघन्यतश्चतुर्दश साग0 उत्कर्षतः सप्तदश, सहसारे जघन्यतः सप्तदश साग0 उत्कर्षतोऽष्टादश, आनतकल्पेजघन्यतोऽटादश साग0 उत्कर्षत एकोनविंशति, प्राणते जघन्यत एकोनविंशति साग0 उत्कर्षतो विंशति, आरणे जघन्यतो विंशति सागरोपमाणिउत्कर्षत एकविंशति अच्युते जघन्यत एकविंशति सागरोपमाणिउत्कर्षतो द्वाविंशतिः, अधस्तनाधस्तनाधस्तनप्रैवेयकप्रस्तटेजघन्यतो द्वाविंशतिसाग0 उत्कर्षतस्त्रयोविंशति अघस्तनमध्यमग्रैवेयकप्रस्तटे जघन्यतस्त्रयोविंशति साग0 उत्कर्षतश्चतुर्विंशति, अधस्तनोपरितनौवेयकप्रस्तटे जघन्यतश्चतुर्विंशति साग0 उत्कर्षतः पञ्चविंशति, मध्यमाधस्तनौवेयकप्रस्तटेजघन्यतः पञ्चविंशति साग0 उत्कर्षतः षड्विंशति, मध्यममध्य-मौवेयकप्रस्तटेजघन्यतः षडविंशतिसाग0 उत्कर्षतः सप्तविंशति, मध्यमोपरितन-प्रैवेयकप्रस्तटेजघन्यतः सप्तविंशति साग0 उत्कर्षतोऽष्टविंशति, उपरितनाधस्तन-प्रैवेयकप्रस्तटेजघन्यतोऽष्टाविंशति साग0उत्कर्षत एकोनत्रिंशत्, उपरितनमध्यम- ग्रैवेयकप्रस्तटे जघन्यत एकोनत्रिंशत्साग0 उत्कर्षतस्त्रिंशत, उपरितनोपरितनौवेयकप्रस्तटे जघन्यतस्त्रिंशत्साग0 उत्कर्षत एकत्रिंशत् । विजयवैजयन्तजयन्तापराजितेषुजघन्यतएकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत, सर्वार्थसिद्धे mhaavimaane'jghnyotkrsstsviNystrshtsaagropmaanni| सम्प्रत्युद्वर्तनामाह-'sohammagadevANa'mityAdi, सौर्मकदेवा भदन्त! अनन्तरं अव्यवधानेन च्यवित्वा कव गच्छन्ति ?, एतदेव व्याचष्टे-कोत्पद्यन्ते ?, किं नैरयिकेषु गच्छन्ति यावद्देवेषु गच्छन्ति ?, भगवानाह-गौतम ! 'नो नेरइएसु उववजंति' इत्यादि यथा प्रज्ञापनायां षष्ठे व्युत्क्रन्त्याख्यपदे तथा वक्तव्यं । एष च सङक्षेपार्थ-बादरपर्याप्तेषु पृथिव्यबवनस्पतिषु स्यार्पतगर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियमनुष्येषुच सङ्घयातवर्षायुष्केषु, एवमीशानदेवा अपि, सनत्कुमारदायः सहस्रारपर्यन्ताः पर्याप्तगर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियमनुष्येष्वेव सङ्ख्यातवर्षायुष्केषुनैकेन्द्रियेष्वपि, आनतादयो यावदनुत्तरोपपातिका न तिर्यपञ्चेन्द्रियेष्वपि किन्तु यथोक्तरूपेषु मनुष्येषु । / / Page #448 -------------------------------------------------------------------------- ________________ 445 प्रतिपत्तिः -3, vai0-उद्देशकः2 मू. (31)सोहम्मीसाणेसुणंभंते! कप्पेसुसब्बपाणा सव्वभूयाजावसत्तापुढविकाइयत्ताए जाव वणस्पतिकाइयत्ताए देवत्ताए देवित्ताए आसणसयण जाव भंडोवगरणत्ताए उववन्नपुव्वा हंता गोयमा! असइअदुवाअनंतखुत्तो, सेसेसु कप्पेसुएवंचेव, नवरिनो चेवणं देवित्ताए जाव गेवेजगा, अनुत्तरोववातिएसुविएवं, नो चेवणं देवत्ताए देवित्ताए। सेतं देवा । / i. सोहम्मेण मित्यादि,सौधर्मेभदन्त! कल्पेद्वात्रिंशद्विमानावासशतसहस्रेषुएकैकस्मिन् विमाने सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्वाः, अमीषां व्याख्यान्मिद्म्॥1॥ "प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्वा उदीरिताः॥" पृथ्वीकायतया देवतया देवीतया, इह च बहुषु पुस्तकेष्वेतावदेव सूत्र 6श्यते, कवचित्पुनरेतदपि-'आउकाइयत्ताए तेउकाइयत्ताए' इत्यादि तत्र सम्यगवगच्छामस्तेजस्कायस्य तत्रासम्भवात, 'आसणेऽत्यादि,आसनं-सिंहासनादि शयनं-पल्यतःस्तम्भाः-प्रासादाधवष्टम्भहेतवःभाण्डमात्रोपकरणं हारार्द्धहारकुण्डलादितत्तयोत्पन्नपूर्वा?, भगवानाह-गौतम! 'असकृत अनेकवारमुत्पन्नपूर्वाइतिसम्बन्धः,अथवा अनन्तकृत्वः' अनन्तान्वारान्, सांव्यवहारिकराश्यतर्गतै वैः सर्वस्थानानांप्रायोऽनन्तशःप्राप्तत्वात, एवमीशानेऽपिवक्तव्यं, सनत्कुमारेऽप्येवमेव, नवरं 'नो वेवणं देवित्ताए' इति विशेषः तत्र देवीनामुत्पादाभावात्, एवं यावद् ग्रैवेयकाणि । ___'पंचसुणं भंते! अनुत्तरे' इत्यादि पाठसिद्धनवरं नोचेवणं देवित्ताए' इति, अनन्तकृत्वो देवत्वस्य प्रतिषेधो विजयादिषु चतुर्वृत्कर्षतोऽपि वारद्वयं सर्वार्थसिद्धे महाविमाने एकवारं गमनसम्भवात्, तत ऊर्द्धमवश्यं मनुष्यभवासादनेन मुक्तिप्राप्तेः, देवीत्वस्य च प्र्तिस्सेध्स्त्त्रोत्पादास्म्भ्वात्। सम्प्रतिचतुर्विधानामपिजीवानांसामान्यतोभवस्थिति कायस्थितिंचप्रतिपिपादयिषुराह मू. (342) नेरइयाणं भंते ! केवतियं कालं ठिती पन्नता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई, एवं सव्वेसिं पुच्छा, तिरिक्खजोणियाणं जहन्नेणं अंतोमु0 उक्कोसेणं तिन्नि पलिओवमाई, एवं मणुस्साणवि, देवाणं जहा नेर्तियान्न्ण्। देवनेरइयाणं जा चेव ठिती सच्चेव संचिट्टणा, तिरिक्खजोणियस्स जहन्नेणं अंतोमुत्तो उक्कोसेणं वणस्सतिकालो, मणुस्से णं भंते ! मणुस्सेति कालतो केवच्चिरं होति?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कसेणं तिन्नि पलिओवमाइं पुव्कोद्दिपुहुत्त्म्ब्भ्हियाई। नेइरयमणुस्सदेवाणंअंतरंजहन्नेणं अंतोमु0 उक्कोसेन्न्ण्व्न्न्स्स्तिकालो|tirikkhjonniyss अंतरंजहन्नेणं अंतोमुहुत्तं उक्कोसेणं साग्रोप्म्स्य्पुह्त्त्साइरेगे। वृ. 'नेरइयाणभंते! केवैयंकाल मित्यादि, नैरयिकाणांजधन्यतः स्थितिर्दशवर्षसहस्राणि, एतद् रत्नप्रभाप्रथमप्रस्तटमपेक्ष्योक्तं, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, एतत्सप्तमरकपृथिव्यपेक्षया, तिर्यग्योनिकानां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणिपल्योपमानि, एतद्देवकुर्वादिकमपेक्ष्य द्रष्टव्यं, एवं मनुष्याणामपि, देवानांजघन्यतो दशवर्षसहस्राणि, एतद्ववनपतिव्यन्तरानधिकृत्यावबोद्धव्यं, उत्कर्षतस्त्रयस्त्रशत् सागरोपमाणि, तानि विजयाद्यपेक्ष्य । 'नेरइयाणं भंते!' इत्यादि, नैरपिको भदन्त ! नेरयिकत्वेन कालतः कियच्चिरं भवति?, Page #449 -------------------------------------------------------------------------- ________________ 446 जीवाजीवाभिगमौपाङ्गसूत्रम् 3/vai0-2/342 भगवानाह-गौतम ! 'जा चेव भवहिई सा चेव संचिट्ठणावि यैव भवस्थिति सैव 'संचिट्ठणावि' कायस्थितिरपि, नैरयिकस्याव्यवधाने भूयो नैरयिकेषुत्पादाभावात्, 'नो नेरइएनेरइएसूववजई इति वचनात्, 'तिरिक्खजोणिएणं भंते!' इत्यादि प्रश्नसूत्रप्राग्वत्, गौतम! जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा मनुष्यादावुत्पादात्, उत्कर्षतोऽनन्तं कालं, वनस्पतिकायिकेष्वनन्तकालमवस्थानात्, तमेवानन्तकालं निरूपयति-वनस्पतिकालः, यावान् शास्त्रान्तरे वनस्पतिकाल उक्तस्तावन्तं कालमित्यः, स चैवम्-'अनंताओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेजा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेजइभागो' सुगमम्, मनुष्यविषयंप्रश्नसूत्रं पाठसिद्धं, निर्वचनं-गौतम! जघन्येनान्तर्मुहूर्त, तदनन्तरंमृत्वा तिर्यगा-दिषूत्पादभावादिति, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च महाविदेहादिषु सप्तसु मनुष्यभवेषु पूर्वकोटयायुष्केषु अष्टमे च देवकुर्वादिषूत्पद्यमानस्य वेदितव्यानिदेवानांतुनैरयिकवयैव भवस्थिति सैव कायस्थितिरपि, देवानामपिमृत्वा भूयोऽनन्तरं देवत्वेनोत्पादाभावत् "नो देवे देवेसु उववजई" इति व्च्नात्। __साम्प्रतमन्तरं चिचिन्तयिषुराह-'नेरइयस्स णं मंते' ! इत्यादि, नैरयिकस्य भदन्त ! अनन्तरं-नैरयिकत्वात्परिभ्रष्टस्य भूयो नैरयिकत्वप्राप्तेरपान्तरालं कालतः कियचिरं भवति ?, कियन्तं कालं यावद्भवतीत्यर्थः, भगवानाह-जघन्येनान्तर्मुहूर्त, कथमिति चेत्, उच्यते, नरकादुद्धृत्य मनुष्यभवे तिर्यग्भवे वाऽन्तर्मुहूतं स्थित्वा भूयो नरकेषूत्पादात्, तत्र मनुष्यभवभावनेयम्-कश्चिन्नरकादुद्ध त्य गर्भजमनुष्यत्वेनोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्टसंज्ञानोपेतो वैक्रियलब्धिमान् राज्याधाकाङ्क्षी परचक्रधुपद्रवमाकर्ण्य स्वशक्तिप्रभावतश्चतुरङ्गं सैन्यं विकुर्वित्वा सङ्ग्रामयित्वा च महारौद्रध्यानोपगतो गर्भस्थ एव कालं करोति कृत्वा च कालं भूयो नरकेषूत्पद्यते तत एवमन्तर्मुहूर्त, तिर्यग्भवे नरकादुद्धृतो गर्भव्युत्क्रान्तिकतन्दुलमत्स्यत्वेनोत्पद्य महारौद्रध्यानोपगतोऽन्तर्मुहूर्त जीवित्वा भूयो नरकेषु जात इति, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः परम्परया वनस्पतिषूत्वादादवसातव्यः, तथा चाहवनस्पतिकालः, सच प्रागेवोक्त्ः। तिर्यग्योनिविषयं प्रश्नसूत्रपूर्ववत्, निर्वचनं-जघन्येनान्तर्मुहूर्त, तच्च कस्यापिदिर्यकवेन मृत्वा मनुष्यभवेऽन्तर्मुहूर्त स्थित्वा भूयस्तिर्यक्त्वेनोत्पद्यमानस्य द्रष्टव्यं, उत्कर्षतः सातिरेक सागरोपमशतपृथक्त्वं, तच्च नैरन्तर्येण देवनारकमनुष्यभवभ्रमणेनावसातव्यं । . मनुष्यविषयमपि प्रश्नसूत्रं तथैव, निर्वचन-जघन्येनान्तर्मुहूर्त, तच्च मनुष्यभवादुङ् त्य तिर्यग्भवेऽन्तर्मुहूर्त स्थित्वा भूयो मनुष्यत्वेनोत्पद्यमानस्यावसातव्यं, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालःप्रागुक्तोवनस्पतिकालः । देवविषयमपिप्रश्नसूत्रसुगम, निर्वचनंजघन्येनान्तर्मुहूर्त, कश्चिद्देवभवाच्युत्वा गर्भजमनुष्यत्वेनोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्टसंज्ञानोपेतस्तथाविधस्य श्रमणस्य श्रमणोपासकस्य वाऽन्ते धर्नामार्य वचः श्रुत्वा धर्मध्यानोपगतो गर्भस्थ एव कालं करोति कालं च कृत्वा देवेषूत्पद्यते तत एवमन्तर्मुहूर्त, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो यथोक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः । ___ Page #450 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-3, vai0-उद्देशकः2 447 म. (343) एतेसि णं भंते !नेरइयाणं जाव देवाण य कयो0?, गोयमा! सव्वत्थोवा मणुस्सा नेरइया असं0 देवा असं0 तिरिया अनंतगुणा, से तं चउब्विहा संसारसमावण्णगा जीवा प्न्न्त्ता॥ वृ. साम्प्रतमल्पबहुत्वमाह-'eesiNa'mityAdi प्रश्नसूत्रपाठसिद्धं, भगवानाह-गौतम सर्वस्तोकामनुष्याः, श्रेण्यसङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात, तेभ्यो नैरयिकाअसङ्खयेयगुणाः, आइलमात्रक्षेत्रप्रदेशरायेर्यप्रथमवर्गमूलं तदिद्वितीयेनवर्गमूलेन गुण्यतेगुणितेच सति यावान् प्रदेशराशिर्भवति तावत्यमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्यो देवा असङ्ख्येयगुणाः । व्यन्तराणां ज्योतिष्काणां च नैरयिकेभ्योऽप्यसङ्ख्येयगुणतया महादण्डके पठितत्वात्, तेभ्योऽपि तिर्यचोऽनन्ताः, वनस्पतिजीवानामनन्तानन्तत्वात् । / . प्रतिपतौ-3 देवाधिकारे-वैमानिक उद्देशक:-2 समाप्तः प्रतिपत्तिः-3 "चतुर्विधा समाप्ता मुनिदीपरल सागरेण संशोधिता सम्पादिता जीवाजीवाभिगमसूत्रे तृतीयाप्रतिपत्याः मलयगिरि आचार्यविरचिता टीका प्रिस्मासा। प्रतिपत्तिः- "पञ्चविधा वृ. ततदेवमुक्ता चतुर्विधा प्रतिप्तति, सम्प्रति क्रमप्राप्तां पञ्चविधप्रतिपत्तिमाह मू.(34)तत्यजेतेएवमाहंसु-पंचविहासंसारसमावन्नगाजीवा पन्नत्ताते एवमाहसु, taM0-एगिदिया बेइंदिया तेइंदिया चौरिदिया pNciNdiyaa। se किं तं एगिदिया ?, 2 दुविहा पनत्ता, तंजहा-पञ्जतगायापजतगाय, एवंजाव चंदिया duvihaa-pjtgaayapjtgaay| एगिदियस्सर्णमंते! केवैयंकालंठितीपन्नता?, गोयमा!जहनेणं अंतोमुत्तंउकोसेणं बावीसं वाससहस्साई, बेइंदिय0 जहन्त्रेणं अंतोमु0 उक्कोसेणंबारस संवच्छराणि, एवं तेइंदियस्स एगणपण्णं राइंदियाणं, चौरिदियस्स छम्मासा, पंचेदियस्स जह0 अंतोमु0 उक्कोसेणं तेत्तीसं साग्रोव्माई। अपजत्तएगिदियस्स णं केवतियं कालं ठिती पन्नता?, गोयमा ! जहत्रेणं अंतोमु0 उक्कोसेणवि अंतो0 एवं सम्वेसिं, पजत्तेगिंदियाणं गंजाव पंचिंदियाणं पुच्छा, जहन्नेणं अंतो0 uko0 बावीसं वाससहस्साई अंतमुहुत्तोणाई, एवं उक्कोसियावि ठिती अंतोमुत्तोणा सव्वेसिं पात्ताणं कायब्वा । एगिदिए णं भंते ! एगिदिएत्ति कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमु0 उक्को0 व्न्स्प्तिकालो। बेइंदियस्स णं मंते ! वेइंदियति कालओ केवचिरं होइ ?, .. जह0 अंतोमु0 उक्कोसेणं संखेनं कालंजाव चारिदिए संखेजंकालं, पंचेदिएणंभंते! पंचिदिएति : कालओ केवचिरं होइ?, गोयमा! जह0 अंतोमु0 उक्को0 सागरोवमसहस्सं सातिरेगे। एगिदिएणं अपजत्तएणं भंते! कालओ केवचिरं होति?, गोयमा ! जहन्नेणं अंतोमु0 उक्कोसेणवि अंतोमुहत्तं जाव पंचिंदियापज्जत्तए । पजत्तगएगिदिए णंभंते! कालओ केवचिरं होति?, गोयमा! जहन्नेणंअंतोमुहत्तं उक्कोसेणं संखिज्जाइं वाससहस्साई |एव्ण् बेइंदिएवि, नवार Page #451 -------------------------------------------------------------------------- ________________ 448 जीवाजीवाभिगमौपाङ्गसूत्रम् 4/-344 sNkhej'aaiNvaasaaiN|teiNdiennNbhNte!0 संखेज्जा राइण्दिया। चौरिदिएणं0 संखेजामासा पञ्जत्तपंचिदिए सागरोवमसयपुहत्तं सातिरेग्। एगिदियस्सणंभंते! केवतियं कालं अंतरं होति?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमसहस्साई स्ण्खेज्वास्म्भ्हियाइण्। बेदियस्सणं अंतर कालओ केवचिरं होति?, गोयमा! जहन्नेणं अण्तोमुह्त्त्णुकोसेन्न्ण्व्न्न्स्सिकालो। एवं तेइंदियस्स चौरिदियस्स पंचेदियस्स, अपजत्तगाणं एवं चेव, पजत्तगाणवि एवं चेव ॥ वृ. 'तत्थे' त्यादि, तत्रयेतेएवमुक्तवन्तः-पञ्चविधाः संसारसमापनका जीवाः प्रज्ञप्तास्ते 'एवं' वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव प्रकारमाह-तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः,अमीषां पदानांव्याख्यानं प्राग्व्त्॥ sekiMta'mityAdInipaJcaparyAptAparyAtasUtrANi, 'एगिदियस्सणं भंते! केवैयं कालंठिई?' इत्यादीनि पञ्चस्थितिसूत्राणिपाठसिद्धानि, अपर्याप्तकविशेषणविशिष्टान्यपि पञ्च स्थितिसूत्राणि पाठसिद्धानि, नवरं जघन्यादन्तर्मुहूर्तदुत्कृष्टमन्तर्मुहूर्तबृहत्तरमवसातव्यं, पर्याप्तविशेषणविशिष्टन्यपिपञ्च स्थितिसूत्राणिसुप्रतीतानि, नवरमुत्कर्षतो द्वाविंशतिवर्षसहस्रादीन्यन्तर्मुहूर्तोनानि, अपर्याप्तककालेनान्तर्मुहूर्तेन हीनत्वात् सम्प्रति कायस्थितिप्रतिपादनार्थमाह-एगिदिए णं भंते ! एगिदिएऽत्ति इत्यादि, जघन्यतोऽन्तर्मुहूर्त, तदनन्तरंमृत्वा द्वीन्द्रियादिषूत्पादात्, उत्कर्षतोऽनन्तंकालं, अनन्तकालमेव निरूपयति- वनस्पतिकालः, वनस्पतिकालस्यैकेन्द्रियत्वात् एकेन्द्रियपदे तस्यापि परिग्रहात्, वनस्पतिकालश्च प्रागेवोक्ताः। द्वित्रिचतुरिन्द्रियसूत्रे सङ्येयं कालं-सङ्ख्येयानि वर्षसहस्राणि "विगलिंदियाम वाससहस्सा संखेजा" इति वचनात, पञ्चेन्द्रियसूत्रे सातिरेक सागरोपमसहस्रं, तञ्चनैरयिकति-र्यपञ्चेन्द्रियमनुष्यदेवभवभ्रमणेन वेदितव्यं । एगिदियापजत्तएणंभंते' इत्यादि, जघन्यत उत्कर्षतोऽन्तर्मुहूर्तमपर्याप्तलब्धेरोता- वत्कालप्रमाणत्वात्, एवं शेषाण्यपि चत्वार्पर्याप्तकसूत्राणि bhA0 एकेन्द्रियपर्याप्तकसूत्रे सङ्खयेयानि वर्षसहस्राणि, एकेन्द्रियस्य हि पृथिवीकायस्योत्कर्षतो द्वात्रिंशतिर्वर्षसहस्राणि भवस्थिति अपकायस्य सप्त वर्षसहस्राणि तेजस्कायस्यत्री रात्रिन्दिवानि वायुकायस्य त्रीणिवर्षसहस्रणिवनस्पतिकायस्यदशवर्षसहस्राणि, ततो निरन्तरकतिपयपर्याप्तभवसङ्कलनया सङ्ख्येयान्येव वर्षसहस्राणि घटन्त इति । द्वीन्द्रियपर्याप्तसूत्रेउत्कर्षतः सङ्ख्येयानिवर्षाणि, द्वीन्द्रियस्य हि उत्कर्षतोभवस्थितिपरिमाणं द्वादश वर्षाणि नच सर्वेष्वपि मवेषूत्कृष्टा स्थितिस्ततः कतिपयनिरन्तरपर्याप्तभवसङ्कलनयापि सङ्घयेयानि वर्षाण्येव लभ्यन्ते न तु वर्षशतानि वर्षसहस्राणि वा । त्रीन्द्रियपर्याप्तसूत्रे सङ्ख्येयानि रात्रिन्दिवानि, तेषां भवस्थितेरुत्कर्षतोऽप्येकोनपञ्चाशद्दिनमानतयाकतिपयनिरतन्तरपर्याप्तभवसङ्कलनायामपि सङ्कयेयानां रात्रिन्दिवानामेव लभ्यमानत्वात् । चतुरिन्द्रियपर्याप्तसूत्रे सङ्ख्येया मासास्तेषां भवस्थितेरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तरपर्याप्तभवकालसङ्कलनया सङ्घयेयानां मासानां प्राप्य्मान्त्वात्। पञ्चेन्द्रियपर्याप्तसूत्रेसागरोपमशतपृथकत्वं सातिरेक, तच्च पूर्व्व्त्। 'एगिदियस्सणं भंते! अंतरंकालतोकेवचिरहोइ?' इतिप्रश्नसूत्रंसुगम, भगवानाह-gau0 जघन्येनान्तर्मुहूर्त, तचैकेन्द्रियादुद्ध त्य द्वीन्द्रियादावन्तर्मुहूर्त्तस्थित्वा भूयएकेन्द्रियत्वेनोत्पद्यमानस्य वेदितव्यं, उत्कर्षतोद्वेसागरोपमसहनसङ्कयेयवर्षाभ्यधिके, यावानेव हि त्रसकायस्य कायस्थिति Page #452 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः -4, 449 कालस्तावदेवैकेन्द्रियस्यान्तरं, त्रसकायस्थितिकालश्चयथोक्तप्रमाणः, तथाचवक्ष्यति-'तसकाइए णं भंते !' तसकायत्ति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई स्ण्खेज्जावास्म्म्हियाई। द्वित्रिचतुष्पञ्चेन्द्रियसूत्रेषुजघन्यतोऽन्तर्मुहूर्त, तच्चपूर्वप्रकारेण भावनीयं,उत्कर्षतःसर्वत्रापि वनस्पतिकालः, द्वीन्द्रियादिभ्य उद्धृ त्यवनस्पतिषु यथोक्तप्रमाणमनन्तमपि कालमवस्थानात् । यथैवामूनिपञ्च सूत्राण्यन्तरविषयाण्यौधिकान्युक्तानि तथैव पर्याप्तविषयाण्यपर्याप्तविषयाण्यपि भणनीयानि, तानि चैवम्-'एगिदियापनत्तस्सणंभंते! अंतरंकालतो केवचिरंहोइ?, गोयमा जहन्नेणं अंतोमुत्तमुक्कोसेणं दो सागरोवमसहस्साईसंखेजवासमब्महियाई, बेइंदियापजत्तस्स णं भंते ! अंतरं कालतो केवचिरं होइ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंत कालं वणस्सैकालो, एवं जाव पंचेंदियापज्जत्तस्स । ' एवं पञ्च पर्याप्तसूत्राण्यपि वक्तव्यानि । / साम्प्रतमल्पबहुत्वमाह मू. (345) एएसिणंभंते! एगिदि बेइं0 तेइं0 cau0 पंचिंदियाणं कयरेशहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा पंचेदिया चौरिदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया वसेसाहिया एगिदिया अनंतगुणा । एवं अपञ्जत्तगाणं सव्वत्थोवा पंदिया अपजत्तगा चौरिदिया अपज्जत्तगा विसेसाहिया तेइंदिया अपजत्तगा विसेसाहिया बेइंदिय अपञ्जत्तगा विसेसाहिया एगिदिया अपजत्तगा अनंतगुणा सिण्दियाप्0vi0| सव्वत्योवाचतुरिदियापजतगापंचेदिया पञ्जतगाविसेसाहिया वेदियपजत्तगा विसेसाहिया तेइंदियपजत्तगा विसेसाहिया एगिदियपजत्तगा अणंतगुणा, सइंदिया पञ्जत्तगा विसेसाहिया। एतेसिणंभंते! सइंदियाणं पजत्तगापजत्तगाणंकयरे 2?, गोयमा! सव्वत्थोवा सइंदिया अपजत्तगा सइंदिया पञ्जत्तगा संखेनगुणा । एवं एगिदियावि। एतेसिणंभंते ! बेइंदियामं पजत्तापजत्तगाणंअपापबहुं?, गोयमा! सब्वत्थोवा बेइंदिया पञ्जत्तगा अपजत्तगा असंखेनगुणा, एवं tediycuridiypN.diyaavi| एएसिणं भंते ! एगिदियाणं बेइंदि-0 तेइंदि0 चौरिदि0 पंचेंदियाण य पजत्तगाण य अपजत्तगाण यकयरे 2?, गोयमा सव्वत्थोवा चौरिदिया पजतगा पंचेदियापजतगाविसेसाहिया बेइंदिया पजत्तगा विसेसाहिया तेइंदिया पजत्तगाविसेसाहिया पंचेदिया अपजत्तगा अंखेजगुणा चौरिदिया अपजत्ता विसेसाहिया तेइंदियापज्जत्ता विसेसाहिया बेइंदिया अपजत्ता विसेसाहिया एगिदियापञ्जत्ता अनंतगुणा सइंदिया अपजत्ता विसेसाहिया एगिदियपज्जत्ता संखेजगुणा सइंदियपजत्ताविसेसाहिया सइंदिया विसेसाहिया। सेत्तं पंचविधा संसारसमावण्णगा जीवा । / वृ. "एएसि णमित्यादि प्रश्नसूत्रं सूगम, भगवानाह-गौतम ! सर्वस्तोकाः पञ्चेन्द्रियाः, saGkhayeyayojanakoTIkoTIpramANaviSkambhasUcIpramitapratarAsaGghayeyabhAgavaya'saGkhayeyazreNigatAkAzapradezarAziprANatvAt, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषांप्रभूतसङ्घयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपित्रीन्द्रिया विशेषाधिकास्तेषांविष्कम्भसूच्याः प्रभूततरसङ्घयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपि द्वीन्द्रि विशेषाधिकास्तेषां विष्कम्भसूच्याःप्रभूततमसङ्खयेय 9129] Page #453 -------------------------------------------------------------------------- ________________ 450 जीवाजीवाभिगमौपासूत्रम् 4/-/345 योजनकोटीकोटीमानत्वात्, तेभ्य एकेन्द्रियाअनन्तगुणाः, वनस्पतीनामनन्तानन्तत्वात् । सम्प्रत्येतेषामेवापर्याप्तविशेषणविशिष्टानामल्पबहुत्वमाह-'eesiNa'mityAdi प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम ! सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्तकाः, एकस्मिन् प्रतरे यावन्त्यमुलासङ्खयेयभागमात्राणि खण्डानि तावप्रमाणत्वात्, तेभ्यश्चतुरिन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततरामुलासङ्खयेयभागखण्डप्रमाणत्वात्, तेभ्यस्त्रन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततरप्रतराग्लासङ्खयेयभागखण्डप्रमाणत्वात्, तेभ्यो द्वीन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततमप्रतरागुलुसङ्खयेभागखण्डमानत्वात्, तेभ्य एकेन्द्रियपर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपयप्तिआनामनन्तानन्ततया सदा प्राप्यमाणत्वात् ॥ अधुनैतेषामेव पर्याप्तविशेषणविशिष्टानामल्पबहुत्वमाह--'एएसिण मित्यादि प्रश्नसूत्रसुगम, भगवानाह-गौतम! सर्वस्तोकाश्चतुरिन्द्रियाः पर्याप्ता यतोऽल्पाषश्चतुरिन्द्रियास्ततः प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते च स्तोका अपि प्रतरे यावन्त्यकुलासङ्खयेयभागमात्राणि खण्डानि तावत्प्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियपर्याप्ता विशेषाधिकाः, प्रबूततरामुलासङ्घयेयभागखण्डमानत्वात्, तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः प्रभूततरप्रतराङ्गुलसङ्ख्येयभागखण्डप्रमाणत्वात्, तेभ्योऽपि त्रीन्द्रियपर्याप्ता विशेषाधिकाः, स्वभावत एव तेषां प्रभूततराङ्गुलसङ्घयेयभागखण्डप्रमाणत्वात्, तेभ्य एकेन्द्रियाः पर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानां प्र्याप्तानाम्न्न्त्त्वात्। साम्प्रतमेतेषामेव प्रत्येकं पर्याप्तापर्याप्तानां समुदितानामल्पबहुत्वमभिधित्सुः प्रथमत एकेन्द्रियाणामाह-eesiNaM'matyAdi प्रश्नसूत्रंगतं, भगवानाह-गौतम! सर्वस्तोका एकेन्द्रिया अपर्याप्ताः, पर्याप्तकाः सङ्घयेयगणाः, एकेन्द्रियेषहि बहवः सूक्ष्माः सर्वलोकापन्नत्वात, सूक्ष्माश्चापर्याप्ताः सर्वस्तोकाः पर्याप्ताः सङ्ख्येयगुणाः, द्वीन्द्रियसूत्रे सर्वस्तोका द्वीन्द्रियापर्याप्ता यावन्ति प्रतरेऽगुलस्य सङ्घयेयभागमात्राणि खण्डानि तावप्रमाणत्वात् तेषां तेभ्योऽपर्याप्ता असङ्घयेयगुणाः, द्वीन्द्रियसूत्रेसर्वस्तोका द्वीन्द्रियापर्याप्ता यावन्ति प्रतरेऽङ्गुलस्य सङ्ख्येयभागमात्राणिखण्डानि तावप्रमाणत्वात्तेषां तेभ्योऽपर्याप्ताअसङ्घयेयगुणाःप्रतरगतामुलासङ्घयेयभागखण्डप्रमाणत्वात्, एवं त्रिचतुरिन्द्रियपञ्चेन्द्रियाल्पबहुत्वाल्यपि वक्तव्यानि । / साम्प्रतमेकेन्द्रियाणां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-एएसि णमित्याद, इदं प्रागुक्ततृतीयद्वीतीयाल्पबहुत्वभावनानुसारेम स्वयं भावनीयं, तत्वतो भावितत्वात्, उपसंहारमाह-'सेत्तं पंचविहा' इत्यादि। चतुर्थी प्रतिपत्तिः समाप्ताः मुनि दीपरत्ल सागरेण संशोधिता सम्पादिता जीवाजीवा भिगमसूत्र चतुर्थी प्रतिपत्याः मलयगिरि आचार्येण विरचिता टीका प्रिस्माप्ता। (पंचमी प्रतिपत्तिः "घड् विधाः" - वृ.उक्ता पञ्चविधा प्रतिपत्तिरघुना क्रमप्राप्ता षड्विधप्रतिपत्तिमभिधित्सुराह मू. (346) तत्य णं जे ते एवमाहंसु छब्बिहा संसारसमावन्नगा जीवा ते एवमाहंसु, तंजहा-पुढविकाइया आउक्काइया teu0 vAu0 वणस्सतिकाइया त्स्काइया। Page #454 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 5, 451 से किं तं पुढवि0 ?, पुढवी0 दुविहा पन्नत्ता taM0- सुहुमपुढविक्काइया बादरपुढविकाइया, सुहुमपुढविकाइया दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगा y। एवं बायरपुढविकाइयावि, एवं चउक्कएणं भेएणं आउतेउवाउवमस्सतिकाइयाणं चतु0 नेयव्वा । से किं तं तसकाइया ?, 2 दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगा य । / बृ. 'तत्थ ण 'मित्यादि, तत्र ये ते एवमुक्तवन्तः षड्विघाः संसारसमापन्नका जीवास्ते ' एवं ' वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव प्रकारमाह, तद्यथा - पृथ्वी कायिका इत्यादि प्राग् व्याख्यातं 'से किं तं पुढविक्काइया' इत्यादीनि पृथिव्यप्तेजोवायुवनस्पतिविषयाणि त्रीणि सकायविषयमेकमिति सर्वसङ्ख्या षोडश सूत्राणि पाठसिद्धानि । मू. (347) पुढविकाइयस्स णं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई, एवं सव्वेसिं ठिती नेयव्वा । तसकाइयस्स जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई, अपजत्तगाणं सव्वेसिं जहत्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तगाणं सव्वेसिं उक्कोसेसया ठिती अंतोमुहुत्तऊणा कायव्या बृ. 'पुढविकाइयस्स णं भंते!' इत्यादि स्थितिविषयं सूत्रषट्कं सुप्रतीतं, तत्र जघन्यं सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षतः पृथिवीकायिकत्स्यं द्वाविंशतिर्वर्षसहस्राणि अकायिकस्य सप्त तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दशवर्षसहस्राणि त्रसकायस्य त्रयस्त्रिंशत्सागरोपमाणि । अपर्याप्तविषयाण्यपि षट् सूत्राणि पाठसिद्धानि, सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्ताभिधानात्, नवरमुत्कृष्टमन्तर्मुहूर्त बृहत्तरं वेदितव्यं पर्याप्तविषया षट्सूत्री पाठसिद्धा, नवरमन्तर्मुहूर्तानत्वं अपर्याप्तकालभाविनाऽऽन्तर्मुहूर्तेन हीनत्वात् मू. (348) पुढविकाइए णं भंते! पुढविकाइयत्तिकालती केवचिरं होइ ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं जाव असंखेज्जा लोया । एवं जाब Au0 teu0 वाउक्काइयाणं वणस्सैकाइयाणं अनंतं कालं जाव आवलियाए असंखेज्जा लोया । एवं जाव Au0 तेउ वाउक्काइयाणं वणस्सैकाइयाणं अनंतं कालं जाव आवलियाए असंखेज्जतिभागो । / तसकाइए णं भंते! 0 जहन्त्रेणं अंतोमु0 उक्कोस्सेणं दो सागरोवमसहस्साइं संखेजवासमब्भहियाई अपजत्तगाणं छण्हवि जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पचत्तगाणं वृ. सम्प्रति कायस्थितिमाह - 'पुढविक्कइए णं भंते! puDhavikAiya'tti इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! जघन्येनान्तर्मुहूर्त, पृथ्वीकायादुद्ध त्यान्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायत्वेन कस्याप्युत्पादात्, उत्कर्षतोऽसङ्घयेयं कालं, तमेव कालक्षेत्राभ्यां निरूपयतिअसङ्घयेया उतसर्पिम्यवसर्पिण्यः, एषा कालतो मार्गणा, क्षेत्रतोऽसङ्घयेया लोकाः किमुक्तं भवति ? - असङ्घयेयेषु लोकप्रमाणेष्वाकाशखण्डेषु प्रतिसमय मेकैकप्रदेशापहारे यावता कालेन तान्यसङ्घयेयान्यपि लोकाकाशखण्डानि निर्लेपितानि भवन्ति तावन्तमसङ्ख्येयं कालं यावदिति । एवमप्तेजोवायुसूत्राण्यपि वक्तव्यानि । वनस्पतिसूत्रे जघन्यं तथैव, उत्कर्षतोऽनन्तं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-अनन्ता उत्सर्पिण्यवसर्पिण्यः, कालत एषामार्गणा, क्षेत्रतोऽनन्ता लोकाः - अनन्तानन्तेषु लोकालोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन तान्यपि लोकालोकाकाशखण्डानि निर्लेपानि भवन्ति Page #455 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् 5/-/ 348 तावन्तमनन्तकालमित्यर्थः, तमेव पुद्गलपरावर्त्तेन निरूपयति- असङ्घयेयाः पुद्गलपरावर्त्ताः, पुद्गलपरावर्त्तस्वरूपं पञ्चसङ्ग्रहटीकातो भावनीयं, पुद्गलपरावर्त्तगतमेवासङ्घयेयत्वं nirddhArayati'te ण' मित्यादि, ते पुद्गलपरावर्त्ता आवलिकाया असङ्घयेयो भागः, आवलिकाया असङ्ख्येये भागे यावन्तः समयास्तावन्त इत्यर्थः, अयं cArtho'nyatrApisaGkSepeNoktaH"assaMkhosappiNIsappiNIu एगिंदियाण य चउण्हं । ॥ 1 ॥ 452 ता चेव ऊ अनंता वणस्सईए उ बोद्धव्वा ॥ " सकायसूत्रे द्वे सागरोपमसहस्र सङ्घयेयवर्षाभ्यधिके, एतावत एवाव्यवधानेन त्रसकायत्वकालस्य केवलवेदसोपलब्धत्वात् । अपर्याप्तविषयायां षट्सूत्र्यां सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्तम्, अपर्याप्तलब्धेरुत्कर्षतोऽप्येतावत्कालप्रमाणत्वात । वाससहस्सा संखा पुढविदगानिलतरूण पजत्ता । तेऊ राइदिसंखा तससागरसतपुहुत्ताई ॥ मू. (349) वृ. पृथिवीकायिकपर्याप्तसूत्रे उत्कर्षतः सङ्घयेयानि वर्षसहस्राणि, पृथिवीकायिकस्य हि भवस्थितिरुत्कर्षतोऽपि वक्तव्यं, तेजस्कायिकसूत्रे सङ्घयेयानि रात्रिन्दिवानि, तेजस्कायिकस्य हि भवस्थितिरुत्कर्षतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तरकतिपयर्याप्तभवसङ्कलनायामपि सङ्घयेयानि रात्रिन्दिवानि लभ्यन्ते न सुमासा वर्षाणि वर्षसहस्राणि वा । वायुकायिकसूत्रं वनस्पतिकायिकसूत्रं पृथिवीकायिकसूत्रवत् । त्रसकायसूत्रे सागरोपमशतपृथक्त्वं सातिरेकम् । मू. (350) पज्जत्तगाणवि सव्वेसिं एवं । / पुढविकाइयस्स णं भंते! केवतियं कालं अंतरं होति ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं व्न्न्प्फ्तिकालो। एवं आउतेउवाउकाइयाणं वणस्सैकालो, तसकाइयाणवि, वणस्सैकाइयस्स पुढविकाइयकालो । एवं अपजत्तगाणवि वमस्सैकालो, वणरसईणं पुढविकालो, पञ्जत्तगाणवि एवं चेव वणस्सैकाली, पज्जत्तवणस्सईणं पुढविकालो ॥ बृ. सम्प्रत्यन्तरनिरूपणार्थमाह- 'पुढविकाइयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्तं पृथिवीकायादृद्धृत्यान्यत्रान्तर्मुहूरत्तं स्थित्वा भूयः पृथिवीकायिकत्वेन कस्यचिदुत्पादात्, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः, पृथिवीकायादुद्ध त्य तावन्तं कालं वनस्पतिष्वस्थानसम्भात् । एवतेजोवायुत्रससूत्राण्यपि भावनीयानि । वनस्पतिसूत्रे उत्कर्षतोऽसङ्घयेयं कालम् 'असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति वक्तव्यं, वनस्पतिकायादुद्धृत्य पृथिव्यादिष्ववस्थानात् तेषु च सर्वेष्वप्युत्कर्षतोऽप्येतावत्कालभावात् । / सम्प्रत्यल्पबहुत्वमाह मू. (351) अप्पाबहुयं - सव्वत्थोवा तसकाइया तेउक्काइया असंखेज्जगुणा पुढविकाइया विसेसाहिया आउकाइया विसेसाहिया वाउक्काइया विसेसाहिया वमस्सतिकाइया अनंतगुणा एवं अपजत्तगावि पजत्तगावि । एतेसि णं भंते! पुढविकाइयाणं पजत्तगाण अपजत्तगाण य कयरे 2 हिंतो अप्पा वा एवं जाव विसेसाहिया ?, गोयमा ! सव्वत्थोवा पुढविकाइया अपजत्तगा पुढविकाइया पजत्तगा संखेजगुणा, एतेसिणं0 सव्वत्थोवा आउकाइया अपजत्तगा संखेज्जगुणा जाव वणरसतिकाइयावि, Page #456 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 5, 453 सव्वत्थोवा तसकाइया पजत्तगा तसकाइया अपजत्तगा अस्ण्खेज्ज्गुन्ना॥ एएसिणंभंते! पुढविकाइयाणं जावतसकाइयाणं पञ्जत्तगापज्जत्तगाण य कयरेशहितो अप्पा वा 4?, सव्वत्थोवा तसकाइया पज्जत्तगातसकाइयाअपजत्तगा असंखेजगुणा तेउक्काइया अपजत्ताअसंखेजगुणा पुढविक्काइया आउक्काइया वाउक्काइया अपजत्तगा विसेसाहिया तेउकाइया पज्जत्तगा संखेज्जगुणा पुढविआउवाउपज्जत्तगा विसेसाहिया, वणस्सतिकाइया अपजत्तगा अनंतगुणा, सकाइया अपजत्तगा विसेसाहिया, वणस्सतिकाइया पजत्तगा संखेनगुणा, सकाइया पञ्जत्तगा विसेसाहिया। वृ. एएसिण मित्यादि, सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियःदीनामेवत्रसकायत्वात् तेषां च शेषकायापेक्षयाऽल्पत्वात्, तेभ्यस्तेजस्कायिका असङ्खयेयगुणाः, असञ्जयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात्तेषांचशेषकायापेक्षयाऽल्पत्वात्, तेभ्योऽप्कायिकाविशेषाधिकाः, प्रभूततरासङ्खयेयभागलोकाकाशप्रदेशराशिप्रमाणत्वात् तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासङ्खयेयलोकाकाशप्रदेशमानत्वात्, तेभ्योवनमातिकायिका अनन्तगुणाः,अनन्तलोकाकाशप्रदेशमानत्वात् साम्प्रतमेतेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह-'एएसिणमित्यादि, एतदपि तथैव अधुनतेषामेव पर्याप्तानामल्पबहुत्वमाह-एएसिणमित्यादि, एतदपितथैव । साम्प्रतमेतेषामेव पृथिवीकायादीनांप्रत्येकं पर्याप्तापर्याप्तगताल्पबहुत्वमाह-'एएसिण मित्यादि, सर्वस्तोकाः पृथिवीकायिकाअपर्याप्ताः पर्याप्ताः सङ्ख्येयगुणाः, पृथिवीकायिका हिबहवः सूक्ष्माः सकललोकगतत्वात्, तेषुचपर्याप्ताः सङ्घयेयगुणाः, एवमप्तेजोवायुवनस्पतिसूत्राणि भावनीयानि, त्रसकायसूत्रेसर्वस्तोकाः पर्याप्तास्त्रसकायिका अपर्याप्तकाअसङ्खयेयगुणाः, त्रसकायानां पर्याप्तानां यथाक्रमं प्रतरगताङ्गुलसवयेयभागखण्डप्रमाणत्वात् । साम्प्रतमेतेषां समुदितानां पर्याप्तापर्याप्तानमल्पबहुत्वमाह _ 'एएसिणंभंते!' इत्यादि, सर्वस्तोकास्त्रसकायिकाः पर्याप्तास्तेभ्यस्त्रसकायिकाअपर्याप्ता असङ्खयेयगुणाः, अत्र कारणं प्रागेवोक्तं, ततस्तेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः असङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, ततः पृथिव्यब्वायवोऽपर्याप्तकाः क्रमेण विशेषाधिकाः प्रभूतप्रभूततरप्रभूतभासङ्ख्येय-लोकाकाशप्रदेशराशिमानत्वात्, तदनन्तरं तेजस्कायिकाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां सङ्खयेयगुणत्वात्, ततः पृथिव्यबवायवः पर्याप्ताः क्रमेण विशेषाधिकाः, ततो वनस्पति-कायिका अपर्याप्ताअनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिमानत्वात्, तेभ्यो वनस्पतिकायिकाः पर्याप्ताः सङ्घयेयगुणाः सूक्ष्मेष्वपयप्तिभ्यः पर्याप्तानां सङ्खयेयगुणतवात् सूक्ष्माश्च सर्वबहव इति तदपेक्षमिदमल्पबहुत्वम् । मू. (352) सुहमस्सगंभंते! केवतियंकालं ठिती पन्नत्ता?, गोयमा! जहन्नेणंअंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तंएवंजावसुहमणिओयस्स, एवं अपञ्जत्तगाणवि पजत्तगाणविजहन्नेणवि उकोसेणवि अण्तोमुहुत्त्ण्। वृ.सम्प्रत्यभीषामेव कायानां सूक्ष्माणां स्थित्यादि चिचिन्तयिषुराह-'सुहुमस्स णं भंते' इत्यादि, सूक्ष्मस्य सामान्यतो निगोदरूपस्यानिगोदरूपस्य वा भदन्त ! कियन्तं कालं स्थिति pra0 भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्तं, नवरमुत्कर्षतो विशेषाधिकमव ___ Page #457 -------------------------------------------------------------------------- ________________ 454 जीवाजीवाभिगमौपाङ्गसूत्रम् 5 /-/ 352 सातव्यम्, अन्यथोत्कर्षायोगात् । एवं सूक्ष्मपृथिवीकायाप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायसूक्ष्मनिगोदविषयाण्यपि षट् सूत्राणि वक्तव्यानि, अथ सूक्ष्मवनस्पतिर्निगोदा एव ततस्तत्सूत्रेणैव गतमिति किमर्थं पृथग् निगोदसूत्रं ?, तदयुक्तं सम्यग्वस्तुतत्वापरिज्ञानात्, सूक्ष्मवनस्पतयो हि जीवा विक्षिताः, सूक्ष्मनिगोदास्तु प्रत्येकमननतानां जीवानामाधारभूताः शरीररूपास्ततो न कश्चिद्दोषः, उक्तञ्च -- 119 11 "गोला य असंखेज्जा असंखनिगोदो य गोलओ भणिओ । एक्किक्कंमि निगोए अनंतजीवा मुणेयव्या ॥ एगो असंखभागो वट्ट उव्वट्टणोववामि । एगनिगोदे निच्चं एवं सेसेसुचि स एव ॥ अंतोमुहुत्तमेत्तं ठिई निगोयाण जंति निद्दिट्ठा । पल्लवंति निगोया तम्हा अंतोमुहुत्तेणं ॥ आसामक्षरगमनिका सूक्ष्मनिगोदैः सकल एव लोकः सर्वतो व्याप्तोऽञ्जनचूर्णपूर्णसमुद्गवत्, तस्मिन्नित्थं निगोदैव्यार्पतै लोके निगोदमात्रावगाहना असङ्घयेया निगोदा वृत्ताकारा बृहत्प्रमाणा गोलका इति व्यपदिश्यन्ते, निगोद इति च नाम अनन्तानां जीवानामेकं शरीरं, तत उक्तम्- असङ्ख्येया गोलाः, एकैकस्मिंश्च गोलकेऽसङ्घयेया निगोदा एकैकश्च निगोदः अनन्तजीव इति, एकस्मिंश्च निगोदे येऽनन्ता जीवास्तेषामेकोऽसङ्घयेयतमो भागः प्रतिसमयमुद्वर्त्ततेऽन्यश्चोत्पद्यते, तथा हि विवक्षिते समये विवक्षितस्य निगोदस्यैकोऽसङ्घयेयतमो भाग उद्वर्त्ततेऽन्यश्चासङ्घयेयतमो भागस्तस्मिन्नपूर्व उत्पद्यते, द्वितीयेऽपि समयेऽन्योऽसङ्घयेयभाग उद्वर्त्तते अन्यश्चापूर्व उत्पद्यते, एवं सकलकालमनुसमयमुद्वर्त्तनोपपातौ, अत एव 'एगनिगोदे निच्च' मिति नित्यग्रहणं, यथा चैकस्मिन्निगोदे तथा सर्वेष्वप्यसङ्घयेयेषु सर्वलोकव्यापिषु निगोदेषु प्रतिपत्तव्यं, सर्वेषामपि च निगोदानां निगोदजीवानां sthitirvinirdiSTaza'ntarmuhUrtamAtraM तस्मात्सर्वेऽपि निगोदा अनुसमयमुद्वर्त्तनोत्पाताभ्यामन्तर्मुहूर्त्तमात्रेण परावर्त्तन्ते न च शून्या भवन्तीति । एवं सप्तसूत्री अफर्याप्तविषया सप्तसूत्री पर्याप्तविषया वक्त्या, सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्तम् ॥ सम्प्रति कायस्थितिमाह मू. (353) सुहुमे णं भंते! सुहुमेत्ति कालतो केवचिरं होति ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जकालं जाव असंखेज्जा लोया, सव्वेसिं पुढविकालो जाव सुहुमनि ओयस्स पुढविक्कालो, अपजत्तगाणं सव्वेसिं जहन्नेणवि उक्कोसेणचि अंतोमुहुत्तं, एवं पज्जत्तगाणवि सव्वेसिं जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं । ॥ 2 ॥ ॥ 3 // - वृ. 'सुहुमे णं भंते! सुहुमेत्तिकालओ' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तम्, अन्तर्मुहूर्त्तानन्तरं बादरपृथिव्यादावुत्पादात्, उत्कर्षतोऽसङ्घयेयकालं, तमेवासङ्घयेयकालं कालक्षेत्राभ्यां निरूपयति- असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, एषा कालतो मार्गणा क्षेत्रतोऽसङ्घयेया लोकाः, असङ्ख्येयानां लोकाकाशानां प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन निर्लेपता भवति तावान् असङ्ख्येयः काल इति भावः । एवं सूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिनिगोदसूत्राण्यपि भावनीयानि । सम्प्रति सूक्ष्मादीनामेवापर्याप्तानां कास्थितिमधित्सुराह Page #458 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 5, 455 'सुहुमापज्जत्तएणंभंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम!जधन्यतोऽन्तर्मुहूर्तमुत्कपतोऽप्यन्तर्मुहूर्तम्, अपर्याप्तस्थावरस्यैतावत्कालप्रमाणत्वात्, एवं सूक्ष्मापर्याप्तपृथिव्यादिविषयाऽपि षट्सूत्री तक्तव्या एवं पर्याप्तविषयाऽपि स्प्त्सूत्री। मू. (354) सुहमस्सणं भंते! केवतियंकालं अंतरंहोति?, गोयमा! जहन्नेणं अंतीमु0 uko0 असंखेनं कालं कालओ असंखेजाओ उस्सप्पिणीओसप्पिणीओ खेतओ अंगुलस्स असंखेजतिभागो, सुहुमवणस्पतिकायस्स सुहुमनिओयस्सवि जाव असंखेजइभागो । पुढविकाइयादीणं वणस्सतिकालो । एवं अपज्जत्तगाणं पजत्तगाणवि । / वृ. साम्प्रतमन्तरं चिचिन्तयिषुराह-'सुहुमस्सण मित्यादि प्रश्नसूत्रं सुगम, भगवानाहगौतम! जघन्येनान्तर्मुहूर्त, सूक्ष्मादुद्ध त्यबादरपृथिव्यादावन्तर्मुहूर्तस्थित्वा भूयः सूक्ष्मपृथिव्यादौ कस्याप्युत्पादात्, उत्कर्षतोऽसङ्घयेयं कालं, तमेवासङ्खयेयं कालं कालक्षेत्राभ्यां निरूपयतिअसङ्घयेया उत्सर्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽङ्गुलस्यासङ्घयेयो भागः, किमुक्तं भवति? -अङ्गुलमात्रक्षेत्रस्यासङ्ख्येयतमे भागे ये आकाशप्रदेशास्ते प्रतिसमयमेकैकप्रदेशापहारे यावतीभिरुत्सर्पिण्यवसर्पिणीभिर्निर्लेपा भवन्ति तावत्य इति । 'सुहुमपुढविक्काइयस्सणं भंते!' इत्यादि प्रश्नसूत्रंसुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तद्भावना प्रागिव, उत्कर्षतोऽनन्तं कालं, 'जाव आवलियाए असंखिज्जइभागो' इति यावत्करणादेवंपरिपूर्णपाठः-'अनंताओ उस्सप्पिणीओसप्पिणीओकालतोखेत्ततो अनंतालोगा असंखेज्जा पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो' अस्य व्याख्या पूर्ववत्, भावना त्वेवम्-सूक्ष्मपृथिवीकायिको हि सूक्ष्मपृथिवीकायिकभवादुद्ध त्यानन्तर्येण पारम्पर्येण वा वनस्पतिष्वपिमध्ये गच्छतितत्रचोत्कर्षत एतावन्तं कालं तिष्ठतीति भवति यथोक्तप्रमाणमन्तरं, एवं सूक्ष्माप्कायिकतेजस्कायिकवायुकायिकसूत्राण्यपि व्क्त्व्यानि। सूक्ष्मवनस्पतिपाकियसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्खयेयं कालं, स चासङ्खयेयः कालः पृथिवीकालो वक्तव्यः, स चैवम्-'असंखेजा उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति, सूक्ष्मवनस्पतिकायभवादुद्ध तो हि बादरवनस्पतिषुसूक्ष्मबादरपृथिव्यादिषु चोत्पद्यते तत्र च सर्वत्राप्युत्कर्षतोऽप्येतावन्तं कालमवस्थानमिति यथोक्तप्रमाणमेवान्तरं, एवं सूक्ष्मनिगोदस्याप्यन्तरं वक्तव्यं, यथा चेयमौधिकी सप्तसूत्री उक्ता तथाऽपर्याप्तविषया सप्तसूत्री पर्याप्तविषया च सप्तसूत्री वक्तव्या, नानात्वाभावात् । सामप्रतमेतेषामल्पबहुत्वमाह मू. (355) एवं अप्पाबहुगं, सब्वत्थोवा सुहुमतेउकाइया सुहमपुढविकाइयाविसेसाहिया सुहमआउवाऊ विसेसाहिया सुहमनिओया असंखेजगुणा सुहुमवणस्सतिकाइया अनंतगुणा सुहमा विसेसाहिया, एवं अपजत्तगाणं, पजत्तगाणवि एवं चेव्। एतेसिणं भंते ! सुहमाणं पजत्तापजत्ताणं कयरे ?, सव्वत्थोवा सुहुमा अपजत्तगा संखेजगुणा पञ्जत्तगा एवं जाव सुहुम्निगोया। एएसिणं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं जाव सुहुमनिओयाण य पञ्जत्तापजत्ता0 कयरे 2 ? सव्वत्थोवा सुहुमतेउकाइया अपजत्तगा सुहुमपुढविकाइया अपज्जत्तगा विसेसाहिया सुहुमआउअपज्जत्ता विसेसाहिया सुहुमवाउअपजत्ता विसेसाहिया सुहुमतेउकाइया पञ्जत्तगा Page #459 -------------------------------------------------------------------------- ________________ 456 जीवाजीवाभिगमौपाङ्गसूत्रम् 5/-/355 संखेजगुणा सुहमपुढविआउवाउपजत्तगा विसेसाहिया सुहुमनिओया अपजतगा असंखेज्जगुणा सुहुमनिओया पञ्जत्तगा संखेजगुणा सुहुमवणस्सतिकाइया अपजत्तगा अनंतगुणा सुहुमापजत्ता विसेसाहिया सुहुमवणस्सइपजत्तगा संखेजगुणा सुहमा पञ्जत्ता विसेसाहिया । / वृ. 'एएसि ण मित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिकाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्खयेयलोकाकाशप्रदेशपरिमाणत्वात्, तेभ्यः सूक्ष्मा कायिका विशेषाधिकाः, प्रभूततरासङ्खयेयलोकाकाशप्रमाणत्वात्, तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासङ्घयेयलोकाकाशप्रदेशराशिमानत्वात, तेभ्यः सूक्ष्मनिगोदा असङ्ख्येयगुणाः, तेषां प्रतिगोलकमसङ्खयेयत्वात्, तेभ्यःसूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानांसद्भावात्, तेभ्यःसामान्यतःसूक्ष्मा विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात्, तेषामौधिकानामिदमल्पबहुत्वम् । इदानीमेतेषामेवापर्याप्तानामाह-'एएसिणं भंते ! सुहुमापज्जत्ताण मित्यादि सर्वं प्राग्वद्भावनीयं । साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-'एएसिणं भंते! suhamapajjattagANa'mityAdi, इदमपि प्रागुक्तक्रमेणैव भावनीयं । / अधुनाऽमीषामेव सूक्ष्मादीनांप्रत्येकंपर्याप्तपर्याप्तगतान्यल्पबहुत्वान्याह-'एएसि णं भंते ! सुहुमाणं पञ्जत्तगाणमित्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्तनिश्रया असङ्घयेयानामपर्याप्तानामुत्पादात्, तथा चोक्तं प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे-"पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, सूक्ष्मेषु पुनर्नायंक्रमः, पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो लभ्यन्ते तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः तेभ्यः सूक्ष्माः पर्याप्तकाः सङ्घयेयगुणाः, एवं पृथ्वीकायादिष्वपि प्रत्येकं भाव्नीय्म्॥ ___ गतं चतुर्थमल्पबहुत्वमिदानीं सर्वेषां समुदितानां paryAptAparyAptAnAMpaJcamamalpabahutvamAha'eesi Na'mityAdi, सर्वस्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्ताः, कारणं प्रागेवोक्तं, तेभ्य सूक्ष्मपृथिव्यबवायवोऽपर्याप्ताः क्रमेण विशेषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ताः सङ्घयेयगुणाः, अपयप्तिभ्यः पर्याप्तानांसङ्खयेयगुणानामेव भावितत्वात्, तेभ्यः सूक्ष्मपृथिव्यबवायवः पर्याप्ताःक्रमेण विशेषाधिकाः, कारणंप्रागेवोक्तं, ततः सूक्ष्मनिगोदा अपर्याप्ता असङ्खयेयगुणास्तेषामतिप्राचुर्यात्, तेभ्यः सूक्ष्मा निगोदाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मेष्वपयप्तिभ्यः पर्याप्तानामोघतः सङ्खयेयगुणत्वात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता अनन्तगुणाः,प्रतिनिगोदमनन्तानां तेषां भावात्, तेभ्यः सामान्यतः सूक्ष्माअपर्याप्ता विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्घयेयगुणाः, सूक्ष्मेषु हि अपर्याप्तेभ्यः पर्याप्ताः सञ्जयेयगुणाः, यच्चापान्तराले विशेषाधिकत्वं तदल्पमिति न सङ्घयेयगुणत्वव्याधातः, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । सम्प्रति बादरादीनां स्थित्यादि निरूपयति मू. (356) बायरस्सणंभंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं अंतोमु0 uko0 तेत्तीसं सागरोवमाइं ठिई pa0 एवं बायरतसकाइयस्सवि बायरपुढवीकाइयस्स बावीसवाससहस्साईबायरआउस्स सत्तवाससहस्सं बायरतेउस्स तिन्नि राइंदिया बायरवाउस्स Page #460 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 5, 457 तिन्नि वाससहस्साई बायरवण0 दसवाससहस्साई । एवं पत्तेयसरीरबादरस्सवि, निओयस्स जहन्नेणवि उक्कोसेणवि अंतोमु0, एवं बायरनिओयस्सवि, अपञ्जत्तगाणं सब्वेसिं अंतोमुहत्तं, पञ्जत्तगाणं उक्कोसिया ठिई अंतोमुहुतूणा कायव्वा सव्वेसि ॥ वृ. 'बायरस्सणंभंते!' इत्यादिप्रश्नसूत्रं सूगर्म, भगवानाह-गौतम! जघन्यतोऽन्तर्मुहूर्त, तत ऊर्ध्वं मरणात्, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, एवं बादरपृथिव्यपतेजोवायुवनस्पतिप्रत्येकवादरनिगोदबादरत्रसकायिकसूत्राण्यपि वक्तव्यानि, सर्वत्र हि जघन्यतोऽन्तर्मुहूर्तम्, उत्कर्षचिन्तायामयं विशेषः-बादरपृथिवीकायिकस्योत्कर्षतो द्वाविंशतिवर्षसहस्राणिबादराकायिकस्य सप्तवर्षसहस्राणि बादरतेजस्कायिकस्य त्रीणि रात्रिन्दिवानि बादरवायुकायिकस्य त्रीणि वर्षसहस्राणि सामान्यतो बादरवनस्पतिकायिकस्य दश वर्षसहस्राणि प्रत्येकशरीरबादरवनस्पतिकायस्यदश वर्षसहस्रणि सामान्यतोनिगोदस्यजघन्येनाप्युत्कर्षतोऽप्यन्तर्मुहूर्तबादरनिगोदस्य जघन्यत उत्कर्षतोऽप्यन्तर्मुहूर्त बादरत्रसकायस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । सम्प्रत्येतेषामेव सामान्यतो बादरादीनां दशानामपर्याप्तानां स्थिति चिचिन्तयिषुः सूत्रदशकमाह-'बायरापजत्तगस्सणं भंते!' इत्यादि पाठसिद्धं, सर्वत्र जघन्यत उत्कर्षतश्चान्त-मुहूर्त्ताभिधानात् । ___ साम्प्रतमेतेषामेवपर्याप्तानां स्थिति चिन्तयति-'बादरपजत्तगस्सणंभंते!' इत्यादि,जघन्यतः सर्वत्राप्यन्तर्मुहूर्तमुत्कर्षतः सामान्यतो बादरस्य त्रयत्रिंशत्सागरोपमाण्यन्तर्मुहूर्तोनानि, अपर्याप्तकावस्थाभाविनाऽन्तर्मुहूर्तेनोनत्वात्, एवंबादरपृथिवीकायिकपर्याप्तकस्य द्वाविंशतिवर्षसहस्राणि अन्तर्मुहूर्तोनानि, बादराप्कायिकस्य पर्याप्तकस्य सप्त वर्षसहस्राणि अन्तर्मुहूर्तोनानि बादरतेजस्कायिकपर्याप्तकस्य त्रीणि रात्रिन्दिवानि अन्तर्महूर्तोनानि, बादरवायुकायिकपर्याप्तकस्य त्रीणिवर्षसहनाणिअन्तर्मुहूर्तोनानि, बादरवनस्पतिकायपर्याप्तकस्य दश वर्षसहस्राणि अन्तर्मुहूत्तानानि, प्रत्येकबादरवनस्पतिकायिकपर्याप्तकस्यापि दश वर्षसहसहस्राणि अन्तर्मुहूर्तोनानि सामान्यतो निगोदपर्याप्तकस्य बादरनिगोदपर्याप्तकस्य च जघन्यतोऽप्यन्तमूहूर्तमुत्कर्षतो'. न्तर्मुहूर्त, बादरत्रसकायिकपर्याप्तस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्विंयस्त्रशत्सागरोप : . अन्तर्मुहूर्तोनानि । साम्प्रतं कायस्थितिमाह म. (357) बायरेणं भंते ! बायरेत्ति कालओ केवचिरं होति?, जह0 अंतो0 उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सपिणीओसप्पिणीओकालओखेत्तओ अंगुलस्सासंखेजतिभागो, बायरपुढविकाइयआउतेउवाउ0 पत्तेयसरीरबादरवणस्सैकाइयस्स baayrnioyss0| बायरवणस्सइस्स जह0 अंतो0 उक्को0 असं0 असं0 उस्स0 कालओ खेत्तओ अंगु0 असं0 पत्तेगसरीरबादरवनस्सतिकाइयस्स बायरनिगोअस्सपुढवीव, बायरनिओयस्सणं जह0 अन्तो0 उक्को0 अनंतं कालं अनंता उस्स0 कालओ खेत्तओ अड्डाइजा पोग्गल0 / एतेसिं जहन्नेणंअंतोमु0 उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओसंखातीयाओसमाओ अंगुलासंखभागो तहा-असंखेज्जा u0 ओहे य बायरतरुअणुबंधो सेसओ वोच्छ्ण्। म. (358) उस्सप्पिणी 2 अड्डाइयपोग्गलाण परियट्टा । बेउदधिसहस्सा खलु साधिया होति तसकाए । / Page #461 -------------------------------------------------------------------------- ________________ 458 जीवाजीवाभिगमौपाङ्गसूत्रम् 5/-359 मू. (359) अंतोमुत्तकालो होई अपजत्तगाण सव्वेसि । / पजत्तबायरस्स य बाय्र्त्स्काइय्स्सावि॥ एतेसिं ठिई सागरोवसमतपुहत्तं साइरेगं मू. (360) तेउस्स संख राई दिया दुविहाणिओए muhuttmddhNtu। सेसाणं संखेजा वाससहस्सा य सव्वेसि । / वृ. 'बायरेणंभंते!' इत्यादिप्रश्नसूत्रं, पाठसिद्धं, भगवानाहे-गौतम! जघन्यतोऽन्तर्मुहूर्त मुत्कर्षतोऽसङ्ख्येयं कालं, तमेवासङ्ख्येयं कालं काल क्षेत्राभ्यां हुरुपपति- 'असंखेज्जाओ उसप्पिणी0' अस्यव्याख्या प्राग्वत्' बादरपृथ्वीकाये सूत्रे जघन्यतोऽन्तर्मुहूर्त मुत्कर्षताः सप्तातिः सागरापमकोटिकोट्यः एवं बादरप्यकायिक बादरतेजस्कायिकबादर वायु कायिका नामपि, सामान्यतो बादरवनस्पति कायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येयं कालं तमेव कालक्षेत्राभ्यां निउपयति-असंख्येय उत्सर्पिण्यवसणिण्यः कालतः क्षेत्रतोऽगुलस्यासंख्येय भागः प्रत्येकबादरवनस्पतिकायिकसूत्रं बादरपृथ्वीकायिकवत्, सामान्यतो निगोदसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, तस्यैव कालक्षेत्राभ्यां निरूपणं करोति-अनन्ता उत्सर्पिण्यवसर्पिण्यः, एषाकालतःप्ररूपणा, क्षेत्रतोऽर्द्धतृतीयाः पुद्गलपरावत्ता बादरनिगोदसूत्रं बादरपृथ्वीकायिकवत् । बादरत्रसकायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वे सागरोपमसहस्र सङ्ख्येयवर्षाभ्यधिके । साम्प्रतमेतेषामेवापर्याप्तानां कायस्थितिं निरूपयन सूत्रदशकमाह___'बायरापनत्तए णं भंते ! बायरापज्जत्तिए कालतो' इत्यादि सर्वत्र जघन्येनोत्कर्षण चान्त्र्मुहूर्त्म्। अधुनैतेषामेव पर्याप्तानां कायस्थितमाह--'बायरपज्जत्तएणंभंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तद्भावना प्राग्वत्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तत ऊर्ध्वमवश्यं बादरस्य सतः प्र्याप्त्ल्ब्धिविच्युतेः॥ बादरपृथिवीकायिकपर्याप्तसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सङ्घयेयानि वर्षसहनाणि, ततऊर्ध्वंतथास्वाभाव्या बादरपृथिवीकायस्य सतः पर्याप्तिलब्धिभ्रंशात् । एवमप्कायसूत्रमपि वक्तव्यं, तेजस्कायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सङ्घयेयानि रात्रन्दिवानि, तेजस्कायिकस्य हि उत्कृष्टा भवस्थिति त्रीणि रात्रिन्दिवानि, उत्कृष्टस्थितिकस्य पर्याप्तभवा निरन्तरं कतिपया एवेते सङ्ख्येयान्येव रात्र्न्दिवानि। वायुकायिकसामान्यबादरवनस्पतिकायप्रत्येकबादरवनस्पतिकायसूत्राण्यपि बादरपर्याप्तपृथिवीकायसूत्रवत् । सामान्यतो निगोदपर्याप्तसूत्रेचजघन्यत उष्कर्षतश्चान्तर्मुहूर्त, बादरत्रसकायपर्याप्तसूत्रं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तच्च नं रयिकतिर्यग्मनुष्यदेवभवभ्रमणेन पूरियमतव्यम् । साम्प्रतमन्तरं प्रतिपिपादयिषुराह मू.(361) अंतरंबायरस्स बायरवनस्सतिस्सनिओयस्स बायरनिओयस्स एतेसिंचउण्हवि पुढविकालो जाव असंखेजा लोया, सेसाणं वणस्सतिकालो । एवं पञ्जत्तगाणं अपञ्जत्त-गाणवि अंतरं, ओहे य बायरतरु ओघनिओए बायरनिओए यकालमसंखेनंअंतरंसेसाणवणस्सतिकालो वृ. 'बादरस्स णं भंते ! अंतरं कालतो' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसङ्खयेयं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-असङ्घयेया उत्सर्पिण्यवसर्पिण्यःकालतः क्षेत्रतोऽसद्धयेया लोकाः, यदेव हि सूक्ष्मस्यसतः कायस्थितिपरिमाणं Page #462 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 5, 459 तदेव बादरस्यान्तरपरिमाणं सूक्ष्मस्य च काय्स्थितिप्रिमान्न्मेत्देवेति। बादरपृथिवीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपो वेदित्व्य्ः॥ एवं बादराप्कायिकबादरतेजस्कायिकसूत्राम्यपि वक्तव्यानि । सामान्यतो बादरवनस्पतिकायिकसूत्रे जधन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्घयेयंकालं, सचासङ्ख्येयः कालः पृथिवीकालो वेदितव्यः, स चैवम्-असङ्खयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्खयेया लोकाः । प्रत्येकबादरवनस्पतिकायिकसूत्र बादरपृथिवीकायिकसूत्रवत्, सामान्यतोनिगोदसूत्रंचसामान्यतो बादरवनस्पतिकायिकसूत्रवत्, बादरत्रसकायिकसूत्रं बाद्र्पृथिवीकायिक्सूत्र्व्त्। एवमपर्याप्तविषयां दशसूत्री पर्याप्तविषया च दशसूत्री यथोक्तक्रमेण वक्तव्या, नानात्वाभावात् ॥ साम्प्रतमल्पबहुत्वमाह मू. (362) अप्पा0 सव्वत्थोवा बायरतसकाइया बायरतेउकाइया असंखेजगुणा पत्तेयसरीरबादरवणस्सति0 असंखेजगुमाबायरणिओया असंखे0 बायरपुढविअसंखे0 आउबाउ असंखेजगुणा बायरवणस्सतिकाइया अनंतगुणा बायरा विसेसाहिया 1 एवं अपज्जत्तगाणवि 24 पजत्तगाणं सव्वत्थोवा बायरतेउक्काइया बायरतसकाइया असंखेनगुणा पत्तेगसरीरबायरा असंखेनगुणा सेसा तहेव जाव बादरा विसेसाहिया 3 / एतेसिणं भंते ! बायराणं पजत्तापजत्ताणं कयरे 2!, सव्वत्थोवा बायरा पजत्ता बायरा अपजतगा असंखेजगुणा, एवं सब्वे जहा बायरतसकाइया 4 / एएसिणंभंते! बायराणं बायरपुढविकाइयाणंजाव बायरतसकाइयाण य पञ्जत्तापजताणं कयरे 2 ?, सव्वत्थोवा बायरतेउक्काइया पजत्तगा बायरतसकाइया अपज्जत्तगा असंखेजगुणा पत्तेयसरीरबायरवणस्सतिकाइया पजत्तगा असंखेजगुणा बायरणिओया पञ्जत्तगा असंखेज0 पुढविआउवाउपज्जत्तगाअसंखेजगुणाबायरतेउअपञ्जत्तगा असंखेनगुणा पत्तेयसरीरबायरवनस्सतिअप0 असंखे0 बायरा निओया अपजत्तगा असंखे0 बायरपुढविआउवाउ अपज्जत्तगा असंखेनगुणा बायरवनस्सइ पञ्जत्तगा अनतगुणा बायरपज्जत्तगा विसेसाहिया बायरवनस्पति अपज्जत्ता असंखगुणा बायरा अपज्जत्तगा विसेसाहिया बायरा pa0 विसेसाहिया 5/ एएसि णं भंते ! सुहुमाणं सुहमपुढविकाइयाणं जाव सुहुमनिगोदाणं बायराणं बायरपुढविकाइयाणं जाव बायरतसकाइयाण य कयरेशहितो0? / गोयमा! सव्वत्थोवा बायरतसकाइया बायरतेउकाइयाअसंखेजुणा पत्तेयसरीरबायरवणा असंखे0 तहेव जाव बायरवाउकाइया असंखेजगुणा सुहुमतेउक्काइया असंखे0 सुहमपुढवि0 विसेसाहिया सुहुमआउ0 सुहुमवाउ0 विसेसा0 सुहुमनिओया असंखेजगुणा बायरवणसतिकाइया अनंतगुणा बायराविसेसाहिया सुहुमवणस्सैकाइया असंखे0 सुहुमा विसेसा0॥ एवं अपजत्तगाविपज्जत्तगावि, नवरि सव्वत्थोवा बायरतेउक्काइया पजत्ता बायरतसाइया पजत्ता असंखेजगुणा पत्तेयसरीर0 सेसं तहेव जाव सुहमपजता विसेसाहिया। एएसिणं भंते ! सुहुमाणं बादराण य पजत्ताणं अपञ्जत्ताण य कयरे 210, सव्वत्थोवा बायरा पजत्ता बायरा अपज्जत्ता असंखेजगुणा सव्वत्थोवासुहुमा अपज्जत्ता सुहमपजत्ता संखेज्जगुणा, Page #463 -------------------------------------------------------------------------- ________________ 460 जीवाजीवाभिगमौपाङ्गसूत्रम् 5/-362 एवं मुहमपुढविबायरपुढवि जाव सुहुमनिओया बायरनिओया नवरं पत्तेयसरीरबायरवण0 सव्वत्थोवा पञ्जत्ता अपञ्जत्ता असंखेजगुणा, एवं बाद्र्त्स्काइयावि। सव्वेसिं पजत्तापजत्तगाणंकयरेशहितो अप्पा वा बहुयावा?, सव्वत्थोवा बायरतेउक्काइया पजत्ता वायरतसकाइया पज्जत्तगा असंखेजगुणातेचेव अपजत्तगा असंखेज्जगुणा पत्तेयसरीरबायरवणस्सइअपजत्तगा असंख0 बायरनिओया पज्जत्ता असंखेज0 बायरपुढवि0 असं0 आउवाउपज्जत्ताअसंख0 बायरतेउकाइयापज्जत्ता असंखे0 पत्तेय0 असंखे0 बायरनिओयपज्जत्ता असं0 बायरपुढवि0 आउवाउकाइ0 अपजत्तगा अस्ण्खेज्गुन्ना। ___ -सुहुमतेउकाइया अपजत्तगा असं0 सुहुमपुढविआउवाउअपज्जत्ता विसेसा0 सुहुमतेउकाइ-यपजत्तगा संखेजगुणा सुहुमपुढविआउवाउपजत्तगाविसेसाहिया सुहमणिगोया अपज्जत्तगा असंखेजगुणा सुहुमनिगोया पजत्तगा असंखेजगुणा बायरवणस्सतिकाइया पजत्तगा अनतगुणा बायरापजत्तगा विसेसाहिया बायरवणस्सइ अपजत्ता असंखेजगुणा बायरा अपजत्ता विसे0 बायरा विसेसाहिया सुहुमवणस्सतिकाइया अपजत्तगा असंखेनगुणा सुहुमा अपज्जता विसेसाहिया सुहुवमणस्सैकाइया पञ्जता संखेज्जगुणा सुहमा पज्जत्तगा विसेसाहिया सुहमा विसेसाहिया॥ i. 'eesiNa'mityAdi, सर्वस्तोका बादरत्रसकायिकाः, द्वीन्द्रियादीनामेवबादरत्रस्त्वात्, तेषांच शेषकायापेक्षयाऽल्पत्वात, तेभ्यो बादरतेजस्कायिका असङ्ख्येयगुणाः,असङ्ख्येयलोकाकाशप्रमाणत्वात्, तेभ्योऽपि प्रत्येकशरीरबादरवनस्पतिकायिका असङ्खयेयगुणाः,स्थानस्यासवयेयगुणत्वात्, बादरतेजस्यिका हि मनुष्यक्षेत्र एव भवन्ति, तथा चोक्तं प्रज्ञापनायां द्वितीये स्थानाक्ये पदे-'कहि णं भंते ! बादरतेउक्काइयाणं पज्जत्तापजताणं ठाणा पन्नत्ता?, गोयमा ! अंतो मणुस्सखेत्ते अड्डाइजेसु दीवसमुद्देसु निव्वाघाएणं पन्नरससु कम्मभूमीसु वाघाएणं पंचसु महाविदेहेसुएत्यणंबायरतेउक्काइयाणपजत्तगाणंठाणापज्जत्ता, तथा-जत्येव बायरतेउक्काइयाणं पञ्जत्ताणं ठाणा पन्नत्ता तत्थेव अपञ्जत्ताणं बायरतेउकाइयाणं ठाणा पन्नत्ता' इति। बादरवनस्पतिकायिकास्तु त्रिष्वपि लोकेषु, तथा चोक्तंप्रज्ञापनायां तस्मिन्नेवस्थानाख्ये द्वितीये पदे-'कहि णं भंते ! बादरवणस्सैकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता ?, गोयमा ! सट्ठाणेणं सत्तसुघनोदहीसु सत्तसु घनोदहिवलएसु अहोलोए पायालेसुभवणेसु भवणपत्थडेसु उद्दलोए कप्पेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसुपुक्खरिणीसुगुंजालियासुसरेसु सरपंतियासु उज्झरेसुचिल्ललेसुपल्ललेसुवप्पिणेसुदीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलढाणेसु, एत्थ णं बायरवणस्सैकाइयाणं पजत्तगाणं ठाणा पन्नत्ता, तथाजत्येव बायरवणस्सैकाइयाणंपज्जत्तगाणं ठाणा पण्णत्ता तत्थेवबायरवणस्सैकाइयाणमपज्जत्तगाणंठाणा पन्नत्ता' इति । ततः क्षेत्रस्यासङ्खयेयगुणत्वादुपपद्यन्तेबादरतेजस्कायिकेभ्योऽसङ्खयेयगुणाः प्रत्येक-शरीरबदरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्खयेयगुणास्तेषा मत्यन्तसूक्ष्मावगाहनत्वात् जलेषु च सर्वत्रापि प्रायोभावात्, पनकसेवालादयो हि जलेष्ववश्यंभाविनः, ते च बादरान्तकाविका इति, तेभ्योऽपि बादरपृथिवीकायिका असङ्घयेयगुणाः, Page #464 -------------------------------------------------------------------------- ________________ प्रतिपत्ति: 5, shz 461 अष्टासु पृथिवीषु सर्वेषु विमानभवन पर्वतादिषु च भावात्, तेभ्योऽसङ्घयेयगुणा बादराप्कायिकाः, समुद्रेषु जलप्राभूत्यात्स, तेभ्यो बादरतायुकायिका असङ्घयेयगुणाः, शुषिरे सर्वत्र वायुसम्भवात्, तेभ्योऽप बादरवनस्पत्तिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानां जीवानां भवात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, बादरत्रसकादिकादीनामपि तत्र प्रक्षेपात् । गतमेकमौधिकमल्पबहुत्वमिदानीमेतेषामेवपर्याप्तानां द्वितीयमाह- 'एएसि णं भंते!' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजस्कायका अपर्याप्ता असङ्खयेयगुणाः, असङ्ख्येयलोकाकाशप्रमामत्वात्, इत्येवं प्रागुक्तक्रमेणेदमप्यल्पबहुत्वं परिभावनीयम् ॥ गतं द्वितीयमल्पबहुत्वं, साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह - 'एएसि 'मित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपयसम्यन्यनैरावलिकासमयैर्गुणितस्य यावान् समयराशिर्भवति तत्वव्यमाणत्वातेषाम् उक्तञ्च - "आवलिवग्गो कमेणावलीए गुणिओ हि बायरो तेऊ' इति, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्घयेयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्घयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् उक्तञ्च "पत्तेयपज्जत्तवणकाइया उ पयरं हरंति लोगस्स अंगुल असंखभागेण भाइय'' मिति, तेभ्यो बादरनिगोदपर्याप्तका असङ्ख्येयगुणाः तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलाशयेषु च सर्वत्र प्रायोभावात्, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूतसङ्ख्येयप्रतराङ्गुत्लासह्वयेयभागखण्डमानत्वात्, तेभ्योऽपि बादरा कायिकाः पर्याप्ता असङ्खयेयगुणाः, अतिप्रभूततरासह्वयेयप्रतराङ्कुलासङ्घयेयभागखण्डमानत्वात्, तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्घयेयगुणाः, घनीकृतस्य लोकस्यासङ्ख्येयेषु प्रतरेषु सङ्घयाततमभागवर्त्तिषु यावन्त आकाशप्रदेशास्तावप्रमाणत्वात्तेषां तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । " गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव प्रत्येकं पर्याप्तापर्याप्तगतमल्पबहुत्वमाह-एएसि ण' मित्यादि, इह बादरैकैकपर्याप्तनिश्रयाऽसङ्घयेया बादरा अपर्याप्ता उत्पद्यन्ते, "पजत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति वचनात्, ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ता असङ्घयेयगुणा वक्तव्याः । बादरत्रसकायिकसूत्रं तु प्रागुक्तयुक्तया भावनीयम् । गतं चतुर्थमप्यल्पबहुत्वं, सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां paJcamamalpabahutvamAha'eesi ण 'मित्यादि, सर्वस्तोका बादरदेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादरनिगोदाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादराप्याकियाः पर्याप्ता असङ्घयेयगुणाः, तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्घयेयेषु लोकाकाशप्रदेशेषु यावन्त आकाशप्रदेशास्तावव्यमाणाः बादरतेजस्कायिकाश्चापर्याप्ता असङ्ख्येयलोकाकाशप्रदेशप्रमाणास्ततो भवन्त्सङ्घयेयगुणाः, ततः प्रत्येकबादरवनस्पतिकायिकबादरनिगोदबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्घयेयगुणा वक्तव्याः । यद्यपि चैते प्रत्येकमसङ्ख्ययलोकाकाशप्रदेशप्रमाणास्तथाऽप्यसङ्ख्यातस्यासङ्ख्यात Page #465 -------------------------------------------------------------------------- ________________ 462 जीवाजीवाभिगमौपाङ्गसूत्रम् 5/-362 भेदभिन्नत्वादित्थं यथोत्तरमसङ्ख्येयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्ता अनन्तगुणाः प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यःसामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्खयेयगुणा एकैकपपर्याप्तबादरवनस्पतिकायिकनिगोदनिश्रयाऽसङ्खयेयानामपर्याप्तबादरवनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः बादरपर्याप्ततेजस्कायिकादीनामपर्याप्तानां तत्र प्र्क्स्सेपात्। तदेवं गतानि बादराश्रितानि पञ्चाल्पबहुत्वानि, सम्प्रति सूक्ष्मबादरसमुदायगतानि पञ्चाल्पबहुत्वान्यभिधित्सुराह-एएसि ण मित्यादि, इहप्रथमंबादरगतमल्पबहुत्वंतत्सूक्ष्मगताल्पबहुत्वपञ्चके यप्रथममल्पबहुत्वं तद्वद्भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिकाअनन्तगुणाः प्रतिबादरनिगोदमनन्तानांजीवानांभावात्, तेभ्यो बादरा विशेषाधिका बादरतेजस्कायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्खयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्खयेयगुणत्वात्, तेभ्य सामान्यतः सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्कायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानांद्वितीयमाह-eesiNa'mityAdi, सर्वस्तोका बादरत्रसकायिकाअपर्याप्ताः, ततो बादरतेजस्कायिकबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराकायिकबादरवायुकायिकाः पर्याप्ताःक्रमेण यथोत्तरमसङ्खयेयगुणाः, अत्र भावना बादरगताल्पबहुत्वपञ्चके यद्वद् द्वितीयमपर्याप्ताविषयमल्पबहुत्वंतद्वद्भावनीया, ततो बादरवायुकायिकेभ्यो' पर्याप्तभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः, अतिप्रभूतासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्मा कायिकसूक्ष्मवायुकायिकसूक्ष्मनिगोदा यथोत्तरमङ्ख्येयगुणाः, अत्र भावना सूक्ष्माल्पबहुत्ववद्भावनीया, पञ्चके यद्दितीयाल्पबहुत्वं तद्वत, तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाअपर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां भावात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरत्रसकायिकापर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ताअसङ्ख्येयगुणाः, बादरनिगोदापयत्तिभ्यसूक्ष्मनिगोदापर्याप्तानामसङ्खयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिकः, सूक्ष्मतेजस्कायिकापर्याप्तादीनामपि तत्र प्र्क्स्सेपात्। गतं द्वितीयल्पबहुत्वमिदानीं तेषामेव पर्याप्तानांतृतीयमल्पबहुत्वमाह-'eesiNa'mityAdi, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्खयेयगुणाः, अत्र भावना बादरगताल्पबहुत्वपञ्चके यत्त तीयं पर्याप्तविषयमल्पबहुत्वं तद्वत्कर्तव्या, बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असङ्खयेयलोकाकाशप्रदेशप्रमाणास्ततोऽसङ्ख्येयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्मा कायिकसूक्ष्मवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाअसङ्ख्येयगुणाः, तेषामतिप्रभूततयाप्रतिगोलकंभावात, तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः,प्रतिबादरैकैकनिगोदमनन्तानां भावात्, तेभ्यः सामान्यतो बादराः Page #466 -------------------------------------------------------------------------- ________________ 463 प्रतिपत्तिः-5, पर्याप्ताविशेषाधिकाः, बादरतेजस्कायिकादीनामपिपर्याप्तानां तत्रप्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ता असङ्खयेयगुणाः, बादरनिगोदपयप्तिभ्यः सूक्ष्मनिगोदपर्याप्तानामसङ्घयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकादीनामपि पर्याप्तानांतत्र प्र्क्स्सेपात्। गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव सूक्ष्मबादरादीनां प्रत्येकं पर्याप्तापर्याप्तानां पृथक पृथगल्पबहुत्वमाह-'एएसि णं भंते ! सुहुमाणं बायराण य पज्जत्तापज्जत्ताण मित्यादि, सर्वत्रेयं भावना-सर्वस्तोका बादराः पर्याप्ताः परिमितक्षेत्रवर्त्तित्वात, तेभ्योबादराअपर्याप्ता असङ्खयेयगुणाः, ekaikabAdaraparyAptanizraya'saGkhyeyAnAM बादरापर्याप्तानामुत्पादात्, तेभ्यः सूक्ष्मापर्याप्ताअसङ्खयेयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासङ्ख्येयगुणात्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः सङ्ख्येयगुणाः, चिरकालावस्थायितया तेषां सदैव सङ्खयेयगुणतयाप्राप्यमानत्वात्, सर्वसङ्ख्यया चात्रसप्त सूत्राणि, तद्यथा-प्रथमंसामान्यतः सूक्ष्मबादरपर्याप्तापर्याप्त-विषयंद्वितीयं सूक्ष्मबादर-पृथिवीकायिकपयप्तिआपर्याप्तविषय, तृतीयं सूक्ष्मबादराप्कायिकपर्याप्ता-पर्याप्तविषयं, चतुर्थसूक्ष्मबादरतेजस्कायिकप पञ्चमं सूक्ष्मबादरवायुकायिक-pa0 षष्ठं सूक्ष्मबादरवनस्पुतिकायिकपर्याप्ताप0सप्तमं सूक्स्स्म्बाद्र्निगोद्प्र्याप्याप्र्याप्त्विस्स्य्मि। गतंचतुर्थमल्पबहुत्वमिदानीमेतेषामेव सूक्ष्मपृथिवीकायिकादीनां प्रत्येकंपर्याप्तापर्याप्तानां समुदायेन पञ्चममल्पबहुत्वमाह-एएसिणंभंते! suhumANaMsuhamapuDhavikkaiyANa'mityAdi, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः,आवलिकासमयवर्गकतिपयसमयन्यनैरावलिकासमयैर्गुणितेयावान् समयराशिस्तावप्रमाणत्वात्तेषां, तेभ्यो बादरत्रसकायिकाः पर्यापता असङ्ख्येयगुणाः, प्रतरे यावन्त्यमुलासङ्ख्येयभागमात्राणिखण्डानि तावप्रमाणत्वात्तेषां, तेभ्यो बादरवसकायिका अपर्याप्ता असङ्घयेयगुणाः, प्रतेरयावन्त्यङ्गुलासङ्घयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, ततः प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोदवादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्घयेयगुणाः, यद्यप्येते प्रत्येकंप्रतर यावन्त्यमुलासङ्खयेयभागमात्राणि खण्डानि तावठामाणास्तथाऽप्यङ्गुलासङ्घयेयभागस्यासङ्घयेयभेदभिन्नत्वादित्थं यथोत्तरमसङ्घयेयगुणत्वमभिधीयमानं यन विरुध्यते, तेभ्यो बादरतेजस्कायिका अपर्याप्तका असङ्खयेयगुणाः, असङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात् । ततः प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराकायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसद्धयेयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तकेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असद्धयेयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माकायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरंविशेषाधिकाः, ततः सूक्ष्मतेजस्कायिकाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्भेष्वपर्याप्तेभ्यः पर्याप्तानामोघतः सङ्खयेयगुणत्वात्, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायकायिकाः पर्याप्ता यथोत्तरंविशेषाधिकाः, तेभ्यः सूक्ष्मनिगोदाअपर्याप्तका असङ्खयेयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावात्, तेभ्यः सूक्ष्मनिगोदा असङ्घयेयगुणाः, सूक्ष्मेष्वपर्याप्तानांसदैवोघतः सद्ध्येयगुणत्वात्, एतेचबादरपर्याप्ततेजस्कायिकादयः पर्याप्तानिगोदपर्यवसानाः षोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्खयेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ये तथाऽप्यसङ्ख्यातस्यासङ्ख्यातभेदभिन्नत्वादित्थमसङ्घयेयगुणत्वं विशेषाधिकत्वं सङ्खयेयगुणत्वंच Page #467 -------------------------------------------------------------------------- ________________ 464 जीवाजीवाभिगमौपाङ्गसूत्रम् 5 /-/ 362 प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्तिकायिका अपर्याप्ता अनन्तगुणाः । प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजस्कायिकादीनामपि तत प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्तनिगोदनिश्रया' सङ्घयेयानां बादरनिगोदापर्याप्तानां मुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्म वनस्पतिकायिका अपर्याप्ता असङ्घयेयगुणाः, बादरनिगोदेभ्य सूक्ष्मनिगोदानामपर्याप्तानामप्य-सङ्घयेयगुणत्वात्, ततः सामान्यतः सूक्ष्माअपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनाम- प्यपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः समयेयगुणाः, सूक्ष्मवनस्पति कायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्घयेयगुणाः, सूक्ष्मेष्वप्योघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्घयेयगुणत्वात् । ततः सामान्यतः सूक्ष्मपर्याप्तेभ्योऽपि सङ्घयेयगुणाः, विशेषाधिकत्वस्य सङ्घयेयगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्तका विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः पर्याप्तापर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । इह पूर्वं निगोदाः स्थित्यादिभिश्चिन्तितास्ततो निगोदवक्तव्यतामाह मू. (363) कतिविहा णं भंते! निओया पन्नत्ता ?, गोयमा ! दुविहा निओया पन्नत्ता, तंजहा - निओयाय निओदजीवा य ॥ निओया णं भंते! कतिविहा पन्नत्ता ?, गोयमा ! दुविहा, paM0, तंजहा - सुहुमनिओयाय बायरनिओया य ॥ सुहुमनिओया णं भंते! कतिविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगाय । बायरन ओयाविदुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगा य । / निओयजीवा णं भंते! कतिविहा पन्नत्ता ?, दुविहा पन्नत्ता - सुहुमनिओदजीवा य बायरनिओयजीवा य । सुहुमनिगोदजीवा दुविहा paM0 taM0-पजत्तगाय अपजत्तगा य । बादरनिगोदजीवा दुविहा पन्नत्ता taM0-पजत्तगा य अपजत्तगा य ॥ वृ. 'कतिविहाण' मित्यादि, कतिभेदाः भदन्त ! निगोदाः प्रज्ञप्ताः ? भगवानाह - गौतम ! द्विविधा निगोदाः प्रज्ञप्तास्तद्यथा- निगोदाश्च निगोदजीवाश्च, उभयेषामपि निगोदशब्दवाच्यतया प्रसिद्धत्वात्, तत्र निगोदा - जीवाश्रयविशेषाः निगोदजीवा - विभिन्नतैजसकार्मणा जीवा एव ॥ अधुना निगोदभेदान् पृच्छति - 'निगोया णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्तास्तद्यथा - सूक्ष्मनिगोदाश्च बादरनिगोदाश्च तत्र सूक्ष्मनिगोदाः सर्वलोकापन्नाः बादरनिगोदा मूलकन्दादयः । 'सुहुमनिगोयाण' मित्यादि, सूक्ष्मनिगोदा भदन्त ! कतिविधाः प्रज्ञप्ताः ?, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्ता अपर्याप्ताश्च, एवं बादरनिगोदविषयमपि सूत्रं वक्तव्यं तदेवमुक्ता निगोदाः, अधुना निगोदजीवानधिकृत्य भेदप्रश्नसूत्रमाह- 'निगोयजीवा णं भंते!' इत्यादि सुगमं, भगवानाह - गौतम ! निगोदजीवा द्विविधाः प्रज्ञप्तास्तद्यथा - सूक्ष्मनिगोदजीवा Page #468 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः- 5, बादरनिगोदजीवाश्च, चशब्दीनिंगोदजीवतयातुल्यतासूचकौ, एवमन्यत्रापि यथायोगंपरिभावनीयौ 'सुहुमनियोगजीवाणं भंते' इत्यादि पर्याप्तापर्याप्तविषयं पात्थ्सिद्ध्म्। सम्प्रति सामान्यतो निगोदसञ्जयां जिज्ञासिषुः पृच्छति मू. (364) निगोदाणं भंते ! दव्वदुयाए किं संखेजा असंखेजा अनंता?, गोयमा! नो संखेजा असंखेजा नो अनंता, एवं पञ्जतगावि अपजत्तगावि । / सुहुमनिगोदार्णमंते! दवट्ठयाए किं संखेजा असंखेजा अणंता ?, go0! नो संखेजा असंखेजा नो अनता, एवं पजत्तगावि अपजत्तगावि, एवं बायरावि पज्जत्तगावि अपञ्जत्तगावि नो संखेशा असंखेजा नो अनंता । निओदजीवाणंभंते! दवट्टयाए किं संखेजा असंखेजा अनंता?, गोयमा! नो संखेशा नो असंखेजा अनंता, एवं पजत्तावि अपजत्तावि, एवं सुहुमनिओयजीवावि पञ्जत्तगावि अपजत्तगावि, बादरनिओदजीवावि पजत्तगावि अप्ज्त्त्गावि। निओदाणं भंते ! पदेसट्टयाए किं संखेमा0? पुच्छा, गोयमा! नो संखेजानो असंखेजा अनंता, एवं पञ्जत्तगावि अपजत्तगावि । एवं सुहमणिओयावि पजत्तगावि अपात्तगावि य, पएसट्टयाए सब्वे अनंता, एवं बायरनिगोयावि पजत्तयावि अप्पजत्तयावि, पएसट्टयाए सब्वे अनंता, एवं निओदजीवा नवविहावि पएसट्टयाए सब्चे अन्ण्ता। एएसि णं भंते ! निओयाणं सुहुमाणं बायराणं पञ्जत्तयाणं अपजत्तगाणं दचट्ठयाए पएसट्टयाएदव्वट्ठपएसट्टयाए कयरेशहितोअप्पा वा बहुया vA0?, गोयमा! सव्वत्योवा बादरनिओयपजत्तगा दवट्टयाए बादरनिगोदा अपजत्तगा दवट्ठयाए असंखेनगुणा सुहुमनि ओदाअपजतगा दववठ्ठयाए असंखेजगुणा सुहुमनिओदा पजत्तगा दवठ्ठयाए संखिजगुणा, एवं प्देस्त्त्त्त्याएवि। दवट्टपेसट्टयाए सव्वत्थोवा बादरनिओयायपजत्ता दबट्टयाएजाव सुहमनिओदापजत्ता पएसठ्ठया अनंतगुणा बायरनिओदा अपनत्ता पएसट्टयाए असंख0 जाव सुहुमनिओया पजत्ता पएसट्टयाए संखेजगुणा । एवं निओयजीवावि, नवरि संकमए जाव सुहमनिओयजीवेहितो पजत्तएहितो दवट्ठयाए बायरनिओयजीवा पज0 पदेसट्टयाए असंखेजगुणा, सेसं तहेव जाव सुहुमनिओयजीवा पात्ता पएसट्टयाए स्ण्खेज्गुन्ना। एतेसिणंभंते! निगोदाणंसुहमाणं बायराणं पजत्ताणंअपजत्ताणं निओयजीवाणंसुहमाणं बायराणं पजत्तगाणं अपजत्तगाणंदवट्ठयाए पएसट्टयाए कयरेशहितो?0, सव्वत्योवाबायरनिओदा पञ्जत्ता दब्बठ्ठयाए बायरनिओदा अपनत्ता दवट्ठयाए असोजगुणा सुहमनिगोदा apa0 दबट्ठयाए असंखेनगुणा सुहुमनिओदापज0 दवट्टयाए संखेजगुणा सुहुमनिओएहितोदब्वट्टयाए बायरनिओदजीवा पज्जत्ता दव्वट्ठयाए अनंतगुणा बायरनिओदजीवा अपजत्ता दवठ्ठयाए असंखेनगुणा सुहुमनिओदजीवा अपजत्ता दवट्टयाए असंखेजगुणा सुहमणिओयजीवा पञ्जत्ता दब्बठ्ठयाए संखेजगुणा, पएसट्टयाए सव्वत्योवाबायरनिओदजीवा पजत्तापएसट्टयाए बायरणिओदाअपजत्ता पएसट्टयाए असंखे0 सुहमणिओयजीवा अपजत्तया पएसट्टयाए असंखेनगुणा सुहुमनिगोदजीवा पजत्ता पएसट्टयाएसंखेजगुणा सुहमनिओदजीवेहितोपएसढयाएबायरनिगोदा 1930 Page #469 -------------------------------------------------------------------------- ________________ 466 ------ जीवाजीवाभिगमौपाङ्गसूत्रम् 5/-/ 364 पत्ता पदेसट्टयाए अनतगुणा । बायरनिओया अपजत्ता पएस0 असंखेजगुणा जाव सुहुमनिओया पञ्जत्ता पएसट्टयाए संखेजगुणा, दव्वट्ठपएसट्टयाए सव्वत्थोवा बायरनिओया पज्जत्ता दव्वट्टयाए बायरनिओदा अपजत्ता दव्वट्टयाए असंखेजगुणा जाव सुहुमनिगोदा पञ्जत्ता, दव्वट्टयाए संखेजगुणा सुहमनिओदाहिंतो दव्वट्टयाए बायरन ओदजीवा पजत्ता दव्वट्टयाए अनंतगुणा सेसा तहेव जाव सुहुमनिगोदजीवा पजत्तगा दव्वट्टयाए संखेज्जगुणा सुहुमनिओयजीवेहिंतो पज्जत्तएहिंतो पज्जत्तएहिंतो दव्वट्ठयाए बायरन ओयजीवा पत्ता पदेसट्टयाए असंखेज्जगुणा सेसा तहेव जाव सुहुमनिओया पजत्ता परसट्टयाए संखेखगुणा । / सेत्तं छव्विहासंसारसमावण्णगा ॥ वृ. 'निगोदाणमित्यादि, 'निगोदा: ' जीवाश्रयविशेषा भदन्त ! 'द्रव्यार्थतया' द्रव्यरूपतया किं सङ्ख्त्येया असत्येया अनन्ताः ?, भगवानाह - गौतम ! नो सङ्घयेयाः, अङ्गुलासङ्घयेयभागावगाहनानां तेषां सर्वलोकापन्नत्वात्, किन्त्वसङ्ख्येयाः, असङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात्, नाप्यनन्तास्तथा केवल वेद्साऽनुप्ल्म्भात्। एवमपर्याप्तसामान्यनिगोदसूत्रं पर्याप्त सामान्यनिगोदसूत्रं च भावनीयम् । यथा च सामान्यनिगोदविषयं सूत्रत्रयमुक्तम् एवं सूक्ष्मनिगोदविषयमपि सूत्रत्रयं बादरनिगोदविषयमपि सूत्रत्रयं पृथग् वक्तव्यं, भावना च पूर्वानुसारेण स्वयं विधेया । सम्प्रति द्रव्यार्थतया (निगोदजीवा) सङ्ख्यां पिपृच्छिपुराह- 'निगोयजीवा णं भंते ! दव्वट्टयाए' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! नो सङ्घयेया नाप्यसङ्घयेयाः किन्त्वनन्ताः प्रतिनिगोदमनन्तानां निगोदद्रव्यजीवानां भावात् । एवमपर्याप्तसूत्रं पर्याप्तसूत्रं च वक्तव्यं सर्वसङ्ख्यया नेव सूत्रामि । [ एवमेव प्रदेशार्थत विषयाण्यपि न सूत्राणि नानात्वाभावात्, भावना च सर्वत्रापि सुप्रतीता, ये किल द्रव्यार्थतयाऽनन्तास्ते प्रदेशार्थतया सुतरामनन्ताः प्रतिद्रव्यमसङ्ख्यातानां प्रदेशानां भावात्, सर्वसङ्ख्यया चामून्यष्टादश सूत्राणि ] / तदेवं द्रव्यार्थविषयाणि न व सूत्राण्यक्तानि सम्प्रति प्रदेशार्थताविषयाणि नव सूत्राणि विवक्षु प्रथमतः सामान्यतो निगोदविषयं सूत्रत्रयमाह - 'निगोया णं भंते! पएसट्टयाए' इत्यादि, 'निगोदाः' उक्तस्वरूपा णमिति वाक्यालङ्कारे भदन्त ! 'प्रदेशार्थतया' प्रदेशरूपतया चिन्त्यमानाः किं सख्येया असङ्ख्येया अनन्ताः ?, भगवानाह - गौतम ! नो सङ्घयेयानो असङ्ख्येयाः किन्त्वनन्ताः, एकैकस्मिन् निगोदे प्रदेशानामनन्तत्वात् एवं शेषाण्यष्टी सूत्राणि पूर्वक्रमेण भावनीयानि । सम्प्रत्येतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदानां द्रव्यार्थ प्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह - 'एएसि णं भंते! निगोदाण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौ ! सर्वस्तोका बादरनिगोदा मूलकन्दादिगताः पर्याप्तका द्रव्यार्थतया, प्रतिनियतक्षत्रवात्तत्वात्, तेभ्यो बादरनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्घयेयगुणाः, एकैकपर्याप्तबादरिगोदनिश्रयाऽसङ्घयेयानामपर्याप्तानां बादरनिगोदानामुत्पादात्, तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्घयेयगुणाः, सकलंलोकापन्नतया क्षेत्रस्यासङ्घयेयगुणत्वात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्घयेयगुणाः सूक्ष्मेष्बोधतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्घयेयगुणत्वात्, 'पएसट्टयाए' इति अत ऊर्ध्वं प्रदेशार्थतया चिन्ता क्रियते, तामेव करोति - सर्वस्तोका बादरनिगोदाः पर्याप्ताः Page #470 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः- 5, 467 प्रदेशार्थतया द्रव्यामां स्तोकत्वात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्खयेयगुणा द्रव्याणामसङ्ख्येयगुणत्वात्, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः pradezArthataya'saGghayeyaguNAH, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताःप्रदेशार्थतया सङ्येयगुणा-द्रव्याणां स्न्ग्ख्येय्गुन्न्त्वात्। 'दबट्ठपएसठ्ठयाएऽत्ति अधुनद्रव्यार्थप्रदेशार्थतया चिन्ता क्रियते सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, बादरनिगोदा अपर्याप्ता द्रव्यार्थतया असङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतया असङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्घयेयगुणाः, युक्ति प्राक्तन्येव, तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया अनन्तगुणाः, एकैकस्य निगोदस्य अनन्ताणुकानन्तस्कन्धनिष्पन्नत्वात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतया सङ्घयेयगुणाः, द्रव्याणामसङ्ख्येयगुणत्वात्, तेभ्योः सूक्ष्मनिगोदाअपर्याप्ताः प्रदेशार्थतया असङ्ख्येयगुणाः, युक्ति प्राक्तन्वेव, तेभ्यः सक्ष्मनिगोदाः पर्याप्ताः सङ्ख्येयगुणाः, द्रव्याणां सङ्ख्येयगुणत्वात् । / साम्प्रतमेतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोकाबादरजीवाः पर्याप्ता द्रव्यार्थतया, निगोदानां स्तोकत्वात्, तेभ्योबादरनिगोदजीवाअपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणा, निगोदानामसङ्खयेयगुणत्वात्, तेभ्यः सूक्ष्मनिगोदजीवाःअपर्याप्तका द्रव्यार्थतयाऽसङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सद्ध्येयगुणाः, कारणंपूर्ववदा , प्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया, द्रव्याणां स्तोकत्वात्, तेभ्यो बादरनिगोदजीवाअपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, द्रव्याणामसङ्ख्येयगुणत्वात्, एवं तेभ्यः सूक्ष्मनिगोदजीवाअपर्याप्ताः प्रदेशार्थतयाऽसहयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्ख्येयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया,तेभ्यो बादरनिगोदजीवाअपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताद्रव्यार्थतया सङ्घयेयगुणाः,तेभ्यो बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसङ्घयेयगुणाः,प्रतिबादरनिगोदपर्याप्तजीवामसङ्ख्येयानांलोकाकाशप्रदेशप्रमाणानांप्रदेशानां भावात्, तेभ्यःबादरनिगोदजीवाअपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः बादरनिगोदापर्याप्तेभ्यो बादरनिगोदपर्याप्तानामसङ्ख्यातगुणत्वात्,तेभ्यः सूक्ष्मनिगोदजीवाअपर्याप्तकाः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्यतयाऽसङ्ख्येयगुणाः, भावना प्रागिव । सम्प्रति सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्यतया परस्परमल्पबहुत्वमाह-'एएसि ण मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणाः तेभ्यः सूक्ष्मनिगोदाअर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्खयेयगुणाः,अत्र सर्वत्रापियुक्तिप्रागुक्तैव, सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्योद्रव्यार्थतया बादरनिगोदजीवाः पर्याप्ताअनन्तगुणाः, एकैकस्मिन्निगोदेऽनन्तानांजीवानां भावात्, तेभ्योबादरनिगोदजीवाः अपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणाः निगोदानामसङ्ख्यातत्वात्, एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्घयेयगुणाः तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सङ्खयेयगुणाः, Page #471 -------------------------------------------------------------------------- ________________ 468 जीवाजीवाभिगमौपाङ्गसूत्रम् 5/-/364 प्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्तकाः प्रदेशार्थतया निगोदानां स्तोकत्वात्, तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्खयेयगुणाः निगोदानामसङ्खयेयगुणत्वात्, एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ताः prdeshaarthtyaa'sngkhyeygunnaaH| तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सद्ध्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्य निगोदस्यानन्ताणुकानन्तस्कन्धनिष्पन्नत्वात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसद्धयेयगुणाः एकैकबादरपयाप्तनिगोदनिश्रया सङ्ख्याऽतीतानांबादरपर्याप्तनिगोदानामुत्पादात, तेभ्यः सूक्ष्मनिगोदाअपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्यातगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सङ्ग्येयगुणाः, द्रव्यार्थप्रदेशार्थतयासर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्योबादरनिगोदाअपर्याप्ता सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्योबादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतयाऽनन्तगुणाः प्रतिबादरनिगोदमनन्तानांजीवानां भावात्, तेभ्यो बादरनिगोदजीवाअपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सद्ध्येयगुणाः अत्रयुक्तिर्निगोदजीवानांद्रव्यार्थतयाचिन्तायामिव,तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पयप्तिभ्यो द्रव्यार्थतया चिन्तितेभ्यो बादरनिगोदजीवाः पर्याप्ताःप्रदेशार्थतयाऽसङ्घयेयगुणाः प्रतिबादरनिगोदपर्याप्तजीवमसञ्जयेयानां लोकाकाशप्रदेशप्रमाणानां प्रदेशानां भावात्, तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयुणाः,तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सद्ध्येयगुणाः, युक्तिस्त्र निगोदजीवानां प्रदेशार्थतया सङ्घयेयगुणचिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तभ्यः प्रदेशार्थतया चिन्तितेभ्योबादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानामणूनां सद्भावात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्घयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदानां प्रदेशार्थतया चिन्तायामिव । उपसंहारमाह-'setta'mityAdi, एते षडविधसंसारसमापनका जीवाः॥ प्रतिपत्तिः-5 समाप्ताः (प्रतिपत्तिः-6 "सप्त विधा") पृ. तदेवमुक्ता षड्विधप्रतिपत्ति, अधुना क्रमप्राप्तां सप्तविधप्रतिपत्तिमाह मू. (365) तत्थजे ते एवमाहसुसत्तविहा संसारसमावन्नगातेएवमाहंसु, तंजहा-नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ॥ नेरतियस्स ठिती जहन्नेणं दसवाससहस्साइंउक्कोसेणं तेतीसंसागरोवमाई,तिरिक्खजोणियस्स जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणवि, देवाणं ठिती जहा णेरइयाणं, देवीणं जहन्नेणं दसवाससहस्साई उक्कोसेणं प्न्न्प्न्न्प्लिओव्मान्नि॥ नेरइयदेवदेवीणं जच्चेव ठिती सच्चेव संचिट्ठणा । तिरिक्खजोणिणीणं जहन्नेणं अंतोमु0 Page #472 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः-6, उक्को0 तिन्त्रिपलिओवमाइं पुव्कोद्दिपुहुत्त्म्भ्हियाई। एवं मणुस्सस्स mnnussiievi|neriyss अंतरं जह0 अंतोमुं0 उक्कोसेणं वणस्सतिकालो । एवं सव्वाणं तिरिक्खजोणियवजाणं, तिरिक्खजोणियाणं जहण्णेणं अंतोमु0 uko0 सागरोवमसतपुहुत्तं सातिरेग्ण्। __अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखेजगुणा नेरइया असंखेजगुणा तिरिक्खजोणिणीओ असंखेजगुणाओ देवाअसंखेजगुणा देवीओ संखेजगुणाओतिरिक्खजोणिया अनंतगुणा । सेतं सत्तविहा संसारसमावन्नगा जीवा । / वृ. 'तत्येऽत्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः संसारसमापना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिकास्तिर्यग्योनिक्यः मनुष्या मानुष्यः देवा देव्यः ॥ तत्रामीषां सप्तानामपि क्रमेण स्थितमाह-'नेइरयस्स णं भंते !' इत्यादि सप्तसूत्री, नैरयिकस्य जघन्येन दशवर्षसहस्राणि utkrsststrystriNshtsaagropmaanni|तिर्य्ग्योनिक्स्य् जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि । एवं तिर्यग्योनिकीमनुष्यमानुषीसूत्राण्यपि वक्तव्यानि । देवसूत्रं नैरयिकवत् । देवीसूत्रे जघन्येन दश वर्षसहस्राणि, उत्कर्षतः पञ्चपञ्चाशत् पल्योपमानि, ईशानदेवीनामपरिगृहीतानामुत्कर्षत एताव्स्थितिक्त्वात्। सम्प्रति कायस्थिति-यह-'नेरइयाणभंते!' इत्यादि, नैरयिकाणां यदेव भवस्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, नैरयिकस्य मृत्वा भूयोऽनन्तरं नैरयिकेषूत्पादाभावात् । तिर्यग्योनिकसूत्रे जघन्यतोऽन्तर्मुहूर्त, तदनन्तरमन्यत्रोत्पादात्, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसपिण्यः कालतः क्षेत्रतोऽसङ्ख्येया लोकाःअसङ्खयेयाः पुद्गलपरावत्ताः,तेपुद्गलपरावर्ता आवलिकाया असङ्खयेयो भागः, अस्य भावार्थव्याख्या प्रागिव । तिर्यग्योनिकीसूत्रे जघन्यतोऽन्तर्मुहूर्त तत ऊर्ध्वं मृत्वाऽन्यत्रोत्पादात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, तानि निरन्तरंसप्तसुपूर्वकोटयायुष्केषुभवेष्वष्टमेच भवे देवकुर्वादिषूत्पन्नाया द्रष्टव्यानि । एवमेव मनुष्यसूत्रं मानुषीसूत्रं च, देवस्य देव्याश्च यैव भवस्थिति सैव कायस्थिति, देवस्य देव्याश्च मृत्वाऽनन्तरं तद्भावनोत्पादाभावात् । साम्प्रतमेषामन्तरं चिचिन्तयिषुराह-'नेरइयस्स णं भंते !' इत्यादि, नैरयिकस्य जघन्येनान्तरमन्तर्मुहूर्त, तच्च नरकादुद्ध तस्य तिर्यग्मनुष्यगर्भ एवाशुभाध्यवसायेन मरणतः परिभावनीयं, सानुबन्धकर्मफलमेतदिति तात्पर्यार्थः, उत्कर्षतोऽनन्तं कालं, सचानन्तः कालो वनस्पतिकालः, नरकादुद्धृत्तस्य पारम्पर्येणानन्तं कालं वनस्पतिष्ववस्थानात, तिर्यग्योनिकस्य जघन्येनान्तरमन्तमुहूर्त, तच्च तिर्यग्योनिकभवादुद्ध त्यान्त्रान्तर्मुहूर्त्तस्थित्वा भूयस्तिर्यग्योनित्वेनोत्पद्यमानस्य वेदितव्यम्, उत्कर्षतः saagropmshtpRthktvNsaatirekm| तिर्यग्योनिकीसूत्रे मनुष्यसूत्रे मानुषीसूत्रे देवीसूत्रे च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः । सम्प्रत्येतेषामेव सप्तानां पदानामल्पबहुत्वमाह-एएसि ma'mityAdi प्रश्नसूत्रं सुगम, भगवानाह-सर्वस्तोको मानुष्यः, कतिपयकोटीकोटीप्रमाणत्वात्, ताभ्यो मनुष्याअसञ्जयेयगुणाः, संमूर्छिमनुष्याणां श्रेण्यसङ्खयेयप्रदेशराशिप्रमाणत्वात्, तेभ्यस्तिर्यग्योनिकाः स्त्रीयोऽसङ्ख्येयगुणाः, प्रतरासङ्खयेयभागवर्तिश्रेण्याकाशप्रदेशराशिप्रमाणत्वात्, ताभ्यो देवाः सङ्घयेयगुणाः, वानमन्तर Page #473 -------------------------------------------------------------------------- ________________ 470 जीवाजीवाभिगमौपाङ्गसूत्रम् 6/-365 ज्योतिष्काणामपिजलचरतिर्यग्योनिकीभ्यः सङ्खयेयगुणतया महादण्डकेपठितत्वात, तेभ्यो देव्यः सङ्खयेयगुणा द्वात्रिंशद्गुणत्वात्, "बत्तीसगुणा बत्तीसरूवाहियाओ होंति देवाणं देवीओ" इति वचनात्, ताभ्यस्तिर्यग्योनिका अनन्तगुणाः वनस्पतिजीवानामनन्तानन्तत्वात् । उपसंहारमाह-'setta'mityAdi सुगमम् । / प्रतिपत्तिः-6 समाप्ता मुनि दीपरल सागरेण संशोधिता सम्पादिता जीवाजीवाभिगम सूत्रे षष्ठीप्रतिपत्याः मलयगिरिआचार्येण विरचिता टीका प्रिस्माप्ता। प्रतिपत्तिः-7 "अष्टविधा") वृ. तदेवमुक्ता सप्तविधप्रतिपत्तिरधुना क्रमप्राप्तामष्टविधप्रतिपत्तिमाह मू.(366)तत्थ जे तेएवमाहंसु-अट्टविहा संसारसमावन्नगा जीवेते एवमांसु-पढमसमयनेरतिया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा । पढमसमयनेरइयस्सणंभंते! केवतियंकालंठिती पन्नत्ता?, गोयमा! पढमसमयनेरइयस्स जह0 एकसमयं उक्को0 एकंसमयं अपढमसमयनेरइयस्स जह0 दसवाससहस्साइंसमऊणाई उक्कोसेणं तेतीसं सागरोवमाइं स्मून्नाई। पढमसमयतिरिक्खजोणियस्स जह0 एक समयं उक्को0 एक समयं, अपढमसमयतिरिक्खजोणियस्सजह खर्3आगं भवग्गहणं समऊणं उक्को0 तिन्त्रिपलिओवमाइंसमऊणाई,एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा नेरतियाणं ठिती । नेरइयदेवाणं जच्चेव ठिती सच्चेव संचिट्ठणा दुबिहाणवि । पढमसमयतिरिक्खजोणिएणं भंते! पढ0 कालओ केवचिरं होति?, गोयमा ! जह0 एक समयं उक्को0 एक समयं, अपढमतिरिक्खजोणियस्स जह0 खुड्डागं भवग्गहणं समऊणं उक्कोसेणं व्न्न्स्स्तिकालो। पढमसमयमणुस्साणं जह0 u0 एकं समयं, अपढममणुस्स0 जह0 खुड्डागं भवग्गहणं समऊणं उक्को0 तिन्नि प्लिओव्माइण्पुव्कोद्दिपुहुत्त्म्म्हियाई। अंतरं पढमसमयनेरतियस्स जह0 दसवाससहस्साई अंतोमुत्तममहियाइं उक्को0 वणस्सतिकालो, अपढमसमय0जह0 दसवाससहस्साइंअंतोमुत्तममहियाइंउको0 वणस्सतिकालो, पढमसमयतिरिक्खजोणिए जह0 दो खुड्डागभवग्गहणाई समऊणाई उक्को0 वणस्सतिकालो, अपढमसमयतिरिक्खोणियस्स जह0 खुड्डागंभवग्गहणंभवग्गहणं समयाहियं उक्क0 सागरोवमसत हुत्तं सातिरेगं । पढमसमयमणुस्सस्स जह0 दोखुड्डाई भवग्गहणाइंसमऊणाइंउक्को0 वणस्सतिकालो, अपढमसमयमणुस्सस्स जह0 खुड्डागं भवग्गहणं समयाहियं उक्को0 वणस्सतिकालो । देवाणं जहा नेरइयाणं जह0 दसवाससहस्साई अंतोमुत्तममहियाई उक्को0 वणस्सैकालो, अपढमसमय0 जह0 अंतो0 उक्को0 वणस्सैकालो । अप्पाबहु0 एतेसिणं भंते ! पढमसमयनेरइयाणं Page #474 -------------------------------------------------------------------------- ________________ प्रतिपत्ति:- 7, जाव पढमसमयदेवाण य कतरे 2 हिंती0 ?, go0 सव्वत्थोवा पढमसमयमणुस्सा पढमसमयनेरइया असंखेजगुणा पढमसमयदेवा असंखेज्जगुणा पढमसमयतिरिक्खजोणिया असंखेज्जगुणा । अपढमसमयनेरइयाणं जाव अपढमदेवाणं एवं चैव अप्पबहु0 नवरि अपढमसमयतिरिक्खजोणिया अनंतगुणा । एतेसिं पढमसमयनेरइयाणं अपढम0 नेरतियाणं कयरे 2 ?, सव्वत्थोवा पढमसमयनेरतिया अपढमसमयनेरइया असंखेज्जगुणा, एवं सव्वे । पढमसमयनेरइयाणं जाव अपढमसमयदेवाण य कयरे 2 ?, सव्वत्थोवा पढमसमयमगुस्सा अपढमसमयमणुस्सा असंखेज्जगुणा पढमसमयनेरइया असंखिज्जगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेज्जगुणा अपढमसमयनेरइया असंखेजगुणा अपढमसमयदेवा असंखेज्जगुणा अपढमसमयतिरिक्खजोणिया अनंतगुणा । सेत्तं अट्ठविहा संसारसमावन्नगा जीवा पन्नत्ता ॥ 471 कृ. 'तत्थे' त्यादि, तत्र ये ते एवमुक्तवन्तः - अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- प्रथमसमयनैरयिका अप्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमयमनुष्या अप्रथमसमयमनुष्याष, प्रथमसमयदेवा अप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुः प्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकायुद्धर्यादिसमयवर्त्तिनः, एवं तिर्यग्योनिकादयो भावनीयाः । साम्प्रतमेतेषामष्टानां क्रमेण स्थितिमाह- 'पढमसमयनेरइयस्स ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! एकं समयं द्वयादिषु समयेषु प्रथमसमयत्वविशेषणायोगात्, अप्रथमसमयप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येन दशवर्षसहस्राणि समयोनानि, समयातिक्रान्तावेवाप्रथमसमयविशेषणत्वभावात्, उत्कर्षतस्त्रयस्त्रिशत्सागरोपमाणि समयोनानि । तिर्यग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समयं, अप्रथमसमयतिर्यग्योनिकानां जघन्येन क्षुल्लकभवग्रहणं समयोनं, उत्कर्षतस्त्रीणि पल्योपमानि समयोनानि । एवं अप्रथमसमयमनुष्याणामपि । अप्रथमसमयदेवानां जघन्येन दश वर्षसम्राणि समयोनानि उत्कर्षतस्त्रयस्त्रिशत् सागरोपमाणि समयोनानि । अधुनैषामेव कायस्थितिमाह - 'पढमसमयनेरइया णं भंते! पढमसमयनेरइयत्ति कालतो केवचिरं होइ ?' इति प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! एकं समयं तदनन्तरं प्रथमसमयत्वविशेषणायोगात् । अप्रथमसमयसूत्रे यदेव स्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, देवनैरयिकाणां भूयो भूयस्तद्भावभावितया नैरन्तर्येणोत्पादायोगात् । प्रथमसमयतिर्यग्योनिकसूत्रं, प्रथमसमयनैरयिकसूत्रवत्, अप्रथमतिर्यग्योनिकसूत्रे जघन्येन क्षुल्लकभवग्रहणं समयोनं, समयोनता प्रथमसमयहीनत्वात्, उत्कर्षतोऽनन्तकालं, स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपः । प्रथमसमयमनुष्यसूत्रं पूर्ववत्, अप्रथमसमयमनुष्यसूत्रे जघन्यतः क्षुल्लक भवग्रहणं समयोनं, तदनन्तरं मृत्वाऽन्यत्रोत्पादात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि समयोनानि, तानि सप्तसु भवेषु पूर्वकोटयायुष्केष्वष्टमे भवे देवकुर्वादिषूत्पद्यमानस्य वेदितव्यानि, देवा यथा नैरयिकाः साम्प्रतमेतेषामेवाष्टानामन्तरं क्रमेण चिन्तयन्नाह - 'पढमसमयनेरइयस्स णं भंते!' इत्यादि, प्रथमसमयनैरयिकस्य भदन्त ! अन्तरं कालतः कियच्चिरं भवति ?, भगवानाह - गौतम ! जघन्यतो दशवर्षसहस्राणि अन्तर्मुहूर्त्ताभ्यधिकानि तानि दशवर्षसहस्रस्थितिकस्य नैरयिकस्य नरकादुद्व - Page #475 -------------------------------------------------------------------------- ________________ 472 जीवाजीवाभिगमौपाङ्गसूत्रम् 7/-366 त्यान्यत्रान्तर्मुहूर्त स्थित्वा भूयो नैरयिकत्वेनोत्पद्यमानस्य वेदितव्यानि, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालःप्रतिपत्तव्यः, नरकादुद्धृत्य पारम्पर्येण वनस्पतिषुगत्वाऽनन्तमपि कालमवस्थानात, अप्रथमसमयनैरयिकसूत्रेजघन्यमन्तरं समयाधिकमन्तर्मुहूर्त, तच्च नरकादुद्ध त्य तिर्यगगर्भे मनुष्यगर्भे वाऽन्तर्मुहूर्त स्थित्वा भूयो नरकेषूत्पद्यमानस्य भावनीयं, समयाधिकाच प्रथमसमयस्याधिकत्वात्, कवचिदन्तर्मुहूर्तमित्येव श्यते, तत्रप्रथमसमयोऽन्तर्मुहूर्त एवान्तर्भावित इति पृथग्नोक्तः, उत्कर्षतो व्न्स्प्तिकाल्ः। प्रथमसमयतिर्यग्योनकसूत्रे जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकमनुष्यभवग्रहणव्यवधानतः पुनस्तिर्यक्ष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनं तिर्यकक्षुल्लकभवग्रहणंद्वितीयं संपूर्णमेव मनुष्यालकभवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, तदतिक्रमे मनुष्यभवव्यवधानेन भूयः प्रथमसमयतिर्यक्त्वोपपत्तेः,अप्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं, तत्तु तिर्यग्योनिकक्षुल्लकमवग्रहमचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्रमृतस्य मनुष्यक्षुल्लकभवग्रहणेनव्यवधानेसति तिर्यक्त्वेनोत्पद्यमानस्य प्रथमसमयातिक्रमेवेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तत्र तिर्यकक्षुल्लकभवग्रहणेन व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकसूत्रद्वयवत् । सम्प्रत्येषामेव चतुर्णाप्रथमसमयानांपरस्परमल्पबहुत्वमाह-eesiNa'mityAdipraznasUtraM सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयमनुष्याः, श्रेण्यसङ्ख्येयभागमात्रत्वात्, तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयदेवा असङ्खयेयगुणाः, व्यन्तरज्योतिष्काणामतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यःप्रथमसमयतिर्यञ्चोऽसङ्खयेयगुणाः, इहये नारकादिगतित्रयादागत्यतिर्यक्त्वप्रथमसमये ये वर्तन्ते ते प्रथमसमयतिर्यञ्चो, न शेषाः, ततो यद्यपि प्रतिनिगोदमसङ्कयेयो भागः सदा विग्रहगतिप्रथमसमयवर्ती लभ्यते तथाऽपिनिगोदानामपितिर्यक्त्वान्न ते प्रथमसमयतिर्यञ्चः ते एभ्यः सद्ध्येयगुणा एव । साम्प्रतमेतेषामेव चतुर्णामप्रथमसमयानांपरस्परमल्पबहुत्वमाह-एएसि Na'mityAdi प्रश्नसूत्रं सुगमं, भगवानाह-गौतम ! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसवयेयभागत्वात्, तेभ्योऽप्रथमसमयनैरयिकाअसङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीय- वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावप्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणत्वात्, तेभ्योऽप्रथमसमयदेवाअसङ्ख्येयगुणाः, व्यन्तरज्योतिष्काणामपि प्रभूतत्वात्, तेभ्योऽप्रथम-समयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् । साम्प्रतमेतेषामेव नैरयिकादीनांप्रत्येकंप्रथमसमयाप्रथमसमयगतमल्पबहुत्वमाह-एएसि णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः प्रथमसमयनैरयिकाः, एकस्मिन्समये सङ्ख्यातीतानामपि स्तोकानामेवोत्पादात्, तेभ्योऽप्रथमसमयनैरयिक असङ्खयेयगुणाः, चिर्कालाव्स्थायिनाण्तेस्साम्न्यान्योत्पादेनातिप्र्भूत्भावात्। एवं तिर्यग्योनिकमनुष्यदेवसूत्राण्यपिवक्तव्यानि, नवरं तिर्यगयोनिकसूत्रेऽप्रथमसमयतिर्यग्योनिकाअनन्तगुणा वक्तव्याः, Page #476 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 7, वनस्पतिजीवानामनन्तत्वात् । साम्प्रतमेषामेव नैरयिकादीनां प्रथमाप्रथमसमयानां समुदायेन parasparamalpabahutvamAha'eesiNa' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोकाः प्रथमसमयमनुष्याः, एकस्मिन् समये सङ्क्रयातीतानामपि स्तोकानामेवोत्पादात्, तेभ्योऽप्रथमसमयमनुष्या असङ्घयेयगुणाः, चिरकालावस्थायितयाऽतिप्राभूत्येन लभ्यमानत्वात्, तेभ्यः प्रथमसमयनैरयिका असङ्घयेयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयदेवा असङ्घयेयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् तेभ्यः प्रथमसमयतिर्यग्योनिका असङ्घयेयगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात्, तेभ्योऽप्रथमसमयनैरयिका असङ्घयेय गुणाः, अङ्गुलमात्र क्षेत्र प्रदेशराशेः प्रथमवर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्ता वटप्रमाणत्वात्, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् । उपसंहारमाह-प्रतिपतिः - 7 - समाप्ताः 'सेत्त' मित्यादि ॥ 473 प्रतिपत्तिः-8 "नवविधा" वृ. तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्राप्ता नवविधप्रतिपत्तिमाह मू. (367) तत्थ णंजे ते एवमाहंसु नवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविक्काइया आउकाइया उक्काइया वाउक्काइया वणस्सैकाइया बेइंदिया तेइंदिया चौरिदिया पंचेदिया । / ठिती सव्वेसिं bhA0पुढविक्वाइयाणं संचिठ्ठणा पुढविकालो जाव वाउक्काइयाणं, वणस्सईणं वणस्सतिकालो, बेइंदिया तेइंदिया चौरिदिया संखेजं कालं, पंचेदियाणं सागरोवमसहस्सं सातिरेगं ॥ अंतरं सव्वेसिं अनतं कालं, वणस्सतिकाइयाणं असंखेज्रं कालं । अप्पाबहुगं, सव्वत्थोवा पंचिंदिया चौरिंदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया उक्काइया असंखे0 पुढविका0 Au0 vAu0 विसेसाहिया वणस्सतिकाइया अनतगुणा । सेत्तं णवविधा संसारसमावण्णगा जीवा पन्नत्ता ॥ बृ. 'तत्थे' त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- पृथिवीकायिका अप्कायिकास्तेजस्कायिका वायुकायिका वनस्पिकायिका द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषां शब्दार्थभावना प्राग्वत् ॥ साम्प्रतमेतेषां स्थितिनिरूपणार्थं सूत्रनवकमाह- 'पुढविक्काइयस्स णं भंते!' इत्यादि, एष सङक्षेपार्थ- सर्वत्रापि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि, अप्कायिकस्य सप्तवर्षसहस्राणि तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि, वायुकायिकस्य त्रीणि वर्षसहस्राणि, वनस्पतिकायिकस्य दशवर्षसहस्राणि द्वीन्द्रियस्य द्वादश संवत्सराणि त्रीन्द्रियस्यैकोनपञ्चाशद् रात्रिंदिवानि, चतुरिन्द्रियस्य षण्मासाः, पञ्चेन्द्रियस्य त्रयस्त्रिंशत्सागरोपमाणि । सम्प्रति कार्यस्थितिप्रतिपादनार्थं सूत्रनवकमाह- 'पुढविक्काइए णं भंते!' इत्यादि, सर्वत्र जघन्येनान्तर्मुहूर्तमुत्कर्षतः पृथिवीकायस्यासत्येयं कालमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्घयेया लोकाः, एवमप्तेजोवायुकायिकानामपि द्रष्टव्यं, नवस्पतिकायिकस्यानन्तं कालम Page #477 -------------------------------------------------------------------------- ________________ 474 जीवाजीवाभिगमौपागसूत्रम् 8/-367 नन्ताउत्सर्पिण्यवसर्पिण्यःकालतः क्षेत्रतोऽनन्तालोकाःअसद्ध्येयाः पुद्गलपरावर्ताःआवलिकाया असङ्खयेयो भागः, द्वीन्द्रियस्य सङ्ख्येयंकालं, एवं त्रीन्द्रियस्य चतुरिन्द्रियस्य पञ्चेन्द्रियस्य च सागरोपमसहस्रं सातिरेक्म्। साम्प्रतमन्तरप्रतिपादनार्थमाह-'puDhavikkAiyassaNa'mityAdi,पृथ्वीकायिकस्य भदन्त! अनन्तरं कालतः कियचिरं भवत?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तम्, अन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकत्वेन कस्याप्युत्पादात्, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोकाः असङ्ख्येयाः पुद्गलपरावर्तीः, ते च पुद्गलपरावर्ता आवलिकायाअसङ्ख्येयो भागः, पृथिवीकायादुद्ध त्य वनस्पतिष्वेतावन्तं कालं कस्याप्यवस्थानसम्भवात्, एवमप्तेजोवायुद्वित्रिचतुष्पञ्चेन्द्रियाणामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्त, तद्भावना प्रागिव, उत्कर्षतोऽसङ्खयेयंकालमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्ररतोऽसङ्खयेया लोकाः, शेषकायेषूत्कर्षतोऽप्येतावन्तं काल्म्व्स्थान्स्म्भ्वात्। साम्प्रतमेतेषामल्पबहुत्वमाह-eesiNa'mityAdi प्रश्नसूत्रं सुगम, भगवानाह-गौतम सर्वस्तोकाः पञ्चेन्द्रियाः सङ्खयेययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमित प्रतरासङ्खयेयभागवर्त्यसङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्मसूच्यास्तेषां प्रभूतसङ्खयेययोजनकोटीकोटीप्रमाणत्वात्,तेभ्योऽपित्रीन्द्रिया विशेषाधिकाः,तेषां विष्कम्भसूच्याःप्रभूततरसहखयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्यो द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसङ्खयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्यस्तेजस्कायिका असङ्घयेयगुणाः, असङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात, तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽष्कायिका विशेषाधिकाः, प्रभूततरासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वात् उपसंहारमाह-'setta'mityAdi सुग्म्म्॥ प्रतिपत्तिः-8 समाप्ता प्रतिपत्तिः-9 "दसविधा") वृ. उक्ता नवविधप्रतिपत्ति, सम्प्रति क्रमप्राप्तां दशविधप्रतिपत्तिं प्रतिपादयति मू. (368) तत्थ णं जे ते एवमाहंसु दसविधा संसारसमावन्नगा जीवा ते एवमासु तंजहा-पढमसमयएगिदिया अपढमसमयएगिंदिया पढमसमयबेइंदिया अपढमसमयबेइंदिया जाव पढमसमयपंचिंदिया अपढमसमयपंचिंदिया, पढमसमयएगिदियस्स णं भंते ! केवतियं कालं ठिती प्न्न्त्ता?| गोयमा! जहन्नेणं एवं समयं उक्को0 एक, अपढमसमयएगिदियस्स जहन्नेणं खुड्डागं भवग्गहणं समऊणं उक्को0 बावीसं वाससहस्साई समऊणाई, एवं सव्वेसिं पढमसमयिकाणं जहण्णेणं एक्को समओ उक्कोसेणं एको समओ, अपढम0 जहन्नेणं खुड्डागं भवग्गहणं समऊणं Page #478 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 9, 475 उक्कोसेणं जा जस्स ठिती सा समऊणा जाव पंचिंदियाणं तेत्तीसं साग्रोव्माइण्स्मून्नाई। संचिट्ठणा पढमसमैयस्स जहन्नेणं एक समयं उक्कोसेणं एवं समयं, अपढमसमयकाणं जहन्नेणंभवग्गहणं समऊणंउक्कोस्सेणंएगिदियाणवणस्पतिकालो, बेइंदियतेइंदियचौरिदियाणं संखेनं कालं पंचेंदियाणं सागरोवमसहस्सं सातिरेगे। पढमसमयएगिदियाणं केवतियं अंतरंहोति?, गोयमा! जहन्नेणं दोखुडागभवग्गहणाई समऊणाई, उक्को0 वणस्सतिकालो, अपढमएगिदिय0 अंतरंजहन्नेणंखुड्डागंभवग्गहणं समयाहियं uko0 दो सागरोवमसहस्साई संखेजवासमभहिया, सेसाणं सब्वेसिं पढमसमयिकाणं अंतरं जह0 दो खुडाई भगहणाई समऊणाई उक्को0 वणस्सतिकालो, अपढमसमयिकाणं सेसाणं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं uko0 व्न्न्न्न्स्स्तिकालो। पढमसमैयाणं सबेसिसव्वत्थोवा पढमसमयपंवेदिया पढम0 चौरिदिया विसेसाहिया पढम0 तेइंदिया विसेसाहिया pa0 बेइंदिया विसेसाहिया pa0 एगिदिया विसेसाहिया । / एवं अपढमसमयिकावि णवरि अपढमसमयएगिंदिया अनंतगुणा । दोण्हं अप्पबहू, सव्वत्थोवा पढमसमय एगिदिया अपढमसमय एगिदिया अनंतगुणा /सेसाणं सव्वत्थोवा पढमसमयिगा अपढम0 अस्ण्खेज्गुन्ना। एतेसि णं भंते ! पढमसमयएगिदियाणं अपढमसमयएगिदियाणं जाव अपढमसमयपंचिंदियाण य कयो 2?, सव्वत्थोवा पढमसमयपंचेदिया पढमसमयचौरिदिया विसेसाहिया पढमसमयतेइंदिया विसेसाहिया एवं हेट्ठामुहा जाव पढमसमयएगिदिया विसेसाहिया अपढमसमयपंचेदिया असंखेजगुणाअपढमसमयचौरिदिया विसेसाहिया जाव अपढमसमयएगिंदिया अन्ण्त्गुन्ना॥ सेत्तं दसविहा संसारसमावन्नगा जीवा पन्नता, सेत्तं संसारसमावन्नगजीवाभिगमे । वृ. 'तत्थे त्यादि, तत्र ये ते एवमुक्तवन्तो दशविधाः संसारसमापना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-प्रथमसमयैकेन्द्रिया अप्रथमसमयैकेन्द्रियाःप्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रियाः प्रथमसमयत्रीन्द्रिया अप्रथमसमयत्रीन्द्रियाः प्रथमसमयचतुरिन्द्रिया अप्रथमसमयचतुरिन्द्रियाः प्रथमसमयपञ्चेन्द्रिया अप्रथमसमयपञ्चेन्द्रियाः प्रथमसमयाप्रथमसमयव्याख्यानं पूर्ववत् । साम्प्रतमेतेषामेव दशानां क्रमेण स्थितिं निरूपयति-'पढमसमये त्यादि, प्रथमसमयैकेन्द्रिय- स्य भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ?, भगवानाह-गौतम ! एकं समयं, द्वितीयादिषुसमयेषुप्रथमसमयत्वविशेषणस्यायोगात्, एवं प्रथमसमद्वीन्द्रियादिसूत्रेष्वपि वक्तव्यं, अप्रथमसमयैकेनद्रियसूत्रे जघन्यतः क्षुल्लकभवग्रहणं-षटपञ्चाशदधिकावलिकाशतद्वयप्रमाणं समयोनं, समयोनता प्रथमसमयेऽप्रथमसमयत्वायोगात्, उत्कर्षतो द्वाविंशतिवर्षसहस्राणि समयोनानि, प्रथमसमयेन हीनत्वात्, अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं पूर्ववत्, उत्कर्षतो द्वादश संवत्सराः समयोनाः, अप्रथमसमयत्रीन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवानि समयोनानि, अप्रथमसमयचतुरिन्द्रियसूत्रेऽपिजघन्यं तथैव, उत्कर्षतः षण्मासाः समयोनाः, अप्रथमसमयपञ्चेन्द्रियसूत्रेजघन्यं प्राग्वत्, उत्कर्षतस्त्रयस्त्रशत्साग Page #479 -------------------------------------------------------------------------- ________________ 476 जीवाजीवाभिगमौपाङ्गसूत्रम् 9/-368 रोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्र्तिप्त्त्व्या। साम्प्रतमेतेषां क्रमेण कायस्थितिमाह-'पढमसमये' इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त प्रथमसमयैकेन्द्रिय इति-प्रथमसमयैकेन्द्रियत्वेन कालतः 'कियच्चिर' कियन्तं कालं यावद्भवति?, भगवानाह-गौतम ! एकं समयं तत ऊर्ध्वं प्रथमसमयत्वायोगात्, एवं प्रथमसमयद्वीन्द्रियादिष्वपि वाच्यं । अप्रथमसमयैकेन्द्रियसूतरे जघन्यतः क्षुल्लकभवग्रहणं समयोनं, तत ऊर्ध्वमन्यत्र कस्याप्युत्पादात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाअसङ्खयेयाः पुद्गलापरावत्ताः, तेचपुद्गलपरावर्ताआवलिकाया असङ्खयेयो भागः, एतावन्तं कालं वनस्पतिष्ववस्थानसंभवात् । अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सङ्घयेयं कालं, तत ऊर्ध्वमवश्यमुद्वर्तनाद्, एवमप्रथमसमयत्रिचतुरिन्द्रियसूत्रे अपि वक्तव्ये, अप्रथमसमयपञ्चेन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सातिरेकं सागरोपमसहनं, देवादिभवभ्रमणस्य सातत्येनोत्कर्षतोऽप्येतावत्कालप्रमाणत्वात् । साम्प्रतमन्तरं चिचिन्तयिरुषाराह-'पढमसमयेऽत्यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! अन्तरं कालतः कियच्चिरं भवति?, भगवानाह-गौतम! जघन्यतो द्वेक्षुल्लकभवग्रहणे समयोने, ते चक्षुल्लकभवग्रहणे द्वीन्द्रियादिभवग्रहणव्यवधानतः पुनरेकेन्द्रियेष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनमेकेन्द्रियक्षुल्लकमवग्रहणेव, द्वितीयं संपूर्णमेव द्वीन्द्रियाद्यन्यतमक्षुल्लकमवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, स चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्तालोकाः असङ्खयेयाः पुद्गलपरावर्ताः, तेच पुद्गलपरावर्ताआवलिकाया असङ्ख्येयो भाग इत्येवंस्वरूपः, तथाहि-एतावन्तंहिकालं सोऽप्रथमसमयोनतु प्रथमसमयः, ततो द्वीन्द्रियादिषु क्षुल्लकमवग्रहणवस्थायैकेन्द्रियत्वेनोत्पद्यमानः प्रथमे समये प्रथमसमय इति भवत्युत्कर्षतो वनस्पतिकालोऽन्तरं, अप्रथमसमयैकेन्द्रियस्य जघन्यमन्तरं क्षुल्लकभवग्रहणं समयाधिकं । -तचैकेन्द्रियभवगतचरमसमयस्याप्यप्रथमसमयत्वात्तत्र मृतस्य द्वीन्दरियादिक्षुल्लकभवग्रहणेन व्यवधाने सति भूय एकेन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिक्रमे वेदितव्यं, एतावन्तं कालमप्रथमसमयान्तरभावात्, उत्कर्षतो वे सागरोपमसहने सङ्घयेयवर्षाभ्यधिके, द्वीन्द्रियादिभवभ्रमणस्योत्कर्षतोऽपि सातत्येनैतावन्तं कालं सम्भवात्, प्रथमसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, तद्यथा-एकं द्वीन्द्रियक्षुल्लकभवग्रहणमेव प्रथमसमयोनं, द्वितीय सम्पूर्णमेवैकेन्द्रियत्रीन्द्रियाद्यन्यतमक्षुल्लकभवग्रहणं, (मिति, एवं प्रथमसमयत्रिचतुष्पञ्चेन्द्रियाणामप्यन्तरं वेदितव्यं, अप्रथमसमयद्वीन्द्रियस्य जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं तम्चैकेन्द्रियादिषु) एवं प्रथमसमयत्रीन्द्रिय क्षुल्लकभवं स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्थमसमयातिक्रमे वेदितव्यं, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसपिण्यः कालतः क्षेत्रतोऽनन्ता लोका असङ्खयेयाः पुद्गलपरावर्ताः,तेच पुद्गलपरावर्ताआवलिकायाअसङ्घयेयो भागः, एतावांश्च द्वीन्द्रियभवादुद्धुत्यैतावन्तं कालं वनस्पतिषु स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिक्रमे भावनीयः, एवमप्रथमसमयत्रिचतुष्पञ्चेन्द्रियाणामपि जघन्यमुत्कृष्टं चान्तरं वक्तव्यं, भावनाप्येतदनुसारेण स्वयं भाव्नीया। Page #480 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - 9, 477 साम्प्रतमेतेषामेकेन्द्रियादिप्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसि णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयपञ्चेन्द्रियाः, अल्पानामेवैकस्मिन् समये तेषामुत्पादात, तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवात, तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः, प्रभूततराणां तेषामेकस्मिन् समयेउत्पादात्,तेभ्यःप्रथमसमयद्वीन्द्रिया विशेषाधिकाः,प्रभूतानां तेषामेकस्मिन् समये उत्पादात्, तेभ्यः प्रथमसमयैकेन्द्रिया विशेषाधिकाः,इह ये द्वीन्द्रियादिभ्य उद्धृ त्य एकेन्द्रियत्वेनोत्पद्यन्ते त एव प्रथमे वर्तमानाः प्रथमसमयैकेन्द्रिया नान्ये, तेच प्रथमसमयद्वीन्द्रियेभ्यो विशेषाधिका एव नासङ्घयेया नानन्तगुणा इति। साम्प्रतमप्रथमसमयानामेतेषामल्पबहुत्वाह-'एएसि Na'mityAdi प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयपञ्चेन्द्रियाः, तेभ्योऽप्रथमसमयचतुरिन्द्रियाविशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रियाविशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, अब युक्तिनवविधप्रतिपत्ती सामान्यतो द्वित्रिचतुष्पञ्चेन्द्रियाणां बहुत्वचिन्तायामवि भावनीया, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा व्न्स्प्तिजीवानाम्न्न्त्त्वात्। साम्प्रतमेकेन्द्रियादीनां प्रत्येकं प्रथमसमयाप्रथमसमयानां परस्परमल्पबहुत्वमभिधित्सुः प्रथमत एकेन्द्रियानां तावदाह-एएसिगंभंते!' इत्यादि प्रश्नसूत्रसुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसयैकेन्द्रियाः, अल्पानामेवैकस्मिन् समये द्वीन्द्रियादिभ्य आगतानामुत्पादात्, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा वनस्पतीनामनन्तत्वात् । द्वीन्द्रियसूत्रे सर्वस्तोकाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रिया असङ्ख्येयगुणाः, द्वीन्द्रियाणां सर्वसझ्ययाऽप्यसङ्ख्यातत्वात्, एवं त्रिचतुष्पश्चेन्द्रियसूत्राण्यपि व्क्त्व्यानि। साम्प्रतमेतेषां दशानामपि परस्परमल्पबहुत्वमाह-एएसिणमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः प्रथमसमयपश्चेन्द्रियाः, तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः,तेभ्यःप्रथमसमयत्रीन्द्रियाविशेषाधिकाः, तेभ्यः प्रथमसमयद्वीन्द्रियाविशेषाधिकाः, तेभ्यः प्रथमसयैकेन्द्रिया विशेषाधिकाः, अत्र युक्ति प्रथमाल्पबहुत्ववत्, तेभ्योऽप्रथमसमयपञ्चेन्द्रियाअसङ्ख्येयगुणाः, अप्रथमसमयैकेन्द्रियाहिद्वीन्द्रियादिभ्य उद्धृत्यैकेन्द्रियमवप्रथमसमये वर्तमानास्ते च स्तोका एव, पञ्चेन्द्रियास्त्वप्रथमसमयवर्त्तिनश्चिरकालावस्थायितया गतचतुष्टयेऽप्यतिप्रभूतास्ततोऽसङ्खयेयगुणाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयैकन्द्रिया अनन्तगुणाः, अत्र युक्तिद्धितीयाल्पबहुत्ववत् । उपसंहारमाह-'सेत्तं दसविहा संसारसमापना जीवा' / मूलोपसंहारमाह- सेत्तं स्ण्सार्स्माप्न्न्जीवाभिग्मे॥ प्रतिपत्तिः-9 समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जीवाजीवाभिगम सूत्रे नवमप्रतिपत्याः मलयगिरि आचार्येण विरचिता टीका प्रिस्माप्ता। Page #481 -------------------------------------------------------------------------- ________________ 478 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/1/369 प्रथमा सर्वजीवाप्रतिपत्तिः वृ. तदेवमुक्तः संसारसमापन्नजीवाभिगमः, साम्प्रतं संसारासंसारसमापन्नजीवाभिगममभिधित्सुराह मू. (369) से किं तं सव्वजीवाभिगमे ?, सव्वजीवेसु णं इमाओ नव पडिवत्तीओ एवमाहिंजंति एगे एवमाहंसु-दुविहा सबजीवा पन्नत्ता जाव दसविहा सव्वजीवा पन्ता । / तत्थ जे ते एवमाहंसु दुविहा सव्वजीवा पन्ता ते एवमाहंसु, तंजहा-सिद्धाय असिद्धा य इति सिद्धे गंभंते! सिद्धेत्ति कालतो केवचिरं होति?, गोयमा !सातीअपज्जवसिए । असिद्धे णं भंते ! असिद्धेति0 ?, गोयमा ! असिद्धे दुविहे पण्णत्ते, तंजहा-अनाइए वा अपजविए अनातीए vA spnyjvsie। siddhassa णं भंते ! केवतिकालं अंतर होति?, गोयमा ! सातियस्स अपजव सियस्स नस्थि अंतरं । / असिद्धस्स णं भंते! केवैयंअंतरं होइ?, गोयमा ! अनातियस्स अपज्जवसियस्स नथि अंतरं, अणातियस्स सपज्जवसियस्स नथि अंतरं । एएसिणं भंते ! सिद्धाणं असिद्धाण य कयरे 2?, गोयमा! सव्वत्थोवा सिद्धा असिद्धा अन्ण्त्गुन्ना। वृ. 'से kiMta'mityAdi, अथ कोऽसौ सर्वजीवाभिगमः?, सर्वजीवाः संसारिमुक्तभेदाः, गुरुराह-सव्वजीवेसु णमित्यादि, सर्वजीवेषुसामान्येन एताः' अनन्तरंवक्ष्यमाणानवप्रतिपत्तयः 'एवम् anantaramupadaya'mAnena प्रकारेणाख्यायन्ते, ता एवाह-एके एवमुक्तवन्तो-द्विविधाः सर्वजीवाः प्रज्ञप्ताः, एक एवमुक्तवन्तस्त्रवधाः सर्वजीवाः प्रज्ञप्ताः, एवं यावदेके एवमुक्तवन्तो दशविधाः सर्वजीवाः प्रज्ञप्ताः । तत्थे त्यादि, तत्रयेतेएवमुक्तवन्तोद्विविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-सिद्धाश्चासिद्धाश्च, सितंबद्धमष्टप्रकारकर्ममातं-भस्मीकृतंयैस्तेसिद्धाः, पृषोदरादित्वादिष्ट-रूपनिष्पत्ति, निर्दग्धकर्मेन्धनामुक्ता इत्यर्थ, 'असिद्धाः संसारिणः, चशब्दो स्व्ग्तानेक्भेद्-sNdrshnaarthii। सम्प्रति सिद्धस्य कायस्थितिमाह-'सिद्धेण मित्यादि, सिद्धोभदन्त! सिद्धैति-सिद्धत्वेन कालतः कियचिरं भवति?, भगवानाह-गौतम ! सिद्धः सादिकोऽपर्यवसितः, तत्र सादिता संसारिवप्रमुक्तिसमये सिद्धत्वभावात्, अपर्यवसितता सिद्धत्वच्युतेरसम्भवात् । / असिद्धविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम! असिद्धो द्विविधः प्रज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितः अनादिकः सपर्यवसितः, तत्रयो न जातुचिदपि सेत्स्यति अभव्यत्वात्तथाविधसामग्रयभावाद्वा सोऽनाद्यपर्यवसितः, यस्तु सिद्धिं गतः सोऽनादिस्प्र्य्व्सित्ः। ____साम्प्रतमन्तरं चिचिन्तयिषुराह-'सिद्धस्स गं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सिद्धस्य सादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् हेतौ षष्ठी, ततोऽयमर्थः-यस्मात्सिद्धः सादिरपर्यवसितस्तस्मानास्त्यन्तरम्, अन्य्थाऽप्र्य्व्सित्त्वायोगात्॥असिद्ध्सूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाप्रच्युतेः, अनादिकसपर्यवसितस्यापि Page #482 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः सर्व0, प्रतिपत्तिः 1 ! नास्त्यन्तरं भूयो' सिद्धत्वायोगात् । साम्प्रतमेतेषामेवाल्पबहुत्वमाह - 'एएसिण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम सर्वस्तोकाः सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानमतिप्रभूतत्वात् ॥ मू. (370) अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा-सइंदिया चेव अनिंदिया चेव । सइंदिए णं भंते! कालतो केवचिरं होइ ?, गोयमा ! सइंदिए दुविहे पन्नत्ते - अनातीए वा अपज्जवसिए अनाईए वा सपञ्जवसिए, अनिंदिए सातीए वा अपज्जवसिए, दोण्हवि अंतरं नत्थि 479 सव्वत्थोवा अनिंदिया सइंदिया अनंतगुणा । अहवा दुविहा सव्वजीवा पन्नत्ता तंजा-सकाइया चेव अकाइया चेव एवं चेव, एवं सजोगी चेव अजोगी चैव तहेव, [ एवं सलेस्सा चेव अलेस्साचेव, ससरीरा चेव असरीरा चेव] संचिट्टणं अंतरं अप्पाबहुयं जहा सैन्द्रियाणं अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा- सवेदगा चेव अवेदगा चेव । / सवेदए णं भंते सवे0 ? गोयमा ! सवेयए तिविहे पन्नत्ते, तंजहा- अनादीए अपजवसिते अणादीए सपज्जवसिए साइए सप्पञ्जवसिए, तत्थ णं जे से साइए सपञ्जवसिए से जह0 अंतोमु0 उक्को0 अनंतं कालं जाव खेत्तओ अवङ्कं पोग्गलपरियहं देसूणं । अवेदए णं भंते! अवेयएत्ति कालओ केवचिरं होइ ?, गोयमा ! अवेदए दुविहे पन्नत्ते, तंजहा - सातीए वा अपज्जवसिते साइए वा सपञ्जवसिए, तत्थ णं जे से सादीए सपञ्जवसिते से जहण्णेणं एकं समयं उक्को0 अंतोमुहुत्तं । सवेयगस्स णं भंते! केवतिकालं अंतरं होइ ?, अनादियस्स अपज्रवसियस्स नत्थि अंतरं, अनादियस्स सपज्जवसियस्स नत्थि अंतरं, सादीयस्स सपज्जवसियस्स जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं । अवेदगसस णं भंते! केवतियं कालं अंतरं होइ ?, सातीयस्स अपज्जवसियस्स नत्थि अंतरं, सातीयस्स सपञ्जवसियस्स जह0 अंतोमु0 उक्कोसेणं अनंतं कालं जाव अवडुं पोग्गलपरियट्टं देसूणं । अप्पा बहुगं, सव्वत्थोवा अवेयगा सवेयगा अनंतगुणा । एवं सकसाई चैव अकसाई चेव 2 जहा सवेयके तहेव भाणियव्वे । अहवा दुविहा सव्वजीवा-सलेसा य अलेसा य जहा असिद्धा सिद्धा, सव्वत्थोवा अलेसा सलेसा अनंतगुणा । वृ. अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - सेन्द्रियाश्च अनिन्द्रियाश्च, तत्र सेन्द्रियाःसंसारिणः अनिन्द्रियाः सिद्धाः, उपाधिभेदात्पृथगुपन्यासः । एवं सकायिकादिष्वपि भावनीयं, तत्र सेन्द्रियस्य कायस्थितिरन्तरं चासिद्धवद्वक्तव्यं, अनिन्द्रियस्य सिद्धवत्, तच्चैवम्- 'सइंदिए णं भंते! सइंदियत्ति कालतो केवचिरं होइ ?, गोयमा ! सईदिए दुविहे पन्नत्ते, तंजहा - अनाइए वा अपजबसिए अनाइए वा सपज्जवसिए, अनिंदिए णं भंते ! अनिंदिएत्ति कालतो केवचिरं होइ ?, गोयमा ! साइए अपज्जवसिंए, सइंदियस्स णं भंते! कालओ केवचिरं अंतरं होइ ?, गोयमा ! अनाइयस्स अपजवसियस्स नत्थि अंतरं, अनाइयस्स सपज्जवसियस्स नत्थि अंतरं, अनिंयस्स णं भंते! अंतरं कालतो केवचिरं होइ ?, गोयमा ! साइयरस अपज्जवसियस्स नत्थि अंतरं' इति, अल्पबहुत्वसूत्रं पूर्वद्भावनीयं । एवं कायस्थित्यन्तराल्पबहुत्वसूत्राणि सकायिकाकायिकविषयाणि सयोग्ययोगिविषया -- Page #483 -------------------------------------------------------------------------- ________________ 480 जीवाजीवाभिगमौपासूत्रम् sarva0/1/370 ण्यपि भावयितव्यानि, तच्चैवम् 'अहवादुविहा सव्वजीवापन्नत्ता,तंजहा--सकाइयाचेव अकाइया चेव, एवं सजोगी चैव अजोगी चेव तहेव, एवं सलेस्सा चेव अलेस्सा चेव ससरीरा पन्नत्ता, तंजहा-सकाइया चेव अकाइया चेव,एवं सजोगी चेव अजोगी चेव तहेव, एवं सलेस्सा चेव अलेस्सा चेव ससरीराचेवा असरीरा चेव संचिट्ठणं अंतरं अप्पाबहुयं जहा सकाइयाणं । भूयःप्रकारान्तरेण वैविध्यमाह-'अहवेत्यादि,अथवाद्विविधाः सर्वजीवाःप्रज्ञप्तास्तद्यथासवेदकाश्च avedkaashc। तत्र सवेदकस्य कायस्थितिमाह-सवेदए णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सवेदकस्त्रविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्यवसितःअनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितोऽभव्यो भव्योवा तथाविधसामग्रयभवान्मुक्तिमगन्ता, उक्तश्च-"भव्वावि न सिझंति केइ" इत्यादि, अनादिसपर्यवसितो भव्यो मुक्तिगामी पूर्वमप्रतिपन्नोपशमश्रेणि, सादिसपर्यवसितः पूर्वं प्रतिपन्नोपशमश्रेणि, उपशमश्रेणिं प्रतिपद्य वेदोपशमोत्तरकालावेदकत्वमनुभूय श्रेणसमाप्ती भवक्षयादपान्तराले मरणतो वाप्रतिपततो वेदोदये पुनः सवेदकत्वोपपत्तेः, तत्र योऽसौ सादिसपर्यवसितोजघन्येनान्तर्मुहूर्तश्रेणिसमाप्तीसवेदकत्वे सतिपुनरन्तर्मुहूर्तेन श्रेणिप्रतिपत्ताववेदकत्वभावात्, आह-किमेकस्मिन् जन्मनि वेलाद्वयमुपशमश्रेणिलाभो भवति? यदेवमुच्यते, सत्यमेतद्भवति, तथा चाह मूलटीकाकारः "नैकस्मिन्जन्मनि उपशमश्रेणिक्षपकश्रेणिश्च जायते, उपशमश्रेणिद्वयं tubhavatyeve"ti, तत एवमुपपद्यते-जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्तकालं, तमेवकालक्षेत्राभ्यांनिरूपयति-अनन्ता उत्सपिण्यवसर्पिण्यः एषा कालतो मार्गणा, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त देशोनम्, एतावतः कालादूर्ध्वं पूर्वप्रतिपन्नोपशमश्रेणेरवश्यं मुक्त्यासन्नतया श्रेणिप्रतिपत्ताववेदकत्वभावात् । 'अवेदए णं भंते!' इत्यादि प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम ! अवेदको द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः [समयानन्तरं] क्षीणवेदः, सादिको वा सपर्यवसितौपशान्तवेदः, तत्र योऽसौ सादिसपर्यवसितोऽवेदकः स च जघन्येनैकं समयं, उपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरेऽपि मरणे पुनः सवेदकत्वोपपत्तेः, उत्कर्षतोऽन्तर्मुहूर्तमुपशान्तवेदश्रेणिकालं, तत ऊर्द्ध श्रेणेः प्रतिपतने नियमतः सवेदकत्वभावात् । अन्तरं प्रतिपिपादयिषुराह-सवेदगस्सणं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाहगौतम अनादिकस्यापर्यवसितस्य सवेदकस्य नास्त्यन्तरं, अपर्यवसिततया सदा तद्भावापरित्यागात्, अनादिकस्य सपरयवसितस्यापि नास्त्यन्तरं, अनादसपर्यवसितो ह्यपान्तराले उपशमश्रेणिमप्रतिपद्य भावी क्षीणवेदोनच क्षीणवेदस्य पुनः सवेदकत्वंप्रतिपाताभावात्, सादिकस्य सपर्यवसितस्य सर्वदकस्य जघन्येनैकं समयमन्तरं, द्वितीयवारमुपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरंमरणसम्भवात्, उत्कर्षेणान्तर्मुहूर्त द्वितीयंवारमुपशमश्रेणिं प्रतिपन्नस्योपशान्तवेदस्य श्रेणिसमाप्तेरूद्ध पुनः सवेदकत्वभावात् । ____ अवेदकसूत्रेसादिकस्यपर्यवसितस्यावेदकस्यनास्त्यन्तरं, क्षीणवेदस्यपुनः सवेदत्वाभावात्, वेदानां निर्मूलकाषंकषितत्वात्, सादिकस्य सपर्यवसितस्य जघन्येनान्तर्मुहूर्त, उपशमश्रेणिसमाप्तौसवेदकत्वे सति पुनरन्तर्मुहूर्तेनोपशमश्रेणिलाभतोऽवेदकत्वोपपत्तेः, उत्कर्षतोऽनन्तंकालं, Page #484 -------------------------------------------------------------------------- ________________ प्रतिपत्ति: सर्व0, प्रतिपत्तिः 9 - 481 अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त्त देशोनं, एकवारमुपश्रेणिं प्रतिपद्य तत्रावेदको भूत्वा श्रेणिसमाप्तौ सवेदकत्वे सति पुनरेतावता कालेन श्रेणिप्रतिपत्तावदेकत्वोपपत्तेः । अल्पबहुत्वमाह - 'एएसि णं भंते! जीवा' इत्यादि पूर्ववत् । प्रकारान्तरेण द्वैविध्यमाह - ' अहवे' त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथासकषायिकाश्च अकषायिकाश्च सह कषाया येषां यैर्वा ते सकषायाः त एव सकषायिकाः, प्राकृतत्वात् स्वार्थे इक्प्रत्ययः, एवं न विद्यन्ते कषाया येषां ते अकषायाः 2 एवाकषायिकाः । / सम्प्रति कार्यस्थितिमाह - 'सकसाइयस्से' त्यादि, सकषायिकस्य त्रिविधस्यापि संचिट्ठणा कायस्थितिरन्तरं च यथा सवेदकस्य, अकषायिकस्य द्विविधभेदस्यापि कायस्थितिरन्तरं च यथाऽवेदकस्य । तच्चैवम्- 'सकसाइए णं भंते! सकसाइयत्ति कालतो केवचिरं होइ ?, गोयमा ! सकसाइए तिविहे पन्नत्ते, तंजहा - अनाइए वा अपज्जवसिए अनाइए वा सपज्जवसिए साइए वा सपज्जवसिए, तत्थ जे से साइए सपज्जवसिए से जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंता ओसप्पिणिउस्सप्पिणीओ कालतो खेत्ततो अवडपोग्गलपरियहं देणं, अकसाइए णं भंते ! अकसाइयत्ति कालओ केवचिरं होइ ?, गोयमा ! अकसाइए दुविहे पन्नत्ते, तंजहा - साइए वा अपज्जवसिए साइए वा सपज्जवसिए, तत्थ णं जे साइए सपज्जवसिए से जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं । सकसाइयस्स गं भंते ! अंतरं कालतो केवचिरं होइ ?, गोयमा ! अनाइयस्स अपज्जवसियस्स नत्थि अंतरं, अनाइयस्स सपजवसियस्स नत्थि अंतरं, साइयसस सपज्जवसियरस जहन्नेणं एक्क समयं उक्कोसेणं अंतोनुहुत्तं, अकसाइयस्स णं भंते! केवैयं कालं अंतरं होइ ?, साइयस्सं अपज्जवसियस्स नत्थि अंतरं, साइयस्स सपज्जवसियस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं जाव अवऊ पोग्गलपरियट्टं देसूण' मिति, अस्य व्याख्या पूर्ववत् । अल्पबहुत्वमाह - 'एएसि णं भंते! जीवाणं सकसाइयाण' मित्यादि प्राग्वत् । / प्रकारान्तरेण द्वैविध्यमाह मू. (371) नाणी चेव अन्नाणी चेव । / नाणी णं भंते! कालओ0 ?, 2 दुविहे पन्नत्ते - सातीए वा अपज्जवसिए सादीए वा सपज्रवसिए, तत्य णं जे से सादीए सपज्ञ्जवसिते से जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छावट्टिसागरोवमाइं सातिरेगाई, अन्नाणी जहा स्वेद्या। नाणिस्स अंतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अवडं पोग्गलपरियहं देसूणं । अन्नाणियस्स दोहवि आदिल्लागं नत्थि अंतरं, सादीयस्स सपज्जवसियस्स जहन्नेणं अंतोमु0 उक्कोसेणं छावट्ठि सागरोवमाई साइरेगाई। अप्पाबहु सव्वत्थोवा नाणी अन्नाणी अनंतगुणा । अहवा दुविहा सव्वजीवा पन्नत्ता- सागारोवउत्ता य अनागारोवउत्ता य, संचिट्ठणा अंतरं च जहन्नेणं उक्कोसेणवि अन्तोमुहुत्तं, अप्पाबहु सागारो0 संखे0 ॥ वृ. 'अहवे' त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - सलेश्याश्च अलेश्याश्च, तत्र सलेश्यस्य कायस्थितिरन्तरं चासिद्धस्येव, अलेश्यस्य कायस्थितिरन्तरं च यथा सिद्धस्य । अल्पबहुत्वं प्राग्वत् । भूयः प्रकारान्तरेण द्वैविध्यमाह-- ' अहवे' त्यादि, अथवा द्विविधाः सर्वजीवाः 9 31 Page #485 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/1/371 प्रज्ञप्तास्तद्यथा-बानिनश्चाज्ञानिनश्च, ज्ञानमेषामस्तीतिज्ञानिनःन ज्ञानिनोऽज्ञानिनः मिथ्याज्ञानाइत्यर्थ सम्प्रतिकायस्थितिमाह-'नाणीण मित्यादिप्रश्नसूत्रसुगम, भगवानाह-गौतम! ज्ञानी द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः,सचकेवली केवलज्ञानस्यसाद्यसपर्यवसितत्वात, सादिकोवासपर्यवसितोमतिज्ञानादिणान्, मतिज्ञानादीनांछद्मस्थिकतया सादिसपर्यवसितत्वात, 'तत्यणमित्यादि, तत्रयोऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त, सम्यक्त्वस्य जघन्यत एतावन्मात्रकालत्वात्सम्यक्त्वक्तश्चज्ञानित्वात्, यथोक्तम्-"सम्यग्दृष्टानं मिथ्याटेविपर्यास" इति, उत्कर्षतः षट्षष्टिसागरोपमाणिसातिरेकाणि, सम्यग्दर्शनकालस्याप्युत्कर्षत एतावन्मात्रत्वात्, अप्रतिपतिसम्यक्त्वस्य विजयादिगमनश्रवणात, तथाच मास्स्य्म्॥7॥ "दो बारे विजयाइसु गयस्स tini'khue अहव ताई। ऐरेगं नरभवियं नानाजीवाण सव्वद्धा । / " 'अन्नामी णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अज्ञानी त्रिविधः प्रज्ञप्तस्तपथा-अनादिको वाऽपर्यवसितः अनादिकोवासपर्यवसितःसादिको वासपर्यवसितः, तत्रनाथपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो योऽनादिमिथ्याष्टि सम्यक्त्वमासाधाप्रतिपतितसम्यक्त्वएवक्षपकश्रेणिप्रतिपत्स्यते, सादिसपर्यवसितःसम्यग्दृष्टिभूत्वा जातमिथ्याष्टिः, स जघन्येनान्तर्मुहूर्त सम्यक्त्वात् प्रतिपत्य पुनरन्तरर्मुहूर्तेन कस्यापि सम्यग्दर्शनावापतिसम्भवात, उत्कर्षेणानन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनं । साम्प्रतमन्तरं प्रतिपादयति-'नाणिस्स णं भंते !' इत्यादि, ज्ञानिनो भदन्त ! अनन्तरं कालतः कियनिरंभवति?, भगवानाह-गौतम! सादिकस्यापर्यवसितस्य नास्त्यन्तरं,अपर्यवसितवेन सदा तद्भावापरित्यागात्, सादिकस्य सपर्यवसितस्य जधन्यतोऽन्तर्मुहूर्त, एतावता मिथ्यादर्शनकालेनव्यवधानेन भूयोऽपिज्ञानभावात, उत्कर्षेणानन्तं कालं, अनन्ताउत्सर्पिण्यवसर्पिण्यःकालतःक्षेत्रतोऽपार्द्धपुद्गलपरावर्तदेशोनं, सम्यगध्ठेः सम्यक्त्वाप्रतिपतितस्यैतावन्तं कालं मिथ्यात्वमनुभूय तदनन्तरमवैयं स्म्य्क्त्वासाद्नात्। 'अन्नाणिस्सणंमंते!' इत्यादि प्रश्नसूत्रसुगम, भगवानाह-गौतम! अनाद्यपर्यवसितस्य नास्त्यन्तरं, अपर्यवसितत्वादेव, अनादिसपर्यवसितस्यापि नास्त्यन्तरं अवाप्तकेवलज्ञानस्य प्रतिपाताभावात, सादिसपर्यवसानस्य जघन्येनान्तर्मुहूर्त, जघन्यस्य सम्यग्दर्शनकालस्यैतावन्मात्रत्वात्, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, एतावतोऽपि कालादूर्द्ध सम्यग्दर्शनप्रतिपाते सत्यज्ञानाभावात् । अल्पबहुत्वसूत्रं प्राग्वत् । प्रकारान्तरेण dvaividhyamAha'ahavetyAdi, अथवा द्विविधाः सर्वजीवाःप्रज्ञप्तास्तद्यथधा-साकारोपयुक्ताश्चानाकारोपयुक्ताश्च सम्प्रति कायस्थितिमाह-'सागारोवउत्ताणंभंते!' इह छग्रस्था एव सर्वजीवा विवक्षिता न केवलिनोऽपि 'विचित्रत्वात् सूत्रगते रिति द्वयानामपि कायस्थितावन्तरे च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, अन्यथा केवलिनामुपयोगस्य साकारस्यानाकारस्य चैकसामयिकत्वात् कायस्थितावन्तरे चैक्साम्यिकोऽप्युच्येत्|अल्प्भुत्व्चिन्तायां सर्वस्तोका अनाकारोपयुक्ताः, Page #486 -------------------------------------------------------------------------- ________________ - - प्रतिपत्तिः - सर्व0, प्रतिपत्तिः1 _ __483 अनाकारोपयोगस्यस्तोककालतया पृच्छासमयेतेषां स्तोकानामेवावाप्यमानत्वात्, साकारोपयुक्ताः सङ्खयेयगुणाः, अनाकारोपयोगाद्धातः साकारोपयोगाद्धायाः सङ्ख्येयगुणत्वात् ॥ मू. (372) अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा-आहारगा चेव अनाहारगा चैव आहारएणंभंते! जाव केवचिरंहोति?, गोयमा! आहारए दुविहे पन्नत्ते, तंजहा-छउमत्थआहारए य केवलिआहारए य, छउमत्थआहारए णं जाव केवचिरं होति ?, गोयमा ! जहन्नेणं खुड्डागं भवग्रहणं दुसमऊगं उक्को0 असंखेनं कालं जाव काल0 खेकेत्तओ अंगुलस्स असंखेजतिभागं केवलिआहारएणंजाव केवचिरं होइ?, गोयमा! जह0 अंतोमु0 उक्को0 देसूणा पुव्कोद्दी॥ __ अनाहारए णं भंते ! केवचिरं0 ?, गोयमा ! अनाहारए दुविहे pa0 तंजहाछउमत्यानाहारए य केवलिअनाहारए य, छउमत्थानाहारएणं जाव केवचिरं होति?, गोयमा जहन्नेणं एक समयं उक्कोस्सेणं दो समया । केवलिअनाहारए दुविहे पन्ते, तंजहासिद्धकेवलिअनाहारए य भ्व्त्य्केव्लिअनाहारेय्। सिद्धकेवलियणाहाए णं भंते ! कालओ केवचिरं होति ?, सातिए अपञ्जवसिए । भवत्थकेवलियनाहारए णं भंते ! कैविहे pa0 भवत्थकेवलिय0 दुविहे pa0-सजोगभवत्यकेवलिअनाहारए य अजोगिभवत्थकेवलिअनाहारए य । सजोगिंभवत्थकेवलिअनाहारए गंभंते! कालओ केवचिरं?, अजहन्नमणुक्कसेणं तिन्नि स्म्या। अजोगिभवत्थकेवलि0 जह0 अंतो0 उक्को0 अण्तोमुहुत्त्ण्। ___ छउमत्थआहारगस केवतियं कालं अंतरं?, गोयमा ! जहन्नेणं एवं समयं उक्को0 दो स्म्या। केवलिआहारगस्स अंतरंअजहन्नमणुक्कोसेणं तिन्नि स्म्या॥छुम्न्न् अनाहारगस्स अंतरंजहन्नेणंखुड्डागभवग्गहणंदुसमऊणंउक्को0 असंखेजंकालं जाव अंगुलस्सासंखेजतिभागं सिद्धकेवलिअनाहारगस्स सातीयस्स apajjavasiyassa natthi aNtrN| सजोगिभवत्यकेवलिअणाहारगस्सजह0 अंतो0 उक्कोसेणवि, अजोगिभवत्थकेवलिअनाहारगस्स नत्थि अंतरं । एएसिणं भंते ! आहारगाणं अनाहारगाण य कयरे 2 हितो अप्पा बहु0?, गोयमा ! सव्वत्योवा अनाहारगा आहारगा असंखेज्जा । / व.'अहवेत्यादि,अथवाद्विविधाःसर्वजीवाःप्रज्ञप्तास्तद्यथा-आहारकाश्च अनाहारकाश्च अधुना कायस्थितमाह-'आहारगे णं भंते !' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह--गौतम ! आहारको द्विविधः प्रज्ञप्तस्तद्यथा-छद्मस्थाहारकः केवल्याहारकः, तत्र छद्मस्थाहारको जघन्येन क्षुल्लकभवग्रहणंद्विसमयोनं, एतच्च जघन्याधिकाराद्विग्रहेणगत्यक्षुल्लकभवग्रहणवत्सूत्पादेपरिभावनीयंतत्र यद्यपि नामलोकान्तनिष्कुटादावुत्पादे चतुःसामयिकीपञ्चसामयिकी चविग्रहगतिर्भवति तथाऽपि बाहुल्येन त्रिसामयिक्तेवेतितामेवाधिकृत्य सूत्रमिदमुक्तं, इत्थमेवान्येषामपिपूर्वाचार्याणां प्रवृत्तिदर्शनात्, उक्तञ्च-"एकं द्वौ वाऽनाहारकः" इति, त्रिसामयिक्यांच विग्रहगतावाद्यौ द्वौ समयावनाहारक इति ताभ्यां हीनमुक्तं, उत्कर्षतोऽसङ्खयेयं कालम्, असङ्घयेया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽङ्गुलस्यासङ्खयेयो भागः, किमुक्तं भवति?-अङ्गुलमात्रक्षेत्रामुलाससयेयभागे यावन्त आकाशप्रदेशास्तावन्तः प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन निलेपा Page #487 -------------------------------------------------------------------------- ________________ 484 जीवाजीवाभिगमौपासूत्रम् sarva0/1/372 भवन्ति तावत्य उत्सर्पिण्यवंसापिण्य इति, तावन्तं हि कालमविग्रहेणोत्पाद्यते, अविग्रहोत्पत्ती च स्त्त्माहार्क्ः। केवल्याहारकप्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, सचान्तकृत् केवलीप्रतिपत्तव्यः, उत्कर्षतोदेशोनापूर्वकोटी, साचपूर्वकोटयायुषोनववर्षादारभ्योत्पन्नकेवलज्ञानस्य प्रिभाव्नीया। अनाहारकविषयं सूत्रमाह-'अनाहारएणंभंते' इत्यादि प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम अनाहारको द्विविधः प्रज्ञप्तः-छद्मस्थोऽनाहारकः केवल्यनाहारकश्च, छद्मस्थानाहारकप्रश्नसूत्रं सुगमं भगवानाह-गौतम ! जघन्यत एकं समयं, जघन्याधिकाराद्विसामयिकी विग्रहगतिम- पेक्ष्यैतदवसातव्यं, उत्कर्षतो द्वौ समयौ त्रिसामयिक्या एव विग्रहगतेर्बाहुल्येनाश्रयणात्, आह च चूर्णिकृत्-"यद्यपि भगवत्यां चतुःसामयिकोऽनाहारक उक्तस्तथाऽप्यत्र नाङ्गीक्रयते, कदाचित्कोऽसौ मावो येन, बाहुल्यमेवाणीक्रयते, बाहुल्याच smydvymeve"ti|केव्ल्य्नाहार्क्सूत्र्पात्थ्सिद्ध्ण्, भगवानाह-गौतम! केवल्यनाहारको द्विविधः प्रज्ञप्तस्तद्यथाभवस्थकेवल्यनाहारकः सिद्धकेवल्यनाहारकः । 'सिद्धकेवलिअनाहारएणंभंते!' इत्यादिप्रश्नसूत्रंसुगम, भगवानाह-गौतम! सादिकापर्यवसितः, सिद्धस्य साधपर्यवसिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावात् ॥ 'भवत्थकेवलिअनाहारएणभंते!' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! भवस्थकेवल्यनाहारको द्विविधः, प्रज्ञप्तः-सयोगिभवस्थकेवल्यनाहारकोऽयोगिभवस्थकेवल्यनाहारकश्च, तत्रायोगिभवस्थकेवल्यनाहारकप्रश्नसूत्रसुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगित्वं नाम हि शैलेश्यवस्था तस्यां नियमादनाहारक औदारिकादिकाययोगाभावात्, शैलेश्यवस्थाचजघन्यतौत्कर्षतश्चान्तर्मुहूर्त, नवरं जघन्यपदादुत्कृष्टमधिकमवसेयं, अन्यथोभयपदोपन्यासायोगात् । 'सजोगिभवत्थकेवलिअणाहारए णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, ma0-gau0 अजघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिककेवलिसमुद्घातावस्थायां तृतीयचतुर्थपञ्चमरूपाः तेषु केवलकार्मणकाययोगभावात्, उक्त्न्य्च्॥1॥ "कार्मणशरीरयोगी चतुर्थक पञ्चमेतृतीये च । समयत्रयेऽपि तस्माद्भवत्यनाहारको नियमात् ॥ " साम्प्रतमन्तरंचिन्तयत्राह-'छउमत्थाहारयस्सणंभंते!' इत्यादि, छद्मस्थाहारकस्य भदन्त अन्तरंकालतः कियचिरं भवति?, भगवानाह-गौतम! जगन्येनैकं समयमुत्कर्षतो द्वौ समयौ, यावानेव हि कालो जघन्यत उत्कर्षतश्च छद्मस्थानाहारकस्य तावानाहरकस्यान्तरकालः, सच कालोजघन्येनैकः समयः उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायांत्रिसामयिक्यांविग्रहगती द्वौ स्म्यावित्याहार्क्स्याप्य्न्त्र्ताव्दिति|kevlyaahaarktprshnsuutrsugmN, भगवानाह-गौतम अजघन्योत्कर्षेणत्रयःसमयाः केवल्याहारकोहि सयोगिभवस्थकेवली, तस्य चानाहारकत्वंत्रीनेव समयान् यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति । सम्प्रत्यनाहारकस्यान्तरं चिचिन्तयिषुःप्रथमतश्छद्मस्थानाहारकस्याह-'छउमत्थानाहारयस्सणं भंते!' इत्यादि प्रश्नसूत्रसुगम, भगवानाह-गौतम! जघन्येन क्षुल्लकभवग्रहणं द्विसमयोनं, Page #488 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - सर्व0, प्रतिपत्तिः 1 उत्कर्षतोऽसङ्ख्येयंकालं यावदकुलस्यासङ्घयेयोभागः, यावानेवहिछमस्याहारकस्य कालस्तावनिव छद्मस्थानाहारकस्यान्तरं, छद्मस्थाहारकस्य च जघन्यतः कालोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यःकालतः, क्षेत्रतोऽङ्गुलस्यासङ्ख्येयो भागः, एतावन्तंकालंसततमविग्रहेणोत्पादसम्भवात्, ततश्छद्मस्थानाहारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथ स्थाने 2 क्षुल्लकभवग्रहणमित्युक्तंतत्र क्षुल्लकभवग्रहणमितिकः शब्दार्थ? उच्यते, क्षुल्लंलघुस्तोकमित्येकोऽर्थ क्षुल्लमेव क्षुल्लकं-एकायुष्कसंवेदनकालो भवस्तस्य ग्रहणं संबन्धनं भवग्रहणं, क्षुल्लकंच तद्भवग्रहणं च क्षुल्लकभवग्रहणं, तच्चावलिकातश्चिन्त्यमानं षट्पञ्चाशदधिकमावलिकाशतद्वयं, अथैकस्मिन् आनप्राणे कियन्ति क्षुल्लकभवग्रहणानि भवन्ति?,उच्यते, किञ्चित्समधिकानिसप्तदश, कथमिति चेदुच्यते-इह मुहूर्तमध्ये सर्वसङ्ख्ययापञ्चषष्टि सहस्राणिपञ्चेशतानिषट्त्रिंशानिक्षुलकभवग्रहणानां भवन्ति, यत उक्तं चूर्न्नी॥1॥ "पन्नट्ठिसहस्साइं पंचेव सया हवंति छ्त्तीसा। खुड्डागभवग्गहणा हवंति अण्तोमुत्त्मि|" -आनप्राणाश्च मुहूर्ते त्रीणि सहस्रणि सप्त शतानि त्रिसप्तत्यधिकानि, उक्त्न्य्च्॥1॥ "तिनि सहस्सा सत्तय सयाई तेवत्तरिंच ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अन्ण्त्नान्नीहिण्॥" ततोऽत्रत्रैराशिककवितारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैस्त्रभिः सहस्ररुच्छ्वासानां पञ्चषष्टि सहस्राणि पञ्च शतानि षटत्रिंशानि क्षुल्लकभवग्रहणानां भवनति तत एकेनोच्छ्वासेन किंलभामहे?,अत्रान्त्यराशिनाएककलक्षणेन मध्यराशेर्गुणनाजातःसतावानेव, एकेन गुणितं तदेव भवतीति न्यायात्, तत आधेन राशिना भागहरणं, लब्धाः सप्तदश क्षुल्लकभवाः, शेषात्स्वंशास्तिष्ठन्ति तत्र त्रयोदश शतानि पञ्चनवत्यधिकानि, uktshc॥1॥ "सत्तरस भवग्गहणा खुड्डाणं भवंति आन्नुपान्नुण्मि। तेरस चेव सयाई पंचाणइ चेव अंसाणं । / " अर्थतावद्भिरंशः कियत्य आवलिका लभ्यन्ते?, उच्यते, समधिकचतुर्नवति, तथाहिषट्पञ्चाशदधिकेन शतद्वयेनालिकानां त्रयोदश शतानि पञ्चनवतानि गुण्यन्ते, जातानि त्रीणि लक्षाणि सप्तपञ्चाशत्सहस्राणि शतमेकं विंशत्यधिकं, छेदराशिः स एव 3776, लब्धा चतुर्नवतिरावलिकाः, शेषास्त्वंशा आवलिकायास्तिष्ठन्ति चतुर्विंशति शतानि अष्टपञ्चाशानि, छेदः स एव, एवं यदा एकस्मिन्नानप्राणे आवंलिकाः सङ्ख्यातुमिष्यन्ते तदा सप्तदश द्वाभ्यां षट्पञ्चाशदधिकाभ्यांशताभ्यां गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुर्नवतिरावलिकाः प्रक्षिप्यन्ते, तत आवलिकानां चतुश्चत्वारिंशत् शतानि षट्चत्वारिंशानि भवन्ति, उक्त्न्य्च्॥1॥ "अक्को उ आणुपाणू चोयालीसंसया उछायाला। आवलियपमाणेणं अनंतनाणीहिं निद्दिट्टो । / " यदि पुनर्मुहूर्तेते आवलिकाः सङ्ख्यातुमिष्यन्ते तत एतान्येव चतुश्चत्वारिंशच्छतानि त्रिसप्तत्यधिकानि भवन्तीति सप्तत्रिच्छशतैस्त्रिसप्तत्यधिकैर्गुण्यन्ते, जाता एका कोटी सप्तषष्टि Page #489 -------------------------------------------------------------------------- ________________ 486 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/1/372 शतसहस्राणि चतुःसप्तति सहस्राणि सप्तशतानि अष्टापञ्चाशदधिकानि येऽपि चावलिकाया अंशाश्चतुर्विंशतितानि अष्टपञ्चाशदधिकानि तेऽपि मुहूर्तगतोच्छासराशिना गुण्यन्ते, अस्यैव छेदस्यतेअंशा इत्यावलिकानायनार्थं तेनैवभागोहियते, लब्धास्तावत्य एवाबलिकाश्चतुर्विंशतिशतान्यष्टापञ्चाशानि तानिमूलराशौ प्रक्षिप्यन्ते, जातामूलराशिरेका कोटिसप्तषष्टिलक्षाः सप्तसप्तति सहस्राणि द्वे शते षोडशोत्तरे, एतावत्य आवलिका मुहूर्ते भवन्ति, यदिवा मुहूर्तगतानां क्षुलकभवग्रहणानांपञ्चषष्टिसहस्राणिपञ्च शतानिषट्त्रिंशतानिएकभवग्रहणप्रमाणेन षट्पञ्चाशेन शतद्वयेनावलिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्त्न्य्च्॥1॥ "एगा कोडी सत्तट्टि लक्ख सत्तत्तरी सहस्साय । दोय सया सोलहिया आवलियाओ मुह्त्त्ण्मि॥" एवं च यदुच्यते 'संखेज्जाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि तदतीव समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिभवस्थकेवल्यनाहारकस्यान्तरमभिधित्सुराह-'सजोगिभवत्यकेवलिअनाहारयस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्त, समुदघातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात्, नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसातव्यं अन्य्थोभ्य्प्दोप्न्यासायोगात्|अयोगिभ्व्स्थ्केव्ल्य्नाहार्क्सूत्रेनास्त्य्न्त्र्ण्, अयोग्यवस्थायां सर्वस्याप्यनाहारकत्वात् । एवं सिद्धस्यापि साधपर्यवसितस्यानाहारक्यान्तराभावो भावनीयः । साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुत्वमाह-एएसिणं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाअनाहारकाः, सिद्धविग्रहगत्यापनसमुदघातगतसयोगिकेवल्ययोगिकेवलिनामेवानाहारकत्वात्, तेभ्यआहारका असङ्ख्येयगुणाः,अथ सिद्धेभ्योऽनन्तगुणावनस्पतिजीवास्तेचप्राय आहारका इत्यनन्तगणाः कथन भवन्ति?, उच्यते, इह प्रतिनिगोदमसाल्येयो भागः प्रतिसमयं सदा विग्रहगत्यापन्नो लभ्यते, विग्रहगत्यापन्ना अनाहार्काः॥1॥ "विग्गहगैमावन्ना केवलिणो समुहया अजोगीय्। सिद्धा य अणाहारा सेसा आहारगा जीवा । " इतिवचनात् ततोऽसङ्ख्येयगुणा एवाहारका घटन्ते नानन्तगुणा इति ॥ प्रकारान्तरेण भूयो द्वैविध्यमाह म. (373)अहवा दुविहासव्वजीवापन्नत्ता, त्ण्झा-स्भास्गाअभास्गाय्॥स्भासे णं मंते! सभासएत्तिकालओ केवचिरं होति?, गोयमा! जहन्नेणं एवं समयं उक्को0 अंतोमुहत्तं अभासएणं भंते0!, गोयमा! अभासए दुविहे पन्नते-साइए वा अपज्जवसिए सातीए वा सपज्जवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह0 अंतो0 उक्को0 अनंतं कालं अनंता उस्सप्पिणीओसप्पिणीओ व्न्न्स्स्तिकालो। भासगस्सणंभंते! केवतिकालं अंतरंहोति?, जह0 अंतो0 उक्को0 अनंतकालं वणस्सतिकालो । अभासग0 सातीयस्स अपज्जवसियस्स नत्थि अंतरं, सातीयसपज्जवसियस्स जहन्नेणं एकं समयं उक्को0 अंतो0 अप्पाबहु0 सव्वत्थोवा भासगा अभासगा अन्ण्त्गुन्ना। Page #490 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - सर्व0, प्रतिपत्तिः 1 487 अहवा दुविहा सव्वजीवा ससरीरी य असरीरी य असरीरी जहा सिद्धा, थोवा असरीरी असरीरी अनंतगुणा । / वृ. 'अहवेऽत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-भाषकाच अभाषकाश्च, भाषमाणा भाषका इतरेऽभाषकाः ॥स्म्प्र्तिकाय्स्थितिमाः-'स्भासेन्न्ण्भ्ण्ते' इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो वा कुतश्चित्कारणात्तद्वयापारस्याप्युपरमात्, उत्कर्षेणान्तर्मुहूर्त, तावन्तं कालं निरन्तरं भाषाद्रव्यग्रहणनिसर्गसम्भवात्, तत ऊर्ध्वं जीवस्वाभाव्यानियमत एवोप्र्म्ति। अभाषकप्रश्नसूत्रसुगम, भगवानाह-गौतम! अभाषको द्विविध प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः सिद्धः, सादिको वासपर्यवसितः सच पृथिव्यादि, तत्रयोऽसौ सादि सपर्यवसितः सजघन्येनान्तर्मुहूर्त, भाषमादुपरम्यान्तर्मुहूर्तेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः, पृथिव्यादिभवस्य वाजघन्यत एतावन्मात्रकालत्वात्, उत्कर्षतो वनस्पतिकालः, च चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोका असङ्ख्येयाः पुद्गलपरावत्ता ते च पुद्गलपरावर्ता आवलिकाया असङ्ख्येयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकत्वात् । साम्प्रतमन्तरंचिचिन्तयिषुराह-'भासगस्सणंभंते!' इत्यादिप्रश्नसूत्रसुगम,भगवानाहगौ0 जघन्येनान्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भास्स्कान्त्र्त्वात्|अभास्स्क्सूत्रे साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतोऽन्तर्मुहूर्त, भाषककालस्याभाषकान्तरत्वात्,तस्यचजघन्यतौत्कर्षतश्चैतावन्मात्रत्वत्, अल्पबहुत्वसूत्रं प्रतीतम् । अहवेऽत्यादि, सशरीराः-असिद्धा अशरीराः-सिद्धाः, ततः सर्वाण्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीव भाव्नीयानि॥ मू. (374) अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा-चरिमा चेव अचरिमा चेव । / चरिमे णं भंते ! चरिमेत्ति कालतो केवचिरं होति?, गोयमा ! चरिमे अनादीए सपञ्जवसिए, अचरिमे दुविहे-अनातीएवा अपज्जवसिए सातीए अपज्जवसिते, दोण्हंपिनस्थि अंतरं, अप्पाबहुं सव्वत्थोवा अचरिमा चरिमा अणंतगुणा । अहवा दुविहा सव्वजीवा सागारोवउत्ता य अणागारोवउत्ताय, दोण्हंपिसंचिट्ठणाविअंतरंपिजह0 अंतो0 u0 अंतो0, अप्पाबहु0 सव्वत्थोवा अमागारोवउत्ता सागारोवउत्ता असंखेज्जगुणा] सेत्तंदुविहा सव्वजीवा प्न्न्त्ता॥ वृ. 'बहवेत्यादि, चरगाः-चरमभववन्तोभव्यविशेषाये सेत्स्यन्ति, तद्विपरीताअचरमाःअभव्याः सिद्धाश्च । कायस्थितिसूत्रे चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमोद्विविधः प्रज्ञप्तस्तद्यथा-अनादिको वाऽपर्यवसितः सादिको वाऽपर्यवसितः, तत्रानाद्यपर्यवसितोऽभव्यः साद्यपर्यवसितः सिद्धः । साम्प्रतमन्तरमाह ___'चरिमस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनादिकस्य सपर्यवसितस्य नास्त्यन्तरं, चरमत्वापगमेसतिपुनश्चरमत्वायोगात्, अचरमस्याप्य-नाधपर्यवसितस्य साद्यपरियवसितस्य वानास्त्यन्तरं अविद्यमानचरमत्वात् । अल्पबहुत्वे सर्वस्तोका अचरमाः, अभव्यानां सिद्धानामेव चाचरमत्वात्, चरमाअनन्तगुणाः, सामान्यभव्यापेक्षमेतत्, अन्यथाऽन Page #491 -------------------------------------------------------------------------- ________________ 488 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/1/374 न्तगुणत्वायोगात्, आह च मूलटीकाकारः- "चरमा अनन्तगुणाः, सामान्यभव्यापेक्ष- मेतदिति भावनीयं, दुर्लक्ष्यः सूत्राणां विषयविभाग-" इति । सम्प्रत्युपसंहारमाह-'सेत्तं दुविहा' ते एते द्विविधाः सर्वजीवाः, अत्र क्व्चिद्विविध्व्क्त्व्य्-तास्न्ग्ग्र्ह्न्निगाथा॥1॥ "सिद्धसइंदियकाए जोए वेए कसायलेसा य । नाणुवओगाहारा भाससरीरीय चरमो y॥" -सम्प्रति त्रिविधवक्तव्यतामाहप्रथमा सव्वजीवा प्रतिपत्तिः समाप्ता - द्वीतीया सर्वजीवा प्रतिपत्तिः:म. (375) तत्थ णं जे ते एवमासु तिविहा सव्वजीवा पन्नत्ता ते एवमाहंसु, तंजहा-सम्मदिट्ठी मिच्छादिट्ठी स्म्मामिच्छादित्त्त्थी। ... सम्मदिट्ठी णं भंते ! कालओ केवचिरं होति ?, गोयमा ! सम्मदिट्ठी दुविहे पन्नत्ते, तंजहा-सातीए वा अपज्जवसिए साइए वासपजवसिए, तत्थ जे ते सातीए सपञ्जवसिते तेजह0 अंतो0 uko0 छावडिं सागरोवमाहं सातिरेगाई, मिच्छादिट्ठी तिविहे साइए वा सपज्जवसिए अनातीए वा अपजवसित अनातीए वा सपजवसिते, तत्थ जे ते सातीए सपञ्जपसिए से जह0 अंतो0 उक्को0 अनंतं कालं जाव अवष्टं पोग्गलपरियट्ट देसूणं सम्मामिच्छादिट्ठी जह0 अंतो0 uko0 aNtomuhttN| sammadihissa अंतरं साइयस्स अपञ्जवसियस्स नत्थि अंतरं, सातीयस्स सज्जवसियस्स जह0 अंतो0 उक्को0 अनंतं कालं जाव अवई पोग्गलपरियट्ट, मिच्छादिहिस्स अनादीयस्स अपञ्जवसियस्सणस्थिअंतरं, अनातीयस्स सपजवसियस्सनस्थि अंतरं, साइयस्ससपञ्जवसियस्स जह0 अंतो0 uko0 छावहिसागरोवमाइंसातिरेगाई, सम्मामिच्छादिहिस्सजह0 अंतो0 uko0 अनंतं कालं जाव अवडं पोग्गलपरियट्टं देसूणं । अप्पाबहु0 सम्वत्योवा सम्मामिच्छादिट्ठी सम्मदिट्ठी अनंतगुणा मिच्छादिट्ठी अन्ण्त्गुन्ना। वृ.'तत्यजेते' इत्यादि, तत्रयेतेएवमुक्तवन्तस्वविधाःसर्वजीवाः प्रज्ञप्तास्तेएवमुक्तवन्तस्तद्यथा-सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्याध्ष्टयश्च, अमीषां शब्दार्थभावना प्राग्वत् ॥ सम्प्रति कायस्थितिमाह-'सम्मदिट्ठी णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सम्यग्दृष्टिद्धिविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः क्षायिकसम्यग्दृष्टि, सादिको वा सपर्यवसितः क्षायोपशमिकादिसम्यग्दर्शनी, तत्र योऽसौसादसपर्यवसितः स जघन्येनान्तर्मुहूर्त, कर्मपरिणामस्य विचित्रत्वेनैतावतः कालादूर्ध्वं पुनर्मिथ्यात्वगमनात् उत्कर्षतः षट्षष्टि सागरोपमाणि, तत ऊर्ध्व नियमतः kssaayopshmiksmygdrshnaapgmaat| मिथ्याष्टिप्रश्नसूत्रं सुगम, भगवानाह-गौतम ! मिथ्याष्टिस्त्रविधः प्रज्ञप्तस्तद्यथाअनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त, तावता कालेन पुनः कस्यापि सम्यदर्शनलाभात् उत्कर्षतोऽनन्तंकालं, अनन्ता Page #492 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - सर्व0, प्रतिपत्तिः2 489 उत्सपिण्यवसर्पिण्यःकालतः, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त देशोनं, पूर्वप्रतिपन्नसमयकत्वस्यैतावतः कातादूर्ध्वं पुनरवश्यं सम्यग्दर्शनलाभात्, पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सम्यग्मिथ्याष्टिसूत्रे जघन्यतोऽप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, सम्यग्मिध्यादर्शनकालस्य स्वभावत् एवैतावन्मात्रत्वात्, नवरं ज्घ्न्य्प्दादुस्स्कृस्स्त्त्प्द्म्धिक्म्व्सात्व्य्म्। साम्प्रतन्तरमाह-सम्मदिहिस्सणं भंते !' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! साधपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्यजघन्येनान्तर्मुहूर्त, सम्यक्त्वात्त प्रतिपत्यान्तर्मुहूर्तेन भूयः कस्यापि सम्यक्त्वप्रतिपत्तेः, उत्कर्षतोऽनन्तं कालं यावदपावं पुद्गलपरावर्तम् । मिथ्याष्टिसूत्रेऽनाद्यपर्यवसितस्य नास्त्यन्तरमपरित्यागात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादित्वायोगात्, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्तमुत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मिथ्यादर्शनस्य प्रायोऽन्तरं, सम्यग्दर्शनकालश्च जघन्यत utkrsstshcaitaavaaniti| सम्यग्मिथ्याष्टिसूत्रे जघन्यतोऽन्तर्मुहूर्त, सम्यग्मिथ्यादर्शनात्प्रतिपत्यान्तर्मुहूर्तेन भूयः कस्यापि सम्यग्मिथ्यादर्शनभावात्, उत्कर्षतोऽनन्तं कालं यावदप्राद्धं पुद्गलपरावर्त देशोनं, यदि सम्यग्मिथ्यादर्शनात् प्रतिपतितस्य भूयः सम्यग्मिथ्यादर्शनलाभस्ततएतावता कालेन नियमेन अन्य्थातुमुक्ति|अल्प्भुत्व्चिन्तायां सर्वस्तोकाः सम्यग्मिथ्याध्ष्टयः, तत्परिणामस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामवाप्यमानत्वात्, सम्यग्दृष्टयोऽनन्तगुणाः सिद्धानामनन्तत्वात्, तेभ्यो मिथ्याध्टयोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मिथ्याष्टित्वात् ॥ मू. (376) अहवा तिविहा सव्वजीवा पन्नत्ता-परित्ता अपरित्ता नोपरित्तानोअपरित्ता परिते णं भंते ! कालतो केवचिरं होति?, परिते दुविहे पन्नते कायपरिते य संसारपरिते y। कायपरित्ते णं भंते0!, जह0 अंतोमु0 उक्को0 असंखेनं कालं जाव असंखेजा लोगा। संसारपरिते णंभंते ! संसारपरित्तेत्ति कालओ केवचिरं होति?, जह0 अंतो0 उक्को0 अनंतं जाव अवर्ल्ड पोग्गलपरियट्ट देसूणं । ___ अपरित्तेणंभंते!0, अपरित्तेदुविहे पन्नते, कायापरितेयसंसारापरितेय, कायापरिते गंजह अंतो0 उक्को0 अनतं कालं, वणस्सतिकालो, संसारापरित्ते दुविहे पन्नत्ते-अनादीए वा अपज्जवसिते अनादीए वा सपज्जवसिते, नोपरित्तेनोअपरिते सातीए apjjvsite। कायपरित्तस्स जह0 अंतरं अंतो0 उक्को0 वणस्सतिकालो, संसारपरित्तस्स नस्थि अंतरं, कायापरित्तस्स जह0 अंतो0 उक्को0 असंखिजंकालंपुढविकालो संसारापरित्तस्स अनाइयस्स अपज्जवसियस्स नत्थिअंतरं, अनाइयस्स सपज्जवसियस्स नत्थि अंतरं, नोपरीत्तनोअपरित्तस्सवि nathi aNtrN। अप्पाबहु0 सबथोवा परित्ता णोपरित्तानोअपरित्ता अनंतगुणा अपरित्ता अन्ण्त्गुन्ना। वृ. 'अहवे त्यादि, अथवा सर्वजीवास्त्रविधाः प्रज्ञप्तास्तद्यथा-परीत्ता अपरीत्ता noprittaanoapriittaashc||स्म्प्र्ति कायस्थितिचिन्तापरीत्तविषयं प्रश्नसूत्रं, सुगम, भगवानाहगौतम! परीत्तोद्विविधःप्रज्ञप्तस्तद्यथा-कायपरीत्तः संसारपरीत्तश्च, कायपरीत्तोनामप्रत्येकशरीरी, Page #493 -------------------------------------------------------------------------- ________________ 490 जीवाजीवाभिगमौपागसूत्रम् sarva0/2/376 संसारपरीत्तोऽपार्द्धपुद्गलपरावन्तिःसंसारः, तत्र कायपरीत्तविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, सचसाधारणेभ्यः परीत्तेष्वन्तर्मुहूर्तस्थित्वापुनः साधारणेषु गच्छतो वेदितव्यः, उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसत्येया लोकाः, तथा चाह-पृथिवीकालः, किमुक्तं भवति ?-पृथिव्यादिप्रत्येकशरीरकालः, तत ऊर्ध्वं नियमतः संसारिणः साधार्न्न्भावात्॥ संसारपरीत्तविषयं प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तावता कालेनान्तकृत्केवलत्वेन सिद्धिगमनात्, उत्कर्षेणानन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतो देशोनमपार्द्धपुद्गलपरावर्त यावत्, ततऊर्द्धनियमतः सिद्धिगमनाद्, अन्यथा स्ण्सार्प्रीत्त्त्वायोगात्। 'अपरीत्तेणंभंते!' इत्यादिप्रश्नसूत्रसुगमं, भगवानाह-गौतम! अपरीत्तो द्विविधःप्रज्ञप्तस्तद्यथा-कायापरीत्तः संसारापरीत्तश्च, कायापरीत्तः-साधारणः, संसारापरीत्तःकृष्ण-पाक्षिकः,तत्रकायापरीत्तविषयंप्रश्नसूत्रंसुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तत ऊर्ध्वं कस्यापि प्रत्येकशरीरेषु गमनात्, उत्कर्षतोऽनन्तं कालं, स च वनस्पतिकालः, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असत्येयाः पुद्गलपरावर्ताः, ते च पुद्ग्ल्प्राव्र्ताआव्लिकायाअस्न्ग्ख्येयोभाग्ः|sNsaaraapriittprshnsuutrprtiitN, भगवानाह-गौतम संसारापरीत्तो द्विविधः प्रज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितो, यो नजातुचिदपि सिद्धिं गन्ता, अनादिको वा सपर्यवसितो भव्यविशेषः । नोपरीतनोअपरीत्तविषयंप्रश्नसूत्रप्रतीतं, नोपरीत्तनोअपरीत्तो हि सिद्धः, स च साधपर्यवसित एव प्रतिपाताभावात् । साम्प्रतमन्तरमाह-कायापरीत्तस्स णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त, साधारणेष्वन्तर्मुहूर्त स्थित्वा भूयः प्रत्येकशरीरेष्वागमनात, उत्कर्षतोऽनन्तं कालं, सचानन्तः काल-प्रागुक्तस्वरूपो वनस्पतिकालः, तावन्तं कालं साधार्न्नेस्स्व्व्स्थानात्। संसारपरित्तविषयंप्रश्नसूत्रसुगम, भगवानाह-गौतम!नास्त्यन्तरं, संसारपरीतत्वापगमे पुनः संसारपरीतत्वाभावात्, मुक्तस्य प्र्तिपातास्म्भ्वात्। कायापरीत्तसूत्रेजघन्यतोऽन्तर्मुहूर्त, प्रत्येकशरीरेष्वन्तर्मुहूर्तस्थित्वा भूयः कायापरीत्तेषु कस्याप्यागमनसम्भवात, उत्कर्षतोऽसङ्खयेयं कालंयावद्, असङ्ख्येयाउत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसद्ध्येयालोकाः, पथिव्यादिप्रत्येकशरीरभवभ्रमणकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात्, तथा चाह-पृथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीत्तसूत्रेऽनाद्यपर्यवसितदस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्य नास्त्यन्तरं, संसारापरीतत्वापगमे पुनः संसारापरीतत्वस्यासम्भवात, नोपरीत्तनोअपरीत्तस्यापि साधपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः परीत्ताः, कायपरीत्तानांसंसारपरीत्तानांचाल्पत्वात्, नोपरीत्तानोअपरीत्ताअनन्तगुणाः सिद्धानामनन्तत्वात्, अपरीत्ता अनन्तगुणाः, कृस्स्न्न्पाक्स्सिकान्नाम्तिप्र्भूत्त्वात्॥ मू.(377) अहवा तिविहा सव्वजीवा paM0 taM0-पजत्तगा अपजत्तगा नोपजत्तगानो अपजत्तगा, पजत्तकेणं भंते!0, जह0 अंतो0 uko0 सागरोवमसतपुहत्तं साइरेग्। अपजत्तगे गंभंते !, जह0 अंतो0 uko0 अंतो0 नोपजत्तनोअपजत्तए सातीए apjjvsite। Page #494 -------------------------------------------------------------------------- ________________ pratipatti: sarva0, प्रतिपत्तिः 2 491 पजत्तगस्स अंतरहं जह0 अंतो0 उक्को0 अंतो0, अपजत्तगस्स जह0 अंतो0 उक्को0 सागरोवसमसयपुहत्तं साइरेगं, तैयस्स नत्थि अंतरं । अप्पा बहु0 सव्वत्थोवा नोपञ्जत्तगनो अपजत्तगा अपजत्तगा अनंतगुणा पञ्जत्तगा संखित्रगुणा वृ. 'अहवे' त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तका नोपर्याप्तकानोअपर्याप्तकाश्च तत्र पर्याप्तककायिस्थितिचन्तायां जघन्येनान्तर्मुहूर्तं, अपर्याप्तकेभ्यः पर्याप्तेषूत्पद्यान्तर्मुहूर्तात्परतोऽपर्याप्तकेषु भूयोऽपि गमनात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं तत ऊर्ध्वं नियमतोऽपर्याप्तकभावात्, लब्ध्यपेक्षं चेदं सूत्रं, तेनापान्तराले उपपातापर्याप्तकत्वेऽपि न कश्चिद्दोषः । अपर्याप्तकसूत्रे जघन्यतोऽभ्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अपर्याप्तलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालत्वात्, नवरं जघन्यपदादुत्कृष्टपदमधिकमवसातव्यं, अन्यथोभयपदोपन्यासायोगात्, उभयप्रतिषेधवर्त्ती सिद्धः, स च साद्यपर्यवसितः । अन्तरचिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमन्तरं, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरं, अपर्याप्तककालश्च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, अपर्याप्तकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, पर्याप्तककालस्य जघन्यत उत्कर्षतश्चैतावठयमाणत्वात्, नोपर्याप्तनो अपर्याप्तकस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पहुत्वचिन्तायां सर्वस्तोकां नोपर्याप्तकनो अपर्याप्तकाः, सिद्धानां शेषजीवापेक्ष- याऽल्पत्वात्, अपर्याप्तका अनन्तगुणाः, निगोदजीवानामपर्याप्तानामन्तानन्तानां सदा लभ्यमानत्वात्, तेभ्यः पर्याप्तकाः सङ्घयेयगुणाः, सूक्ष्मेष्वोधतोऽपर्याप्तकेभ्यः पर्याप्तकानां सङ्घयेयगुणतया'- वाप्यमानत्वात् ॥ मू. (378) अहवा तिविहा सव्वजीवा paM0 taM0 - सुहुमा बायरा नोसुहुमानोबायरा, सुहुमे णं मंते! सुमेत्ति काल केवच्चिरं0 ?, जहन्नेणं अंतोमुहुत्तं उक्कोसे0 असंखिजं कालं पुढविकालो, बायरा जह0 अंतो0 उक्को0 असंखिङ कालं असंखिज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेतओ अंगुलस्स असंखिज्जइभागो । - नोहुमनोबायरए साइए अपज्रवसिए, सुहुमस्स अंतरं बायरकालो, बायरस्स अंतरं सुहमकालो, तैयस्स नोसुहुमनोबायरस्स अंतरं नत्थि । अप्पाबहु0 सव्वत्थोवा नोसुहमानोबायरा बायर अनंतगुणा सुहमा असंखेञ्जगुणा । / वृ. ' अहवे' त्यादि, अथवा प्रकारान्तरेण सर्वंजीवास्त्रविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मा बादराः नोसूक्ष्मानोबादराः । कायस्थितिचिन्तायां सूक्ष्मस्य जघन्यतोऽन्तर्मुहूतं, तत ऊर्ध्व भूयोऽपि बादरेषु कस्याप्यागमनात्, उत्कर्षतोऽसङ्घयेयं कालं, असङ्घयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतो' सङ्घयेया लोकाः, बादरस्य जघन्यतोऽन्तर्मुहूर्तं तदनन्तरं कस्यचिद् भूयोऽपि सूक्ष्मेषु गमनात्, उत्कर्षतोऽसङ्घयेयं कालं, असङ्घयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽङ्गुलस्यासङ्घयेयो भागः, एतावतः कालादूर्द्ध नियोगतः संसारिणः सूक्ष्मेषु गमनात्, उभयप्रतिषेपवर्त्ती सिद्धः स च साधपर्यवसितः । अन्तरचिन्तायां सूक्ष्मस्यान्तरं जघन्यतोऽन्तर्मुहूर्तं उत्कर्षतोऽसङ्घयेयं कालमसङ्घयेया Page #495 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् सर्व0 / 2 / 378 उत्सर्पिण्यवसर्पिएयः कालतः क्षेत्रतोऽकुलस्यासङ्घयेयो भागः, बादरकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् । बादरस्यान्तरं जघन्येनान्तर्मुहूर्त उत्कर्षतोऽसङ्घयेयं कालं, असङ्घयेया उत्सर्पिण्यवसर्पिण्य कालतः क्षेत्रतोऽसत्येया लोकाः, सूक्ष्मस्य जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात्, नोसूक्ष्मनोबादरस्य साद्यपर्यवसितस्य हेतौ षष्ठी, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति न्यायात्, ततोऽयमर्थ -साद्यपर्यवसितत्वान्नास्त्यन्तरमन्यथाऽपर्यवसितत्वायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोकानोसूक्ष्मानोबादराः, सिद्धानामल्पत्वात्, तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तत्वात्, तेभ्यः सूक्ष्मा असङ्घयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्ख्यातगुणत्वात् ॥ सू. (379) अहवा तिविहा सव्वजीव्वा पन्नत्ता, तंजहा- सन्नी असन्नी नोसन्नीनोअसन्नी, सनी भंते! कालओ0 ?, जह0 अंतो0 उक्को0 सागरोवमसतपुहुत्तं सातिरेगं, असन्नी जह0 अंतो0 उक्को0 वणस्सतिकालो, नोसन्नीनो असन्नी साइए अपज्जवसिते । सन्निस्स अंतरं जह0 अंतो0 उक्को0 वणस्सतिकालो, असन्निस्स अंतरं जह0 अंतो0 उक्को0 सागरोवमसयपुहुत्तं सातिरेगं, ततियस्स नत्थि अंतरं । अप्पाबहू0 सव्वत्थोवा सण्णी नोसन्नीनो असन्नी अनंतगुणा असन्नी अनंतगुणा ॥ 492 वृ. 'अहवा तिविहा' इत्यादि, 'अथवा' प्रकारान्तरेण त्रिप्रकाराः सर्वजीवाः प्रज्ञप्तास्तद्यथासंज्ञिनोऽसंज्ञिनो नोसंज्ञिनोऽसंज्ञिनश्च तत्र संज्ञिनः - समनस्काः असंज्ञिनः - अमनस्काः उभयप्रतिषेधवर्त्तिनः सिद्धाः । कायस्थितिचिन्तायां संज्ञिनो जघन्येनान्तर्मुहूर्त, तत ऊर्द्ध भूयोऽपि कस्यचिद् संज्ञिषु गमनात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं तत ऊर्ध्वं वश्यं संसारिणः सतोऽसंज्ञिषु गमनात्, असंज्ञिनो जघन्यतोऽन्तर्मुहूर्त, तत ऊर्ध्वं कस्यापि पुनरपि संज्ञिषु गमनातू, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः स चैवं-- अनन्ता उत्स र्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असङ्ख्येयाः पुद्गलपरावर्त्ताः, तेच पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, उभयप्रतिषेधवर्त्ती सिद्धः, स च साद्यपर्यवसितः । अन्तरचिन्तायां संज्ञिनोऽन्तरं जघन्येनान्तर्मुहूर्त्त उत्कर्षतोऽनन्तं कालं, स चानन्तकाली वनस्पतिकालः, असञ्जिञकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात्, असंज्ञिनोऽन्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं, संज्ञिकालस्य जघन्यत उत्कर्षतश्चैतावप्रमाणत्वात्, नोसंज्ञिनोनोअसंज्ञिनः साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः संज्ञिनो, देवनारकगर्भव्युत्क्रन्तिकतिर्यग्मनुष्याणामेव संज्ञित्वात्, तेभ्य उभयप्रतिषेधवर्त्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्यः सिद्धानामनन्त गुणात्वात् । तेभ्योऽसंज्ञिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ मू. (380) अहवा तिविहा सव्वजीवा पन्नत्ता, तंजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धियानो अभवसिद्धिया, अनाइया सपज्जवसिया भवसिद्धिया, अनाइया अपज्जवसिया अभवसिद्धिया, साई अपज्जवसिया नोभवसिद्धियानो अभवसिद्धिया । tiNspi natthi अंतरं । अप्पाबहु0 सव्वत्थोवा अभवसिद्धिया नोभवसिद्धीयानोअभव Page #496 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - सर्व0, प्रतिपत्तिः 2 493 सिद्धीया अनंतगुणा भवसिद्धिया अन्ण्त्गुन्ना। वृ. 'अहवेऽत्यादि, अथवा-प्रकारान्तरेण त्रिविधाः सर्वजीवाः prajJaptAstadyathA"bhavasiddhikAH' भवे सिद्धिर्येषां ते भवसिद्धिका भव्या इत्यर्थः, अभवसिद्धिका-अभव्याः, नोभवसिद्धिकानोअभवसिद्धिकाः सिद्धाः, सिद्धानां संसारातीतया भवसिद्धिकत्वाभवसिद्धिकत्वविशेषणरहितत्वात् । कायस्थितिचिन्तायां भवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा भवसिद्धिकत्वायोगात्, अभवसिद्धिकोऽनाद्यपर्यवसितः, अभवसिद्धिकत्वादेवान्यथ तभावायोगात्, नोभवसिद्धिकोनोअभवसिद्धिकः साद्यपर्यवसितः, सिद्धस्यसंसारक्षयात्प्रादुर्भूतस्य प्र्तिपातास्म्भ्वात्। ___ अन्तरचिन्तायां भवसिद्धिकस्यानांदिसपर्यवसितस्य नास्त्यन्तरं, भवसिद्धिकत्वापगमे पुनर्भवसिद्धिकत्वायोगात, अभवसिद्धिकस्य नास्त्यन्तरमपर्यवसिततया सदा तद्भावपरित्यागात, नोभवसिद्धिकनोअभवसिद्धिकस्यापि साद्यपर्यवसितस्य नास्त्य्न्त्र्म्प्र्य्व्सित्त्वात्। अल्पबहुत्वचिन्तायांसर्वस्तोकाअभवसिद्धिकाः,अभव्यानांजघन्ययुक्तानन्तकतुल्यत्वात, नोभवसिद्धिकानोअभवसिद्धिका अनन्तगुणाः, सिद्धानामभव्येभ्योऽनन्तगुणत्वात्, तेभ्यो भवसिद्धिका अनन्तगुणाः, भव्यराशेः सिद्धेभ्योऽप्यनन्तगुणत्वात् । मू. (381) अहवा तिविहा सव्व0 तंजहा तसा थावरा नोतसानोथावरा, तस्स णं भंते कालओ0?, जह0 अंते0 उक्को0 दो सागरोवमसहस्साइं साइरेगाई, थावरस्स संचिट्ठणा वणस्सतिकालो, notasAnothAvarA sAtI apjjvsiyaa| ____ tasassa अंतरं वणस्सतिकालो, थावरस्स अंतरं दो सागरोवमसहस्साई साइरेगाई, नोतसथावरस्स नथि अंतरं । अपापबहु0 सव्वत्थोवा तसा नोतसानोथावरा अनंतगुणा थावरा अनंतगुणा । सेतं तिविधा सव्वजीवा प्न्न्त्ता। वृ.उपसंहारमाह-'सेत्तंतिविहा सव्वजीवापनत्ता' |त्देव्ण् त्रिविधसर्वजीवप्रतिपत्तिरुक्ता, सम्प्रति चतुर्विध सर्वजीवप्रतिपत्तिमभिधित्सुराह द्वितीया सर्वजीवा प्रतिपत्तिः समाप्ता --तृतीया सर्वजीवा प्रतिपत्ति:मू. (382) तत्थजेतेएवमाहंसु-चउब्विहा सव्वजीवापन्नता तेएवमाहंसुतं0-मणजोगी वैजोगी कायजोगी अजोगी। मणजोगी णं भंते ! जह0 एवं समयं उक्को0 अंतोमु0, एवं वैजोगीवि, कायजोगी जह0 अंतो0 उक्को0 वणस्सतिकालो, अजोगी सातिए अप्न्य्ज्व्सिए। मनजोगिस्स अंतरं जहन्नेणं अंतोमुहुत्तं उक्को0 वणससैकालो, एवं वैजोगिस्सवि, कायजोगिस्स जह0 एक समयंउको0 अंतो0, अयोगिस्स पत्थि अंतरं । अप्पबहु0 सव्वत्थोवा मणजोगी वैजोगी संखिजगुणा अजोगा अणंतगुणा कायजोगी अनंतगुणा ॥ वृ. 'तस्थ जे ते एव मित्यादि, तत्र ये ते एवमुक्तवन्तश्चतुर्विधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगिनश्चेति, तत्र कायस्थितिचिन्ता Page #497 -------------------------------------------------------------------------- ________________ 494 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/3/382 यां मनोयोगो जघन्यत एकं समयं, विशिष्यमनोयोग्यपुद्गलग्रहणापेक्षमेतत्सूत्रं, ततो द्वितीये समये मरणेनोपरमतो भाषकवदेकसमयता प्रतिपत्तव्या, उत्कर्षतोऽन्तर्मुहूर्त, तथा च जीवस्वभावतया नियमत उपरमात् भाषकवत्, मनोयोगरहितवाग्योगवानेव वाग्योगी द्वीन्द्रियादि, जघन्यत एकं समयमुत्कर्षतोऽन्तर्मुहूर्त, एतदपि सूत्रं विशिष्टवाग्द्रव्यग्रहणापेक्षमवसातव्यं, काययोगी वाग्योगमनोयोगविकल एकेन्द्रियादि, जघन्यतोऽन्तर्मुहूर्त, द्वीन्द्रियादिभ्य उद्धृ त्य पृथिव्यादिष्वन्तर्मुहू स्थित्वा भूयः कस्यापि द्वीन्द्रियादिषु गमनात्, उत्कर्षतः प्रागुक्तस्वरूपो वनस्पतिकालः, अयोगी सिद्धः, सच साधपर्यवसितः । अन्तरचिन्त्यांमनोयोगिनोऽन्तरंजघन्येनान्तर्मुहूर्त, ततऊर्ध्वं भूयो विशिष्टमनोयोग्यपुद्गलग्रहणसम्भवात्, उत्कर्षतो वनस्पतिकालः, तावन्तं कालं स्थित्वा भूयो मनोयोगिष्वागमनसम्भवात्, एवं वाग्योगिनोऽपि जघन्यत उत्कर्षतश्चान्तरं भावनीयं, औदारिककाययोगिनो जघन्यतएकसमयं,औदारिकलक्षणंकायमपेक्ष्यैतत्सूत्र, यतो द्विसामायिक्यामपान्तरालगतावेकः समयोऽन्तरं, उत्कर्षतोऽन्तर्मुहूर्त, इदं हि सूत्रं परिपूर्णीदारिकशरीरपर्याप्तिपरिसमाप्तयपेक्षं, यतो द्विसामायिक्यामपान्तरालगतावेकः समयोऽन्तरं, उत्कर्षतोऽन्तर्मुहूर्त, इदं हि सूत्रं परिपूर्णोदारिकशरीरपर्याप्तिपरिसमाप्तयपेक्षं, तत्र विग्रहसमयादारभ्य यावदौदारिकशरीरपर्याप्तिपरिसमाप्तिस्तावदन्तर्मुहूर्त, तत उक्तमुत्कर्षतोऽन्तर्मुहूर्त, न चैतस्वमनीषिकाविजृम्भितं, यत आह चूर्णिकृत् कायजोगिस्स जह0 एकं समयं, कहं ?, एकसामायिकविग्रहगतस्य उक्कोसं अंतरं अंतोमुहत्तं, विग्रहसमयादारभ्य औदारिकशरीरपर्याप्तकस्य yAvadevamantarmuhUrtadraSTavya'miti, सूत्राणि ह्यमूनिविचित्राभिप्रायतयादुर्लक्ष्याणीति सम्यकसंप्रदायादवसातव्यानि, सम्प्रदायश्चययोक्तस्वरूप इति न काचिदनुपपत्ति, न च सूत्राभिप्रायमज्ञात्वा अनुपपत्तिरुद्भावनीया, महाशातनायोगतो महाऽनर्थप्रसक्तेः, सूत्रकृतो हि भगवन्तो महीयांसः प्रमाणीकृताश्च महीयस्तरैस्तत्कालवर्तिभिरन्यैर्विद्वद्भिस्ततो न तत्सूत्रेषुमनागप्यनुपपत्ति, केवलं सम्प्रदायावसाये यलो विधेयः, ये तु सूत्राभिप्रायमज्ञात्वा यथा कथञ्चिदनुपपत्तिमुद्भावयन्ते तेमहतो महीयस आशातयन्तीति दीर्घतरसंसारभाजः, आह च टीकाकारः "एवं विचित्राणिसूत्राणि सम्यक्संप्रदायादवसेयानीत्यविज्ञायतदभिप्रायनानुपपत्तिचोदना कार्या, महाशातनायोगतो महाऽनर्थप्रसङ्गदिति" एवं च ये सम्प्रति दुष्षमानुभावतः प्रवचनस्योपप्लवाय धूमकेतव इवोत्थिताः सकलकालसुकराव्यवच्छिन्नसुविधिमार्गानुष्ठातृसुविहितसाधुषुमत्सरिणस्तेऽपिवृद्धपरम्परायातसम्प्रदायादवसेयं सूत्राभिप्रायमपासयोत्सूत्रं प्ररूपयन्तो महाशातनाभाजःप्रतिपत्तव्याअपकर्णयितव्याश्च दूरतस्तत्ववेदिभिरिति कृतं प्रसङ्गेन सम्प्रत्यल्पबहुत्वमाह-eesiNa'mityAdipraznasUtrasugama, भगवानाह-गौतम! सरर्वतोका मनोयोगिनो, देवनारकग्भजतिर्यकपञ्चेन्द्रियमनुष्याणामेवमनोयोगित्वात्, तेभ्यो वाग्योगिनोऽसङ्खयेयगुणाः, द्वित्रिचतुरसाइञपञ्चेन्द्रियाणा वाग्योगित्वात्, अयोगिनोऽनन्तगुणाः सिद्धानामनन्तत्वात्, तेभ्यः काययोगिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥ Page #498 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - सर्व0, प्रतिपत्तिः3 495 मू. (383)अहवाचउबिहासव्वजीवाप0 taM0-इस्थिवेयगापुरिसवेयगानपुसंकगवेयगा अवेयगा, इस्थिवेयगा णं भंते! इत्येवेदएत्तिकालतो केवचिरं होति?, go0 पलियसय दसुत्तरं अट्ठारसचोदस पलितपुहत्तं, समओजहन्नो, पुरिसवेदस्सजह0 अंतो0 uka0 सागरोवमसयपुहत्तं सातिरेगं, नपुंसगवेदस्स जह0 एकोसमयं उक्को0 अनंतं कालं व्न्न्स्स्तिकालो। ___ अवेयए दुविहे pa0-सातीए वा अपज्जवसिते सातीए वा सपञ्जवसिए से जह0 एकस0 uka0 अण्तीमु0॥ इत्थिवेदस्स अंतरं जह0 अंतो0 uka0 वणस्सतिकालो, पुरिसवेदस्स जह0 एगसमयंउको0 वणस्सैकालो, नपुंसगवेदस्सजह अंतो0 u0 सागरोवमसयपुत्सातिरेगं, अवेदगोजहा हेत्ता। अप्पाबहु0 सव्वत्थोवा पुरिसवेदगाइस्थिवेदगा संखेजगुणा अवेदगाअनंतगुणा नपुंसगवेयगा अन्ण्त्गुन्ना। वृ.अहवेऽत्यादि, अथवा प्रकारान्तरेणचतुर्विधाःसर्वजीवाःप्रज्ञप्तास्तद्यथा-स्त्रीवेदकाः पुरुषवेदकानपुंसकवेदका अवेदकाः । कायस्थितिचिन्तायांस्त्रीवेदकस्य जह0 egasamaya'mityAdi पूर्वत्रिविधप्रतिपत्तौ प्रपञ्चतो व्याख्यातमितिनभूयो व्याख्ययते, पुरुषवेदस्यजघन्यतोऽन्तर्मुहूर्त, स्त्रीवेदादिभ्य उद्धृत्य पुरुषवेदानामन्तर्मुहूर्त जीवित्वा भूयः स्त्रीवेदादिषु कस्यापि गमनात् । अथ यथा स्त्रीवेदस्य नपुंसकस्य वा उपशमश्रेणावुपशमे जाते तदनन्तरमेकं समयं तं वेदमनुभूय मृतस्यैकसमयता vyAvaya'te तथा पुरुषवेदस्यापि जघन्यत एकसमयता कस्मात्र भवति? उच्यते, उपशमश्रेण्यन्तर्गतो मृतः सर्वोऽपि पुरुषवेदेषुत्पद्यते नान्यवेदेषु, तेन स्त्रीवेदस्य नपुंसकवेदस्य चोक्तप्रकारेणजघन्यत एकसमयतालभ्यते, नपुरुषवेदस्य, तस्य जन्मान्तरेऽपि सातत्येन गमनात्, ततो जघन्यं पुरुषवेदस्योपदर्शितेनैव प्रकारेणेत्यन्तर्मुहूर्त, उत्कर्षतः सागरोपमशतपृथक्त्वंसातिरेकं,तच देवमनुष्यतिर्यग्भवभ्रमणेन वेदितव्यं, नपुंसकवेदोजघन्यत एकं समयं, स चैकः समय उपशमश्रेणी वेदोपशमान्तरमेकं समयं नपुंसकवेदमनुभूय मृतस्य परिभावनीयोमरणानन्तरं पुरुषवेदेषुत्पादात्, उत्कर्षतो वनस्पतिकालः, सचप्रागनेकधादर्शितः, अवेदको द्विविधः-साद्यपर्यवसितः क्षीणवेदः सादिसपर्यवसित उपशान्तवेदः, सच जघन्यत एकं समयं, द्वितीये समये मरणतो देवगतौ पुरुषवेदसम्भवात्, उत्कर्षतोऽन्तर्मुहूर्त, तदनन्तरं मरणतः पुरुषवेदसकनन्याप्रतिपाततो येनवेदेनोपशमश्रेणिप्रतिपन्नस्तद्वेदोदयापत्या सवेदकत्वात् अन्तरचिन्तायां स्त्रवेदस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, तचोपशान्तवेदे पुनरन्तर्मुहुर्तेन स्त्रवेदोदयापत्या, यदिवा स्त्रीभ्य उद्धृत्य पुरुषवेदेषु नपुंसकवेदेषु वाऽन्तर्मुहूर्त जीवित्वा पुनः स्त्रीत्वेनोत्पत्या भावनीयं, उत्कर्षतो वनस्पतिकालः, पुरुषवेदस्यान्तरंजघन्यतएकसमय,पुरुषस्य स्ववेदोपशमसमयानन्तरं मरणे पुरुषेष्वेवोत्पादात, उत्कर्षतो वनस्पतिकालः, नपुंसकवेदस्य जधन्यतोऽन्तर्मुहूर्त, तन्त्र स्त्रीवेदोक्तप्रकारेण भावयितव्यं, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, तत ऊर्ध्वनियमतः संसारिणः सतो नपुंसकवेदोदयभावात्, अवेदकस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्यजघन्येनान्तर्मुहूर्तेन कस्यापि श्रेणिसमारम्भात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनं, तावतः कालादूर्वपूर्वप्रतिपनोपशमश्रेणिकस्य पुनः shrennismaarmbhaat| Page #499 -------------------------------------------------------------------------- ________________ जीवाजीवाभिगमौपाङ्गसूत्रम् सर्व0 / 3/383 अल्पबहुत्वचिन्तायां सर्वस्तोकाः पुरुषवेदकाः कतित्रयेऽप्यल्पत्वात्, स्त्रीवेदकाः सङ्घयेयगुणाः, तिर्यग्गतौ त्रिगुणत्वात् (मनुष्यगतौ सप्तविंशतिगुणत्वात्) देवगतौ द्वात्रिंशद्गुणत्वात्, अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, नपुंसकवेदका अनन्तगुणाः, वनस्पतीकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ मू. (384) अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा- चक्खुदंसणी अचक्खुदंसणी अवधिदंसणी केवलिदंसणी । चक्खुदंसणी णं भंते! 0?, जह0 अंतो0 उक्को0 सागरोवमसहस्सं सातिरेगं, अचक्खुदंसणी दुविहे पन्नत्ते - अनातीए वा अपज्जवसिए अनाइए vA spjjvsie। ओहिदंसणिस्स जह0 एक्क समयं उक्को0 दो छावट्ठी सागरोवमाणं साइरेगाओ, केवलदंसणी साइए अपजवसिए ॥ चक्खुदंसणिस्स अंतरं जह0 अंतोमु0 उक्को0 वणस्सतिकालो । 496 अचक्खुदंसणिस्स दुविहस्स नत्थि अंतरं । ओहिदंसनस्स जह0 अंतोमु0 उक्कोसे0 वणस्सैकालो । केवलदंसणिस्स नत्थि अंतरं । अप्पाबहुयं सव्वत्थोवा ओहिंदंसणी चक्खुदंसणी असंखेञ्जगुणा केवलदंसणी अनंतगुणा अचकखुदंसणी अनंतगुणा । वृ. ' अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथाचक्षुर्दर्शनिनोऽचक्षुर्दर्शनिनोऽवधिदर्शनिनः केवलदर्शनिनः । अमीषां कायस्थितमाह-- 'चक्खुदंसणी णं भंते!' इत्यादि, चक्षुर्दर्शनी जघन्यतोऽन्तर्मुहूर्त, अचक्षुर्दर्शनिभ्य उद्धृत्य चक्षुर्दर्शनिषूत्पद्य तावन्तं कालं स्थित्वा पुनरचक्षुर्दर्शनिषु कस्यापि गमनात्, उत्कर्षतः सागरोपमसहस्रं सातिरेकं, अचक्षुर्दर्शनी द्विविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो भव्यविशेषो यः सेत्स्यति, अवधिदर्शनी जघन्यत एकं समयं अवधिप्रतपत्यनन्तरमेव कस्यापि मरणतो मिथ्यात्वगमनतो दुष्टाध्यवसाय भावतोऽवधिप्रतिपातात्, उत्कर्षतो द्वे षट्षष्टी सागरोपमाणां सातिरेके, तत्रैका षटषष्टि एवं विभङ्गज्ञानी तिर्यक्पञ्चेन्द्रियो मनुष्यो वाऽधः सप्तम्यामुत्पनः, तत्र त्रयस्त्रिंशतं सागरोपमाणि स्थित्वा तत्र च प्रत्यासन्ने उद्वर्त्तनाकाले सम्यकत्वं प्राप्य पुनः परित्यजति ततोऽप्रतिपतितेनैव विभङ्गेन पूर्वकोटयायुष्केषु तिर्यक्षु जातस्ततः पुनरप्यप्रतिपतितविभङ्ग एवाधः सप्तम्यामुत्पन्नः, तत्र च त्रयस्त्रशतं सागरोपमाणि स्थित्वा पनरप्युद्वर्त्तनाकाले प्रत्यासन्ने सम्यक्त्वं प्राप्य पुनः परित्यजति, ततः पुनरप्यप्रतिपतितेनैव विभङ्गेन पूर्वकोटयायुष्केषु तिर्यक्षूपजातो, वेलाद्वयमपि चाविग्रहेणाधः सप्तम्यास्तिर्भूत्पादयितव्यः । विग्रहे विभङ्गस्य प्रतिषेधात् उक्तं च- "विभंगनाणी पंचेंदियतिरिक्खजोणिया मणूया य आहारगा नो अनाहारगा" इति, नन्वपान्तराले किमर्थं सम्यक्त्वं प्रतिपाद्यते ?, उच्यते, विभङ्गस्य स्तोककालावस्थायित्वात्, उक्तञ्च - "विभंगनाणी जह0 एवं समयं उक्को0 तेत्तीसं सागरोवमाई देसूणाए पुव्वकोडीए अमहियाइं "ति, तदनन्तरमप्रतिपतितविभङ्ग एव मनुष्यत्वंप्राप्य सम्यक्त्वपूर्वं संयममासाद्य विजयादिषु वारद्वयमुत्पद्यमानस्य द्वितीया षट्षष्टिर्भावनीया अवधिदर्शनं च विभङ्गेऽवधिज्ञाने च तुल्यमतो द्वेषटषष्टी सागरोपमाणां सातिरेके स्थितिरवधिदर्शनिनः, केवलदर्शनी Page #500 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - सर्व0, प्रतिपत्तिः3 497 saadypryvsitH| साम्प्रतमन्तरमाह-'चक्खुदंसणिसणभंते!' इत्यादि, चक्षुर्दशनिनोऽन्तरंजघन्येनान्तर्मुहूर्त तावप्रमाणेनाचक्षुर्दर्शनभवेन व्यवधानात्, उत्कर्षतो वनस्पतिकालः, स च प्रागुक्तस्वरूपः, अचक्षुदर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात, अनादिसपर्यवसितस्य नास्त्यन्तरं अचक्षुर्दशनित्वापगमे भूयोऽचक्षुर्दनित्वायोगात्, क्षीणघातिकर्मणः प्रतिपातासम्भवात्, अवधिदर्शनिनोजघन्येनैकं समयमनतरं, प्रतिपातसमयानन्तरसमय एव कस्यापिपुनस्तल्लाभभावात्, कवचिदन्तर्मुहूर्तमिति पाठः, स च सुगमः तावता व्यवधानेन पुनस्तल्लाभभावात, न चार्य निर्मूलः पाठो, मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात, उत्कर्षतो वनस्पतिकालः, तावतः कालादूर्द्धमवश्यमवधिदर्शनसम्मवात्, अनादिमिथ्याटेरप्पिरोधात्, ज्ञानं हि सम्यक्त्वसचिवं न दर्शनमपीति भावना, केवलदर्शनिनः साधपर्यवसितस्य नास्त्य्न्त्र्म्प्र्य्व्सित्त्वात्। ___अल्पबहुत्वचिन्तायां सर्वस्तोका अवधिदर्शनिनो, देवनारककतिपयगर्भजतिर्यकपश्शेन्द्रियमनुष्याणामेव तद्भावात्, चक्षुर्दर्शनिनोऽसङ्ख्येयगुणाः, संमूच्छिमतिर्यकपञ्चेन्द्रियचतुरिन्द्रियाणामपि तस्यभावात्, केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात, तेभ्योऽचक्षुर्दशनिनोऽनन्तगुणाः, एकेन्द्रियाणामप्यचक्षुर्दशनित्वात् ॥ मू. (385) अहवाचविहासवजीवापन्नत्ता, तंजहा-संजया असंजयासंजयासंजया नोस्ण्ज्यानोअस्ण्ज्यानोस्ण्ज्यास्ण्ज्या। संजएणंभंते!? जह0 एक समयं उक्को0 देसूणा पुचकोडी, असंजयाजहाअन्नाणी, संजयासंजतेजह अंतोमु0uko0 देसूणापुचकोडी, नोसंजतनोअसंजयनोसंजयासंजए सातीए अपञ्जवसिए, संजयस्स संजयासंजयस्स दोण्हवि अंतरंजह0 अंतोमु0 uko0 अवटुपोग्गलपरियह देसूणं, असंजयस्स आदिदुवे नत्यि अंतरं, सातीयस्स सपञ्जवसियस्स जह0 एकं sa0 uko0 देसूणा पुब्वकोडी, cautthagassa natyi aNtrN| ___ appabahu0 सव्वत्योवा संजयासंजया संजया असंखेजगुणा नोसंजयनोअसंजयनोसंजयांजया अनंतगुणा असंजया अनंतगुणा । / सेत्तं चउबिहा सव्वजीवा प्न्न्ता॥ वृ. 'अहवेऽत्यादि, अथवा प्रकारान्तरेण सर्वजीवाश्चतुर्विधाः प्रजाप्तास्तद्यथा-संयताः असंयताः संयतासंयता: नोसंयतानोअसंयतानो स्ण्य्तास्ण्य्ताः। कायस्थितिमाह-'संजएणंभंते!' इत्यादि, संयतोजघन्यत एकसमय,सर्वविरतिपरिणामसमयानन्तरसमय एव कस्यापि मरणात्, उत्कर्षतो देशोना पूर्वकोटी, असंयतस्त्रिविधः-- अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितोयोनजातुचिदपि संयमं प्राप्स्यति, अनादसपर्यवसितो यः संयम लप्स्यति, लब्धेन च तेनैव संयमने सिद्धिं गन्ता, सादिसपर्यवसितोसर्वविरतर्देशविरतेर्वा परिभ्रष्टः,सहि सादि नियमभाविसपर्यवसितत्वापेक्षया चसपर्यवसितः, सचजघन्येनान्तर्मुहूर्त, तावता कालेन कस्यापि संयतत्वलाभात् 'तिण्हं सहस्स 932 Page #501 -------------------------------------------------------------------------- ________________ 498 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/3/385 puhutta'mityAdi वचनात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनं, संयतासंयतो जघन्येनान्तर्मुहूर्त, संयतासंयतत्वप्रतिपत्तेः भगबहुलतया जघन्यतोऽप्येतावन्मात्रकालप्रमाणत्वात्, उत्कर्षतो देशोनापूर्वकोटी, वालकाले तदभावात्, त्रितयप्रतिषेधवर्ती सिद्धः, सच साद्यपर्यवसित एव्॥ ___अन्तरमाह-संजयस्स णमित्यादि, संयतस्य जघन्येनान्तरमन्तर्मुहूर्त, तावता कालेन पुनः कस्यापि संयतत्वलाभात्, उत्कर्षतोऽनन्तरं कालं, अनन्ता उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्ट्स पुद्गलपरावर्त देशोनम्, एतावतः कालादूर्द्ध पूर्वमवाप्तसंयमस्य नियमतः संयमलामात्, अनाद्यपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं, तस्य प्रतिपातासम्भवात्, सादिसपर्यवसितस्य जघन्यत एक समयं, स चैकसमयः प्राग्व्यावर्णितः संयतमसमयः, एवमुत्क्षतो देशोनापूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालस्य संयतासंयतकालस्य वा उत्कर्षतोऽप्येतावप्रमाणत्वात्, संयतासंयतस्य जघन्यतोऽन्तर्मुहूर्त, तद्भावपाते एतावता कालेन तल्लाभसिद्धेः, उत्कर्षतः संयतवत, त्रितयप्रतिषेधवर्तिनः सिद्धस्य साधपर्यवसितस्य नास्त्यन्तरं अपर्यवसिततया सदा त्द्भावाप्रित्यागात्। अल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका जीवाः संयताः, सङ्ख्येयकोटीकोटीप्रमाणत्वात्, संयतासंयता असङ्ख्येयगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् । उपसंहारमाह-'setta'mityAdi । उक्ताश्चतुर्विधाः सर्वजीवाः, सम्प्रति पञ्चविधानाह तृतीया सर्वजीवाप्रतिपत्तिः समाप्ता -चतुर्थी सर्वजीवा प्रतिपत्तिः:मू. (186) तत्य जे ते एवमाहंसु पंचविधा सव्वजीवा पन्नत्ता ते एवमाहंसु, तंजहा-कोहकसायी मानकसायी मायाकसायी लोभकसायी अक्सायी। कोहकसाई मानकसाई मायाकसाई णं जह0 अंतो0 उक्को0 अंतोमु0, लोभकसाइस्स जह0 एकंस0 उक्को0 अंतो0, अकसाईदुविहे जहा हेतु॥कोह्क्साईमान्क्साईमायाक्साईन्न्ण् अंतरं जह0 eko0 sa0 उक्को0 अंतो0 लोहकसाइस्स अंतरं जह0 अंतो0 उक्को0 अंतो0, अकसाई तहा जहा हेट्ठा । अप्पाबहु वृ. 'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः पञ्चविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तघया धकषायिणोमानकषायिणोमायाकषयिणो lomkssaayinno'kssaayinnshc| अमीषां कायस्थितिमाह-'कोहकसाईगंभंते' इत्यादि, क्रोधकषायी जघन्येनैकं संमयं, स चोपशमश्रेणेः प्रतिपतन् लोभकषायोदयप्रथमसमयानन्तरं मृतः प्रतिपत्तव्यो, मरणसमये कस्यापि क्रोधाधुदयसम्भवात्, क्रमेण प्रतिपतनं हि मरणाभावे न तु मरणेऽपीति, उत्कर्षतोऽन्तर्मुहूर्त, अकषायी द्विविधः-साद्यपर्यवसितः केवली, सादिसप्यवसित उपशान्तकषायः, स च जघन्येनैकं समयं द्वितीये समये मरणतः क्रोधाधुदयेन सकषायत्वप्राप्तेः, उत्कर्षतोऽन्तर्मुहूर्तमुपशान्त- मोहगुणस्थानककालस्यैतावत्प्रमाणत्वादित्येके, अन्ये . Page #502 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - सर्व0, प्रतिपत्तिः 4, 499 त्वमिदधति-जघन्यतोऽप्यन्तर्मुहूर्त, न लोभोपशमप्रवृत्तस्यान्तेऽन्तर्मुहूर्तादधो मरणमिति वृद्धावादात्, उत्कर्षतोऽप्यन्तर्मुहूर्तमुपशान्त-मोहगुणस्थानककालस्योत्कर्षतोऽप्येतावन्मात्रत्वात्, नवरंजघन्यपदादुत्कृकृटपदं विशेषाधिक-मवसातव्यं,युक्तंचैतत् सूत्रकृतोऽभिप्रायेणप्रतिभासते, लोभकषायिणो जघन्यत उत्कर्षत-श्चान्तर्मुहूर्तान्तराभिधान्त, वस्यति च-"लोभकसायैस्स जह0 अंतो0 उक्कोसेणवि अंतोमुत्त-maMtara"miti । / साम्प्रतमन्तरमाह-कोहकसाइस्सणं मंते!' इत्यादि, क्रोधकषायिणोऽन्तरंजघन्येनैकं समयं, तदपशमसमयानन्तरं मरणे भूयः कस्यापि तदुदयात्, उत्कर्षतोऽन्तर्मुहूर्त, एवं मानकषायिमायाकषायिसूत्रेअपिवक्तव्ये,लोभकषायिणो जघन्येनोत्कृष्टेनाप्यन्तर्मुहूर्तनवरमुत्कृष्टं बृहत्तरमवसातव्यम्, अकषायिणः साद्यपर्यवसतिस्य नास्त्यन्तरं अपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, तावताकालेन भूयः श्रेणिलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यःकालतः, क्षेत्रतोऽपार्द्धपुद्गलरावर्तदेशोनं, पूर्वमनुभूताकषायित्वस्यैतावता कालेन भूयो नियमेनाकषायित्वभावात् । मू. (387) अकसाईणो सव्वत्थोवा मानकसाई तहा अन्ण्त्गुन्ना। कोहे माया लोभे विसेसमहिया मुणेतव्वा । / वृ. अल्पबहतुवचिन्तायां सर्वस्तोका अकषायिणः, सिद्धानामेवाकषयातिता, तेभ्यो मानकषायिणोऽनन्तगुणाः, निगोदजीवानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, तेभ्यः क्रोधकषायिणो विशेषाधिकाः, क्रोधकषायोदयस्य चिरकालावस्थायित्वात्, एवं तेभ्योमायाकषायिणोविशेषाधिकाः, तेभ्यो लोभकषायिणो विशेषाधिकाः, मायालोभोद्य्योचिर्त्र्कालाव्स्थायित्वात्। मू. (388) अहवा पंचविहा सव्वजीवा पन्नत्ता, तंजहा-नेरइया तिरिक्खजोणिया मणस्सा देवा सिद्धा। संचिट्ठणांतराणिजह हेट्टा भणियाणि अप्पाबह0 थोवामणस्सा नेरइया असंखेजगुणा देवा असंखेजगुणा सिद्धा अनंतगुणा तिरियाअनंतगुणा |सेत्ण् पंचविहासव्वजीवा प्न्न्ता॥ वृ.अहवेत्यादि, अथवा प्रकारान्तरेणपञ्चविधाः सर्वजीवाःप्रज्ञप्तास्तद्यथा-नैरयिकास्ति बञ्चो मनुष्या देवाः सिद्धाः, अमीषां कायस्थितिरन्तरमल्पबहुत्वं च प्रागेवाभिहितमिति न भूयो भाव्यते । उपसंहारमाह-'सेत्तं पंचविहा स्ब्ब्जीवाप्न्न्त्ता'॥त्देव्मुक्ताः पञ्चविधाःसर्वजीवाः, सम्प्रति षडविधानाह चतुर्थी सर्वजीवा प्रतिपत्तिः समाप्ता -पञ्चमी सर्वजीवा प्रतिपत्तिः:मू. (389) तत्थ जे ते एवमाहंसु छविहा सव्वजीवा पन्नत्ता ते एवमाहंसु, तंजहा-आभिनिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी केवलनाणी अन्नाणी, आभिणिबोहियनाणी णं भंते! आभिनिबोहियनाणित्ति कालओ केवचिरं होइ? गोयमा ! जह0 अन्तोमुहुत्तं उक्को0 छावष्टुइं सागरोवमाइं साइरेगाइं एवं सुयनाणीवि, ओहिनाणी णंभंते!0?, जह0 एकं समयंउक्को0 छावहि~ सागरोवमाइंसाइरेगाई, मनपञ्जवनाणी णं भंते !0?, जह0 एक्कं समयं उक्को0 देसूणा पुचकोडी, केवलनाणी णं भंते !0? सादीए Page #503 -------------------------------------------------------------------------- ________________ 500 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/5/389 apjjvsie| अत्राणिणो तिविहापं0 20-अनाइए वा अपावसिए अनाइए वा सपजवसिए साइए वासपज्जवसिए, तत्थ साइए सपज्जवसिएजह0 अंतो0 uko0 अनंत कालं उवलुपुग्गलपरियट्ट देसूर्न्न्। अंतरं आभिनिबोहियनाणिस्स जह0 अंतो0 उक्को0 अनंतं कालं अवई पुग्गलपरियट्टे देसूर्णएवं सुय0 अंतरं0 मनपञ्जव0, केवलनाणिणो णत्थिअंतरं, अन्नाणिसाइसपजवसियस्स जह0 अंतो0 उक्को0 छावदि सागरोवमाइं साइरेगाई|अप्पा0 सम्वत्थोवा मन0 ohi0 असंखे0 आभि0 सुय0 विसेसा0 सट्ठाणे दोवितुल्ला केव0 अनत0 अन्नाणी अन्त्गुन्ना। ___ अहवाछब्बिहा सव्वजीवा पण्णतातंजहा-एगिदियाबेदिया तेदियाचौरिदिया पंचेंदिया अनिंदिया । संचिट्ठणांतरा जहा हेत्त्त्था। अप्पाबहु-सव्वत्थोवा पंचेदियाचौरिदिया विसेसा0 तेइंदिया विसेसा0 बेदिया विसेसा0 एगिंदिया अनतगुणा अनिंदिया अनंतगुणा ॥ वृ. 'तत्येऽत्यादि, तत्र ये ते एवमुक्तवन्तः षड्विधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनः kevljnyaanino'jnyaaninshc| ___सम्प्रत्यमीषांकायस्थितिमाह-'आभिनिबोहियनाणीणं मंते!' इत्यादि, आभिनिबोधिकज्ञानी जघन्येनान्तर्मुहूर्त, सम्यक्त्वकालस्य जघन्यत एवावन्मात्रत्वात्, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, तानि च विजयादिषु वारद्वयादिगमनेन भावनीयानि, एवं श्रुतज्ञानिनोऽपि वक्तव्यं, आभिनिबोधिकश्रुतज्ञानयोः परस्पराविनाभूतत्वात्, 'जत्य आभिनिबोहियणाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिबोहियनाणं, दोवि एयाई अन्नोन्नभणुगयाइं' इति वचनात्, अवधिज्ञानि जघन्यत एकं समयं, साचैकसमयता मरणतः प्रतिपातेन मिथ्यात्वगमनतोवा विभङ्गज्ञानभावतः प्रतिपत्तव्या, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, तान्याभिनिबोधिकज्ञानवद्भावनीयानि, मनःपर्यवज्ञानी जघन्यत एक समयं, द्वितीय समये मरणतः प्रतिपातात्, उत्कर्षतो देशोना पूर्वकोटी, चारित्रकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात्, केवलज्ञानी saadypryvsitH॥ अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपयवसितश्च, तत्रयोऽसौ सादिसपर्यवसितोऽसौजघन्येनान्तर्मुहूर्त, ततऊर्ध्वं कस्यापि सम्यक्त्वकालभतो भूयोऽपि ज्ञानित्वभावात्, उत्कर्षतोऽनन्तं कालं यावदपार्द्ध देशोनं पुद्गलपरावत, ज्ञानित्वात्परिभ्रष्टस्यैतावता कालेन नियमतो भूयोऽपि ज्ञ्यानित्व्भावात्॥ ____ अन्तरचिन्तायामाभिनिबोधिकज्ञानिनो जघन्येनान्तरमन्तर्मुहूर्त, कस्याप्येतावत्कालेन भूयोऽप्याभिनिबोधिकज्ञानित्वभावात्, उत्कर्षतोऽनन्तकालं यावदपार्द्ध पुद्गल परावर्तदेशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्यवसितत्वान्नास्त्यन्तरं, अज्ञानिनोऽनाद्यपर्यवसितस्यनास्त्यन्तरंअपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं भूयस्तभावायोगात्, पुनरज्ञानित्वं हि भवत् सादिसपर्यवसितं भवतिन त्वनादिसपर्यवसितं, सादिसपर्यवसितस्यजघन्यतोऽन्तर्मुहूर्त, तावताकालेन भूयोऽपिकस्याप्यज्ञानित्वप्राप्तेः, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि । Page #504 -------------------------------------------------------------------------- ________________ प्रतिपत्ति: सर्व0, प्रतिपत्तिः 5 501 अल्पबहुत्वचिन्तायां सर्वस्तोका मनःप्रयवज्ञानिनश्चारित्रिणामेव केषाञ्चत्तिद्भावात् 'तं संजयस्स सव्वप्यमायरहियस्सविविधरिद्धिमतो' इति वचनात्, तेभ्योऽवधिज्ञानिनोऽसङ्ख्यातगुणाः, देवनारकाणामप्यवधिज्ञानभावात्, तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च द्वयेऽपि विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, आभिनिबोधिक श्रुतज्ञानयोः परस्प राविनाभावात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽज्ञानिनोनन्तगुणाः, वनस्पतिकायानां सिद्धेभ्योऽप्यनन्तत्वात् । 'अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण षड्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - एकेन्द्रिया द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया अनिन्द्रियाः । एतेषां कार्यस्थितिरन्तरमल्पबहुत्वं प्रागेव भावितम् ॥ यू. (390) अहवा छव्विहा सव्वजीवा पन्नत्ता तंजहा - ओरालियसरीरी वेउव्वियसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी । ओरालियसरीरी णं भंते! कालओ केयचिरं होइ ?, जहन्नेणं खुड्डागं भवगहणं दुसमऊणं, उक्कोसेणं असंखिज्जं कालं जाव अंगुलस्स असंखेजतिभागं, वेउव्वियसरीरी जह0 एक समयं उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमब्महियाई, आहारगसरीरी जह0 अंतो0 उ अंतो0 तेयगसरीरी दुविहें - अनादीए वा अपज्जवसिए अनादीए वा सपज्जवसिते, एवं कम्मगसरीरीवि, असरीरी सातीए अपज्जवसिते । " अंतरं ओरालियसरीरस्स जह0 एक्कं समयं उक्को0 तेत्तीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई, वेउव्वियसरीरस्स जह0 अंतो0 उक्को0 अनंतं कालं वणस्सतिकालो, आहारगस्स सरीरस्स जह0 अंतो0 उक्को0 अनंत कालं जाव अवडुं पोग्गलपरियट्टं देसूणं, तेय0 कम्मसरीरस्स य दुहवि नत्थि अंतरं ॥ अप्पा बहु0 सव्वत्थोवा आहारगसरीरी वेउव्वियसरीरी असंखेज्जगुणा ओरालियसरीरी असंखेज्जगुणा असरीरी अनंतगुणा तेयाकम्मसरीरी दोवि तुल्ला अनंतगुणा । सेत्तं छव्विहा सव्वजीवा पन्नत्ता ॥ बृ. 'अहवे' त्यादि, 'अथवा' प्रकारान्तरेण षड्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - औदारिकशरीरिणः वैक्रियशरीरिणः आहारकश0: तैजसश0 कार्मणशरीरिणः अशरीरिणश्च । अमीषां कायस्थितिमाह- 'ओरालियसरीरीणं भंते' इत्यादि, औदारिकशरीरी जघन्यतः क्षुल्लकभवग्रहणं द्विसमयोनं, विग्रहे आद्यरोर्द्वयोः समययोः कार्मणशरीरित्वात्, उत्कर्षतोऽसङ्घयेयं कालं तावन्तं कालमविग्रहेणोत्पादसम्भवात् । वैक्रियशरीरी जघन्येनैकं समयं, विकुर्वणासमयानन्तरसमये एव कस्यापि मरणसम्भवात्, उत्कर्षतस्त्रिंयस्त्रशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यदिकानि तानि चैवं कश्चिच्चारित्रवान् वैक्र यशरीरं कृत्वाऽन्तर्मुहूर्तं जीवित्वा स्थितिक्षयादविग्रहेणानुत्तरसुरेषूपजायते, आहारकशरीरी जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्तं, तैजसशरीरी कार्मणशरीरी च प्रत्येकं द्विविधःअनाद्यपर्यवसितो यो न मुक्ति गन्ता, अनादिसपर्यवसितो मुक्तिगामी, अशरीरी साद्यपर्यवसितः अन्तरचिन्तायामौदारिकशरीरिणोऽन्तरं जघन्यत एकः समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः, प्रथमे समये कार्मणशरीरोपेतत्वात्, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, उत्कृष्टो वैक्रियकाल इति भावः, वैक्रियशरीरिणोऽन्तरं जघन्यतोऽन्तर्मुहूर्तं Page #505 -------------------------------------------------------------------------- ________________ 502 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/5/390 सकृद्वैक्रियकरमे एतावताकालेन पुनक्रियकरणात्मानवदेवेषु भावात्, उत्कर्षतोवनस्पतिकालः प्रकट एव, आहारकशरीरिमो जघन्येनान्तर्मुहूर्त, सकृत्करणे एतावता कालेन पुनः करणात, उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त, तैजसकार्मणशरीरयोर्द्विधाऽपि नास्त्य्न्त्र्ण्। ___ अल्पबहुत्वचिन्तयां सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपृथक्त्वेन प्राप्यमाणत्वात, तेभ्यो वैक्रियशरीरिणोऽसङ्खयेयगुणाः, इहानन्तानामपिजीवानांयस्मादेकमौदारिकं शरीरंततःस एक औदारिकशरीरी परिगृह्यतेततोऽसद्धयेयगुणाएवौदारिकशरीरिणो नानन्तगुणाः, आह च मूलटीकाकार: "औदारिकशरीरिभ्योऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वात, औदारिकशरीरिणां cazIrApekSayA'saGkhyeyatvA"diti, तेभ्योऽशरीरिणोऽनन्तगुणाः, सिद्धानामनन्तत्वात, तेभ्यस्तैजसशरीरिणः कार्मणशरीरिणश्चानन्तगुणाः, स्वस्थानेतु द्वयेऽपिपरस्परंतुल्याः, तैजसकार्मणयोः परस्पराविनाभावात्, इह तैजसशरीरं कार्मणशरीरं च निगोदेष्वपि प्रतिजीवं विद्यत इति सिद्धेभ्योऽप्य्न्न्त्गुन्न्त्व्म्|उप्स्ण्हार्माः- सेत्तं छव्विहा सव्वजीवा पन्नत्ता' |उक्ताः षड्विधाः सर्वजीवाः, सम्प्रति सप्तविधानाह पञ्चमी सर्वजीवाप्रतिपत्तिः समाप्ता - षष्ठी सर्वजीवा प्रतिपत्तिः:मू. (391) तत्थ जे ते एवमासु सत्तविध सव्वजीवा paM0 ते एवमाहंसु, तंजहापुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सतिकाइया तसकाइया अकाइया । संचिट्ठणंतराजहाहेट्ठा |अप्पाभु0 सव्वत्योवातसकाइया तेउकाइया असंखेनगुणा पुढविकाइया विसे0 Au0 विसे0 vAu0 विसेसा0 सिद्धा अनंतगुणा वणस्सैकाइया अनंतगुणा । / वृ.'तत्यजेते इत्यादि, तत्र येतेएवमुक्तवन्तः सप्तविधाःसर्वजीवाःप्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-पृथिवीकायिका अकायिकाः तेजस्कायिका वायुकायिका वनस्पतिकायिकाः त्रसकायिकाः अकायिकाश्च । पृथिवीकायिकादीनां कायस्थितिरन्तरमल्पबहुत्वं च प्रागेव भावितमिति न भूयो भाव्यते ॥ मू. (392) अहवास त्तविहा सबजीवा pa0 तंजहा-कण्हलेस्सा नीललेस्सा काउलेस्सा तेउलेस्सा पम्हलेस्सा सुक्कलेस्सा अलेस्सा। कण्हलेसे णं भंते ! कण्हलेसत्ति कालओ केवचिरं होइ, गोयमा! ja0 अंतो0 uko0 तेत्तीसंसागरोवमाइं अंतोमुत्तममहियाई, नीललेस्सेणंजह0 अंतो0 उक्को0 दस सागरोवमाई पलिओवमस्स असंखेजतिभागामहियाई, काउलेस्सेणंभंते !0, जह0 अंतो0 उक्को0 तिन्नि सागरोवमाइंपलिओवमस्स अस्ण्खेज्ज्तिभाग्म्ब्म्हियाई। तेउलेस्से गं भंते !, जह0 aM0 उक्को0 दोन्नि सागरोवमाइं पलिओवमस्स असंखेजइभागमभहियाई, पम्हलेसे णं भंते ! जह0 अंतो0 उक्को0 दस सागरोवमाई अंतोमुत्तमब्भहियाई, सुक्कलेसे णं भंते !0?, जहन्त्रेणं अंतो0 उक्कोसेणं तित्तीसं सागरोवमाई अंतोमुत्तमभहियाई, अलेस्से णं भंते ! सादीए apjjvsite। कण्हलेसस्स णं भंते ! अंतरं कालओ केवचिरं होति ?, जह0 अंतो0 उक्को0 तेतीसं Page #506 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - सर्व0, प्रतिपत्तिः 6 503 सागरोवमाइं अंतोमुहुत्तम0, एवं नीललेसस्सवि, काउलेसस्सवि, तेउलेसस्स णं भंते ! अंतरं kA0 ?, जह0 अंतो0 उक्को0 वणस्सतिकालो, एवंपम्हलेस्सवि सुक्कलेसस्सवि दोण्हवि एवमंतरं, अलेसरस णं भंते ! अंतरं कालओ0 ?, गोयमा ! सादीयस्स अपज्जवसियस्स नत्थि अंतरं । एतेसि णं भंते! जीवाणं कण्हलेसाणं नीललेसाणं काउले 0 teu0 पम्ह0 सुक्क0 अलेसाण य कयरे 210, गोयमा ! सव्वत्थोवा सुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखिज्जगुणा अलेस्सा अनंतगुणा काउलेस्सा अनंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया । सेत्तं सत्तविहा सव्वजीवा पत्रत्ता ॥ वृ. 'अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण सर्वजीवाः सप्तविधाः प्रज्ञप्तास्तद्यथा - कृष्णलेश्याः नीललेश्याः कापोतले श्याः तेजोलेश्याः पद्मलेश्याः सुक्ललेश्याः अलेश्याः । साम्प्रतमेतेषां कार्यस्थितिमाह 'कण्हलेसे णं भंते !' इत्यादि, कृष्णलेश्या जघन्यतोऽन्तर्मुहूर्त, तिर्यङ्गमनुष्याणां कृष्णलेश्याया अन्तर्मुहूर्त्तावस्थायित्वात्, उत्कर्षतस्त्रियस्त्रशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि, देवनारका हि पाश्चात्यभवगतचरमान्त- मुहूर्त्तादारभ्याग्रे तनभवगतप्रथमान्तर्मुहूर्त्त यावदवस्थितलेश्याकाः अधः सप्तमपृथिवीनारकाश्च कृष्णलेश्याकाः पाश्चात्याग्रेतनभवगतचरमादिमान्तर्मुहूर्ते द्वे अप्येकमन्तर्मुहूर्त, तस्यासङ्ख्यातभेदात्मकत्वात् तत उपपद्यन्ते कृष्णलेश्याकस्यान्तर्मुहूर्त्ताभ्यधिकानि त्रयस्त्रिंशत्सागरोप0 / नीलेश्याको जघन्यतोऽन्तर्मुहूर्तं तच्च प्राग्वत्, उत्कर्षतो दश सागरोपमाणि पल्योपमासमयेयभागाधिकानि, धूमप्रभाप्रथमप्रस्तटनारकाणां नीललेश्याकानामेतावत्स्थितिकत्वात्, पाश्चात्याग्रेतनभवगते च चरमादिमान्तर्मुहूर्ते पल्योपमासङ्घयेयभागान्तः प्रविष्टे न पृथग्विवक्षिते, कापोतलेश्याको जघन्येनान्तर्मुहूर्तं प्राग्वत्, उत्कर्षतस्त्रीणि सागरोपमाणि पल्योपमासङ्घयेयभागाभ्यधिकानि, वालुकाप्रथमप्रस्तटगतनारकाणां कापोतलेश्याकानामेतावस्थितिकत्वात्, तेजोलेश्याको जघन्येनान्तर्मुहूर्तं तथैव उत्कर्षतो द्वे सागरोपमे पल्योपमासङ्घयेयभागाभ्यधिके, ते चेशानदेवानामवसातव्ये, पद्मलेश्याको जघन्येनान्तर्मुहूर्तं प्राग्वत्, उत्कर्षतो दश सागरोपमाणि अन्तर्मुहूर्त्ताभ्यदिकानि तानि ब्रह्मलोकवासिनां देवानामवसातव्यानि, शुक्ललेश्याको जघन्यतोऽन्तर्मुहूर्तं प्राग्वत्, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि तानि चानुत्तरसुराणां प्रतिपत्तव्यानि तेषां शुक्ललेश्याकत्वात् ॥ अन्तरचिन्तायां कृष्णलेश्याकस्यान्तरं जघन्यतोऽन्तर्मुहूर्तं तिर्यङ्मनुष्याणामन्तर्मुहूर्तेन लेश्यापरावर्त्तनात्, उत्कर्षतस्त्रियस्त्रशत्सागरोपमाण्यन्तर्मुहूर्त्ताभ्यधिकानि, शुक्ललेश्योत्कृष्टकालस्य कृष्णले श्यान्तरोत्कृष्टकालत्वात्, एवं नीललेश्याकापोतलेश्ययोरपि जघन्यत उत्कर्षतश्चान्तं वक्तव्यं, तेजः पद्मशुक्लानामन्तरं जघन्यतोऽन्तर्मुहर्त्तमुत्कर्षतो वनस्पतिकालः, लान्तकादिदेवानां पर्याप्तगर्भव्युत्क्रान्तिककतिपयपञ्चेन्द्रियतिर्यङ्गनुष्याणांच पद्मलेश्याकत्वात्, अथ लान्तकादिदेवेभ्यः सनत्कुमारादिकल्पन्त्रयवासिनो देवा असङ्ख्यातगुणाः ततः शुक्ललेश्येभ्यः पद्मलेश्या असङ्ख्यातगुणा- प्राप्नुवन्ति, कथं सङ्घयेयेगुणा उक्ताः ? उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानां सनत्कुमारादिकल्पत्रयवासिभ्योऽसङ्घयेयगुणानां पञ्चेन्द्रियतिरश्चा शुक्ललेश्या, ततः पद्मलेश्याकाः शुक्ललेश्याकेभ्यः सङ्ख्येयगुणाः, तेजोलेश्याकाः देभ्योऽपि सङ्घयेयगुणाः, तेभ्योऽपि सङ्घयेयगुणेषु तिर्यक्पञ्चेन्द्रियमनुष्येषु भवनपतिव्य Page #507 -------------------------------------------------------------------------- ________________ 504 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/6/392 न्तरज्योतिष्कसौधर्मेशानदेवेषु च तेजोलेश्याभावात्, भावना सङ्ग्येयगुणत्वे प्राग्वत्, तेभ्योऽप्यनन्तगुणा अलेश्याः, सिद्धानामनन्तत्वात्, तेभ्योऽपि कापोतलेश्या अनन्तगुणाः, सिद्धेभ्योऽप्यनन्तगुणानां वनस्पतिकायिकानांकापोतलेश्यावतांसद्भावात, तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, क्लिष्ठतराध्यवसायानां प्रभूततराणां सद्भावात् । उपसंहारमाह-'सेत्तं सत्तविहा सव्वजीवा पन्नत्ता' / उक्ताः सप्तविधाः सर्वजीवाः, साम्प्रतमष्टविधानाह षष्ठी सर्वजीवा प्रतिपत्तिः समाप्ता - सप्तमी सर्वजीवा प्रतिपत्तिः:मू.(393) तत्थ जे ते एवमाहंसु अट्टविहा सव्वजीवा पन्नत्ता ते णं एवमाहंसु, तंजहाआभिनिबोहियनाणी सुय0 ohi0 मन0 केवल0 मतिअत्राणी सुयान्नाणी विभंगान्नाणी आभिनिबोहियनाणी णं भंते ! आभिनिबोहियनाणीति कालओ केवचिरं होति?, गोयमा ! जह0 अंतो0 uko0 छावहिसागरोवमाइं सातिरेगाइं सातिरेगाई, मनपञ्जवणाणी णं मंते !0? जह0 एक sa0 उक्को0 देसूणा पुब्बकोडी । केवलनाणी णं भंते!? सादीए अपञ्जवसिते, मतिअन्नाणी गंभंते !0? मैअन्नाणी तिविहे पन्नत्तेतं0 अणाइए वा अपजवसिए अनादीएवासपजवसिएसातीएवा सपजजवसिते, तत्थणजे से सादीए सपज्जवसिते से जह0 अंतो0 उक्को0 अनंतं कालं जाव अवई पोग्गलपरियट्ट देसूणं, सुयान्नाणी एवं चेव्। विभंगान्नाणी गं मंते ! विभंग0 जह0 एवं समयं u0 तेतीसं सागरोवमाइं देसूणाए पुब्बकोडीए अम्हियाई। आमिनिबोहियनाणिस्सणंभंते! अंतरंकालओ0?, जह0 अंतो0 उक्को0 अनंतं कालं जाव अवलुपोग्गलपरियट्ट देसूणं, एवंसुयनाणिस्सवि, ओहिनाणिस्सवि, मनपञ्जवनाणिस्सवि, केवलनाणिस्सणं भंते ! अंतरं0?, सादीयस्स अपञ्जवसियस्स natyi aNtrN। मैअन्नाणिस्सणंभंते! अंतरं0?, अनादीयस्सापजवसियस्स नत्यि अंतरं, अनादीयस्स सपञ्जवसियस्स नथिअंतरं, सादीयस्स सपज्जवसियस्सजह0 अंतो0 उक्को0 छावहिं सागरोवमाई सातिरेगाई, एवं सुयान्नाणिस्सवि, विभंगनाणिस्सणं भंते! अंतरं0?, जह0 अंतो0 उक्को0 व्न्न्स्स्तिकालो। एएसिणंभंते! आभिनिबोहियनाणीणंसुयनाणि ohi0 मन0 केवल0 मैअन्नाणिक सुयान्नाणि0 विभंगनानीणय कतरे0?, गोयमा! सव्वत्योवाजीवा मनपज्जवनाणि ओहिनाणि असंखेजगुणा आभिनिबोहियनाणी सुयनाणी एए दोवि तुल्ला विसेसाहिया, विभंगनाणी असंखिजगुणा, केवलनाणी अनंतगुणा, मैअन्नाणी सुयान्नाणी य दोवि तुल्ला अनंतगुणा वृ. 'तत्थेऽत्यादि, तत्र ये ते एवमुक्तवन्तोऽष्टविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनोमनःपर्यवज्ञानिनः केवलज्ञानिनो मत्यज्ञानिनः श्रुताज्ञानिनो vibhnggjnyaaninshc| कायस्थितिचिन्तायामाभिनिबोधिकज्ञानीजघन्येनान्तर्मुहूर्तमुत्कर्षतःषट्षष्टिसागरोपमाणि Page #508 -------------------------------------------------------------------------- ________________ प्रतिपत्ति: सर्व0, प्रतिपत्तिः 7 - 505 सातिरेकाणि, एवं श्रुतज्ञान्यपि, अवधिज्ञानी जघन्यत एकं समयमुत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, मनः पर्यवज्ञानि जघन्यत एकं समयमुत्कर्षतो देशोना पूर्वकोटी, केवलज्ञानी साद्यपर्यवसितः, मत्यज्ञानी त्रिविधस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्धं पुद्गलपरावर्त्त देशोनं, एवं श्रुताज्ञान्यपि, विभङ्गज्ञानी जघन्येनैकं समयं द्वितीयसमये मरणतः प्रतिपाते सम्यक्त्वलाभतो ज्ञानभावेन वा विभङ्गाभावात्, उत्कर्षतस्त्रिंयत्रशत्सागरोपमाणि देशोनया पूर्वकोटयाऽभ्यधिकानि तानि च सुप्रतितानी, अप्रतिपतितविभङ्गानां धन्वन्तरिप्रमुखाणां बहूनां सप्तमपृथिवीनरकगमनश्रवणात् । अनन्तरचिन्तायामाभिनिबोधिकज्ञानिनोऽन्तरं वक्तव्यं, केवलज्ञानिनः जघन्येनान्तर्मुहूर्तमुत्कर्षतः षट्षष्टि सागरोपमाणि, विभङ्गज्ञानिनो जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं वनस्पतिकालः । अल्पबहुत्वचिन्तायां सर्वस्तोका मनः पर्यवज्ञानिनः, तेभ्योऽवधिज्ञानिनोसङ्घयेयगुणाः, तेभ्योऽप्याभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽपि विभङ्गज्ञानिनोऽसङ्घत्येयगुणाः, मिध्याध्शां प्राभूतत्यात्, एतेभ्योऽपि केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽपि गत्यज्ञानिनः श्रुताज्ञानिनश्च प्रत्येकमनन्तगुणाः, स्वस्थाने तु परस्परं तुल्याः, भावना सर्वत्रापि प्राग्वत्, केवलं सूत्रपुस्तकेष्वतिसङेप इति विवृतं मू. (394) अहवा अट्ठविहा सव्वजीवा पन्नत्ता, तंजहा-नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा । नेरइए णं भंते! नेरइयत्ति कालओ केवचिरं होति ?, गोयमा ! जहन्नेणं दस वाससहस्साई u0 तेत्तीसं सागरोवमाई, तिरिक्खजोणिए णं भंते! 02, जह0 अंतोमु0 उक्को0 वणस्सतिकालो तिरिक्खजोगिणी णं भंते !0 ?, जह0 अंती0 उक्को0 तिनि पतिओवमाई पुव्वकोडिपुहुत्तमब्भहियाई, एवं मणूसे मणूसी, देवे जहा नेरइए, देवी णं भंते! 0?, जह0 दस वाससहस्साइं u0 पणपन्नं पलिओवमाई, सिद्धे णं भंते! सिद्धेत्ति0 ?, गोयमा ! सादीए अपजवसिए नेरइयस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह0 अंतो0 उक्को0 वणस्सतिकालो, तिरिक्खजोणियस्स णं भंते ! अंतरं कालओ0 ?, जह0 अंतो0 उक्को0 सागरोवमसतपुहुत्तं सातिरेगं । तिरिक्खजोणिणी णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! जह0 अंतोमुहुत्तं उक्को0 वनस्पतिकालो, एवं मणुस्सस्सवि मणुस्सीएवि, देवस्सवि देवीएवि, सिद्धस्स णं भंते! अंतरं सादीयस्स अपज्जवसियस्स नत्थि अंतरं । एतेसि णं भंते! नेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणिणीणं मणूसाणं मणूसीणं देवाणं देवीणं सिद्धाण य कयरे0 ?, गोयमा ! सव्वत्थोवा मणुस्सीओ मणुस्सा असंखेज्जगुणा नेरइया असंखिजगुणा तिरिक्खजोणिणीओ असंखिज्जगुणाओ देवा संखिज्जगुणा देवीओ संखेजगुणाओ सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा । सेत्तं अट्ठविहा सञ्चजीवा पन्नत्ता ॥ वृ. 'अहवेऽत्यादि, ' अथवा ' प्रकारान्तरेण अष्टविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथानैरयिकास्तिर्यग्योनास्तिर्यग्योन्यो मनुष्या मनुष्यो देवा देव्यः सिद्धाः । Page #509 -------------------------------------------------------------------------- ________________ 506 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/7394 तत्र नैरयिकादीनांदेवीपर्यन्तानांकायस्थितिरन्तरंचसंसारसमापन्नसप्तविधप्रतिपत्ताविव, . सिद्धस्तु कायस्थितिचिन्तायां साद्यपरियवसितः, अन्तरचिन्तायां नास्त्यन्तरं । अल्पबहुत्वं,सर्वस्तोकामनुष्याः, सङ्घयेयकोटीकोटीप्रमाणत्वात, ताभ्योमानुष्योऽसङ्ख्येयगुणाः, श्रेण्यसङ्खयेयभागप्रमाणत्वात्, तेभ्यो नैरयिकाअसङ्ख्येयगुणाः,तेभ्यस्तिर्यग्योन्योऽसयेयगुणाः,ताभ्यो देवाः सङ्ख्येयगुणाः, तेभ्यो देव्यः सङ्ख्येयभागप्रमाणत्वात्,तेभ्यो नैरयिका असङ्घयेयगुणाः, तेभ्यस्तिर्यग्योन्योऽसङ्ख्येयगुणाः, ताभ्यो देवाः सङ्ख्येयगुणाः, तेभ्यो देव्यः सङ्ख्येयगुणाः, युक्ति सर्वत्रापि संसारसमापनसप्तविधप्रतिपत्ताविव, देवीभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः । उपसंहारमाह-'सेत्तं अट्ठविहा सव्वजीवा पनत्ता' उक्ताअष्टविधाः सर्वजीवाः, सम्प्रति नवविधानाह सप्तमी सर्वजीवा प्रतिपत्तिः समाप्ता - अष्टमी सर्वजीवा प्रतिपत्तिः:मू. (395)तत्यगंजेतेएवमाहंसुनविधा सम्बजीवापं0 तेणंएवमासु, तंजहा-एगिदिया बैंदिया तेदिया उरिदिया नेरइया पचेदियतिरिक्खजोणिया मणूसा देवा सिद्धा एगिदिएणं भंते! एगिदियत्तिकालओ केवचिरं होइ?, गोयमा! जह0 अंतोमु0 उक्को0 वणस्स0, बेदिएणं भंते ! जह0 अंतो0 उक्को0 संखेनं कालं, एवं तेइंदिएवि, cau0, नेरइया णं भंते !02 जह0 दस वाससहस्साई उक्को0 तेत्तीसं साग्रोव्माई॥ पंचेंदियतिरिक्खजोणिए णं भंते ! जह0 अंतो0 उक्को0 तिन्नि पलिओवमाई पुचकोडिपुत्तममहियाई, एवं मणूसेवि, देवा जहा नेरइया, सिद्धे णं भंते !02? सादीए apjjvsie। एगिदियस्सणंभंते! अंतरंकालओ केवचिरं होति?, गोयमा! जह0 अंतो0 उक्को0 दो सागरोवमसहस्साई स्ण्खेज्वास्म्ब्म्हियाई। बेदियस्स णं भंते ! अंतरं कालओ केवचिरं होति ?, गोयमा ! जह0 अंतो0 उक्को0 वणस्सतिकालो, एवं तेंदियस्सवि चौरिदियस्सवि नेरयस्सवि पंचेंदियतिरिक्खजोणियस्सवि मणूसस्सवि देवस्सवि सव्वेसिमेवं अंतरं भाणियव्वं, सिद्धस्स णं भंते ! अंतरं कालओ0? सादीयस्स apajjavasiyassa natthi aNtrN| एतेसिणं भंते ! एगिदियाणं बेइंदि0 तेइंदि0 चरिदियाणं नेरइयाणं पंचेदियतिरिक्खजोणियाणं मणूसाणं देवाणं सिद्धाण य कयरे 2?, गोयमा ! सम्वत्योवा मणुस्सा नेरइया असंखेनगुणा देवा असंखेनगुणा पंचेदियतिरिक्खजोणियाअसंखेजगुणा चौरिदिया विसेसाहिया तेइंदिया विसेसाहिया बेंदिया विसे0 सिद्धा अनंतगुणा एमिंदिया अनंतगुणा ॥ वृ. 'तत्थे त्यादि, तत्र येते एवमुक्तवन्तो नवविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रिया नैरयिकास्तिर्यग्योनिका मनुष्या देवाः सिद्धाः ___ अमीषां कायस्थितिचिन्तायामेकेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, द्वीन्द्रियस्य जघन्यतोऽन्तर्मुहुर्तमुत्कर्षतः सङ्खयेयंकालं, एवं त्रीन्द्रियचतुरिन्द्रिययोरपि वक्तव्यं, नैरयिकस्यजघन्यतोदश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि,तिर्यग्योनकपञ्चेन्द्रियस्य Page #510 -------------------------------------------------------------------------- ________________ प्रतिपत्ति: सर्व0, प्रतिपत्तिः 8 जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, एवं मनुष्यस्यापि, देवानां यथा नैरयिकाणां । अन्तरचिन्तायामेकेन्द्रियस्य जघन्यमन्तर्मुहूर्त्तमुत्कर्षतो द्वे सागरोपमसहन द्वित्रिचतुरिन्द्रियनैरयिकतिर्यक्पञ्चेन्द्रियमनुष्यदेवानां जघन्यतः प्रत्येकमन्त सङ्घयेयवर्षाभ्यधिके, मुहूर्तमुत्कर्षतो वनस्पतिकालः सिद्धस्य सादूपर्यवसितस्य नास्त्यन्तरं । अल्पबहुत्वचिन्तायां सर्वस्तोका मनुष्या नैरयिका असङ्घयेयगुणाः देवा असङ्घयेयगुणाः तिर्यक्पञ्चेन्द्रिया असत्येयगुणाः चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विसेशाधिकाः द्वीन्द्रिया विशेषाधिकाः सिद्धा अनन्तगुणाः एकेन्द्रिया अनन्तगुणाः ॥ पू. (396) अहवा नवविधा सव्वजीवा पन्नत्ता, तंजहा-पढमसमयनेरइया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपढमसमयमणूसा पढमसमयदेवा अपढमसमयदेवा सिद्धा य । 507 पढमसमयनेरइया णं भंते!0 ?, गोयमा ! एक्कं समयं, अपढमसमयनेरइयस्स णं भंते 0 2 ?, जहनेणं दस वाससहस्साइं समऊणाई, उक्को0 तेत्तीसं सागरोवमाई समऊणाई, पढमसमयतिरिक्खजोणियस्स णं भंते ! 0?, एक समयं । अपढमसमयतिरिक्खजोणियस्स णं भंते! 0 ?, जह0 खुड्डागं भवग्गहणं समऊणं उक्को0 वणस्सतिकालो, पढमसमयमणूसे णं भंते !0, एक्कं समयं, अपढमसमयमणूस्से णं भंते ! 0 ?, जह0 खुड्डागं भवग्गहणं समऊणं उक्को0 तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाई, देवे जहा नेरइए, सिद्धे णं भंते! सिद्धेत्ति कालओ केवचिरं होति ?, गोयमा ! सादीए अपज्जवसिते पढमसमयनेरइयस्स णं भंते ! अंतरं कालओ0 ?, गोयमा ! जह0 दस वाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं वणस्सतिकालो, अपढमसमयणेरइयस्स णं भंते! अंतरं0 ?, जह0 अंतो0 उक्को0 व्न्न्स्स्तिकालो। पढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालतो0 ?, जह0 दो खुड्डागाई भवग्गहमाई समऊणाई उक्को0 वण0 / अपढमसमयतिरिक्खजोणियस्स णं भंते ! अंतरं कालतो0 ?, जह0 खुड्डागं भवग्गहणं समयाहियं u0 सागरोवमसमयपुहुत्तं सातिरेगं, पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स । अपढमसमयमणूसस्स णं भंते ! अंतरं कालओ0 ?, ja0 खुड्डागं भवग्गह0 समयाहियं u0 वण0, पढमसमयदेवस्स जहा पढमसमयनेरतियस्स, अपढमसमयदेवस्स जहा अपढमसमयनेरइयस्स, सिद्धस्स णं भंते !0, सादीयस्स अपज्जवसियस्स नत्थि अंतं । एएसि णं भंते! पढमसमयनेरइयाणं पढमस0 तिरिक्खजोणियाणं पढमसमयमणूसाण पढमस0 देवाण य कयरे0 2 ?, गोयमा ! सव्वत्थोवा पढमसमयमणूसा पढमसमयनेरइया असंखिजगुणा पढसमयदेवा असं0 पढमस0 तिरिक्खजो0 असं0 / एएसिणं भंते! अपढमस0 नेरइयाणं अपढमसमयतिरिक्खजोणि0 अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे0 2 ?, गोयमा ! सव्वत्थोवा अपढमसमयमणूसा अपढमसम0 नेरइ0 असं0 अपढमसमयदेवा asa0 अपढमसमयतिरि0 अनंतगुणा । एतेसि णं भंते! पढमस0 नेरइयाणं अपढमसम0 नेरइयाण य कयरे0 21, गोयमा ! Page #511 -------------------------------------------------------------------------- ________________ 508 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/8/396 सव्वत्थोवा पढमसमयनेरइया अपढमसमयनेरइया असंखेजगुणा, एतेसि णं भंते ! पढमसमयतिरिजोक्ख0 अपढमस0 तिरि0 जोणि0 कतरे0 ?, गोयमा! सव्व पढमसमयतिरि0 अपढमसमयतिरि0 जोणि0 अनंत0, मणुयदेव अप्पाबहुयं जहा नेरइयाणं । एतेसि णं भंते! पढमस0 rai0 पढमस0 तिरिक्खाणं पढमस0 मणूसाणं पढमसमयदेवाणं अपढमसमयनेरइ0 अपढमसमयतिरिक्खजोणि0 अपढमसमयमणूसा0 अपढमसमयदेवाणं सिद्धाण य कयरे0 2 ? गोयमा ! सव्व0 पढमस0 मणूसा अपढमस0 मणु0 असं0 पढमसमयनेरइ0 असं0 पढमसमयदेवा असंखे0 पढमसमयतिरिक्खजो0 असं0 अपढमसमयनेर0 असं0 अपढमस0 देवा असंखे0 सिद्धा अणं0 अपढमस0 तिरि0 अनंतगुणा । सेत्तं नवविहा सव्वजीवा पन्नत्ता । बृ. 'अहवेऽत्यादि, ' अथवा ' प्रकारान्तरेण नवविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथाप्रथमसमयनैरयिका अप्रथमसमयनैरयिकाः प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः प्रथमसमयदेवा अप्रथमसमयदेवाः सिद्धाः ॥ कायस्थितचिन्तायां प्रथमसमयनैरयिकस्य कायस्थितिरेकं समयं, अप्रथमसमयनैरयकस्य जघन्यतो दश वर्षसहस्राणि समयोनानि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकस्यैकं समयं, अप्रथमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयनोनमुत्कर्षतो वनस्पतिकालः, प्रथमसमयमनुष्यस्यैकं समयं अप्रथमसमयस्य जघन्यतः क्षुल्लकभवग्रहणं समयोनमुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, देवा यथा नैरयिकाः, सिद्धाः साधपर्यवसिताः । ? अन्तरचिन्तायां प्रथमसमयनैरयिकस्य जघन्यमन्तरं दशवर्षसहस्राणि अन्तर्मुहूर्त्ताम्यधिकानि, उत्कर्षतो वनस्पतिकालः, अप्रथमसमयनैरयिकस्य जघन्यतोऽन्तरंमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः प्रथमसमयतिर्यग्योनिकस्य जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्रथमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकं उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं प्रथमसमयमनुष्यस्य जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्रथमसमयमनुष्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकमुत्कर्षतो वनस्पतिकालः, प्रथमसमयदेवस्य जघन्यतो दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षतो वनस्पतिकालः, अप्रथमसमयदेवस् जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं । " सम्प्रत्यल्पबहुत्वचिन्ता, तत्राल्पबहुत्वान्यत्र चत्वारि, तद्यथा - प्रथमं प्रथमसमयनैरयिकादीनां द्वितीयप्रथमसमयनैरयिकादीनां तृतीयं प्रथमाप्रथमसमयनैरयिकादीनां प्रत्येकं, चतुर्थं सर्वसमुदायेन, तत्र प्रथममिदम् - सर्वस्तोकाः प्रथमसमयमनुष्याः, तेभ्यः प्रथमसमयनैरयिका असङ्घयेयगुणाः, तेभ्यः प्रथमसमयदेवा असह्खयेयगुणाः, तेभ्यः प्रथमसमयतिर्यग्योनिका असङ्घयेयगुणाः, नारकादिशेषगतितरयादागतानामेव प्रथमसमये वर्त्तमानानां प्रथमसमयतिर्यग्योनिकत्वात् । द्वितीयमेवम्- सर्वस्तोका अप्रथमसमयमनुष्याः, तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्योऽप्रथमसमयदेवा असङ्ख्येयगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, Page #512 -------------------------------------------------------------------------- ________________ 509 प्रतिपत्तिः - सर्व0, प्रतिपत्तिः 8 निगोद्जीवानाम्न्न्त्त्वात्। तृतीयमेवम्-सर्वस्तोकाःप्रथमसमयनैरयिका अप्रथमसमयनैरयिका असञ्जयेयगुणाः, तथा प्रथमसमयतिर्यग्योनिकाः सर्वस्तोकाः अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, तथा सर्वस्तोकाःप्रथमसमयमनुष्याः अप्रथमसमयमनुष्या असङ्ख्येयगुणाः, तथा सर्वस्तोकाः प्रथमसमयदेवाः अप्रथमसमयदेवा अस्न्ग्ख्येय्गुन्नाः। सर्वसमुदायगतं चतुर्थमेवम्-सर्वस्तोकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्या असङ्ख्येयगुणाः, तेभ्यः प्रथमसमयनैरयिका असङ्खयेयगुणाः, तेभ्योऽपि प्रथमसमयदेवा असङ्ख्येयगुणाः, तेभ्योऽपि प्रथमसमयतिर्यचोऽसद्धयेयगुणाः, तेभ्योऽपिअप्रथमसमयनैरयिका असङ्खयेयगुणाः, तेभ्योऽप्यप्रथमसमयदेवा असङ्खयेयगुणाः, तेभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽप्र्थ्म्स्म्य्तिर्य्ग्योनिकाअन्न्त्गुन्नाः|उप्स्ण्हार्माः- सेत्तं नवविहासव्वजीवा पन्नत्ता' उक्ता नवविधाः सर्वजीवाः, सम्प्रति दशविधानाह अष्टमी सर्वजीवा प्रतिपत्तिः समाप्त । - नवमी सर्वजीवा प्रतिपत्तिः:मू. (397) तत्थ णं जे ते एवमाहंसु दसविधा सव्वजीवा पन्नत्ता ते णं एवमाहंसु, तंजहा--पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सतिकाइया बिंदिया तिदिया चौरि0 पंचें अनिण्दिया। पुढविकाइएणं भंते! पुढविकाइएत्ति कालओ केवचिरं होति?, गोयमा! जह0 अंतो0 उक्को0 असंखेजंकालं असंखेजाओ उस्सप्पिणीओसप्पिणीओकालओखेत्तओअसंखेजा लोया, एवं आउतेउवाउकाइए, वणस्सतिकाइए णं भंते !02?, गोयमा ! जह0 अंतो0 उक्को0 वणस्सतिकालो, बेदिए गंभंते!0?,जह अंतो0 उक्को0 संखेजंकालं, एवंतेइंदिएविचौरिदिएवि, पंचिंदिए णंभंते!0?, गोयमा! जह0 अंतो0 उक्को0 सागरोवमसहस्सं सातिरेगं, अनिदिएणं भंते!0?, सादीए अप्न्व्सिए। पुढविकाइयस्सणंभंते! अंतरंकालओ केवचिरं होति?, गोयमा! जह0 अंतो0 उक्क0 वणस्सतिकालो, एवं आउकाइयस्स teu0 vAu0, वणस्सैकाइयस्सणं भंते! अंतरंकालओ0 जा चेव पुढविकाइयस्स संचिट्टणा, बियतियचौरिदियपंचेंदियाणं एतेसिंचउण्डंपिअंतरंजह0 अंतो0 उक्को0 वणस्सैकालो, अनिंदियस्स गंभंते! अंतरंकालओ केवचिरं होति?, गोयमा! सादीस्स apajavasiyassa natthi aNtrN| एतेसिणं भंते! पुढविकाइयाणं Au0 teu0 vAu0 वण0 बेदियाणं तेइंदियाणं चौरिं0 पंचेंदियाणं अनिंदियाण य कतरे 20? __ गोयमा ! सव्वत्थोवा पंचेदिया चतुरिदिया विसेसाहिया तेइंदि0 विसे0 बेंदि0 विसे0 तेउकाइया असंखिजगुणा पुढविकाइया vi0 Au0 vi0 vAu0 vi0 अनिंदिया अनंतगुणा वणस्सतिकाइया अनंतगुणा । / वृ. 'तत्ये त्यादि, तत्र ये ते एवमुक्तवन्तो दशविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-पृथिवीकायिकाः अप्कायिकाः तेजस्कायिकाः वायुकायिकाः वनस्पतिकायिकाः द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाः अनिन्द्रियाः, तत्रपृथिवीकायिकस्यकायस्थितिजघन्य Page #513 -------------------------------------------------------------------------- ________________ 510 जीवाजीवाभिगमौपासूत्रम् sarva0/9/397 तोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्खयेयंकालं, असङ्घयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्येया लोकाः, एवमप्तेजोवायूनामपिवक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कलतः क्षेत्रतोऽनन्तालोका असङ्ख्येया- पुद्गलपरावर्ता आवलिकाया असङ्ख्येयोभागः, द्वित्रिचतुरिन्द्रियाणां जघन्यतःप्रत्येकमन्तर्मुहूर्तमुत्कर्षतः प्रत्येक सङ्ख्येयः कालः, पञ्चेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, एवं यावत्पञ्चेन्द्रियस्य, नवरं वनस्पतिकायिकस्योत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्खयेया लोकाः, अनिन्द्रियस्य नास्त्यन्तरं, साध्प्र्य्व्सित्त्वात्॥ अल्पबहुत्वचिन्तायां सर्वस्तोकाः पञ्चेन्द्रियाश्चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रियाविशेषाधिकाःद्वीन्द्रिया विशेषाधिकाः तेजस्कायिका असङ्ख्येयगुणाः पृथिवीकायिका विशेषाधिकाः अप्कायिका विशेषाधिकाः वायुकायिका विशेषाधिकाः अनिन्द्रिया अनन्तगुणाः वनस्पतिकायिका अन्न्त्गुन्नाः॥ मू. (398) अहवा दसविहा सव्वजीवा पन्नत्ता, तंजहा-पढमसमयनेरइया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपढमसमयमणूसा पढमसमयदेवा अपढमसमयदेवा पढमसमयसिद्धाअपढमसमयसिद्धा पढमसमयनेरइया णं भंते ! पढमसमयनेरइएत्ति कालओ केवचिरं होति ?, गोयमा ! एक समयं, अपढमसमयनेरइए णं भंते!0? जहन्नेणं दस वाससहस्साइं समऊणाई उक्कोसेणं तेत्तीसं सागरोवमाइं समऊणाई, पढमसमयतिरिक्खजोणिया णं भंते !02?, गोयमा! एवं समयं, अपढमसमयतिरिक्ख0 जह0 खुड्डागं भवग्गहणं समऊणं उक्को0 व्न्न्स्सिकालो। पढमसमयमणूसे गंभंते!02?, एक समयं, अपढमस0 मणूसे गं भंते!0?, जह खुडागं भवग्गहणं समऊणं उक्को0 तिन्नि पलिओवमाई पुवकोडिपुहुत्तमभहियाई, देवे जहा नेरइए, पढमसमयसिद्धेणंभंते!02? एक समयं, अपढमसमयसिद्धेणं भंते!02?, सादीए अपजवसिए । पढमसमयनेर0 भंते! अंतरं कालओ0?, ja0 दस वाससहस्साइं अंतोमुत्तममहियाई उक्क0 वण0, अपढमसमयनेर0 अंतरं कालओ केव0?,जह0 अंतो0 u0 व्न्न्। पढमसमयतिरिक्खजोणियस्सांतरंकेवचिरंहोइ?,गोयमा! जह0 दोखुडागभवग्गहणाई समऊणाइंउक्को0 वण0, अपढमसमयतिरिक्खजोणियस्सणंभंते!0?,जह0 खुड्डागभवग्गहणं समयाहियं उक्लो0 सागरोवमसयपुहुत्तं सातिरेगं, पढमसमयमणूसस्स णभंते! अंतरं कालओ0 ?, जह0 दो खुड्डागभवग्गहणाइंसमऊणाई उक्क0 वण0/ अपढमसमयमणूसस्सणंभंते! अंतरं0?,जह खुडागंभव0 समयाहियंउक्को0 वणस्स0, देवस्सणंअंतरंजहा नेरइयस्स, पढमसमयसिद्धस्सणंभंते! अंतरं?, नस्थि, अपढमसमयसिद्धस्स णं भंते ! अंतरं कालओ केवचिरं होति?, गोयमा! सादीयस्स अपञ्जवसियस्स natyi aNtrN। एतेसिणं भंते ! पढमस0 नेर0 पढमस0तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे 20?, गोयमा ! सव्वत्थोवा पढमसमयसिद्धा पढमसमयसमयणूसा असंखे0 पढमस0णेरइयाअसंखेनगुणा पढमस0 देवाअसं0 पढमस0 तिरि0 असं01 एतेसिणंभंते ! अपढमसमयनेरइयामंजाव अपढमसमयसिद्धाययकयरे0?, गोयमा सव्वत्थोवा अपढमस0 मणूसा अपढमस0 नेरइया असंखि0 अपढमस0 देवा असंखि0 Page #514 -------------------------------------------------------------------------- ________________ प्रतिपत्तिः - सर्व0, प्रतिपत्तिः9 511 अपढमस0 सिद्धा अणनतगुणा अपढमस तिरि0 jo0 अन्न्न्त्गुन्ना। एतेसिणंभंते! पढमस0 नेरइयाणंअपढमस0 नेरइयाणयकतरेर? गोयमा! सव्वत्थोवा पढमस0 नेरइया अपढमस0 नेरइया असंखे0, एतेसिणं भंते ! पढमस0 तिरिक्खजोणियाणं अपढमस0 तिरिक्खजोणियाण य कतरे 2 ? गोयमा ! सव्वत्योवा पढमसमयतिरिक्खजो0 अपढमस0 तिरिक्खजोणिया अनंतगुणा । एतेसि णं भंते ! पढमस0 मणूसाणं अपढमसमयमणूसाण य कतरे 2?, गोयमा ! सव्वत्थोवा पढमसम0 मणूसा अपढमस0 मणूसा असंखे0, जहा मणूसा तहा देवावि, एतेसिणं भंते! पढमसमयसिद्धाणं अपढमसमयसिद्धाणय कयरे 2 अप्पावा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्योवा पढमसमयसिद्धा अपढमसम0 सिद्धा अन्न्न्त्गुन्ना। एतेसिणं भंते! पढमसमयनेरइयाणं अपढमसमयनेरइयाणं पढमस0 तिरि0 जोणि0 अपढमस0 तिरि0 jo0 pa0 समयमणू0 अपढमस0 मणू0 पढ0 sa0 देवाणं apa0 सम0 देवामं पढमस0 सिद्धाणं अपढमसम0 सिद्धापढमस0 मणू0 असं0 apa0 सम0 मणू0 असंखि0 पढमसम0 नेरइ0 असं0 पढमस0 देवाअसं0 पढमस0 तिरि0असं0 अपढमस0 नेर0 असंखे0 अपढमस0 देवा असं0 अपढमस0 सिद्धा अणंत0 अपढमस0 तिरि0 अनंतगुणा । सेत्तं दसविहा सबजीवा पन्नत्ता । सेत्तं स्व्व्जीवाभिग्मे। वृ. 'अहवेऽत्यादि, 'अथवा' प्रकारान्तरेण दशविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथाप्रथमसमयनैरयिकाः अप्रथमसमयनैरयिकाः प्रथमसमयतिर्यग्योनिकाः अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्याः प्रथमसमयदेवाः अप्रशमयदेवाः प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः । कायस्थितिरन्तरं च प्रथमसमयनारकादीनामप्रथमसमयदेवपर्यन्तानां पूर्ववत्, प्रथसमयसिद्धस्य कायस्थितिरेकंसमय, अप्रथमसमयसिद्धः साधपर्यवसितः, प्रथमसमयसिद्धस्य नास्त्यन्तरं, भूयःप्रथमसमयसिद्धत्वाभावात्, अप्रथमसमयसिद्धस्यापिनास्त्यन्तरमपर्यवसितत्वात् ___ अल्पबहत्वान्यत्रापि चत्वारि, तत्र प्रथममिदं-सर्वस्तोकाः प्रथमसमयसिद्धाः, अष्टोत्तर-. शतादूर्द्धमभावात्, तेभ्यः प्रथमसमयतिर्यञ्चोऽसङ्ख्येयगुणाः । द्वितीयमिदं सर्वस्तोका अप्रथमसमयमनुष्याअप्रथमसमयनैरयिकाअसङ्ख्येयगुणाः अप्रथमसमयदेवाअसङ्खयेयगुणाःअप्रथमसमयसिद्धाअनन्तगुणाःअप्रथमसमयतिर्यञ्चोऽनन्तगुणाः |तृतीय्ण् प्रत्येकभाविनैरयिकतिर्यनुष्यदेवानां पूर्ववत्, सिदधानामेवं-सर्वस्तोकाः प्रथमसमयसिद्धा अप्रथमसमयसिद्धा अनन्तगुणाः समुदायंगतं चतुर्थमेवं-सर्वस्तोकाः अप्रथमसमयसिद्धाः तेभ्यः प्रथमसमयमनुष्या असद्ध्येयगुणाः तेभ्योऽप्रथमसमयमनुष्या असद्धयेयगुणाः तभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणा-तेभ्यःप्रथमसमयदेवा असङ्ख्येयगुणाः तेभ्यः प्रथमसमयतिर्यञ्चोऽसङ्ख्येयगुणाः तेभ्योऽप्रथमसमयनैरयिका असङ्खयेयगुणाः तेभ्योऽप्रथमसमयदेवा असङ्घयेयगुणाः तेभ्योऽप्रथमसमयसिद्धाअनन्तगुणाः तेभ्योऽप्रथमसमयतिर्यश्चोऽनन्तगुणाः, भावना सर्वत्रापि प्राग्वत्, नवरं सूत्रे संक्षेप इति विवृतम् । नवमी सर्वजीवा प्रतिपत्तिः समाप्त । Page #515 -------------------------------------------------------------------------- ________________ 512 जीवाजीवाभिगमौपाङ्गसूत्रम् sarva0/9/398 निगमनमाह-'सेत्तंदसविहासव्वजीवापन्नतता' महानिगमनमाह-सोऽयंसर्वजीवाभिगम इति। विवृतमुद्देशतोऽध्ययनशास्त्रमर्हद्वचनमित्येदतिगम्भीरार्थं, अविषयोऽस्य सारः स्थूलबुद्धीनां, नखलु पश्यति सूक्ष्मान् रूपविशेषान्मन्दलोचनः, स्थूलदर्शनमपिहिताय मध्यस्थानां, द्वेषाद्ययोगतोऽवश्यं तत्फलयोगात्, पक्षपातोऽप्यत्र कल्याणहेतुः, राजयक्ष्माऽहकारादिदुःखसमुदयस्य, विपर्यस्तदर्शनं त्वनायेति त्याज्य एतनुगुणो व्यवहारः, कार्या सदैव सन्मार्गप्रतिपत्तये मार्गानुसारिबोधबहुश्रुतजनैः सङ्गति, तद्योगतः सकलापायविरहिणा चिर्म्भिम्त्फ्ल्सिद्धेः॥ ॥ 7 ॥ जयति परिस्फुटविमल-ज्ञानविभासितसमस्तवस्तुगणः । प्रतिहतपरतीर्थिमतः श्रीवाईरजिनेश्वरो भगवान् ॥ ॥ 2 ॥ सरस्वती तमोवृन्द, शरज्योत्स्नेव निघ्न्ती। नित्यं वो मङ्गलं दिश्यान्मुनिभि प्र्युपासिता॥ ॥ 3 ॥ जीवाजीवाभिगमं विवृण्वताऽवापि म्ल्य्गिरिन्नेः। कुशलं तेन लभन्ता मुनयः सिद्धान्तसद्बोधम् । / 14 तृतीयं उपासूत्रं जीवाजीवाभिगमं समाप्तम् । मुनि दीपरत्न सागरेण संशोधिता सम्पादिता जीवाजीवाभिगम उपासूत्रस्य मलयगिरिआचार्यविरचिताटीका प्रिस्माप्ता। Page #516 -------------------------------------------------------------------------- ________________ {1} भावभरी वंदना जेमना dvA2A सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्य पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री शय्यभवसूरि देववाचक गणि देवर्द्रिगणि क्षमाश्रमण संघदासगणि जिनदास गणि महत्तर शीलां काचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसुरिजी बाबु धनपतसिंह 5 भगवानदास चौद पूर्वधर श्री भाणु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूरि 1 सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलगणि पं. बेचरदास paM0 रूपेन्द्रकुमार श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी पू. जीवराजभाई 50 हीरालाल Page #517 -------------------------------------------------------------------------- ________________ 121 श्लोक प्रमाण 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम । आगमसूत्रनाम ____ मूल । वृत्ति-कर्ता श्लोकप्रमाण । 1. आचार 2554 शीलाङ्काचार्य 12000 2. सूत्रकृत । 2100 शीलाझाचार्य 12850 / 3. स्थान 3700 अभदेवसूरि 14250 / 4. समवाय 1667 अभयदेवसूरि 3575 | 5. भगवती 15751 | अभयदेवसूरि 18616 / 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 7. उपासकदशा 812 अभयदेवसूरि 800 8. अन्तकृद्दशा 900 अभयदेवसूरि 400 9. अनुत्तरोपपातिकदशा 192 अभयदेवसूरि 100 10. प्रश्नव्याकरण । 1300 | अभयदेवसरि 5630 11. विपाकश्रुत 1250 अभयदेवसूरि 900 12. औपपातिक 1167 अभयदेवसूरि 3125 13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 14. जीवाजीवाभिगम । 4700 मलयगिरिसरि 14000 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति 2296 मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 | 23. (पञ्च उपाङ्ग) | 24. चतुःशरण 80 विजयविमलयगणित (?) 200 25. आतुर प्रत्याख्यान 100 गुणरलसूरि (अवचूरि) ?) 150 26. महाप्रत्याख्यान 176 | आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 | आनन्दसागरसूरि (संस्कृतछाया) 215 तन्दुल वैचारिक 500 विजयविमलगणि 1) 500 |संस्तारक 155 गुणरल सूरि (अवचरि) 110 |30. गच्छाचार 175 विजयविमलगणि 1560 | 31. गणिविद्या 105 आनन्दसागरसूरि (संस्कृतछाया) 105 तन्न 28. |29. Page #518 -------------------------------------------------------------------------- ________________ [31 वृत्ति-कर्ता * वृत्ति क्रम । आगमसूत्रनाम श्लोक प्रमाण श्लोकप्रमाण |32. | देवेन्द्रस्तव 375 आनन्दसागरसूरि (संस्कृत छाया) / 375 33. | मरणसमाधि * 837 आनन्दसागरसूरि (संस्कृत छाया) 837 |34. निशीथ 821 | जिनदासगणि (चूणि) 28000 | सङ्घदासगणि (भाष्य) 7500 |35. | बृहत्कल्प 473 |मलयगिरि+क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 36. व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. दशाश्रुतस्कन्ध 896 - ? - (चूणि) 2225 38. जीतकल्प 130 सिद्धसेनगणि (चूर्णि) 1000 39. | महानिशीथ 4548 40. | आवश्यक 130 हरिभद्रसूरि 22000 41. | ओघनियुक्ति नि.1355 द्रोणाचार्य 1(2)7500 पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 | दशवैकालिक 835 हरिभद्रसूरि 7000 |43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. नन्दी 700 मलयगिरिसूरि 7732 | 45. अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि 5900 नोध:(1) 6. 45मागम सूत्रीमा वर्तमान आणे पडेल 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो u4थी u8 छेदसूत्रो, 40 थी. 43 मूळसूत्रो, 44-45 चूलिकासूत्रोना नामेहास प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जे के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 61 वृत्ति-हिनोंछे ते स स संपादन मुनी छे. ते सिवायनी 59 वृत्ति-चूर्णि माहिसाहित्य भुद्रित अमुद्रित अवस्थामा 56 छे 4. (4) गच्छाचार भने मरणसमाधि navixe चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ.8 अ "आगमसुत्ताणि" मां भूण 3थे भने ऽमागमही5'' अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज न व जेना विकल्प रूपे che e 42. Page #519 -------------------------------------------------------------------------- ________________ पंकज्वनुं मार्गे अमे "ज्ञानकुळमां संपादीत कर्युं छे. (5) गोर अने जिउदु ए बंने निवृत्ति विकल्प छे. जे हाल मूळसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माध्यनी गाथाओ पण समाविष्ट थई छे. (क) चार प्रकीर्ण दू अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्राईवर नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीथ - तिरू ए त्रणेनी cUof आपी छे. जेमां दशा अने नीतापु ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा देश नी ज वृत्ति नो उल्लेख मळे छे. वर्तमान काळे 45 आगममां उपलब्ध नितिः श्लोकप्रमाण 2600 क्रम नियुक्ति श्लोकप्रमाण । क्रम। नियुक्ति 1. आचार-नियुक्ति 450 ___6. आवश्यक-नियुक्ति 2. सूत्रकृत-नियुक्ति । 265 ___7. ओघनियुक्ति रू. वृद्धत्प-निवृत्ति - 8. निवृत्ति 4. व्यवहार- निश्चित्त के । 9. दशवैकालिक-नियुक्ति . दशाश्रुत-निकुंवित । 80 ] 9. स्द्ध्ययन-निर्युक्ति 1316 8रू । dha00 700 नोंध:(1) अहीं आपेल नवा प्रमाण ए गाथा संख्या नथी. "32 अक्षरनो एक श्लोक" ए प्रमाणथी नोंधायेल लोक प्रमाण छे. (2) वृद्धत्व अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल भाग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिकार मई ए भाग उपरनी वृत्तिमां कर्यो होय तेवुं. जोवा मळेल छे. (3) 3प अने विनियुक्ति स्वतंत्र मून स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन काम-41 रूपे थयेल छे. तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निधिमांथी शाश्रुत निक्ति उपर पूर्षि अने अन्य पांच नित्ति उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छे निविदा स्पष्ट अलग जोई शकाय छे. (प) निवृत्तिकर्ता तरीके बद्रवाहुवा नो उल्लेख जोवा maLe che. Page #520 -------------------------------------------------------------------------- ________________ [5] - ( वर्तमान आणे 45मागममा 5सय भाष्यं क्रमा भाष्य श्लोकप्रमाण क्रम भाष्य गाथाप्रमाण 1. | निशीषभाष्य । 7500 / 6. आवश्यकभाष्य * 483 वृहत्कल्पभाष्य । 7600 / 7. ओघनियुक्तिभाष्य है । 322 व्यवहारभाष्य । 6400 पिण्डनियुक्तिभाष्य । पञ्चकल्पभाष्य । 3185 दशवैकालिकभाष्य * जीतकल्पभाष्य 3125 उत्तराध्यक्नभाष्य (?) / 8. 46 नोध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य ना जता सङ्घदासगणि सोपा 12॥y छे. भारत संपानमा निशीष भाष्य तेनी चूर्णि साधे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थथुछ. (2) पञ्चकल्पभाष्य अमारा आगमसुत्ताणि भाग-38 मां शीत यु. (3) आवश्यकभाष्य भो ! भा॥ 483 सयुंठेभ. 183 2 ॥ मूळभाष्य 3 छ भने 300 या अन्य भाष्यनी छ.नो समावेश आवश्यक सूत्र-सटीकं मां श्यों छे. [o. विशेषावश्यक भाष्य पूष प्रसिध्ध थयुं छे 51 ते सभा आवश्यकसूत्र- 752नु भाष्य नथी भने अध्ययनो अनुसार नी मग असा वृत्ति आदि पेटा विवरणो तो साववा अने कीतछजु ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तेनी वृत्ति भां यो 4 छ. 5 तेनो ता. विशेनो ममीने भणे नधी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण बिझनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी ॥ नियुक्तिमा लणी गयानुं संभणाय छे (?) (5) शत अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो 652नो । मनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva3पे भाष्यगाथा सेवा मणे छे. (7) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि वा मणेर छे. तेम04 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 5A चम्मणे cha. 32cix bhaassyn| sal ajJAta ja che. Page #521 -------------------------------------------------------------------------- ________________ [6] krama चूर्णि वर्तमान आणे 45मागममा 5सय चूर्णिः । श्लोकप्रमाण क्रम चूर्णि श्लोकप्रमाण आचार-चूर्णि 8300 / 9. दशाश्रुतस्कन्धचूर्णि 2225 2. सूत्रकृत-चूर्णि । 9900 10. पञ्चकल्पचूर्णि 3275 | 3. |भगवती-चूर्णि 3114 | 11. | जीतकल्पचूर्णि 1000 | 4. जीवाभिगम-चूर्णि 1500 | 12.| आवश्यकचूर्णि 18500 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13. | दशवैकालिकचूर्णि 7000 | 6. निशीथचूर्णि 28000 / 14. उत्तराध्ययनचूर्णि 5850 / 7. वृहत्कल्पचूर्णि 16000 , 15. | नन्दीचूर्णि 1500 / 8. व्यवहारचूर्णि 1200 16. अनुयोगदारचूर्णि । 2265 नोध:(1) 650 16 चूर्णिमांधी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेजस चूर्णि सभामा संपादनमां समावाई गयेल छे. (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात pU0i पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी भी में चूर्णि अगत्स्यसिंहसूरिकृत छेतेनुशन पूल्य श्री. पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे ARuua तुईया प्रशायिह muM43 छे. भगवती चूर्णि तो भणे4 छ, 59 67 प्रशीत यई नधी. तेमा वृहत्कल्प , व्यवहार, पञ्चकल्प में स्तोम मोऽछ 59 शीत ययानुं सराभा नथी. (4) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म मुख्यत्वे समजायचं. 3208 मते अमुक चूर्वना कर्तानो स्पष्टोल्लेख मळतो नथी. "मागम-पंयांगी" रिन्यजामत" वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नीती सी चिन्त्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उपागमा 52 पण नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं सूत्र परत्वे 656 नियुकित त छ. मेरी u& मागमोनु मे अंग सप्राध्य 4 manyu. zata is भाष्य, इयां नियुक्ति भने यैस् चूर्न्निन्। मामा वर्तमान ने सुव्यवस्थित पंचांगी से मात्र आवश्यक सूत्रनी शाय. | 2 नंदीसूत्र मा पंचांगीने पहले संग्रहणी, प्रतिपत्तिमो वर्गमा 5 64. - - Page #522 -------------------------------------------------------------------------- ________________ (7) ( 45 आगम अंतर्गत वर्तमान काळे उपलब्ध विभागो 2) सूइचना - अमे संपादीत करेल कामसुत्तळि-सीइं मां बेकी नंबरना पृष्ठो उपर जमणी बाजु नी मदूत्र ना नाम पछी अंको Apela che. jemake 13/6254 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके गावामां प्रथम अंक कृतज्जन्यनो छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक उद्देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूननो छे. आ मून गद्य के पद्य होई शके. जे गद्य होय तो त्यां पेरेग्राफ ईलथी के छूट लखाण छे अने जापद्य ने पद्यनी sTAIlathI ॥ - |goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां () पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (9) नावार - श्रुत :/चूना/अध्ययनंद्देश: मूइ पूना नामक पेटा विभाग बीजा श्रुतस्कल्प.मां ज छे. (2) दूझत - श्रत :/अध्यय/देशवा./मूइ (3) स्थान - स्थान/अध्ययन/मूलं (4) समवाय - समवाय: मूइ भगवती - शतक/वर्गः-अंतरशतक/उद्देशकः/मूलं अहीं शाजना पेटा विभागमां बे नामो छे. (1) (2) गंताशा केमके शतः ra1, 22, 23 मां तज ना पेटा विभागनुं नाम : ज सावेल छे. शत * 32,34,35,36,40 ना पेटा विभागने अंतरशतवा अथवा शतशत नामथी ओळखावाय छे. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं पहेला व्युतऋज मां ज छे. बीजा कुतस्दी नो पेटाविभाग 3 नामे छे अने ते ज ना पेटा विभागमां अध्यन छे. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययनं/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं (10) प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं काका अने संव एवा स्पष्ट बे भेद छे जेने काढवा अने संवार कह्या छे. (कोईक द्वत ने बदले युतन्य शब्द प्रयोग पण करे छे). (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (12) औपपातिक- मूलं (13) प्रकीय- मूर्त Page #523 -------------------------------------------------------------------------- ________________ 18] (14) जीयाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं आ आगममां फक्त त्रण विभागो कर्या che to पण समजण माटे प्रतिपत्ति पछी एक पेटाविभाग नोधनीय छे. 34 प्रतिपत्ति -3-भा नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेवा ॥ 2 विभागो पई छ. या तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं शते स्पष्ट ससस पाउदा छ, 4 र 6भी प्रतिपत्ति न्य उद्देशकः ननधी पक्ष पेटविलास प्रतिपत्तिः ना 4 छ. (15) प्रज्ञापना- पदं/उद्देशकः/द्वार/मूलं ___ पदना पेट qiAunti सैस् उद्देशकः cha, is द्वार छ 590 58-28n। पेट पिला उद्देशकः अने तेना पेटा विभागमां तरं पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं bhA14 15-17म प्रामृतप्रामृत ना पक्ष प्रतिपत्तिः नाम पे विमा छ. 193 उद्देशकः उत् मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (19) निरयावलिका - अध्ययन/मूलं (20) कल्पवतंसिका - अध्ययन/मूलं (21) पुष्पिता - अध्ययनं/मूलं (22) पुष्पचूलिका - अध्ययन/मूलं (23) वण्हिदशा - अध्ययन/मूलं मार. 18 थी 23 निरयावलिकादि नमधी साधे सोपा भने ने 641710 4 तरी सूत्रधार shonnaave॥छे. भै [-1, निरयावलिका, वर्ग-2 कल्पवतंसिका... 12 वा (24 थी 33) चतुःशरण (आदि दशेपयत्रा) मूलं (34) निशीय - उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं (39) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (40) आवश्यक - अध्ययन/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययनं//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #524 -------------------------------------------------------------------------- ________________ 19] क्रम 63 . अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा आगमसूत्र मूलं गाथा क्रम आगमसूत्र । मूलं । गाया आचार । 552 147 / 24. | चतुःशरण 2. | सूत्रकृत । 806 | 723 / 25. | आतुरप्रत्याख्यान । 71 / 70 स्थान 1010 | महाप्रत्याख्यान 142 142 समवाय 383 93 / 27. भक्तपरिज्ञा 172 172 भगवती 11087 114 / 28. | तंदुलवैचारिक 161 139 ज्ञाताधर्मकथा 241 / 57 / 29. | संस्तारक 133 133 उपासक दशा 73 13 | 30. / गच्छाचार 137 137 अन्तकृद्दशा 12 / 31. . गणिविद्या 82 82 अनुत्तरोपपातिक 4 | 32. | देवेन्द्रस्तव । 307 | 307 10. प्रश्नव्याकरण 14 ! 33. / मरणसमाधि 664 664 |11. | विपाकश्रुत 3 34. निशीष 1420 औपपातिक 30 | 35. बृहत्कल्प 13. | राजप्रश्निय 85 व्यवहार जीवाभिगम 398 | दशाश्रुतस्कन्ध 114 | 56 15. प्रज्ञापना 622 231 / 38. / | जीतकल्प 103 16. | सूर्यप्रज्ञप्ति 214 103 | 39. | महानिशीथ 1528 17. चन्द्रप्रज्ञप्ति 218 107 40. / आवश्यक 18. जम्बूदीपप्रज्ञप्ति 365 131 / 41. | ओपनियुक्ति 1165 | निरयावलिका ___ - 41. पिण्डनियुक्ति 712 20. कल्पवतंसिका 1/42. | दशवकालिक । 540 | 515 21. पुष्पिता 2 43. | उत्तराध्ययन । 1731 / 1640 | पुष्पचूलिका 1 44. ] नन्दी 168 / 93 23./ वहिदशा । 5 / 1 | 45. | अनुयोगद्वार 350 | 141 77 37. 92 21 19. 712 नोध :- 60 गाथा संन्यानो समावेश मूलं भां 45 deg4 15 . ते मूल सिवायनी HEL गाथा समावी नहीं. मूल za06 मे अभी सूत्र भने गाथा भने भाटे नो मापेलो. संयुक्त अनुहम छे. गाथा Mix संघानीमा सामान्य सं घरावती होपाधी तेनो मतग आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #525 -------------------------------------------------------------------------- ________________ [10] [11] [12] [13] [14]. [15]. [1]. [17]. - अमारा प्रकाशनो:अभिन्य् हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 1 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे समाधि मरण विधि - सूत्र-पद्य-आराधना-मरणभेद-संग्रह चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह]. तत्वार्थ सूत्र प्रबोधटका ऐध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी आवृत्ति - बे. चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेकटरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जप नोंधपोथी श्री चारित्र पद एक करोड जप नोंधपोथी श्री बाव्रत पुस्तिका तथा अन्य नियमो - आवृत्ति - चार] अभिनव जैन पंचांग- 2042 सिर्वप्रथम 13 विभागोमां) श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना (आवृत्ति त्रण वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टका - अध्याय-4 [0] [21] [2] [25] [27] [28] [30] [32] [4] [35] Page #526 -------------------------------------------------------------------------- ________________ [11] [35] [39] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-प तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय [3] [38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-8 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 [40] [41] प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. आयारो [ 42 ] [43] सूयगडो [44] ठाणं [45] समवाओ [46] विवाहपन्नति [ 47 ] नायाधम्मकहाओ [48] उवासगदसाओ [49] अंतगडदसाओ [50 ] अनुत्तोववाइयदसाओ [51] पण्हावागरणं [52] वियागसूर्य [ 53 ] उक्वाइयं [ 54 ] [ 55 ] [ 56 ] [ 57 ] [ 58 ] [ 59 ] रायप्यसेणियं जीवाजीवाभिगमं पत्रवणासुतं सूरपन्नतिः चंदपन्नत्तिः जंबूद्दीयपत्रति [60] निरयावलियाणं [61] कप्पवडिंसियाणं [62] पुम्फियाणं पुष्फचूलियाणं चण्हिदसाणं चउसरणं [ 63 ] [ 64 ] [ 65 ] [ 66 ] आउरपचक्खाणं [ 67 ] महापच्चक्खाणं [ 68 ] भत्तपरिण्णा [आगमसुत्ताणि- 1] [आगमसुत्ताणि-2] [आगमसुत्ताणि- 3] [आगमसुत्ताणि-4] [आगमसुत्ताणि-5] [आगमसुत्ताणि-6] [आगमसुत्ताणि-7] [आगमसुत्ताणि-8] [आगमसुत्ताणि-9] [आगमसुत्ताणि- 10 ] [आगमसुत्ताणि 99] [आगमसुत्ताणि - 12 ] [आगमसुत्ताणि- 13 ] [आगमसुत्ताणि- 14 ] [आगमसुत्ताणि 15 ] [आगमसुत्ताणि- 16 ] [आगमसुत्ताणि- 17 ] [आगमसुत्ताणि-18 ] [आगमसुत्ताणि- 19 ] [आगमसुत्ताणि-20 ] [आगमसुत्ताणि-21] [आगमसुत्ताणि - 22 ] [आगमसुताणि-23 ] [आगमसुत्ताणि-24 ] [आगमसुत्ताणि-25 ] [आगमसुत्ताणि-26 ] [आगमसुत्ताणि-27 ] पढमं अंगसुत्तं बीअं अंग तैयं अंगसुतं चउत्थं अंगसुतं पंचमं अंगसुतं अंगसुतं सत्तमं अंगसुतं अमं अंग नवमं अंगसुतं दसमं अंगसुतं एक्करसमं अंगसुतं पढमं उवंगतं बीअंउवंगतं तैयं उवंगसुतं चउत्यंउवंगसुतं पंचमं उवंगसुतं छठ्ठे उवंगसुतं सत्तमं उगत्तं अठ्ठमं उयंगसुतं नवमं उवंगसुतं दसमं उवंगसुतं एक्कारसमं उबंगसुतं बारसमं उवंगसुतं पढमं पण्णगं बीअं पण्णगं तीइयं पईण्णगं चडत्थं पण्णगं Page #527 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलक्यालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं {71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णग-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णग-2 [73] गणिविजा [आगमसुत्ताणि-31] अट्ठमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1] दसमं पईण्णग-1 [76] वीरत्थव [आगमसुत्ताणि-33/2] दसमं पईण्णग-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35 ] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36 ] तैयं छेयसुत्तं [80] दसासुयक्खधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठे छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढम मूलसुत्तं [85] ओहनिजृत्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिजृत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरल्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूर्य [आगमसुत्ताणि-44] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमकृत प्रकाशने प्रगट करेल छे. [81] आधार - गुजराती अनुवाद [आगमदीप-1 पहेलुं अंगसूत्र [2] sU5: गुजराती अनुवाद [आगमदीप-1] बीजुं अंगसूत्र [3] - गुजराती अनुवाद (आगमदीप-1] त्रीजुं अंगसूत्र समवाय - गुजराती अनुवाद [आगमदीप-1] चोथुं अंगसूत्र [85] विवाहपत्ति - गुजराती अनुवाद (आगमदीप-2) पांचमुं अंगसूत्र [एस्] नायाधम्म- गुजराती अनुवाद (आगमदीप-3] छछुं अंगसूत्र [87] वासस - गुजराती अनुवाद (आगमदीप-3] सातमुं अंगसूत्र [88] मंत[स- गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद [आगमदीप-3] नवमुं अंगसूत्र [10] पावाग29- गुजराती अनुवाद (आगमदीप-3] दशमुं अंगसूत्र Page #528 -------------------------------------------------------------------------- ________________ [13] [11] विवागसूय - [102] उववाय [13] रायप्पासेणिय - [14] जीवाजीवाभिगम - [105 पन्नवणासुत्त [10] सूरपन्नत्ति - [107 चंदपन्नति - [18] जंबुदीवपति - [19] निरयावलिया - 110] कष्पवर्डिसिया - [11] पुफिया - [12] पुष्कचूलिया - [113] वदिसा - [14] चउसरण - [115 आउरपच्चखाण - [11] महापच्चखाण - [117] भत्तपरिणा - [118] तंदुलयालिय - [118] संथारग - [120 गच्छायार - [11चंदावेझ - [22] गणिविज्जा - [13] देविंदत्यओ - [124] वीरत्य[125 निसीह - [12] बुहतकप्त[12] ववहार- . [28] दसासुयफखंध - [12] जीयकप्पो - [130 महानिसीह131] आवस्मय - [132] ओपनिजुत्ति - [133] पिंडनि जुत्ति - [34] दसयालिय - गुजराती अनुवाद [आगमदीप-3] अगियारमुं अंगसूत्र गुजराती अनुवाद [आगमदीप-4] पहेलुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-4] बीजुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-4] त्रीजुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-4] चोथुं उपांगसूत्र गुजराती अनुवाद आगमदीप-5 पाचमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-5 छठ्ठ उपांगसूत्र गुजराती अनुवाद [आगमदीप-5] सातमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-5 आठमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-5 नवमुं उपांगसूत्र गुजराती अनुवाद आगमदीप-5] दशमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5] अगियारमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5 बारमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-] पहेलो पत्रो गुजराती अनुवाद (आगमदीप-6] बीजे पवनो गुजराती अनुवाद [आगमदीप- त्रीजे पत्रो गुजराती अनुवाद [आगमदीप-6] चोथो पड्यो गुजराती अनुवाद [आगमदीप-6] पांचमो पायो गुजराती अनुवाद [आगमदीप-6] छको पयज्ञो गुजराती अनुवाद [आगमदीप-6] सातमो पयग्नो-1 गुजराती अनुवाद [आगमदीप-6] सातमो पन्न-2 गुजराती अनुवाद [आगमदीप- आठमो पड्यो गुजराती अनुवाद (आगमदीप] नवमो पवन्नो गुजराती अनुवाद (आगमदीप-6) दशमो पड्यो गुजराती अनुवाद (आगमदीप-6] पहेलुं छेदसूत्र गुजराती अनुवाद [आगामदीप-s] बीजुं छेदसूत्र गुजराती अनुवाद (आगमदीप-6) त्रीजुं छेदसूत्र गुजराती अनुवाद [आगमदीप-] चोथुं छेदसूत्र गुजराती अनुवाद [आगमदीप-6] पांचमुं छेदसूत्र गुजराती अनुवाद [आगमदीप- छठ्ठ छेदसूत्र गुजराती अनुवाद (आगमदीप-7] पहेलुं मूलसुत्र गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-1 गुजराती अनुवाद (आगमदीप-7) बीजुं मूलसुत्र-2 गुजराती अनुवाद आगमदीप-7] त्रीजुं मुलसूत्र Page #529 -------------------------------------------------------------------------- ________________ [14] - - - [135] 6तरयास - गुजराती अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [135] नसुत्त - गुजराती अनुवाद (आगमदप-7] पहेली चूलिका [137] अनुयोगद्वार - गुजराती अनुवाद [आगमदीप-7 बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [39] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअगसूत्रं सटीक आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथासूत्रं सटीक आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीक-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [159] कल्पवतंसिकाउपाङ्गसत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [162] चण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीक-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [161] Page #530 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-18-19-20 [175] व्यवहारछेदसूत्रं सटीक आगगम सुत्ताणि सटीकं-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीक-23 [179] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-24-25 [180] ओधनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीकं-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-26 [182] दशवकालिकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीक-30 प्रकाशन 139 थी 185 आगमब्रुत प्रकाशने प्रगट करेल छे. -: संघ स्य: "आगम आराधना केन्द्र, शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे आ श्री नमिनाथ जैन देरासरजी पाछळ, बहाई सेन्टर, खानपुर छे अमदावाद-1 Page #531 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीक' मा 1 थी 30वें विव29 | praannmy'naagi| समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीचाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-15-16-17 नीशीथ भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवैकालिक भाग-28-29 | उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #532 -------------------------------------------------------------------------- ________________ to Private & Personal Use Only