________________
४३२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/०-२ / ३२६
जयन्तं उत्तरस्यामपराजितं मध्ये सर्वार्थसिद्धम्, 'ते णं विमाणा' इत्यादि पूर्ववत् यावत् 'अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो !'
तृतीयप्रतिपती - देवाधिकारे वैमानिकः उद्देशकः-१ समाप्तः (३) देवा० वैमानिकः उद्देशकः-२
वृ. सम्प्रति द्वितीयो वक्तव्यस्तत्रेदं सूत्रम् -
मू. (३२६) सोहम्मीसाणेसु कप्पेसु विमाणपुढवी किंपइट्ठिया पन्नत्ता ?, गोयमा ! घणोदहिपइडिया | सणकुमारमाहिंदेसु कप्पेसु विमाणपुढवी किंपइट्टिया पन्नत्ता ?, गोयमा ! घणवायपइट्टिया पन्नत्ता ।
बंभलो णं भंते! कप्पे विमाणपुढवीणं पुच्छा, घनवायपइट्टिया पण्णत्ता । लंतए णं भंते! पुच्छा, गोयमा ! तदुभयपइडिया । महासुक्कसहस्सारेसुवि तदुभयपइट्टिया ।
आणय जाव अच्चुएसुणं भंते! कप्पेसु पुच्छा, ओवासंतरपइट्टिया । गेविजविमाणपुढवीणं पुच्छा, गोयमा ! ओवासंतरपइट्ठिया। अनुत्तरोववाइयपुच्छा ओवासंतरपइट्टिया ।। वृ. 'सोहम्मीसाणेसुणं भंते' इत्यादि, सौधर्मेशानयोः, सूत्रे द्विवचनेऽपि बहुवचनं प्राकृतत्वात्, 119 11 "बहुवयणेण दुवयणं छट्ठविभत्तीए भन्नइ चउत्थी ।
जह हत्था तह पाया नमोऽत्यु देवाहिदेवाणं ।।"
भदन्त ! कल्पयोर्विमानपृथिवी 'किंप्रतिष्ठिता' कस्मिन् प्रतिष्ठिता' किमाश्रया किमाधारेत्यर्थः प्रज्ञप्ता ?, भगवानाह - गौतम! घनोदधिप्रतिष्ठिता प्रज्ञप्ता, एवं सनत्कुमारमाहेन्द्रेषु घनवातप्रतिष्ठिता, ब्रह्मलोकेऽपि घनवातप्रतिष्ठिता, लान्तके 'तदुभयप्रतिष्ठिता' घनोदधिघनवातप्रतिष्ठिता, महाशुक्रसहस्रारयोरपि तदुभयप्रतिष्ठिता । आनतप्राणतारणाच्युतेष्ववकाशान्तरप्रतिष्ठिताआकाशप्रतिष्ठिता, एवं ग्रैवेयक- विमानपृथिवी अनुत्तरविमानपृथिवी च, “घनोदहिंपइट्ठाणा सुरभवणा दोसु होति कप्पेसु । तिसुतायपइट्ठाणा तदुभयपइट्ठिया तीसु ॥ ते परं उवरिमगा आगासंतरपइट्ठिया सब्वे । एस पट्ठाणविही उहूं लोए विमाणाणं ॥ -अधुना पृथिवीबाहल्यप्रतिपादनार्थमाह
119 11
॥२॥
मू. (३२७) सोहम्मीसाणकप्पेसु विमाणपुढवी केवइयं बाहल्लेणं प० गो० सत्तावीसं जोयणसयाई बाहल्लेणं प० एवं पुच्छा, सणकुमारमाहिंदेसु छव्वीसं जोयणसयाइं । बंभलंतए पंचवीसं । महासुकसहस्सारेसु चउवीसं । आणयपाणयारणाच्चएस तेवीसं सयाई । गेविजविमाणपुढवी बावीसं । अनुत्तरविमाणपुढवी एकवीसं जोयणसयाई बाहल्लेणं ॥
बृ. 'सोहम्मीसाणेसु ण' मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्योर्विमानपृथ्वी 'कियत्' किंप्रमाणा बाहल्येन प्रज्ञप्ता ?, गौतम ! सप्तविंशतिर्योजनशतानि बाहल्येन प्रज्ञप्ता, एवं शेषसूत्राण्यपि भावनीयानि, नवंर सनत्कुमारमाहेन्द्रयोः षट्विंशतिर्योजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयोः पञ्चविंशति, महाशुक्रसहस्सारयोश्चतुर्विशति, आनतप्राणतारणाच्युतकल्पेषु त्रयोविंसति, ग्रैवेयकेषु द्वाविंशति, आनुतरविमानेष्वैकविंशतिर्योजनशतानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org