________________
२६४
जीवाजीचाभिगमउपाङ्गसूत्रम् ३/दीव०/१७९ तुहाजाव हरिसवसविसप्पमाणहियया विजयाए रायहाणीए सव्वतोसमंताआधाति परिधाति
तएणंतं विजयं देवं चत्तारि सामानियसाहस्सीओ चत्तारिअग्गमहिसीओ सपरिवाराओ जाव सोलसआयरक्खदेवसाहस्सीओ अन्ने यबहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवाय देवीओयतेहिं वरकमलपतिहाणेहिंजाव असतेणंसोवणियाणं कलसाणंतंचेवजाव अट्ठसएणं भोमेजाणंकलसाणंसव्वोदगेहिं सबमट्टियाहिंसब्बतुवरेहिं सव्वपुप्फेहिं जावसव्वोसहिसिद्धत्यएहिं सव्विड्डीए जाव निग्घोसनाइयरवेणं महया २ इंदाभिसेएणं अभिसिंचंति २ पत्तेयं २ सिरसावतं अंजलिं कट्ठ एवं वयासि
जय जय नंदा! जय जय भद्दा ! जय नंद भदं ते अजियं जिनेहि जियं पालयाहि अजितं जिनेहि सत्तुपक्खं जितं पालेहि मित्तपखं जियमझे वसाहि तं देव! निरुवसग्गइंदो इव देवाणं चंदो इव ताराणंचमरो इव असुराणं धरणो इव नागाणंभरहो इव मणुयाणं बहूणि पलिओवमाई बहूणि सागरोवमाणि चउण्हंसामाणियसाहस्सीणंजाव आयरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए अन्नेसिंचबहूणं विजयरायहाणिवत्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवचं जाव आणाईसरसेणावच्छंकारेमाणे पालेमाणे विहराहितिकट्टमहता २ सद्देणंजयजयसदं पउंजंति॥
वृ.'तेणं कालेणं तेणं समएणं' इत्यादि, तस्मिन् काले तस्मिन् समये विजयो देव उपपातसभायां देवशयनीये देवदूष्यान्तरिते प्रथमतोऽङ्गुलासङ्घयेयभागमात्रयाऽवगाहनया समुत्पन्नः ।। 'तए ण'मित्यादि, सुगमं नवरमिह भाषामनःपर्याप्तयोः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिकालान्त-रापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पज्जत्तीएपज्जत्तिभावं गच्छइ' इत्युक्तम्।
___ 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्य पञ्चविधया पर्याप्तया पर्याप्तभां गतस्य सतोऽयम्-एतद्रूपः संकल्पः समुदपद्यत, कथम्भूतः? इत्याह-'मनोगतः' मनसिगतो-व्यवस्थितो नाद्यापिक्चसाप्रकाशितस्वरूप इति भावः,पुनः कथम्भूतः? इत्याह-'आध्यात्मिकः' आत्मन्यधि अध्यात्मतत्रभव आध्यात्मिक आत्मविषय इतिभावः, सङ्कल्पश्च द्विधा भवति-कश्चिदध्यात्मिकोऽपरश्च चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-'चिन्तितः' चिन्ता संजातऽस्मिन्निति चिन्तित्तश्चिन्तात्मक इति भावः, सोऽपि कश्चिदभिलाषात्मको भवति कश्चिदन्यथा, तत्रायमभिलाषात्मकस्तथा चाह-प्रार्थनं प्रार्थो णिजन्तादच प्रार्थ संजातोऽस्मिन्निति प्रार्थितोऽभिलाषात्मक इति भावः, किंस्वरूपः? इत्याह_ 'किं मे' इत्यादि, किं 'मे' मम पूर्वं करणीयं किं मे पश्चात्करणीयं, तथा कि मे पूर्वं कर्तु श्रेयः किं मे पश्चात्कर्तुं श्रेयः, तथा कि मे पूर्वमपि च पश्चादपिच हिताय भावप्रधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणेक्षेमायेतिअयमपि भावप्रधानो निर्देशः संगतत्वाय, निःश्रेयसाय निश्चितकल्याणाय अनुगामिकतायै-परम्परया शुभानुबन्धसुखाय भविष्यतीति
तए ण'मित्यादि, 'ततः एतचिन्तासमनन्तरमेव दिव्यानुभावतो विजयस्य देवस्य 'सामानियपरिसोववन्नगा देवा' इति सामानिकाः पर्षदुपपन्नकाश्च-अभ्यन्तरादिपर्षदुपगताः 'इमम्' अनन्तरोक्तम् एतद्रूपम्' अनन्तरोदितस्वरूपमाध्यात्मिकं चिन्तितंप्रार्थितं मनोगतं सङ्कल्प
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only